________________
दिस्व०
श्रीस्थाना
पावतयोर्मध्यभागे पूर्वापरतो लवणोदधिं स्पृष्टवन्तौ पञ्चविंशतियोजनोच्छ्रितौ तसादावगाढी पञ्चाशद् विस्तृतौ आयतसं- मा२ स्थानङ्गसूत्र
स्थितौ सर्वराजतावुभयतो बहिः काञ्चनमण्डनाङ्काविति, आह च-"पणुवीसं उविद्धो पन्नासं जोयणाण विच्छिन्नो। काध्ययने वृत्तिः
वेयड्डो रययमओ भारहखेत्तस्स मज्झम्मि ॥१॥" त्ति, "भारहए ण'मित्यादि, वैतान्येऽपरतस्तमिश्रागुहा गिरिविस्ता- | उद्देशः ३ ४ा रायामा द्वादशयोजनविस्ताराऽष्टयोजनोच्छ्रया आयतचतुरस्रसंस्थाना विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता बहुमध्ये
वर्षधरा॥७१॥ द्वियोजनान्तराभ्यां त्रियोजनविस्ताराभ्यामुन्मग्नजलानिमग्नजलाभिधानाभ्यां नदीभ्यां युक्ता, तद्वत् पूर्वतः खण्डप्रपाता
गुहेति । 'तत्थ णं'ति तयोः तमिस्रायां गुहायां कृतमाल्यक इतरस्यां नृत्तमालक इति । 'एरावए'इत्यादि तथैव । 'जंबू'। इत्यादि, हिमवद्वर्षधरपर्वते ह्येकादश कूटानि सिद्धायतन १ क्षुल्लहिमवत् २ भरत ३ इला ४ गङ्गा ५ श्री ६ रोहितांशा ७ सिन्धु ८ सुरा ९ हैमवत १० वैश्रमण ११ कूटाभिधानानि भवन्ति, पूर्वदिशि सिद्धायतनकूटं ततः क्रमेणापरतोऽ
न्यानि सर्वरत्नमयानि स्वनामदेवतास्थानानि पञ्चयोजनशतोच्छ्रयाणि तावदेव मूले विस्तृतानि उपरि तदर्द्धविस्तृतानि, लाआद्ये सिद्धायतनं पञ्चाशद्योजनायाम तदद्धेविष्कम्भं षट्त्रिंशदुच्चं अष्टयोजनायामश्चतुर्योजनविष्कम्भप्रवेशैस्त्रिभिद्वारैरु|पेतं जिनप्रतिमाष्टोत्तरशतसमन्वितं, शेषेषु प्रासादाः सार्द्धद्विषष्टियोजनोच्चास्तदर्द्धविस्तृतास्तन्निवासिदेवतासिंहासनवन्त इति । इह तु प्रकृतनगनायकनिवासभूतत्वाद्देवनिवासभूतानां तेषां मध्ये आद्यत्वाच्च हिमवत्कूटं गृहीतं सर्वान्तिमत्वाच्च वश्रवणकूटं द्विस्थानकानुरोधेनेति, आह च-"केत्थइ देसग्गहणं कत्थइ घेप्पंति निरवसेसाई । उक्कमकमजुत्ताई कार
१ पंचविंशतिरुद्वधः पंचाशद्योजनानां विस्तीर्णः । वैताब्यो रजतमयो भरतक्षेत्रस्य मध्ये ॥१॥२ कुत्रचिद्देशग्रहणं क्वापि गृह्यन्ते निरवशेषाणि । उक्रमक्रमयुक्तानि कारणवशतो नियुक्तानि ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org