SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ वृत्तिः श्रीस्थाना- युक्तत्वाद् भावेन्द्रताऽवसेयेति । उक्तमाध्यात्मिकैश्वर्यापेक्षया भावेन्द्रत्रैविध्यमथ बायैश्वर्यापेक्षया तदेवाह-तओ ३ स्थान इंदे'त्यादि, भाविताथै, नवरं देवा-वैमानिका ज्योतिष्कवैमानिका वा रूढेः असुरा:-भवनपतिविशेषा भवनपतिव्यन्तरा काध्ययने वा सुरपर्युदासात्, मनुजेन्द्रः-चक्रवत्यादिरिति ॥ त्रयाणामप्येषां वैक्रियकरणादिशक्तियुक्ततयेन्द्रत्वमिति विकुर्वणा-15 उद्देशः१ निरूपणायाह सू० १२१ ॥१०४॥ तिविहा विउव्वणा पं० २०-बाहिरते पोग्गलए परियातित्ता एगा विकुव्वणा बाहिरए पोग्गले अपरियादित्ता एगा विकुव्वणा बाहिरए पोग्गले परियादित्तावि अप्परियादित्तावि एगा विकुव्वणा, तिविहा विगुब्वणा पं० सं०-अब्भंतरए पोग्गले परियाइत्ता एगा विकुव्वणा अभंतरे पोग्गले अपरियादित्ता एगा विकुव्वणा अभंतरए पोग्गले परियातित्तावि अपरितादित्तावि एगा विकुव्वणा, तिविहा विकुब्वणा पं० २०-बाहिरभंतरए पोग्गले परियाइत्ता एगा विकुव्वणा बाहिरब्भंतरए पोग्गले अपरियाइत्ता एगा विगुव्वणा बाहिरभंतरए पोग्गले परियाइत्तावि अपरियाइत्तावि एगा विउठवणा । (सू० १२०) तिविहा नेरइया पन्नत्ता तं०–कतिसंचिता अकतिसंचिता अवत्तव्वगसंचिता, एवमेगिंदियवजा जाव वेमाणिया (सू० १२१) _ 'तिविहे त्यादि सूत्रत्रयी कण्ठ्या, नवरं बाह्यान् पुद्गलान्-भवधारणीयशरीरानवगाढक्षेत्रप्रदेशवर्त्तिनो वैक्रियसमुद्घा-3 दातेन पर्यादाय-गृहीत्वैका विकुर्वणा क्रियते इति शेषः, तानपर्यादाय, या तु भवधारणीयरूपैव साऽन्या, यत्पुनर्भवधा-15॥१०४॥ रणीयस्यैव किञ्चिद्विशेषापादनं सा पर्यादायापि अपर्यादायापि इति तृतीया व्यपदिश्यते, अथवा विकुर्वणा-भूषाकरणं, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy