SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ३ स्थानकाध्ययने उद्देशः २ सू०१६९ ॥१३४॥ ततो अच्छेज्जा पं० सं०-समये पदेसे परमाणू १, एवमभेजा २ अडज्झा ३ अगिज्झा ४ अणडा ५ अमज्झा ६ अपएसा ७ ततो अविभातिमा पं० तं०-समते पएसे परमाणू ८ (सू० १६५) अज्जोति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी-किंभया पाणा? समणाउसो!, गोयमाती समणा णिग्गंथा समणं भगवं महावीरं उवसंकमंति उवसंकमित्ता वदंति नमसंति वंदित्ता नमंसित्ता एवं वयासी–णो खलु वयं देवाणुप्पिया! एयमटुं जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया एयमढ णो गिलायंति परिकहित्तते तमिच्छामो णं देवाणुप्पियाणं अं वा पासामी वा, तजादि पण देवाणपिया एयमणो गिलायति पाराहात तिए एयमé जाणित्तए, अजोत्ति समणे भगवं महावीरे गोयमाती समणे निग्गंथे आमंतेत्ता एवं वयासी-दुक्खभया पाणा समणाउसो!, से णं भंते ! दुक्खे केण कडे?, जीवेणं कडे पमादेण २, से णं भंते ! दुक्खे कहं वेइज्जति ?, अप्प माएणं ३ (सू० १६६) 'तओ अच्छेज्जेत्यादि, छेत्तुमशक्या बुद्ध्या क्षुरिकादिशस्त्रेण वेत्यच्छेद्याः, छेद्यत्वे समयादित्वायोगादिति, समयःकालविशेषः प्रदेशो-धर्माधर्माकाशजीवपुद्गलानां निरवयवोऽशः परमाणुः-अस्कन्धः पुद्गल इति, उक्तं च-"सत्थेण |सुतिक्खणवि छेत्तुं भेत्तुं च जं किर न सका। तं परमाणं सिद्धा वयंति आई पमाणाणं ॥१॥"ति, "एवं मिति पूर्व सूत्राभिलापसूचनार्थ इति, अभेद्याः सूच्यादिना अदाद्या अग्निक्षारादिना अग्राह्या हस्तादिना न विद्यतेऽद्धं येषामित्यनद्धों विभागद्वयाभावात् , अमध्या विभागत्रयाभावात् , अत एवाह-'अप्रदेशा' निरवयवाः, अत एवाविभाज्या-विभक्तुमश १ सुतीक्ष्णेनापि शस्त्रेण छेत्तुं भेत्तुं च यः किल न शक्यते तं वदन्ति परमाणुं ज्ञानसिद्धाः प्रमाणानामादि ॥१॥ *4545454544545455% ॥१३४॥ Jain Education International For Personal & Private Use Only wwwane brary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy