________________
श्रीस्थानागसूत्रवृत्तिः
॥२१६॥
शम्बूकाः-शङ्खाः वामो वामपार्श्वव्यवस्थितत्वात् प्रतिकूलगुणत्वाद्वा, वामावर्तः प्रतीतः, एवं दक्षिणावर्तोऽपि, दक्षिणो| ४ स्थाना० दक्षिणपार्थनियुक्तत्वादनुकूलगुणत्वाद्वेति, पुरुषस्तु वामः प्रतिकूलस्वभावतया वाम एवावर्त्तते-प्रवर्तत इति वामावर्ती उद्देशः२ |विपरीतप्रवृत्तेरेकः अन्यो वाम एव स्वरूपेण कारणवशाद् दक्षिणावर्तः-अनुकूलवृत्तिः, अन्यस्तु दक्षिणोऽनुकूलस्वभाव- निर्ग्रन्थ्या |तया कारणवशात् वामावर्तः-अननुकूलवृत्तिरित्येवं चतुर्थोऽपीति, धूमशिखा वामा वामपार्श्ववर्तितया अननुकूलस्वभा- सहालावतया वा वामत एवावर्तते या तथावलनात् सा वामावर्ती, स्त्री पुरुषवद् व्याख्येया, कम्बुदृष्टान्ते सत्यपि धूमशि- पादि खादिदृष्टान्तानां स्त्रीदाान्तिके शब्दसाधर्म्यणोपपन्नतरत्वाद् भेदेनोपादानमिति ११, एवमग्निशिखापि १३, वातमण्ड-3 सू० २९० लिका-मण्डलेनोर्द्धप्रवृत्तो वायुरिति, इह च स्त्रियो मालिन्योपतापचापल्यस्वभावा भवन्तीत्यभिप्रायेण तासु धूमशिखा- तमस्कायः दिदृष्टान्तत्रयोपन्यास इति, उक्तञ्च-"चवला मइलणसीला सिणेहपरिपूरियावि तावेई । दीवयसिहव्व महिला लद्धप्पसरा सू०२९१ भयं देइ ॥ १॥” इति, १५, वनखण्डस्तु शिखावत् , नवरं वामावर्तो वामवलनेन जातत्वाद् वायुना वा तथा धूयमानत्वादिति १६, पुरुषस्तु पूर्ववदिति १७ ॥ अनुकूलस्वभावोऽनुकूलप्रवृत्तिश्चानन्तरं पुरुष उक्तः, एवंभूतश्च निर्ग्रन्थः | सामान्येनानुचितप्रवृत्तावपि न स्वाचारमतिक्रामतीति दर्शयन्नाह
चउहि ठाणेहिं णिग्गंथे णिग्गथिं आलवमाणे वा संलवमाणे वा णातिकमति तं०-पंथं पुच्छमाणे वा १ पंथं देसमाणे वा २ असणं वा पाणं वा खाइमं वा साइमं वा दलेमाणे वा ३ दलावेमाणे वा ३ (सू० २९०) तमुक्कायस्स णं चत्तारि
॥२१६॥ १ चपला मलिनताकरणशीला नेहपरिपूरितापि तापयति दीपकशिखेव महिला लब्धप्रसरा भयं ददाति ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org