________________
SANSAR
स्सामि, कया णमहमेकल्लविहारपडिमं उवसंपज्जित्ता णं विहरिस्सामि, कया णमहमपच्छिममारणंतितसंलेहणाझूसणासिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि, एवं स मणसा स वयसा स कायसा पागडेमाणे (पहारेमाणे) निग्गंथे महानिजरे महापज्जवसाणे भवति । तिहिं ठाणेहिं समणोवासते महानिजरे महापज्जवसाणे भवति, तं०–कया णमहमप्पं वा बहुयं वा परिग्गहं परिचइस्सामि १ कया णं अहं मुंडे भवित्ता आगारातो अणगारितं पव्वइस्सामि २ कया णं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाणपडियातिक्खते पाओवगते कालं अणवकखमाणे विहरिस्सामि ३, एवं स मणसा स वयसा स कायसा पागडेमाणे [जागर
माणे ] समणोवासते महानिजरे महापज्जवसाणे भवति (सू० २१०) 'तिही'त्यादि सुगम, नवरं महती निर्जरा-कर्मक्षपणा यस्य स तथा महत्-प्रशस्तमात्यन्तिकं वा पर्यवसानं-पर्यन्तं समाधिमरणतोऽपुनर्मरणतो वा जीवितस्य यस्य स तथा, अत्यन्तं शुभाशयत्वादिति, ‘एवं समणसत्ति एवमुक्त-18 लक्षणं त्रयं, स इति-साधुः 'मणस'त्ति मनसा इस्वत्वं प्राकृतत्वात्, एवं स वयसत्ति वचसा स 'कायस'त्ति कायेनेत्यर्थः, सकारागमः प्राकृतत्वादेव, त्रिभिरपि करणैरित्यर्थः, अथवा स्वमनसेत्यादि, प्रधारयन्-पर्यालोचयन् क्वचित्तु पागडेमाणेत्ति पाठस्तत्र प्रकटयन् व्यक्तीकुर्वन्नित्यर्थः । यथा श्रमणस्य तथा श्रमणोपासकस्यापि त्रीणि निर्जरादि-18 कारणानीति दर्शयन्नाह-तिही'त्यादि, कण्ठ्यं । अनन्तरं कर्मनिर्जरोक्का, सा च पुद्गलपरिणामविशेषरूपेतिपुद्गलपरिणामविशेषमभिधातुमाह
GANGNAKAUPASSA SASAKALA
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org