________________
श्रीस्थाना
४स्थाना०
उद्देशः४
वृत्तिः
॥२८१॥
कर्मसङ्घः बुद्धिः जीवाः सू०३६२
95555555555
इत्युत्तरार्द्ध>, गणिया १ सोमिल २ धम्मोवएसणे ३ सालुजोसियाईया ४। तिरियंमि साण १ कोसिय २ सीह अचिरसूवियगवाई ॥३॥ कणुग १ कुडणा २ भिपयणाइ ३ गत्तसंलेसणादओ ४ नेया। आओदाहरणा वाय १ पित्त २ कफ ३ सन्निवाया व"सि ॥४॥[हास्यात्पद्वेषाद्विमर्शाद्विमात्रातो वा भवेदिव्यः। एवमेव मानुष्यः कुशीलप्रतिषेवनाचतुर्थः॥१॥ तैरश्चः भयात्प्रद्वेषादाहारादपत्यरक्षणार्थ वा । घट्टनस्तंभनप्रपतनसंलेषणतो वाऽऽत्मसंवेदः॥ दिव्ये व्यन्तरी संगम एकयतिलोभन्यादिका (क्षोभणादिकाः)। मानुष्ये गणिकासोमिलधर्मोपदेशकेालुयोषिदादयः॥ तैरश्चीने श्वकोशिकसिंहाचिरप्रसूतगवादिकाः। कणकुट्टनाभिपतनगर्तासलेषणादयो ज्ञेयाः ॥ आत्मोदाहरणानि वातपित्तकफसन्निवाता वा] उपसर्गसहनात् कर्मक्षयो भवतीति कर्मस्वरूपप्रतिपादनायाह
चउन्विहे कम्मे पं० २०-सुभे नाममेगे सुभे सुभे नाममेगे असुभे असुभे नाम ४, १, चउब्विहे कम्मे पं० २०सुभे नाममेगे सुभविवागे सुभे णाममेगे असुभविवागे असुभे नाममेगे सुभविवागे असुभे नाममेगे असुभविवागे ४, २, चउविहे कम्मे पं० सं०-पगडीकम्मे ठितीकम्मे अणुभावकम्मे पदेसकम्मे ४, ३, (सू० ३६२) चउबिहे संघे पं० तं०-समणा समणीओ सावगा सावियाओ (सू० ३६३) चउबिहा बुद्धी पं० सं०-उप्पत्तिता वेणतिता कम्मिया पारिणामिया, चउम्विधा मई पं० त०-उग्गहमती ईहामती अवायमई धारणामती, अथवा चउब्विहा मती पं० २०-अरंजरोदगसमाणा वियरोदयसमाणा सरोदगसमाणा सागरोदगसमाणा (सू० ३६४) चउब्विहा संसारसमावन्नगा जीवा पं० २०-गेरइता तिरिक्खजोणीया मणुस्सा देवा, चउब्विहा सबजीवा पं० तं०-मणजोगी
४॥२८१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org