SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥ २२५ ॥ परोत्तरासु दिक्षु क्रमेणावगम्या इति, 'उवरिं' ति अग्रे 'विक्खंभेणं' ति विस्तरेणेति यथा 'जंबूदीवे दीवे भरहेरवएसु वासेसु' इत्यादिभिः सूत्रैः कालादयश्चलिकान्ता अभिहिताः एवं धातकीखण्डस्य पूवार्द्ध पश्चिमार्द्ध पुष्करार्द्धस्यापि पूर्वार्द्धे पश्चिमार्द्धे च वाच्याः, एकमेरूसम्बद्धवक्तव्यतायाः चतुर्ष्वप्यन्येषु समानत्वाद्, एतदेवाह - 'एव' मि त्यादि, अमुमेवातिदेशं सङ्ग्रहगाथया आह— 'जंबूद्दीवेत्यादि, जंबुद्वीपस्येदं जम्बूद्वीपकं तं वा गच्छतीति जम्बूद्वीपगं, जम्बूद्वीपे यदिति क्वचित्पाठः, अवश्यंभावित्वाद् वाच्यत्वाद्वाऽऽवश्यकं जम्बूद्वीपकावश्यकं जम्बूद्वीपगावश्यकं वा वस्तुजातं, तुः पूरणे, किमादि किमन्तं चेत्याह- कालात् सुषमसुषमालक्षणादारभ्य चूलिकां-मंदरचूलिकां यावत् यत्तदिति गम्यते धातकीखण्डे पुष्करवरे च द्वीपे यौ पूर्वापरौ पार्श्वे प्रत्येकं पूवार्द्धमपरार्द्ध च तयोः पूर्वापरेषु वर्षेषु वा-क्षेत्रेष्वन्यूनाधिकं द्रष्टव्यमिति शेष इति ॥ Jain Education International जंबूद्दीवस्स णं दीवस्स चत्तारि द्वारा पं० तं० – विजये वेजयंते जयंते अपराजिते, ते णं द्वारा चत्तारि जोयणाई विक्खंभेणं तावतितं चैव पवेसेणं पं०, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओ मट्टितीता परिवसंति विजते वैजयंते जयंते अपराजिते (सू० ३०३) जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं चुहिमवंतस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुदं तिन्नि २ जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पं० तं० — एगूरुयदीवे आभासियदीवे वेसाणितदीवे गंगोलियदीवे, तेसु णं दीवेसु चडव्विहा मणुस्सा परिवसंति, तं० — एगूरुता आभासिता वेसाणिता गंगोलिया, तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं चत्तारि २ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं० सं० For Personal & Private Use Only ४ स्थाना० उद्देशः २ द्वीपद्वाराणि अन्तरद्वीपाः सू० ३०३३०४ ।। २२५ ।। www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy