SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥२७१॥ करपत्ते खुरपत्ते कलम्बचीरितापत्ते, ३० एवामेव चत्तारि पुरिसजाया पं० २०-असिपत्तसमाणे जाव कलंबचीरिता ४ स्थाना० पत्तसमाणे, ३१ चत्तारि कडा पं० सं०-सुंबकडे विदलकडे चम्मकडे कंबलकडे, ३२ एवामेव चत्तारि पुरिसजाया उद्देशः४ पं० २०-सुंबकडसमाणे जाव कंबलकडसमाणे ३३ (सू० ३४९) चउव्विहा चउप्पया पं० तं०-एगखुरा दुखुरा करण्डका: गंडीपदा सणप्फदा, ३४ चउम्विहा पक्खी पं० २०-चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी, ३५ वृक्षमत्स्यचउव्विहा खुड्डपाणा पं० तं०-बेइंदिया तेइंदिया चउरिंदिया संमुच्छिमपंचिंदियतिरिक्खजोणिया ३६ (सू० ३५०) गोलपत्र चत्तारि पक्खी पं० तं०-णिवृत्तित्ता णाममेगे नो परिवतित्ता परिवइत्ता नाम एगे नो निवइत्ता एगे निवतित्तावि परि कटाःचतु वतित्तावि एगे नो निवतित्ता नो परिवतित्ता, ३७ एवामेव चत्तारि भिक्खागा पं० सं०-णिवतित्ता णाममेगे नो पदाद्याः परिवतित्ता ४, ३८ (सू० ३५१) चत्तारि पुरिसजाया पं० २०-णिकढे णाममेगे णिकढे निकटे नाममेगे अणिकढे पक्षिभिक्ष ४, ३९ चत्तारि पुरिसजाया पं० सं०-णिकटे नाममेगे णिकट्टप्पा णिकटे नाममेगे अनिकट्टप्पा ४,४० चत्तारि निष्कृपुरिसजाया पं० २०-बुहे नाममेगे बुहे बुहे नाममेगे अबुहे ४,४१ चत्तारि पुरिसजाया पं० २०-बुधे नाममेगे टाद्याः बुधहियए ४, ४२ चत्तारि पुरिसजाया पं० सं०-आयाणुकंपते णाममेगे नो पराणुकंपते ४, ४३ (सू० ३५२) सू०३४८'पुक्खले'त्यादि, 'एगेणं वासेणंति एकया वृष्ट्या भावयतीति-उदकस्नेहवतीं करोति धान्यादिनिष्पादनसमर्थामिति-II २५२ यावत् भुवमिति गम्यते, जिह्मस्तु बहुभिर्वर्षणैरेकमेव वर्षम्-अब्दं यावत् भुवं भावयति नैव वा भावयति रूक्षत्वात्तज्जलस्येति । अत्रान्तरे मेघानुसारेण पुरुषाः पुष्कलावतसमानादयः पुरुषाधिकारत्वात् अभ्यूह्या इति, तत्र सकृदुपदे SHREE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy