________________
समणोवासगाणं सोधम्मकप्पे अरुणाभे विमाणे चत्तारि पलिओवमाई ठिती पन्नत्ता (सू० ३२२) चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोग हव्वमागच्छित्तते णो चेव णं संचातेति हव्वमागच्छित्तते, तं०-अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अझोववन्ने से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति णो अटुं बंधइ णो णिताणं पगरेति णो ठितिपगप्पं पगरेति १, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते ३ तस्स णं माणुस्सते पेमे वोच्छिन्ने दिव्वे संकेते भवति २, अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते ४ तस्स णं एवं भवति–इण्हि गच्छं मुहुत्तेणं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, ३, अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते ४ तस्स णं माणुस्सए गंधे पडिकूले पडिलोमे तावि भवति, उडुपिय णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई हव्वमागच्छति १, इच्छेतेहिं चउहिं ठाणेहिं अहुणोववण्णे देवे देवलोएसु इच्छेजा माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचातेति हव्वमागच्छित्तए । चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोए इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते संचाएइ हव्वमागच्छित्तए तं०-अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते जाव अणझोववन्ने, तस्स णं एवं भवति-अस्थि खलु मम माणुस्सए भवे आयरितेति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेएति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविडी दिव्वा देवजुत्ती लद्धा पत्ता अभिसमन्नागया, तं गच्छामि णं ते भगवंते वदामि जाव पज्जवासामि, १, अहुणोववन्ने देवे देवलोएसु जाव अणज्झोववन्ने तस्स णमेवं भवति–एस णं माणुस्सए भवे णाणीति
SRIGANGANAGAR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org