SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ णानतिपाल ताहिर, ततः प्रार्थ चेदं सूत्रही त्यादि प्रायुषः शुभ गसूत्रवृत्तिः ॥११॥ दाख्येया, प्राणानतिपात्य मृषोक्त्वा श्रमणं प्रातलम्भ्य अल्पायुष्टया कर्म बध्नन्तीति प्रक्रमः, शेषं तथैव, अथवा प्रतिलम्भ-18|३ स्थाननस्थानकस्यैवेतरे विशेषणे, ताहि-प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा-अहो साधो! स्वार्थसिद्धमिदं भारी काध्ययने कादि कल्पनीयं वो न शङ्का कार्येत्यादि, ततः प्रतिलम्भ्य तथा कर्म कुर्वन्तीति प्रक्रमः, इह च द्वयस्य विशेषणत्वेन उद्देशः१ एकस्य विशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम्, गम्भीरार्थ चेदं सूत्रमतोऽन्यथाऽपि भावनीयमिति ॥ अल्पायुष्कताका-1 सू० १२५ रणान्युक्तान्यधुनैतद्विपर्ययस्यैतान्येव विपर्यस्ततया कारणान्याह-'तिही'त्यादि प्राग्वदवसेयम् , नवरं 'दीहाउयत्ताए'त्ति शुभदीर्घायुष्टायै शुभदीर्घायुष्टया वेति प्रतिपत्तव्यं, प्राणातिपातविरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वाद, उक्तं च-"महव्वय अणुव्वएहि य बालतवोऽकामनिजराए य। देवाउयं निबंधइ सम्मद्दिडी य जो जीवो ॥१॥” तथा. | "पयईएँ तणुकसाओ दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो मणुयाउं बंधए जीवो ॥२॥" देवमनुष्यायपी च शुभे इति । तथा भगवत्यां दानमुद्दिश्योक्तं-"समणोवासयरस णं भंते! तहारूवं समणं वा २ फासुएसणिजेणं असण ४ पडिलाभेमाणस्स किं कज्जइ, गोयमा!, एगंतसो निजरा कज्जइ, णो से केइ पावे कम्मे कजइ २" इति, यच्च निर्जराकारणं तच्छुभदीर्घायुःकारणतया न विरुद्धं, महाव्रतवदिति । अनन्तरमायुषो दीर्घताकारणान्यु १ महानतरणुव्रतैश्च बालतपोऽकामनिर्जरया च देवायुर्निबध्नाति सम्यग्दृष्टिश्च यो जीवः ॥ १॥ प्रकृत्या तनुकषायो दानरतिः शीलसंयमविहीनः मध्यमगुणैर्युक्तो मनुजायुर्बध्नाति जीवः ॥१॥ २ श्रमणोपासकेन भदन्त ! तथारूपं श्रमणं वा माहनं वा प्रासुकैषणीयेनाशनादिना ४ प्रतिलम्भयता किं क्रियते ?, गौतम ! ॥११ ॥ एकान्ततो निर्जरा क्रियते न तेन किंचिदपि पापकर्म क्रियते ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy