SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाजीवनिकाएहिं जाव अभिभवइ ३ । ततो ठाणा ववसियस्स हिताते जाव आणुगामितत्ताते भवंति, तं०-से णं मुंडे ३ स्थानगसूत्र भवित्ता अगारातो अणगारियं पव्वतिते णिग्गंथे पावयणे णिस्संकिते णिकखिते जाव नो कलुससमावन्ने णिग्गंथं पावयणं काध्ययने वृत्तिः सद्दहति पत्तियति रोतेति से परिस्सहे अभिमुंजिय २ अमिभवति, नो तं परिस्सहा अभिमुंजिय २ अभिभवंति १, से उद्देशः४ णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते समाणे पंचहिं महब्वएहिं हिस्संकिए णिकखिए जाव परिस्सहे अभिजु॥१७६॥ शङ्कितेतजिय २ अभिभवइ, नो तं परिस्सहा अभिजुंजिय २ अभिभवंति २, से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए रत्वाद्यहिछहिं जीवनिकाएहिं हिस्संकिते जाव परिस्सहे अमिजुंजिय २ अभिभवति, नो तं परिस्सहा अभिजुंजिअ २ अमिभ तादिकवंति ३ (सू० २२३) स्वाय 'तओ ठाणे'त्यादि, त्रीणि. स्थानानि-प्रवचनमहाव्रतजीवनिकायलक्षणानि अव्यवसितस्य-अनिश्चयवतोऽपराक्रमवतो सू०२२३ वाऽहिताय-अपथ्यायासुखाय-दुःखाय अक्षमाय-असङ्गतत्वाय अनिःश्रेयसाय-अमोक्षायाननुगामिकत्वाय-अशुभानुबन्धाय भवन्ति, 'से णं'ति यस्य त्रीणि स्थानान्यहितादित्वाय भवन्ति स शङ्कितो-देशतः सर्वतो वा संशयवान्, कावित्तस्तथैव मतान्तरस्यापि साधुत्वेन मन्ता विचिकित्सितः-फलं प्रति शङ्कोपेतः अत एव भेदसमापन्नो-द्वैधीभावमापत्रः |-एवमिदं न चैवमितिमतिकः कलुषसमापन्नो-नैतदेवमितिप्रतिपत्तिकः, ततश्च निर्ग्रन्थानामिदं नैर्ग्रन्थं प्रशस्तं प्रगतं || प्रथमं वा वचनमिति प्रवचनम्-आगमो दीर्घत्वं प्राकृतत्वात्, न श्रद्धत्ते सामान्यतो न प्रत्येति-न प्रीतिविषयीकरोति | 13 नो रोचयति-न चिकीर्षाविषयीकरोति 'त'मिति य एवंभूतस्तं प्रव्रजिताभासं परिसह्यन्त इति परीषदा:-क्षुदादयः अ-15 ॥१७६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy