________________
श्रीस्थाना- त्पन्नानामन्यतमाया यत् प्रशंसादि सा कुलकथा, यथा-'अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युर्मृत्यौ ४ स्थाना० गसूत्र- विशन्त्यग्नौ, याः प्रेमरहिता अपि ॥१॥' इति, तथा अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशंसादि सा रूपकथा, उद्देशः२ वृत्तिः 5 यथा-'चन्द्रवका सरोजाक्षी, सद्गीः पीनघनस्तनी । किं लाटी नो मता साऽस्य, देवानामपि दुर्लभा?॥१॥” इति, III कथाः
तासामेव अन्यतमायाः कच्छाबन्धादिनेपथ्यस्य यत्प्रशंसादि नेपथ्यकथेति, यथा-'धिग्नारीरौदीच्या बहुवसनाच्छा- सू० २८२ ॥२१ ॥
|दिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥१॥” इति, स्त्रीकथायां चैते दोषाः-"आयपरमोहुदीरणं उड्डाहो सुत्तमाइपरिहाणी । बंभवयस्स अगुत्ती पसंगदोसा य गमणादी ॥१॥" उन्निष्क्रमणादय इत्यर्थः, तथा शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्येवंरूपा कथा आवापकथा, एतावन्तस्तत्र पक्कापक्वान्नभेदा व्यञ्जनभेदा वेति निर्वापकथेति, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावत् द्रविणं तत्रोपयुज्यत इति | निष्ठानकथेति, उक्तञ्च-"सागघयादावादो पक्कापक्को य होइ निव्वावो। आरंभ तित्तिराई णिहाणं जा सयसहस्सं ॥१॥" इति, इह चामी दोषाः-"आहारमन्तरेणवि गेहीओ जायए सइंगालं । अजिइंदिय ओदरियावाओ उ अणुन्नदोसा य ॥२॥” इति, तथा देशे मगधादौ विधिः-विरचना भोजनमणिभूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिस्तकथा देशविधिकथा, एवमन्यत्रापि, नवरं, विकल्पः-सस्यनिष्पत्तिः, वप्रकूपादिदेवकुलभवनादिविशेषश्चेति, छन्दो
१ आत्मपरयोर्मोहोदीरणा उदाहः सूत्रादिपरिहानिः ब्रह्मव्रतस्यागुप्तिः प्रसंगदोषा उन्निष्क्रमणं च ॥१॥ २ शाकघृतादिरावापः पक्कापकश्च भवति निर्वापः । ॥२१॥ * तित्तिराधारंभः यावच्छतसहस्रादि निष्ठानं ॥१॥ ३ आहारमन्तरेणापि गृळ्या सांगारं जायते अजितेन्द्रियता औदरिकवादस्तु अनुज्ञादोषश्च ॥१॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org