________________
२ स्थानकाध्ययने उद्देशः४
श्रीस्थाना- औदारिकादि निवर्त्य तैजसकार्मणे त्वादायैव, तथा सर्वेण-सर्व शरीरसमुदायं निवर्त्य निर्याति, सिध्यतीत्यर्थः । अन- ङ्गसूत्र- न्तरं सर्वनिर्याणमुक्तम् , तच्च परम्परया धर्मश्रवणलाभादिषु, ते च यथा स्युस्तथा दर्शयन्नाहवृत्तिः
दोहिं ठाणेहिं आता फेवळिपन्नत्तं धम्मं लभेजा सवणताते, तं०-खतेण चेव उवसमेण चेव, एवं जाव मणपज्जवनाणं
उप्पाडेज्जा तं०-खतेण चेव उवसमेण चेव (सूत्रं ९८) ॥९०॥
__ 'दोही'त्यादि कण्ठ्यं, नवरं 'खएण चेव'त्ति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मणः उदयप्राप्तस्य क्षयेण-निर्ज-| मारणेन अनुदितस्य चोपशमेन-विपाकाननुभवेन, क्षयोपशमेनेत्युक्तं भवति, यावत्करणात् केवलं बोहिं बुज्झेजा मुंडे भवित्ता
अगाराओ अणगारियं पव्वएज्जा केवलं बंभचेरवासमावसेजा, केवलेणं संजमेणं संजमिजा, केवलेणं संवरेणं संवरेजा, केवलं आभिणिबोहियनाणमुप्पाडेजा इत्यादि दृश्यम् , एवं यावन्मनःपर्यवज्ञानमुत्सादयेदिति, केवलज्ञानं तु क्षयादेव |भवतीति तन्नोक्तम् । इह च यद्यपि बोध्यादयः सम्यक्त्वचारित्ररूपत्वात् केवलेन क्षयेण उपशमेन च भवन्ति तथाऽप्येते क्षयोपशमेनापि भवन्ति, श्रवणाभिनिबोधिकादीनि तु क्षयोपशमेनैव भवन्तीति सर्वसाधारणः क्षयोपशम उक्तः | पदद्वयेनातः स एव व्याख्यात इति । बोध्याभिनिबोधिक श्रुतावधिज्ञानानि च षट्षष्टिसागरोपमस्थितिकान्युत्कर्षतो |भवन्ति, सागरोपमाणि च पल्योपमाश्रितानीति तद्वितयप्ररूपणामाह
दुविहे अद्धोवमिए पन्नत्ते तं०–पलिओवमे चेव सागरोवमे चेव, से किं तं पलिओवमे?, पलिओवमे-जं जोयणविच्छिन्नं, पल्लं एगाहियप्परूढाणं । होज निरंतरणिचितं भरितं वालग्गकोडीणं ॥ १॥ वाससए वाससए एकेके अवहडंमि
dain Education International
For Personal & Private Use Only
www.jainelibrary.org