________________
श्रीस्थाना- कसा न संक्लिष्टेति, पृथिव्यादिष्वसुरकुमारसूत्रार्थमतिदिशन्नाह-एवं पुढवी'त्यादि, पृथिव्यब्यनस्पतिषु देवोत्पादसम्भ
३ स्थानगसूत्र- वाच्चतुर्थी तेजोलेश्याऽस्तीति सविशेषणो लेश्यानिर्देशोऽतिदिष्टः, तेजोवायुद्वित्रिचतुरिन्द्रियेषु तु देवानुत्पत्त्या तद-५ काध्ययने वृत्तिः भावानिर्विशेषण इत्यत एवाह-'तओं' इत्यादि, पञ्चेन्द्रियतिरश्चां मनुष्याणां च षडपीति संक्लिष्टासंक्लिष्टविशेषणत
उद्देशः१ श्चतुःसूत्री, नवरं मनुष्यसूत्रे अतिदेशेनोक्ते इति व्यन्तरसूत्रे संक्लिष्टा वाच्याः, अत एवोक्तं-वाणमंतरे'त्यादि, वै॥११५॥
सू०१३३ मानिकसूत्रं निर्विशेषणमेव, असंक्लिष्टस्यैव त्रयस्य सद्भावात् , व्यवच्छेद्याभावेन विशेषणायोगादिति । ज्योतिष्कसूत्रं नोक्तं, तेषां तेजोलेश्याया एव भावेन त्रिस्थानकानवतारादिति ॥ अनन्तरं वैमानिकानां लेश्याद्वारेणेहावतार उक्तो, ज्योतिष्काणां तु तथा तदसम्भवाच्चलनधर्मेण तमाह
तिहिं ठाणेहिं तारारूवे चलिज्जा तं०-विकुब्वमाणे वा परियारेमाणे वा ठाणाओ वा ठाणं संकममाणे तारारूवे चलेजा, तिहिं ठाणेहिं देवे विज्जुतारं करेजा तं०-विकुबमाणे वा परियारेमाणे वा तहारूवस्स समणस्स वा माहणस्स वा इडिं जुत्तिं जसं बलं वीरियं पुरिसकारपरकम उवदंसेमाणे देवे विज्जुतारं करेजा । तिहिं ठाणेहिं देवे थणियसदं करेज्जा तं०विकुब्वमाणे, एवं जहा विज्जुतारं तहेव थणियसइंपि (सू० १३३) 'तारारूवे'त्ति तारकमात्रं 'चलेजा' स्वस्थानं त्यजेत् , वैक्रियं कुर्वद्वा परिचारयमाणं वा, मैथुनार्थ संरम्भयुक्तमि-2॥११५॥ त्यर्थः, स्थानाद्वैकस्मात् स्थानान्तरं सङ्क्रामत् गच्छदित्यर्थः, यथा धातकीखण्डादिमेरुं परिहरेदिति, अथवा क्वचिन्मह-14
ASSANSAR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org