SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ NAGAGROCEROCHAKRAM रालोचनेन परिणिंदिया पुनः पुनरिति 'धन्नपुंजियसमाण'त्ति खले लूनपूनविशुद्धपुञ्जीकृतधान्यसमाना सकलातिचारकचवरविरहेण लब्धस्वस्वभावत्वात् एका, अन्या तु खलक एव यद्विरेल्लितं-विसारितं वायुना पूनमपुञ्जीकृतं धान्यं तत्समाना या हि लघुनापि यत्नेन स्वस्वभावं लप्स्यत इति, अन्या तु यद्विकीर्ण-गोखुरक्षुण्णतया विक्षिप्त धान्यं तत्समाना या हि सहजसमुत्पन्नातिचारकचवरयुक्तत्वात् सामय्यन्तरापेक्षितया कालक्षेपलभ्यस्वस्वभावा सा धान्यविकीर्णसमानोच्यते, अन्या तु यत्सङ्कर्षित-क्षेत्रादाकर्षितं खलमानीतं धान्यं तत्समाना या हि बहुतरातिचारोपेतत्वाद् बहुतरकालप्राप्तव्यस्वस्वभावा सा धान्यसङ्कर्षितसमानेति, इह च पुञ्जितादेर्धान्यविशेषणस्य परनिपातः प्राकृतत्वादिति ॥ इयञ्च प्रव्रज्या एवं विचित्रा संज्ञावशाद्भवतीति संज्ञानिरूपणाय सूत्रपञ्चकं चत्तारि सन्नाओ पं० सं०-आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना १, चउहिं ठाणेहिं आहारसन्ना समुप्पज्जति, तं०-ओमकोट्टताते १छुहावेयणिजस्स कम्मस्स उदएणं २ मतीते ३ तदट्ठोवओगेणं ४, २, चउहि ठाणेहिं भयसन्ना समुप्पज्जति, तं०-हीणसत्तत्ताते भयवेयणिजस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं ३, चउहि ठाणेहिं मेहुणसन्ना समुप्पज्जति, तं०-चितमंससोणिययाए मोहणिजस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं ४, चउहिं ठाणेहिं परिग्गहसन्ना समुप्पज्जइ, तं०-अविमुत्तयाए लोभवेयणिजस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं ५ (सू० ३५६) चउविहा कामा पं० सं०-सिंगारा कलुणा बीभत्सा रोदा, सिंगारा कामा देवाणं कलुणा कामा मणुयाणं बीभत्सा कामा तिरिक्खजोणियाणं रोहा कामा णेरइयाणं (सू० ३५७) dain Education International For Personal & Private Use Only arww.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy