SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ R SACSCARSAA चायमेवेति, यत उक्तम्-"तिवरसपरियागस्स उ आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्म सूयगडं नाम अंगति ॥१॥ दसकप्पव्यवहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओऽवि य अंगे ते अह वासस्स ॥२॥त्ति" अन्यथा दानेऽस्याज्ञाभङ्गादयो दोषा इति । तथा श्रेयोभूततयाऽस्य विघ्नसम्भवे तदुपहतशक्तयः शिष्या नैवात्र प्रवर्तेरनिति तदुपशमाय मङ्गलमुपदर्शनीयम्, उक्तञ्च-"बहुविग्घाई सेयाई तेण कयमङ्गलोवयारेहिं । घेत्तव्वो सो सुमहानिहिव्व जह |वा महाविजा ॥१॥” इति, मङ्गलं च शास्त्रस्यादिमध्यावसानेषु क्रमेण शास्त्रार्थस्याविघ्नेन परिसमाप्तये तस्यैव स्थैर्याय तस्यैवाव्यवच्छेदाय च भवतीति, तदुक्तम्-"तं मंगलमाईए मज्झे पजन्तए य सत्थस्स । पढम सत्थत्थाविग्धपारगम-15 णाय निद्दिलु ॥१॥ तस्सेव य थिजत्थं मज्झिमयं अंतिमंपि तस्सेव। अब्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥२॥"त्ति॥ तत्रादिमङ्गलं 'सुयं मे आउसं! तेणं भगवये'त्यादिसूत्रं, नन्द्यन्तर्भूतत्वात् श्रुतशब्दस्य, भगवद्बहुमानगर्भवाद्वा आयुष्मता भगवतेत्यस्यै, नन्दीभगवद्बहुमानयोश्च मङ्गयते-अधिगम्यते वाञ्छितमनेनेति मङ्गलार्थस्य युज्यमानत्वादिति, मध्यमङ्गलं पञ्चमाध्ययनस्यादिसूत्रं 'पंच महव्वए इत्यादि,' महाव्रतानां क्षायिकादिभावतया मङ्गलत्वाद् , भवति हि त्रिवर्षपर्यायस्य तु आचारप्रकल्पनामाध्ययनम् । चतुर्वर्षस्य च सम्यक् सूत्रकृतं नामाङ्गमिति ॥१॥ दशाकल्पव्यवहाराः संवत्सरपञ्चकदीक्षितस्यैव । लास्थानाङ्गं समवायोऽपि चाझे ते अष्टवर्षस्य ॥२॥ २ बहुविघ्नानि श्रेयांसि तेन कृतमलोपचारैः । ग्रहीतव्यः स सुमहानिधिरिव यथा वा महाविद्या ॥१॥ ३ तन्मङ्गलमादौ मध्ये पर्यन्ते च शास्त्रस्य । प्रथमं शास्त्रार्था(स्त्रस्या)विघ्नपारगमनाय निर्दिष्टम् ॥ १॥ तस्यैव च स्थैर्यार्थ मध्यममन्यमपि तस्यैव । अव्युच्छित्तिनिमित्तं शिष्यप्रशिष्यादिवंशे ॥२॥ ४ मालमादिसूत्रमिति योगः. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy