________________
माल निरवेक्खो घोरपरिणामः, अथवा 'हत्थालंब लद प्रयुञ्जान इत्यर्थ
३ स्थानकाध्ययने उद्देशः४ सू० २०२
श्रीस्थाना- आत्मनः परस्य वा प्रहरन्निति भावः, उक्तं च-“उक्कोसं बहुसो वा पदुद्दचित्तो व तेणियं कुणइ । पहरइ जो य सगसूत्र
पक्खे निरवेक्खो घोरपरिणामो॥१॥' अथवा 'अस्थायाणं दलमाणो'त्ति पाठस्तत्र अर्थादानं-द्रव्योपादानकारणमष्टाङ्गवृत्तिः
निमित्तं तद्ददत्, प्रयुञ्जान इत्यर्थः, अथवा 'हत्थालंबं दलमाणे'त्ति पाठः तत्र हस्तालम्ब इव हस्तालम्बस्तं हस्तालम्ब
द ददद्, अशिवपुररोधादौ तत्पशमनार्थमभिचारकमन्त्रविद्यादि प्रयुञ्जान इत्यर्थः । पूर्वोक्तप्रायश्चित्तं प्रव्राजनादियुक्तस्य ॥१६४॥
भवति, तानि चायोग्यनिरासेन योग्यानां विधेयानीति तदयोग्यान्निरूपयन् सूत्रषटुमाह
ततो णो कप्पंति पवावेत्तए, तं०-पंडए वातिते कीवे १, एवं मुंडावित्तए २, सिक्खावित्तए ३, उवठ्ठावित्तए ४,
संभुंजित्तते ५, संवासित्तते ६, (सू २०२) __'तओ' इत्यादि कण्ठ्यं, किन्तु 'पण्डकं' नपुंसकं, तच्च लक्षणादिना विज्ञाय परिहर्त्तव्यं, लक्षणानि चास्य-"महिला|सहावो सरवन्नभेओ, मेंढं महंतं मउई य वाया । ससद्दगं मुत्तमफेणगं च, एयाणि छप्पंडगलक्खणाणि ॥१॥"त्ति, तथा वातोऽस्यास्तीति वातिकः, यदा स्वनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदा न शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु 'वाहिय'त्ति पाठः, तत्र व्याधितो रोगीत्यर्थः, तथा क्लीबः-असमर्थः, स च चतुर्द्धा-दृष्टिक्लीबशब्दक्लीबादिग्धक्लीवनिमन्त्रणक्लीबभेदात् , तत्र य
१ उत्कृष्टं बहुशो वा प्रद्विष्टचित्तश्च स्तैन्यं करोति । प्रहरति यः खपक्षे निरपेक्षः घोरपरिणामः ॥१॥ २ महिलाखभावः स्वरवर्णभेदः मेहनं महन्मृद्वी च वाणी। सशब्दकं मूत्रमफेनं च एतानि षट् पंडकलक्षणानि ॥१॥
ANSARKARKARI
॥१६४॥
Jain Education in
ational
For Personal & Private Use Only
www.jainelibrary.org