SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- केण, आहारकमिश्रस्तु साधिताहारककायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति, कार्मणस्तु विग्रहे केवलिसमुद्घाते ३ स्थानङ्गसूत्र- वेति, सर्व एवायं योगः पञ्चदशधेति, सङ्ग्रहोऽस्य-"सच्चं १ मोसं २ मीसं ३ असच्चमोसं ४ मणो वती चे काध्ययने वृत्तिः काओ उराल १ विक्किय २ आहारग ३ मीस ६ कम्मइगो ७॥ १॥” इति ॥ सामान्येन योगं प्ररूप्य विशेषतो नार- उद्देशः१ ४ कादिषु चतुर्विंशतौ पदेषु तमतिदिशन्नाह–'एवं'मित्यादि, कण्ठ्यं, नवरमतिप्रसङ्गपरिहारायेदमुक्त-"विगलिंदिय- सू० १२४ वजाणं"ति तत्र विकलेन्द्रियाः-अपञ्चेन्द्रियाः, तेषां ह्येकेन्द्रियाणां काययोग एव, द्वित्रिचतुरिन्द्रियाणां तु काययोगवाग्योगाविति ॥ मनःप्रभृतिसम्बन्धेनैवेदमाह-'तिविहे पओगे' इत्यादि, कण्ठ्यं, नवरं मनःप्रभृतीनां व्याप्रियमाणानां जीवन हेतुकर्तृभूतेन यद् व्यापारणं-प्रयोजनं स प्रयोगः मनसः प्रयोगो मनःप्रयोगः, एवमितरावपि, 'जहे'त्याचतिदेश-13 सूत्रं पूर्ववद्भावनीयमिति । मनःप्रभृतिसम्बन्धेनैवेदमपरमाह-'तिविहे करणे' इत्यादि कण्ठ्यं, नवरं क्रियते येन तत्कशरणं-मननादिक्रियासु प्रवर्त्तमानस्यात्मन उपकरणभूतस्तथा तथापरिणामवत्पुद्गलसङ्घात इति भावः, तत्र मन एव करणं| मनःकरणमेवम् इतरे अपि, ‘एवं' मित्याद्यतिदेशसूत्रं पूर्ववदेव भावनीयमिति, अथवा योगप्रयोगकरणशब्दानां मनःप्रभृतिकमभिधेयतया योगप्रयोगकरणसूत्रेष्वभिहितमिति नार्थभेदोऽन्वेषणीयः, त्रयाणामप्येषामेकार्थतया आगमे बहुशः प्रवृत्तिदर्शनात् , तथाहि-योगः पञ्चदशविधः शतकादिषु व्याख्यातः, प्रज्ञापनायां त्वमेवायं प्रयोगशब्देनोक्तः, तथाहि -“कतिविहे णं भंते! पओगे पन्नत्ते, गोतमा! पन्नरसविहे" इत्यादि, तथा आवश्यकेऽयमेव करणतयोक्तः, तथाहि ।॥१०७॥ १ सत्यं मृषा मित्रं असत्यामृषा मनो वचोऽपि चैवं काय औदारिकवैक्रियाहारकमिश्राः कार्मण इति ॥१॥ ANSAR , गोतमा कादिषु व्यासमदोऽन्वेषणीयत, अथवा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy