SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- ङ्गसूत्र वृत्तिः नो कप्पति निर्माताद्विपर्ययसूत्रं कण्ठ्यं । नियनो सम्यग्गवेषयिता-अन्वेषा ॥२१३॥ दाने-भिक्षणे याच्या भवः सामुदानिकः तस्य नो सम्यग्गवेषयिता-अन्वेष्टा भवति, इत्येवंप्रकारैः-एतैरनन्तरोदितै-ट्रा स्थाना० रित्यादि निगमनम् , एतद्विपर्ययसूत्रं कण्ठ्यं । निर्ग्रन्थप्रस्तावात्तदकृत्यनिषेधाय सूत्रे उद्देशः२ नो कप्पति निग्गंथाण वा निग्गंथीण वा चउहि महापाडिवएहिं सज्झायं करेत्तए, तं०-आसाढपाडिवए इंदमहपाडि महाप्रतिवए कत्तियपाडिवए सुगिम्हपाडिवए १, णो कप्पइ निग्गंधाण वा निग्गंथीण वा चउहिं संझाहिं सज्झायं करेत्तए, तं० पदः पढमाते पच्छिमाते मज्झण्हे अडरत्ते २ ॥ कप्पइ निग्गंथाण वा निग्गंथीण वा चाउक्कालं सज्झायं करेत्तए, तं०-पुव्वण्हे, सू०२८५अवरण्हे पओसे पसे (सू० २८५) चउब्विहा लोगट्ठिती पं० २०–आगासपतिट्ठिए वाते वातपतिट्ठिए उधी २८६उदधिपतिट्ठिया पुढवी पुढविपइद्विया तसा थावरा पाणा ४ (सू० २८६) चत्तारि पुरिसजाता पं० सं०-तहे नाममेगे २८७नोतहे नाममेगे सोवस्थी नाममेगे पधाणे नाममेगे ४, चत्तारि पुरिसजाया पं० तं०-आयंतकरे नाममेगे णो परंतकरे १ परंतकरे णाममेगे जो आतंतकरे २ एगे आतंतकरेवि परंतकरेवि ३ एगे णो आतंतकरे णो परंतकरे ४, २, चत्तारि पुरिसजाता पं० तं०-आतंतमे नाममेगे नो परंतमे परंतमे नो (ह) ४, ३, चत्तार पुरिसजाया पं० तं०-आयंदमे नाममेगे णो परंदमे ४, ४, (सू० २८७) चउब्विधा गरहा पं० सं०-उवसंपज्जामित्तेगा गरहा विति गिच्छामित्तेगा गरहा जंकिंचिमिच्छामीत्तेगा गरहा एवंपि पन्नत्तेगा गरहा (सू० २८८) । 'नो कप्पईत्यादिके कण्ठ्ये, केवलं महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्त्या शेषप्रतिपद्धर्मविलक्षणतया महाप्रतिपद ॥२१३॥ स्तासु, इह च देशविशेषरूढ्या पाडिवएहिंति निर्देशः, स्वाध्यायो-नन्द्यादिसूत्रविषयो वाचनादिः, अनुप्रेक्षा तु नं निषि dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy