________________
३ स्थानकाध्ययने उद्देशः३ सु०१९०
श्रीस्थाना-1 र कामदः सर्वकामिनाम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ २ ॥” तथा-"शल्यं कामा विषं कामाः, कामा गसूत्र
आशीविषोपमाः। कामानभिलपन्तोऽपि, निष्कामा यान्ति दुर्गतिम् ॥३॥” इत्यादीनि ॥ अनन्तरमादिविनिश्चय वृत्तिः
उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गतो भगवत्प्रश्नद्वारेण निरूपयन्नाह॥१५६॥
तहारूवं णं भंते ! समणं वा माहणं वा पजुवासमाणस्स किंफला पजुवासणता ?, सवणफला, से णं भंते ! सवणे किंफले?, णाणफले, से णं भंते! णाणे किंफले ?, विण्णाणफले, एवमेतेणं अभिलावेणं इमा गाधा अणुगंतव्वा-सवणे णाणे य विन्नाणे पञ्चक्खाणे य संजमे । अणण्हते तवे चेव वोदाणे अकिरिय निव्वाणे ॥१।। जाव से णं भंते! अकिरिया किंफला?, निव्वाणफला, से णं भंते! निव्वाणे किंफले ?, सिद्धिगइगमणपज्जवसाणफले पन्नत्ते, समणाउसो! ॥ (सू० १९०)
तृतीयस्य तृतीय उद्देशकः॥ 'तहासवेत्यादि पाठसिद्धं, केवलं पर्युपासना-सेवा, श्रवणं फलं यस्याः सा तथा, साधवो हि धर्मकथादिकं स्वाध्यायं कुर्वन्तीति श्रवणं तत्सेवायां भवतीति, ज्ञान-श्रुतज्ञान, विज्ञानम्-अर्थादीनां हेयोपादेयत्वविनिश्चयः, 'एवं'मिति पूर्वोक्तेनाभिलापेन 'से णं भंते! विनाणे किंफले?, पञ्चक्खाणफले' इत्यादिना, इयं गाथा अनुगन्तव्या-अनुसरणीया, एतद्गाथोक्कानि पदान्यध्येतव्यानीत्यर्थः, 'सवणे इत्यादि, भावितार्था, नवरम् प्रत्याख्यान-निवृत्तिद्वारेण प्रतिज्ञाकरणं संयमः-प्राणातिपाताद्यकरणम् , उक्तं च-“पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org