________________
श्रीस्थानाङ्गसूत्रवृत्तिः
२ स्थानकाध्ययने उद्देशः ३
॥७९॥
तहा पलंबे य ४ । निच्चालोए ५ णिच्चुज्जोए ६ सयंपभे ७ चेव ओभासे ८ (६७)॥ ६ ॥ सेयंकर १ खेमंकर २ आभंकर ३ पभंकरे य ४ बोद्धव्वे । अरए ५ विरए य ६ तहा असोग ७ तह वीयसोगे य ८ (७५)॥७॥ विमल १ वितत्त २ वितत्थे ३ विसाल ४ तह साल ५ सुव्वए ६ चेव । अनियट्टी ७ एगजडी ८ य होइ बिजडी य ९ बोद्धब्वे (८४) ॥ ८ ॥ करकरए १ रायग्गल २ बोद्धव्वे पुप्फ ३ भावकेऊ य ४ । अढासीई गहा खलु णेयव्वा आणुपुब्बीए ॥९॥" इति । जम्बूद्वीपाधिकारादेवेदमपरमाह
जंबुद्दीवस्स णं दीवस्स वेइआ दो गाउयाई उद्धं उच्चत्तेणं पन्नत्ता । लवणे णं समुद्दे दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते । लवणस्स णं समुदस्स वेतिया दो गाउयाइ उद्धं उच्चत्तेणं पन्नत्ता । (सूत्रं ९१) धायइसंडे दीवे पुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणणं दो वासा पन्नत्ता बहुसमतुल्ला जाव भरहे चेव एरवए चेव, एवं जहा जंबुहीवे तहा एत्थवि भाणियव्वं जाव दोसु वासेसु मणुया छव्विहंपि कालं पञ्चणुभवमाणा विहरंति तं० भरहे चेव एरवते
चेव, णवरं कूडसामली चेव धायइरुक्खे चेव, देवा गरुले चेव वेणुदेवे सुदंसणे चेव, धाततीसंडदीवपञ्चच्छिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता बहु० जाव भरहे चेव एरवए चेव जाव छव्विहंपि कालं पञ्चणुभवमाणा विहरंति भरहे चेव एरवए चेव, णवरं कूडसामली चेव महाधायतीरुक्खे चेव, देवा गरुले चेव वेणुदेवे पियदसणे चेव, धायइसंडे णं दीवे दो भरहाई दो एरवयाई दो हेमवयाई दो हेरन्नवयाई दो हरिवासाई दो रम्मगवासाई दो पुव्वविदेहाई दो अवरविदेहाई दो देवकुराओ दो देवकुरुमहदुमा दो देवकुरुमहदुमवासी देवा दो उत्तरकुराओ दो उत्तरकुरुमहहुमा दो
॥७९॥
Join Education International
For Personal & Private Use Only
www.jainelibrary.org