________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥२६२॥
पायो लिम्भने सजते । भगवयं वीक्षामुपमा
णत्वात् समक्षवद् ॥१॥” इति, एतच्च साध्याविनाभूतहेतुजन्यत्वेनाप्युपचाराद्धेतुरिति, तथा उपमानमुपमा सैवोपम्यं| स्थाना० ८ अनेन गवयेन सदृशोऽसौ गौरिति सादृश्यप्रतिपत्तिरूपं, उक्तञ्च-"गां दृष्ट्वाऽयमरण्येऽन्यं, गवयं वीक्षते यदा । भूयो-18
उद्देशः३ |ऽवयवसामान्यभाजं वर्तुलकण्ठकम् ॥१॥ तस्यामेव त्ववस्थायां, यद्विज्ञानं प्रवर्त्तते । पशुनैतेन तुल्योऽसौ, गोपिण्ड
आहरणइति सोपमा ॥२॥” इति, अथवा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने संज्ञासंज्ञिसम्बन्धज्ञानमुपमानमुच्यत इति,
भेदाः आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः-आप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः, उक्तश्च-"दृष्टेष्टाव्याहताद् वा
सु०३३८ क्यात्परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं, मानं शाब्दं प्रकीर्तितम् ॥ १॥ आप्तोपज्ञमनुलायमदृष्टेष्टविरोधकम् । तत्त्वोपदेशकृत् सार्व, शास्त्रं कापथघट्टनम् ॥१॥” इति । इहान्यथाऽनुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधः, चतुर्भङ्गीरूपत्वात् , तत्र अस्ति-विद्यते तदिति-लिङ्गभूतं धूमादिवस्तु इतिकृत्वा अस्ति सः-अग्न्यादिकः साध्योऽर्थ इत्येव हेतुरिति अनुमानं, तथा अस्ति तदग्न्यादिकं वस्त्वतो नास्त्यसौ तद्विरुद्धः शी-1 तादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तदन्यादिकमतः शीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तद्वक्षत्वादिकमिति नास्ति शिंशपात्वादिकोऽर्थ इत्यपि हेतुरनुमानमिति, इह च शब्दे कृतकत्वस्यास्तित्वादस्त्यनित्यत्वं घटवत्तथा धूमस्यास्तित्वादिहास्त्यग्निमहानस इवेत्यादिकं स्वभावानुमान कार्यानुमानश्च प्रथमभङ्गकेन सूचितम् १, तथा अग्नेरस्तित्वाद्भूमास्तित्वाद्वा नास्ति शीतस्पर्श इत्यादि विरुद्धोपलम्भानुमानं विरुद्धकार्योपलम्भानु
॥२६२॥ मानञ्च, तथाऽग्नेधूमस्य वाऽस्तित्वान्नास्ति शीतस्पर्शजनितदन्तवीणारोमहर्षादिः पुरुषविकारो महानसवदित्यादि कारणवि
CROCALCRICALCASSACROCUR
-C06
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org