SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्र वृत्तिः ॥२०९॥ सुष्टु जातः-उत्पन्नो यः सोऽनुपूर्वसुजातः, स्वजात्युचितकालक्रमजातो हि बलरूपादिगुणयुक्तो भवति स चासौ दीर्घलाङ्ग- ४४ स्थाना० लश्च-दीर्घपुच्छ इति स तथा, अनुपूर्वेण वा स्थूलसूक्ष्मसूक्ष्मतरलक्षणेन सुजातं दीर्घ लाङ्गुलं यस्य स तथेति, पुरतः- उद्देश:२ अग्रभागे उदग्रः-उन्नतः तथा धीरः-अक्षोभा तथा सर्वाण्यङ्गानि सम्यक्-प्रमाणलक्षणोपेतत्वेन आहितानि-व्यवस्थितानि आर्यादियस्य स सर्वाङ्गसमाहितोभद्रो नाम गजविशेषो भवतीति, 'चल'गाहा, चलं-श्लथं बहलं-स्थूलं विषम-वलियुक्तं चर्म यस्य प्रकाराः स तथा, स्थूलशिराः, स्थूलकेन 'पेएण'त्ति पेचकेन पुच्छमूलेन युक्तः स्थूलनखदन्तवालो, हरिपिङ्गललोचन:-सिंहवत् वृषभहस्तिपिङ्गाक्षो मन्दो गजविशेषो भवतीति, 'तणुगाहा, तनुका-कृशः तनुग्रीवः तनुत्वक्-तनुचमा तनुकदन्तनखवालः, दृष्टान्ताः भीरुः-भयशीलः स्वभावतस्त्रस्तो भयकारणवशात् स्तब्धकर्णकरणादिलक्षणोपेतो भीत एव उद्विग्नः कष्टविहारादावुद्वेग- सू० २८०. वान् स्वयं त्रस्तः परानपि त्रासयतीति त्रासी च भवेन्मृगो नाम गजभेद इति, 'एएसिं गाहा' 'भद्दो गाहा' कण्ठ्ये, तथा “दंतेहिं हणइ भद्दो मंदो हत्थेण आहणइ हत्थी । गत्ताधरेहि य मिओ, संकिन्नो सवओ हणइ ॥१॥” इति, अनन्तरं संकीर्णः सङ्कीर्णमना इत्यत्र मनःस्वरूपमुक्तमथ वाचःस्वरूपभणनाय विकथाकथाप्रकरणमाह. चत्तारि विकहातो पं०, तं०-इत्थिकहा भत्तकहा देसकहा रायकहा, इथिकहा चउव्विहा पं० २०-इत्थीणं जाइ कहा इत्थीणं कुलकहा इत्थीणं रूवकहा इत्थीणं णेवत्थकहा, भत्तकहा चउविवहा पं० सं०-भत्तस्स आवावकहा भत्तस्स णिव्वावकहा भत्तस्स आरंभकहा भत्तस्स निट्ठाणकहा, देसकहा चउब्विहा पं० तं०-देसविहिकहा देसविक ॥२०९॥ १ भद्रो दन्तैर्हन्ति मन्दो हस्तेनाइति हस्ती गात्राधराभ्यां च मृगः संकीर्णः सर्वैईन्ति ॥१॥ २८१ SHES dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy