________________
श्रीस्थाना- ङ्गसूत्रवृत्तिः
प्रतिपत्तिरूपत्वादेवेति, तणावा यत्किञ्चन साधुकृत्यमानियामि, शेषं पूर्ववत् , त
॥२१५॥
गर्दा, तथा विचिकिप्सामि-शङ्के अशङ्कनीयानपि जिनभाषितभावान् गुर्वादीन् वा दोषवत्तयेत्येवंप्रकारा अपि गर्दा स्व-४४ स्थाना० दोषप्रतिपत्तिरूपत्वादेवेति, तथा यत्किञ्चन साधूनामनुचितं तदिच्छामि-साक्षादकरणेऽपि मनसाऽभिलषामि, इह मकार | उद्देशः २ आगमिकः प्राकृतत्वादिति, अथवा यत्किञ्चन साधुकृत्यमाश्रित्य मिथ्या-विपर्यस्तोऽस्मि-भवामि मिथ्याकरोमि वा मि- पुरुषाणाथ्ययामीति, 'मिच्छामि'म्लेच्छवदाचरामि वा म्लेच्छामीति मिच्छामि, शेषं पूर्ववत् , तथा असदनुष्ठानप्रवृत्तः सन् प्रेरितः मलमस्त्वासन् केनापि स्वकीयचित्तसमाधानार्थ वा स्वकीयासदनुष्ठानसमर्थनाय क्लिष्टचित्ततयैवं प्ररूपयामि भावयामि वा, यदुत- दिचतुर्भगी एवमपि प्रज्ञप्तिः-प्ररूपणाऽस्ति जिनागमे, पाठान्तरे त्वेवमपि प्रज्ञप्तोऽयं भाव इत्यस्थानाभिनिवेशी उत्सूत्रप्ररूपको वा- सू० २८९ हमित्येका गीं, एवं स्वदोषप्रतिपत्तिरूपा गर्दा सर्वत्रेति ॥ गर्दा च दोषवर्जकस्यैव सम्यग् भवति नेतरस्येति दोषवर्जकजीवस्वरूपनिरूपणाय सप्तदश चतुर्भङ्गी सूत्राणि
चत्तारि पुरिसजाया पं० २०-अप्पणो नाममेगे अलमंथू भवति णो परस्स परस्स नाममेगे अलमंथू भवति णो अप्पणो एगे अप्पणोवि अलमंथू भवति परस्सवि एगे नो अप्पणो अलमंथू भवति णो परस्स १ । चत्तारि मग्गा पं० तं०-उज्जू नाममेगे उज्जू उज्जू नाममेगे. वंके वंके नाममेगे उज्जू वंके नाममेगे वंके २ । एवामेव चत्तारि पुरिसजाया पं० त०-उज्जू नाममेगे उजू ४, ३ । चत्तारि मग्गा पं० २०-खेमे नाममेगे खेमे खेमे णाममेगे अखेमे ह्व (४), ४ । एवामेव चत्तारि पुरिसजाता पं० २०-खेमे णाममेगे खेमे, ह (४), ५ । चत्तारि मग्गा पं० तं०
॥२१५॥ खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे ४, ६ । एवामेव चत्तारि पुरिसजाया पं० सं०-खेमे नाममेगे खे
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org