SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ शकत्वं च क्रियावादित्वेनेति, आह च-किरियावाई भब्वे णो अभब्वे सुक्कपक्खिए णो किण्हपख्खिए'त्ति, शुक्लानां वा -आस्तिकत्वेन विशुद्धानां पक्षो-वर्गः शुक्लपक्षस्तत्र भवाः शुक्लपाक्षिकाः, तद्विपरीतास्तु कृष्णपाक्षिका इति १५, चरमदण्डके येषां स नारकादिभवश्चरमः, पुनस्तेनैव नोत्पत्स्यन्ते सिद्धिगमनात् ते चरमाः, अन्ये त्वचरमा इति १६, एवमेते आदितोऽष्टादश दण्डकाः । प्राग्वैमानिकाश्चरमाचरमत्वेनोक्ताः, ते चावधिनाऽधोलोकादीन् विदन्त्यतस्तद्वेदने जीवस्य प्रकारद्वयमाह दोहिं ठाणेहिं आया अधोलोग जाणइ पासइ तं०-समोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ असमोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ, आधोहि समोहतासमोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ एवं तिरियलोग २ उडलोगं ३ केवलकप्पं लोगं ४ । दोहिं ठाणेहिं आया अधोलोगं जाणइ पासइ तं०-विउव्वितेण चेव अप्पाणेणं आता अधोलोग जाणइ पासइ अविउवितेणं चेव अप्पाणेणं आता अधोलोगं जाणइ पासइ आहोधि विउव्वियाविउब्वितेण चेव अप्पाणेणं आता अधोलोगं जाणइ(पासइ) १, एवं तिरियलोगं०४ । दोहिं ठाणेहिं आया सद्दाई सुणेइ, तं०-देसेणवि आया सहाई सुणेइ सव्वेणवि आया सद्दाइं सुणेति, एवं रूवाई पासइ, गंधाई अग्घाति, रसाई आसादेति, फासाइं पडिसंवेदेति ५। दोहिं ठाणेहिं आया ओभासइ, तं०-देसेणवि आया ओभासइ सव्वेणवि आया ओभासति, एवं पभासति विकुब्वति परियारेति भासं भासति आहारेति परिणामेति वेदेति निजरेति ९ । दोहि ठाणेहिं देवे सद्दाई १ क्रियावादी भव्यो नो अभव्यः शुक्लपाक्षिको नो कृष्णपाक्षिकः, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy