________________
णातरितेवि उवट्ठावणातरितेवि एगे नो पब्वायणातरिते नो उट्ठावणातरिते धम्मायरिए, चत्तारि आयरिया पं० तं०-उद्देसणायरिए णाममेगे णो वायणायरिए ४ धम्मायरिए, चत्तारि अंतेवासी पं० तं०-पव्वायणंतेवासी नाम एगे णो उवट्ठावणंतेवासी ४ धम्मंतेवासी, चत्तारि अंतेवासी पं० तं०-उद्देसणंतेवासी नाम एगे नो वायणंतेवासी १ [वायणंतेवासी] ४ धम्मंतेवासी, चत्तारि निग्गंथा पं० सं०-रातिणिये समणे निग्गंथे महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अणाराधते भवति १ राइणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिए धम्मस्स आराहते भवति २ ओमरातिणिते समणे निग्गंथे महाकम्मे महाकिरिते अणातावी असमिते धम्मस्स अणा- . राहते भवति ३, ओमरातिणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति ४, चत्तारि णिग्गंथीओ पं० २०-रातिणिया समणी निग्गंथी एवं चेव ४, चत्तारि समणोवासगा पं० २०--रायणिते समणोवासए महाकम्मे तहेव ४, चत्तारि समणोवासियाओ पं० तं०-रायणिता समणोवासिता महाकम्मा तहेव
चत्तारि गमा (सू० ३२०) 'चत्तारी'त्यादि कण्ठ्यश्चार्य, नवरं यानं-शकटादि, तद्युक्तं बलीवादिभिः, पुनर्युक्त-सङ्गतं समग्रसामग्रीकं वा पूर्वापरकालापेक्षया वा इत्येकं अन्यत् युक्तं तथैवायुक्तं तूतविपरीतत्वादिति, एवमितरौ, पुरुषस्तु युक्तो धनादिभिः पुनर्युक्त उचितानुष्ठानैः सद्भिर्वा, पूर्वकाले वा युक्तो धनधानुष्ठानादिभिः पश्चादपि तथैवेति चतुर्भङ्गी, अथवा युक्तो द्रव्यलिङ्गेन भावलिङ्गेन चेति प्रथमः साधुः, द्रव्यलिङ्गेन नेतरेणेति द्वितीयो निह्नवादिः, न द्रव्यलिङ्गेन भावलिङ्गेन तु युक्त इति
dain Education International
For Personal & Private Use Only
www.jainelibrary.org