SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ॥६१॥ सुणेइ, तं०-देसेणवि देवे सद्दाई सुणेति सव्वेणवि देवे सहाई सुणेइ, जाव निजरेति १४ । मरुया देवा दुविहा० पं० तं० २ स्थान-एगसरीरे चेव बिसरीरे चेव, एवं किन्नरा किंपुरिसा गंधव्वा णागकुमारा सुवन्नकुमारा अग्गिकुमारा वायुकुमारा ८, काध्ययन देवा दुविहा पं० तं०-एगसरीरे चेव बिसरीरे चेव । (सू० ८०) बिट्ठाणस्स बीओ उद्देसओ समत्तो २-१। उद्देशः२ 'दोही'त्यादि सूत्रचतुष्टयं, द्वाभ्यां 'स्थानाभ्यां' प्रकाराभ्यामात्मगताभ्यामात्मा-जीवोऽधोलोकं जानात्यवधिज्ञानेन समुद्धात पश्यत्यवधिदर्शनेन 'समवहतेन' वैक्रियसमुद्घातगतेनात्मना-स्वभावेन, समुद्घातान्तरगतेन वा, असमवहतेन वैक्रियेतरत्वन्यथेति, एतदेव व्याख्याति–'आहोही त्यादि यत्प्रकारोऽवधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात् , परमा | तोऽवधिः वधेर्वाऽधोवय॑वधिर्यस्य सोऽधोऽवधिरात्मा-नियतक्षेत्रविषयावधिज्ञानी स कदाचित् समवहतेन कदाचिदन्यथेति सम-|| देशसर्वतः वहतासमवहतेनेति, 'एव'मित्यादि, 'एव'मिति यथाऽधोलोकः समवहतासमवहतप्रकाराभ्यामवधेर्विषयतयोक्त एवं| शब्दाद्याः तिर्यग्लोकादयोऽपीति, सुगमानि च तिर्यग्लोको लोककेवलकल्पसूत्राणि, नवरं केवलः-परिपूर्णः स चासौ स्वकायेसामथ्यात् कल्पश्च केवलज्ञानमिव वा परिपूर्णतयेति केवलकल्पः, अथवा केवलकल्पः समयभाषया परिपूर्णस्तं 'लोक' चतुर्दशरज्ज्वात्मकमिति ॥ वैक्रियसमुद्घातानन्तरं वैक्रियं शरीरं भवतीति वैक्रियशरीरमाश्रित्याधोलोकादिज्ञाने प्रका-18 रद्वयमाह-'दोही'त्यादि सूत्रचतुष्टयं कण्ठ्यम् , नवरं 'विउविएणति कृतवैक्रियशरीरेणेति । ज्ञानाधिकार एवेदमपरमाह-दोहीत्यादि पञ्चसूत्री, द्वाभ्यां 'स्थानाभ्यां प्रकाराभ्यां 'देसेणवि'त्ति देशेन च शृणोत्येकेन श्रोत्रेणेकश्रोत्रोपघाते सति, सर्वेण वाऽनुपहतश्रोत्रेन्द्रियो, यो वा सम्भिन्नश्रोतोऽभिधानलब्धियुक्तः स सर्वैरिन्द्रियैः शृणो 25A5SS 55555555 SCS Jain Education Interational For Personal & Private Use Only wwwbar og
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy