________________
हणतो वोनोदरतेति, उक्तं च-"ज वट्टइ उवगारे उवकरणं तं सि(तेसि) होइ उवगरणं । अइरेगं अहिगरणं अजओ अ-I जयं परिहरंतो ॥१॥" [अयतश्च यत्तत् भुञ्जानो भवतीत्यर्थः> भक्तपानावमोदरता पुनरात्मीयाहारमानपरित्यागतो वेदितव्या, उक्तं च-"बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥१॥ कवलाण य परिमाणं कुक्कुडिअंडगपमाणमेत्तं तु । जो वा अविगियवयणो वयणमि छुहेज वीसत्थो॥२॥" इति, इयं चाष्ट १ द्वादश २ षोडश ३ चतुर्विशत्ये ४ कत्रिंशदन्तैः कवलैः ५ क्रमेणाल्पाहारादिसंज्ञिता पञ्चधा भवति, उक्तं च-"अप्पाहार १ अवड्डा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५। अट्ठ १ दुवालस २ सोलस ३ चउवीस ४ तहेक्कतीसा य ५॥१॥” इति, 'एवम्' अनेनानुसारेण पानेऽपि वाच्या, भगवत्यामप्युक्तम्-"बत्तीसं कुक्कुडिअंडगप|माणमेत्ते कवले आहारमाहारेमाणे पमाणपत्तेत्ति वत्तव्यं सिया, एत्तो एक्केणवि कवलेण ऊणगं आहारमाहारेमाणे समणे णिग्गंथे नो पगामरसभोइत्ति वत्तव्वं सिय"त्ति, भावोनोदरता पुनः क्रोधादित्यागः, उक्तं च-"कोहोईणमणुदिणं चाओ जिणवयणभावणाओ उ । भावेणोमोदरिया पन्नत्ता वीयरागेहिं ॥१॥" उपकरणावमोदरिकाया भेदानाह
१ यद्वर्त्तत उपकारे तत्तेषां उपकरणं भवति उपकरणं । अतिरेकमधिकरणमयतोऽयतं धारयन् ॥१॥ २ किल द्वात्रिंशत्कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महिलाया अष्टाविंशतिर्भवेयुः कवलाः ॥१॥ कबलानां परिमाणं कुक्कुव्यंडकप्रमाणमात्रं । यो वाऽविकृतवदनः बदने क्षिपेद्विश्वस्तः ॥२॥ ३ अल्पाहारापार्धा द्विभागा प्राप्ता तथैव किंचिदूना अष्टद्वादशषोडशचतुर्विशत्येकत्रिंशत्कवलैस्तथा ॥१॥ ४ द्वात्रिंशतं कुकुठ्यण्डकप्रमाणमात्रान्कवलानाहारत्वेनाहारयन् प्रमाणप्राप्त इति वक्तव्यः स्यादित एकेनापि कवलेनोनं आहारमाहारयन् श्रमणो निर्ग्रन्यो नो प्रकामरसभोजीति वक्तव्यः स्यात् ॥ ५ क्रोधादीनामनुदिनं त्यागो जिनवचनभावनाश्च भावेनावमोदरता प्रज्ञप्ता वीतरागैः ॥१॥
॥"
दुभाग ३ पत्ता कात्रशदन्तैः कवयवयणो वय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org