SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥९२॥ -'दुविहे'त्यादि कण्ठ्यमिति ॥ ननु संसारिण एव जीवा उतान्येऽपि सन्ति ?, सन्त्येवेति प्राय उभयदर्शनाय त्रयोदशसूत्रीमाह-'दुविहा सव्वे'त्यादिकं, कण्ठ्या चेयं, नवरं सेन्द्रियाः-संसारिणोऽनिन्द्रियाः-अपर्याप्तककेवलिसिद्धाः २ 'एवं एसत्ति, 'एवं' सिद्धादिसूत्रोक्तक्रमेण 'दुविहा सव्वजीवेत्यादिलक्षणेन एषा-वक्ष्यमाणा प्रस्तुतसूत्रसग्रहगाथा स्पर्शनीया-अनुसरणीया, एतदनुसारेण त्रयोदशापि सूत्राण्यध्येतव्यानीत्यर्थः, अत एवाह–'जाव ससरीरी चेव असरीरी चेव'त्ति । 'सिद्ध'गाहा, सिद्धाः सेन्द्रियाश्च सेतरा उक्ताः, एवं 'काए'त्ति, कायाः-पृथिव्यादयस्तानाश्रित्य सर्वे जीवाः सविपर्यया वाच्याः, एवं सर्वाणि व्याख्येयानि, वाचना चैवं-सकायचेव अकायचेव' 'सकायाः पृथिव्यादिषविधकायविशिष्टाः संसारिणः, अकायास्तविलक्षणाः सिद्धाः ३, सयोगाः-संसारिणः अयोगा-अयोगिनः सिद्धाश्च ४, वेदेत्ति सवेदाः-संसारिणः अवेदा:-अनिवृत्तिबादरसम्परायविशेषादयः षट् सिद्धाश्च ५, 'कसाय'त्ति, सकषायाःसूक्ष्मसम्परायान्ताः अकषायाः-उपशान्तमोहादयश्चत्वारः सिद्धाश्च ६, 'लेसा यत्ति सलेझ्याः-सयोग्यन्ताः संसारिणः अलेश्याः-अयोगिनः सिद्धाश्च ७, 'नाणे'त्ति ज्ञानिनः-सम्यग्दृष्टयोऽज्ञानिनो-मिथ्यादृष्टयः, आह च-"अविसेसिया मइ च्चिय सम्मद्दिहिस्स सा मइन्नाणं । मइअन्नाणं मिच्छादिहिस्स सुर्यपि एमेव ॥ १ ॥” इति, अज्ञानता च मिथ्यादृष्टिबोधस्य सदसतोरविशेषणात्, तथाहि-सन्त्यर्थाः, इह तत्सत्त्वं कथञ्चिदिति विशेषितव्यं भवति, स्वरूपेणेत्यर्थः, मिथ्यादृष्टिस्तु मन्यते-सन्त एवेति, ततश्च पररूपेणापि तेषां सत्त्वप्रसङ्गः, तथा न सन्त्यर्थाः, इह तदसत्त्वं कथञ्चि १ अविशेषिता मतिरेव सम्यग्दृष्टेः सा मतिज्ञानं मिथ्यादृष्टेर्मत्यज्ञानं श्रुतमप्येवमेव ॥१॥ २ स्थानकाध्ययने उद्देशः४ क्रोधादेरात्मस्थतादिसिद्धत्वादि सू०१००१०१ : अवेदाः-अनिता सिद्धाश्च ६, 'लसमध्यादृष्टयः, आ AAAAAAA ॥९२॥ sain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy