________________
CAMERROCRACMOCRACROSS
क्याः, अथवा विभागेन निवृत्ता विभागिमास्तन्निषेधादविभागिमाः। एते च पूर्वतरसूत्रोक्ताः त्रसस्थावराख्याः प्राणिनो दुःखभीरव इत्येतत् संविधानकद्वारेणाह-'अन्जो' इत्यादि, सुगम, केवलम् 'अजोत्ति'त्ति आरात् पापकर्मभ्यो याता आर्यास्तदामन्त्रणं हे आर्या! 'इतिः' एवमभिलापेनामध्येतिसम्बन्धः, श्रमणो भगवान महावीर :गौतमादीन् श्रमणान् | निर्ग्रन्थानेव-वक्ष्यमाणन्यायेनावादीदिति, कस्माद् भयं येषां ते किंभयाः, कुतो बिभ्यतीत्यर्थः, 'प्राणाः' प्राणिनः 'समणाउसो'त्ति हे श्रमणाः! हे आयुष्मन्त इति गौतमादीनामेवामन्त्रणमिति, अयं च भगवतः प्रश्नः शिष्याणां व्युत्पादनार्थ एव, अनेन चापृच्छतोऽपि शिष्यस्य हिताय तत्त्वमाख्येयमिति ज्ञापयति, उच्यते च-'कत्थइ पुच्छइ सीसो कहिंचऽपुट्ठा वयंति आयरिया । सीसाणं तु हियहा विउलतरागं तु पुच्छाए ॥१॥” इति, ततश्च 'उवसंकमंति'त्ति उपसङ्कामन्ति-उपसङ्गच्छन्ति तस्य समीपवर्तिनो भवन्ति, इह च तत्कालापेक्षया क्रियाया वर्तमानत्वमिति वर्तमान| निर्देशो न दुष्टः, उपसङ्क्रम्य वन्दन्ते स्तुत्या नमस्यन्ति प्रणामतः, 'एवम्' अनेन प्रकारेण 'वयासित्ति छान्दसत्वात् बहुवचनार्थे एकवचनमिति अवादिषुः-उक्तवन्तो नो जानीमो विशेषतः नो पश्यामः सामान्यतो, वाशब्दौ विकल्पार्थों, 'तदिति तस्मादेतमर्थ-किंभयाः प्राणा इत्येवंलक्षणं, 'नो गिलायंति'त्ति न ग्लायन्ति-न श्राम्यन्ति परिकथयितुं परिकथनेन तंति ततः, 'दुक्खभय'त्ति दुःखात्-मरणादिरूपात् भयमेषामिति दुःखभयाः, 'से णंति तद् दुःखं 'जीवेणं कडेत्ति दुःखकारणकर्मकरणात् जीवेन कृतमित्युच्यते, कथमित्याह-पमाएणं'ति प्रमादेनाज्ञानादिना
१कचित्पृच्छति शिष्यः क्वचिचापृष्टा वदन्त्याचार्याः । शिष्याणां हितायैव विपुलतरं तु पृच्छायां ॥१॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org