________________
Jain Education International
चत्तारि दुहसेज्जाओ पं० तं० तत्थ खलु इमा पढमा दुहसेज्जा तं०-से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते निग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो रोएइ, मिग्गंथं पावयणं असद्दहमाणे अपत्तितमाणे अरोएमाणे मणं उच्चावतं नियच्छति विणिघातमावज्जति पढमा दुहसेज्जा १, अहावरा दोच्चा दुहसेज्जा से णं मुंडे भवित्ता अगारातो जाव पव्वतिते सएणं लाभेणं णो तुस्सति परस्स लाभमासाएति पीहेति पत्थेति अभिलसति परस्स लाभमासाएमाणे जाव अमिलसमाणे मणं उच्चावयं नियच्छइ विणिघात मावज्जति दोचा दुहसेज्जा २, अहावरा तच्चा दुहसेज्जा से णं मुंडे भवित्ता जाव पव्वइए दिव्वे माणुस कामभोगे आसाएइ जाव अभिलसति दिव्वमाणुस्सर कामभोगे आसाएमाणे जाव अमिलसमाणे मणं उच्चावयं नियच्छति विणिघातमावज्जति तच्चा दुहसेज्जा ३, अहावरा चउत्था दुहसेज्जा-से णं मुंडे जाव पव्वइए तस्स णमेवं भवति जया णं अमगारवासमावसामि तदा णमहं संवाहणपरिमद्दणगातब्भंगगातुच्छोलणाई लभामि जप्पमिदं च णं अहं मुंडे जाव पव्वतिते तप्पमिदं च णं अहं संवाहण जाव गातुच्छोलणाई णो लभामि, से णं संवाहण जाव गातुच्छोलाई आसाएति जाव अमिलसति से णं संबाहण जाव गातुच्छोलणाई आसाएमाणे जाव मणं उच्चावतं नियच्छति विणिघायमावज्जति चउत्था दुहसेज्जा ४ । चत्तारि सुहसेज्जाओ पं० तं० – तत्थ खलु इमा पढमा सुहसेज्जा, सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिए निग्गंथे पावयणे निस्संकिते णिकंखिते निव्वितिगिच्छिए नो भेदसमा
For Personal & Private Use Only
www.jainelibrary.org