________________
श्रीस्थाना- टू निर्जरयत्यपि । देशसर्वाभ्यां सामान्यतः श्रवणायुक्तं विशेषविवक्षायां प्रधानत्वाद् देवाना तानाश्रित्य तदाह-दोही-15२ स्थानगसूत्र- त्यादि, एतदपि विवक्षितशब्दादिविषयापेक्षया सूत्रचतुर्दशकं नेयमिति, देशतः सर्वतो वा । एतेऽनन्तरोता भावाः काध्ययने वृत्तिः शरीर एव सति सम्भवन्तीति देवाना च प्रधानत्वात् तेषामेव व्यक्तितः शरीरनिरूपणायाह-'मरुए'त्यादि सूत्राष्टकं
उद्देशः२ कण्ठ्यम् , नवरं, मरुतो देवा लोकान्तिकदेवविशेषाः, यत उक्तम्-"सारस्वता १ दित्य २ वय ३ रुण ४ गईतोय ५- | समुद्धात ॥६२॥
तुषिताऽ६ व्यावाध ७ मरुतो ८ ऽरिष्ठा ९ श्चेति' (तत्त्वा अ० ४ सू० २६) ते चैकशरीरिणो विग्रहे कार्मणशरीरत्वात, वैक्रियेतरतदनन्तरं वैक्रियभावाद् द्विशरीरिणः, द्वयोः शरीरयोः समाहारो द्विशरीरं तदस्ति येषां ते तथा, अथवा भवधारणीय- तोऽवधिः मेव यदा तदैकशरीरः यदा तूत्तरवैक्रियमपि तदा द्विशरीराः, किन्नराधास्त्रयो व्यन्तराः, शेषा भवनपतय इति, देशसर्वतः परिगणितभेदग्रहणं च भेदान्तरोपलक्षणम्, न तु व्यवच्छेदार्थ, सर्वजीवानामपि विग्रहे एकशरीरत्वस्यान्यदा द्विश- | शब्दाद्याः रीरत्वस्य चोपपद्यमानत्वादिति ८, अत एव सामान्यत आह–'देवा दुविहे'त्यादि कण्ठ्यम् , द्विस्थानकस्य द्वितीय उद्देशको विवरणतः समाप्तः॥ | उक्तो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चानन्तरेण सहायमभिसंबन्धः-अनन्तरोद्देशके जीवपदार्थोडनेकधोक्तः, अत्र तु तदुपग्राहकपुद्गलजीवधर्मक्षेत्रद्रव्यलक्षणपदार्थप्ररूपणोच्यते इत्येवंसम्बन्धस्यास्येदमादिमसूत्राष्टकम्-18 दुविहे सद्दे पं० २०-भासासद्दे चेव णोभासासद्दे चेव, भासासद्दे दुविहे पं० सं०-अक्खरसंबद्धे चेव नोअक्खर
॥६२॥ संबद्धे चेव, णोभासासद्दे दुविहे पन्नत्ते तं०-आउज्जसद्दे चेव णोआउजसद्दे चेव, आउज्जसद्दे दुविहे पं० २०–तते चेव .
AAAAAAAAAAA
dan Education International
For Personal & Private Use Only
www.jainelibrary.org