SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ANSACARRRRRRC सप्तदशभेदः ॥१॥” इति, अनाश्रवो-नवकर्मानुपादानम् , अनाश्रवणाल्लघुकर्मत्वेन तपोऽनशनादिभेदं भवति, व्यवदानं-पूर्वकृतकर्मवनलवनं 'दाप लवने इति वचनात् कर्मकचवरशोधनं वा 'दैप शोधन' इति वचनादिति, अक्रिया-योगनिरोधः, निर्वाणं-कर्मकृतविकाररहितत्वं सिद्ध्यन्ति-कृतार्था भवन्ति यस्यां सा सिद्धिः-लोकाग्रं सैव गम्यमानत्वाद् गतिस्तस्यां गमनं तदेव पर्यवसानफलं-सर्वान्तिमप्रयोजनं यस्य निर्वाणस्य तत्सिद्धिगतिगमनपर्यवसानफलं प्रज्ञप्तं 8 मया अन्यैश्च केवलिभिः, हे श्रमणायुष्मन्निति गौतमादिकं शिष्यं भगवानामन्त्रयन्निदमुवाचेति । त्रिस्थानकस्य तृतीयोदेशको विवरणतः समाप्तः॥ व्याख्यातः तृतीय उद्देशकः, अधुना चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-पूर्वस्मिन् उद्देशके पुद्गलजीवधर्मास्त्रित्वेनोक्ता इहापि त एव तथैवोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रषटुं पडिमेंत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्वसूत्रे श्रमणमाहनस्य पर्युपासनायाः फलपरम्परोक्ता इह तु तद्विशेषस्य कल्पविधिरुच्यत इत्येवंसम्बन्धितस्यास्य व्याख्या पडिमापडिवनस्स अणगारस्स कप्पंति तओ उवस्सया पडिलेहित्तए, तं०-अहे आगमणगिहंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलगिहंसि वा, एवमणुनवित्तते, उवातिणित्तते, पडिमापडिवनस्स अणगारस्स कप्पति तओ संथारगा पडिलेहित्तते, तं०-पुढविसिला कट्ठसिला अहासंथडमेव, एवं अणुण्णवित्तए उवाइणित्तए (सू० १९१) *CALSCRECRUCHARAKARRECRACK Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy