________________
दोण्हं उववाए पं० त०-देवाण चेव नेरइयाण चेव १ दोण्हं उव्वट्टणा पं० २०–णेरइयाण चेव भवणवासीण चेव २ दोण्हं चयणे पं० तं-जोइसियाण चेव वेमाणियाण चेव ३ दोण्हं गम्भवकंती पं० तं०-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव ४ दोण्हं गन्भत्थाणं आहारे पं० २०–मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव ५ दोण्हं गब्भत्थाणं वुडी पं० २०–मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव ६ एवं निव्वुड़ी ७ विगुव्वणा ८ गतिपरियाए ९ समुग्घाते १० कालसंजोगे ११ आयाती १२ मरणे १३ दोण्हं छविपव्वा पं० तं०-मणुस्साण चेव पंचिंदियतिरिक्खजोणियाण चेव ५४ दो सुक्कसोणितसंभवा पं० तं०-मणुस्सा चेव पंचिंदियतिरिक्खजोणिया चेव १५ दुविहा ठिती पं० २०-कायद्विती चेव भवद्रुिती चेव १६ दोण्हं कायहिती पं० २०-मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाण चेव १७ दोण्हं भवद्विती पं० २०-देवाण चेव नेरइयाण चेव १८ दुविहे आउए पं० तं-अद्धाउए चेव भवाउए चेव १९ दोण्हं अद्धाउए पं० ०–मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव २० दोण्हं भवाउए पं० सं०देवाण चेव णेरइयाण चेव २१ दुविहे कम्मे पं० तं०-पदेसकम्मे चेव अणुभावकम्मे चेव २२ दो अहाउयं पालेंति तं० देवच्चेव नेरइयच्चेव २३ दोण्हं आउयसंवट्टए पं० २०–मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव २४ (सू० ८५) सुगमानि चैतानि नवरं 'दोण्हति द्वयोर्जीवस्थानकयोरुपपतनमुपपातो-गर्भसंमूर्छनलक्षणजन्मप्रकारद्वयविलक्षणो जन्मविशेष इति, दीव्यन्ति इति देवाः-चतुर्निकायाः सुरा नैरयिकाः प्राग्वत्तेषाम् १, उद्वर्त्तनमुद्वर्तना तत्कायान्निर्गमो ४ मरणमित्यर्थः, तच्च नैरयिकभूवनवासिनामेवैवं व्यपदिश्यते, अन्येषां तु मरणमेवेति, नैरयिकाणां-नारकाणां तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org