________________
-"जुजणकरणं तिविहं मणवतिकाए य मणसि सच्चाइ । सहाणे तेसि भेओ चउ चउहा सत्तहा चेव ॥१॥” इति ॥ प्रकारान्तरेण करणत्रैविध्यमाह-'तिविहे'इत्यादि, आरम्भणमारम्भः-पृथिव्याधुपमईनं तस्य कृतिः-करणं स एव वा करणमित्यारम्भकरणमेवमितरे अपि वाच्ये, नवरमयं विशेषः-संरम्भकरणं पृथिव्यादिविषयमेव मनःसङ्क्लेशकरणं, समारम्भकरणं-तेषामेव सन्तापकरणमिति, आह च-"संकैप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ सुद्धनयाणं तु सव्वेसिं ॥१॥” इति ॥ इदमारम्भादिकरणत्रयं नारकादीनां वैमानिकान्तानां भवतीत्यतिदिशनाह-निरन्तर'मित्यादि, सुगमं, केवलं संरम्भकरणमसंज्ञिनां पूर्वभवसंस्कारानुवृत्तिमात्रतया भावनीयमिति ॥ आरम्भादिकरणस्य क्रियान्तरस्य च फलमुपदर्शयन्नाह
तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरिति, तं०-पाणे अतिवातित्ता भवति मुसं वइत्ता भवइ तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, इच्चेतेहि तिहिं ठाणेहिं जीवा अ. पाउअत्ताते कम्मं पगरेति । तिहिं ठाणेहिं जीवा दीहाउअत्ताते कम्मं पगरेंति, तं०-णो पाणे अतिवातित्ता भवइ णो मुसं वतित्ता भवति तथारूवं समणं वा माहणं वा फासुएसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ, इचे तेहिं ।। तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेंति । तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति, तंजधा
१ युजनकरणं त्रिविधं मनोवाक्कायेषु मनसि सत्यादि सस्थाने तेषां भेदः चतुर्धा चतुर्दा कायः सप्तथा चैव ॥१॥ ३ संकल्पः संरभः परितापकरो | भवेत्समारंभः । आरंभ उपद्रवतः शुद्धनयानान्तु सर्वेषां ॥१॥
Jain Education International
For Personal & Private Use Only
wwww.jainelibrary.org