SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र वृत्तिः ॥ १७० ॥ वो जाणइ पणीय केणेयं ? । किं वा चरणेणं तू दाणेण विणा उ किं हवइ ॥ १ ॥” इति सूत्रं - व्याख्येयमर्थः - तद् व्याख्यानं निर्युक्त्यादिस्तदुभयं - द्वितयमिति तत्प्रत्यनीकता - "कोया वया य ते च्चिय ते चैव पमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहि किं कज्जं ? ॥ १ ॥” इत्यादिदूषणोद्भावनमिति । उक्ता कल्पस्थितिर्गर्भजमनुजाना| मेव तच्छरीरं च मातापितृहेतुकमिति तयोस्तदङ्गेषु हेतुत्वे विभागमाह - ततो पितियंगा पं० तं०—अट्ठी अट्ठिमिंजा केसमंसुरोमनहे । तओ माउयंगा पं० तं० - मंसे सोणिते मत्थुलिंगे ( सू० २०९ ) सूत्रद्वयं कण्ठ्यं, केवलं पितुः - जनकस्याङ्गानि - अवयवाः पित्रङ्गानि प्रायः शुक्रपरिणतिरूपाणीत्यर्थः, अस्थि प्रतीतं १ अस्थिमिंजा-अस्थिमध्यरसः २ केशाश्च-शिरोजाः श्मश्रु च कूर्चः रोमाणि च - कक्षादिजातानि नखाश्च - प्रतीताः | केशश्मश्रुरोमनखमित्येकमेव प्रायः समानत्वादिति । मात्रङ्गानि आर्त्तवपरिणतिप्रायाणीत्यर्थः, मांसं प्रतीतं, शोणितं - रक्तं, मस्तुलिङ्गं - शेषं मेदः फिल्फिसादि, कपालमध्यवर्त्ति भेज्जकमित्येके । पूर्वोक्तस्थविरकल्पस्थितिप्रतिपन्नस्य विशिष्ट - निर्जराकारणान्यभिधातुमाह तिहिं ठाणेहिं समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवति, तं- कया णं अहं अप्पं वा बहुयं वा सुयं अहिज्जि१ वा जानाति केनेदं प्रणीतं ? । किंवा दानेन विना चारित्रेण भवति इति ॥ १ ॥ २ काया व्रतानि च तान्येव प्रमादा अप्रमादाच त एव । मोक्षाधिकारिणां ज्योतियनिभिः किं कार्यम् ॥ २ ॥ Jain Education International For Personal & Private Use Only ३ स्थान काध्ययने उद्देशः ४ मातापि त्रङ्गानि सू० २०९ ॥ १७० ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy