SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः SHRESTHA प्रज्ञप्त, कर्मभेदं प्रति न सारखादकाष्ठखादघुणवदतिसमर्थादि नापि त्वक्खादधुणवदतिमन्दमिति भावः, प्रथमविकल्पेत ४ स्थानप्रधानतरं तपो द्वितीयेऽप्रधानतरं, तृतीये प्रधानं, चतुर्थेऽप्रधानमिति ॥ अनन्तरं वनस्पत्यवयवखादका घुणाः प्ररू- काध्ययने |पिता इति वनसतिमेव प्ररूपयन्नाह उद्देशः१ चउब्विहा तणवणस्सतिकातिता पं० तं०-अग्गबीया मूलबीया पोरबीया खंधबीया (सू० २४४) चउहि ठाणेहिं अ त्वक्खाहुणोववण्णे णेरइए णेरइयलोगंसि इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं संचातेइ हव्वमागच्छित्तते, अहुणो दादिः अववण्णे नेरइए णिरयलोगंसि समुन्भूयं वेयणं वेयमाणे इच्छेजा माणुसं लोगं हव्वमागच्छित्तते णो चेव णं संचातेति ग्रबीजाहव्वमागच्छित्तते १, अहुणोववन्ने णेरइए निरतलोगसि णिरयपालेहिं भुजो २ अहिहिज्जमाणे इच्छेज्जा माणुसं लोगं हव्व दिः नारमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते २, भहुणोववन्ने णेरइए णिरतवेयणिज्जंसि कम्मंसि अक्खीणंसि कागमः अवेतितंसि अणिजिन्नंसि इच्छेज्जा०, नो चेव णं संचाएइ ३, एवं णिरयाउअंसि कम्मंसि अक्खीणंसि जाव णो चेव णं संघाव्यः संचातेति हब्वमागच्छित्तते ४, इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने नेरतिते जाव नो चेव णं संचातेति हब्वमागच्छि सू०२४३त्तए ४ (सू० २४५) कप्पंति णिग्गंथीणं चत्तारि संघाडीओ धारित्तए वा परिहरित्तते वा, तं०-एगं दुहत्थवित्थारं, २४६ दो तिहत्थवित्थारा एगं चउहत्थवित्थारं (सू० २४६) 'चउव्विहे'त्यादि, वनस्पतिः प्रतीतः स एव कायः-शरीरं येषां ते वनस्पतिकायाः त एव वनस्पतिकायिकाः, तृण-16॥१८६ ॥ प्रकारा वनस्पतिकायिकास्तृणवनस्पतिकायिका बादरा इत्यर्थः, अगं बीजं येषां ते अग्रवीजाः-कोरिण्टकादयः, अग्रे वा in Education International For Personal & Private Use Only www.janelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy