________________
%
ॐ4522505%
|बीजं येषां तेऽग्रवीजा:-ब्रीह्यादयः, मूलमेव बीजं येषां ते मूलबीजा:-उत्सलकन्दादयः, एवं पर्वबीजा-इक्ष्वादयः, स्कहैन्धवीजा:-सल्लक्यादयः, स्कन्धः थुडमिति, एतानि च सूत्राणि नान्यव्यवच्छेदनपराणि, तेन बीजरुहसम्मूर्च्छनजादीनां
नाभावो मन्तव्यः, सूत्रान्तरविरोधादिति । अनन्तरं वनस्पतिजीवानां चतुःस्थानकमुक्तम् , अधुना जीवसाधान्नारकजीवानाश्रित्य तदाह-'चउहीं'त्यादि सुगमं, केवलं 'ठाणेहिंति कारणैः 'अहुणोववन्ने'त्ति अधुनोपपन्न:-अचिरोपपन्नः, निर्गतमयं-शुभमस्मादिति निरयो-नरकस्तत्र भवो नैरयिकः, तस्य चानन्योसत्तिस्थानतां दर्शयितुमाह-निरयलोके, तस्मादिच्छेन्मानुषाणामयं मानुषस्तं लोक-क्षेत्रविशेषं 'हव्वं' शीघ्रमागन्तुं, 'नो चेव'त्ति नैव, णं वाक्यालङ्कारे, |'संचाएई' सम्यक् शक्नोति आगन्तुं, 'समुन्भूयंति समुद्भूनाम्-अतिप्रबलतयोत्पन्नां पाठान्तरेण 'सम्मुखभूताम्' एकहेलोत्पन्नां पाठान्तरेणामहतो महतो भवनं महद्भूतम् तेन सह या सा समहद्भूता तां सुमहद्भूतां वा वेदनां-दुःखरूपां वेदयमानः-अनुभवन् इच्छेदिति मनुष्यलोकागमनेच्छायाः कारणम् १, एतदेव चाशकनस्य, तीव्रवेदनाभिभूतो हि न शक्त आगन्तुमिति, तथा निरयपालैः-अम्बादिभिः भूयो भूयः-पुनः पुनरधिष्ठीयमानः-समाक्रम्यमाणः आगन्तुमि-18 च्छेदित्यागमनेच्छाकारणमेतदेव चागमनाशक्तिकारणं, तैरत्यन्ताक्रान्तस्यागन्तुमशक्तत्वादिति २, तथा निरये वेद्यतेअनुभूयते यत् निरययोग्यं वा यद्वेदनीयं तन्निरयवेदनीयं-अत्यन्ताशुभनामकर्मादि असातवेदनीयं वा तत्र कर्मणि अक्षीणे स्थित्या अवेदिते अननुभूतानुभागतया अनिर्जीणे-जीवप्रदेशेभ्योऽपरिशटिते इच्छेत् मानुषं लोकमागन्तुं न च शक्नोति, अवश्यवेद्यकर्मनिगडनियन्त्रितत्वादित्यागमनाशकन एव कारणमिति ३, तथा 'एवं मिति 'अहुणोववन्ने' इत्याद्य
ॐ
त्यानरयवेदनीयं-अत्यन्ताशुभनागन्तुमशक्तत्वादिति २, ताणः आगन्तुमि
ॐॐ
Jain Education near oral
For Personal & Private Use Only
www.jainelibrary.org