________________
श्रीस्थानाङ्गसूत्रवृत्तिः
४ स्थाना० उद्देशः१ || अग्रमहिप्यः विकृतयः कूटागाराः
॥२०४॥
सू०२७३
चत्तारि अग्गमहिसीओ पं० २०-रोहिणी णवमिता हिरी पुप्फवती, एवं महापुरिसस्सवि, अतिकायस्स णं महोरगिंदस्स चत्तारि अग्गमहिसीओ पं० तं०-भुयगा भुयगवती महाकच्छा फुडा, एवं महाकायस्सवि, गीतरतिस्स णं गंधबिदस्स चत्तारि अग्ग० पं० २०-सुघोसा विमला सुस्सरा सरस्सती, एवं गीयजसस्सवि, चंदस्स णं जोतिसिंदस्स जोतिसरन्नो चत्तारि अग्गमहिसीओ पं० सं०-चंदप्पमा दोसिणाभा अच्चिमाली पभंकरा, एवं सूरस्सवि, णवरं सूरप्पभा दोसिणाभा अचिमाली पभंकरा, इंगालस्स णं महागहस्स चत्तारि अग्गमहिसीओ पं० सं०-विजया वेजयंती जयंती अपराजिया, एवं सव्वेसिं महग्गहाणं जाव भावकेउस्स, सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि अग्ग० पं० २०-रोहिणी मयणा चित्ता सोमा, एवं जाव वेसमणस्स, ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि अग्ग० पं००-पुढवी राती रयणी विजू , एवं जाव वरुणस्स (सू० २७३) चत्तारि गोरसविगतीओ पं० तं०-खीरं दहिं सप्पिं णवणीतं, चत्तारि सिणेहविगइतीओ पं० तं0-तेल्लं घयं वसा णवणीतं, चत्तारि महाविगतीओ पं० २०-महुं मंसं मजं णवणीतं (सू० २७४) चत्तारि कूडागारा पं० सं०-गुत्ते णाम एगे गुत्ते गुत्ते णाम एगे अगुत्ते अगुत्ते णामं एगे गुत्ते अगुत्ते णामं एगे अगुत्ते, एवामेव चत्तारि पुरिसजाता पं० २०-गुत्ते णाममेगे गुत्ते ४, चत्तारि कूडागारसालाओ पं० २०-गुत्ता णाममेगा गुत्तदुवारा गुत्ताणाममेगा अगुत्तदुवारा अगुत्ता णाममेगा गुत्तदुवारा अगुत्ता णाममेगा अगुत्तदुवारा, एवामेव चत्तारित्थीओ पं० २०-गुत्ता नाममेगा गुतिदिता गुत्ता णाममेगा अगुत्तिदिआ [ह] ४ (सू० २७५) चउविहा ओगाणा पं० ०-दव्योगाहणा खे
२७४२७५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org