________________
लक्षणमहातपाः शिरोनिहितजाज्वल्यमानाङ्गारजनितात्यन्तवेदनोऽल्पेनैव पर्यायेण सिद्धवानिति, शेषं कण्ठ्यम् २, 'अहावरे' त्यादि कण्ठ्यं, यथाऽसौ सनत्कुमार इति चतुर्थचक्रवर्त्ती, स हि महातपा महावेदनश्च सरोगत्वात् दीर्घतरपर्यायेण सिद्धः, तद्भवे सिद्ध्यभावेन भवान्तरे सेत्स्यमानत्वादिति ३, 'अहावरे' त्यादि कण्ठ्यं, यथाऽसौ मरुदेवी प्रथमजिनजननी, सा हि स्थावरत्वेऽपि क्षीणप्रायकर्म्मत्वेनाल्पकर्मा अविद्यमानतपोवेदना च सिद्धा, गजवरारूढाया एवायुः स माप्तौ सिद्धत्वादिति ४, एतेषां च दृष्टान्तदाष्टन्तिकानामर्थानां न सर्वथा साधर्म्यमन्वेषणीयम्, देशदृष्टान्तत्वादेषां यतो मरुदेव्या 'मुण्डे भवित्ते' त्यादिविशेषणानि कानिचिन्न घटन्ते, अथवा फलतः सर्वसाधर्म्यमपि मुण्डनादिकार्यस्य सिद्धस्य | सिद्धत्वादिति । पुरुषविशेषाणामन्तक्रियोक्ता, अधुना तेषामेव स्वरूपनिरूपणाय दृष्टान्तदान्त्रिकसूत्राणि पि शतिमाह
Jain Education International
चत्तारि रुक्खा पं० तं० – उन्नए नामेगे उन्नए १ उन्नते नाममेगे पणते २ पणते नाममेगे उन्नते ३ पणते नाममेगे पणते ४, १ । एवामेव चत्तारि पुरिसजाता पं० तं० — उन्नते नामेगे उन्नते, तहेव जाव पणते नामेगे पणते २ । चत्र रुक्खा पं० तं०—उन्नते नाममेगे उन्नतपरिणए १ उण्णए नाममेगे पणतपरिणते २ पणते णाममेगे उन्नतपरिणते ३ पणए नाममेगे पणयपरिणए ४, ३ । एवामेव चत्तारि पुरिसजाया पं० तं० उन्नते नाममेगे उन्नयपरिणते चभंग ४, ४ । चत्तारि रुक्खा पं० तं० उन्नते नामेगे उन्नतरूवे तहेव चउभंगो ४, ५ । एवामेव चत्तारि पुरिसजाया पं० तं० —उन्नए नामं० ४, ६ । चत्तारि पुरिसजाया पं० तं - उन्नते नाममेगे उन्नतमणे उन्न० ४, ७ । एवं संकप्पे ८ पन्ने
For Personal & Private Use Only
www.jainelibrary.org