________________
मरूवे ४, ७ । चत्तारि संबुका पं० तं०-वामे नाममेगे वामावत्ते वामे नाममेगे दाहिणावत्ते दाहिणे नाममेगे वामावत्ते दाहिणे नाममेगे दाहिणावत्ते ८ । एवामेव चत्तारि पुरिसजाया पं० २०-वामे नाममेगे वामावत्ते, ह (४) ९ । चत्तारि धूमसिहाओ पं० सं०-वामा नाममेगा वामावत्ता ४, १० । एवामेव चत्तारित्थीओ पं० २०-वामा णाममेगा वामावत्ता ४, ११ । चत्तारि अग्गिसिहाओ पं००-वामा णाममेगा वामावत्ता, (ह)४, १२ । एवामेव चत्तारित्थीओ पं० तं०-वामा णा० (ह) ४, १३ । चत्तारि वायमंडलिया पं० सं०-वामा णाममेगा वामावत्ता ४, १४, एवामेव चत्तारित्थीओ पं० २०-वामा णाममेगा वामावत्ता ४, १५ । चत्तारि वणसंडा पं० तं०-वामे नाम
मेगे वामावत्ते ४, १६, एवामेव चत्तारि पुरिसजाया पं० त०-वामे णाममेगे वामावत्ते, ४, १७ । (सू० २८९) व्यक्तानि, केवलं अलमस्तु-निषेधो भवतु य एवमाह सोऽलमस्त्वित्युच्यते, निषेधक इत्यर्थः, स चात्मनो दुर्णयेषु । प्रवर्त्तमानस्यैको निषेधकः, अथवा 'अलमंथु'त्ति समयभाषया समर्थोऽभिधीयते, ततः आत्मनो निग्रहे समर्थः कश्चिदिति, एको मार्ग ऋजुरादावन्तेऽपि ऋजुः अथवा ऋजुः प्रतिभाति तत्त्वतोऽपि ऋजुरेवेति, पुरुषस्तु ऋजुः पूर्वापरकालापेक्षया, अन्तस्तत्त्वबहिस्तत्त्वापेक्षया वेति, क्वचित्तु 'उजूनामं एगे उजूमणे'त्ति पाठः, सोऽपि बहिस्तत्त्वान्तस्तत्त्वापेक्षया व्याख्येयः, क्षेमो नामैको मार्ग आदौ निरुपद्रवतया पुनः क्षेमोऽन्ते तथैव, प्रसिद्धितत्त्वाभ्यां वा, एवं पुरुषोऽपि क्रोधाद्युपद्रवरहिततया क्षेम इति, क्षेमो भावतोऽनुपद्रवत्वेन क्षेमरूप आकारेण मार्गः, पुरुषस्तु प्रथमो भावद्रव्यलिङ्ग-1 युक्तः साधुः, द्वितीयः कारणिको द्रव्यलिङ्गवर्जितः साधुरेव, तृतीयो निवः, चतुर्थोऽन्यतीर्थिको गृहस्थो वेति, ७,
dain Education International
For Personal & Private Use Only
www.jainelibrary.org