________________
श्रीस्थाना- लात्वात् श्रेयानित्येवं विकल्पजनकत्वेन सदृशकोऽन्येन श्रेयसा मन्यते-ज्ञायते जनेनेति विभक्तिपरिणामाद्वा सदृशकमा-2
४ स्थाना० सूत्र- त्मानं मन्यत इति एवं शेषाः ४, 'आघवइत्तेति आख्यायकः-प्रज्ञापकः प्रवचनस्य एकः-कश्चिन्न च प्रविभावयिता
उद्देशः४ वृत्तिः प्रभावयिता प्रभावकः शासनस्य उदारक्रियाप्रतिभादिरहितत्वात् प्रविभाजयिता वा-प्रवचनार्थस्य नयोत्सर्गादिभिधि- व्याधिवेचयितेति, अथवा आख्यायकः सूत्रस्य प्रविभावयिता प्रविभाजयिता वाऽर्थस्येति । आख्यायक एकः सूत्रार्थस्य न चो
चिकित्से ॥२६७॥ छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापद्गतः संविग्नःसंविग्नपाक्षिको वा, यदाह-"होज हु वसणं पत्तो सरी
सू० ३४३ रदुब्बल्लयाए असमत्थो । चरणकरणे असुद्धे सुद्धं मग्गं परूवेजा ॥१॥” तथा-"ओसन्नोऽवि विहारे कम्मं सिढिलेइ
चिकित्ससुलहबोही य । चरणकरणं विसुद्धं उववूहंतो परूवेतो ॥२॥" [शरीरदौर्बल्येनासमर्थः व्यसनं प्राप्तो भवेत् (तथापि)
कवणशअशुद्धे चरणकरणे शुद्धं मार्ग प्ररूपयेत् ॥१॥ विहारेऽवसन्नोऽपि कर्म शिथिलयति सुलभबोधिश्च विशुद्धं चरणकरण
ल्यश्रेयःमुपद्व्हयन् प्ररूपयंश्च ॥२॥] इत्येकः द्वितीयो यथाच्छन्दः तृतीयः साधुः चतुर्थो गृहस्थादिरिति, पूर्वसूत्रे साधुलक्षण
पापाख्यापुरुषस्याख्यापकत्वोञ्छजीविकासम्पन्नत्वलक्षणा गुणविभूषोक्ता अधुना तत्साम्यावृक्षविभूषामाह-'चउव्विहे'त्यादि,अथवा
यकादि पूर्वमुञ्छजीविकासंपन्नः साधुपुरुष उक्तः, तस्य च वैक्रियलब्धिमतस्तथाविधप्रयोजने वृक्षं विकुर्वतो यद्विधा तद्विक्रिया सू० ३४४ स्यात्तामाह-'चउबिहे'त्यादि पातनयैवोक्तार्थ, नवरं 'प्रवालतयेति नवाङ्करतयेत्यर्थः । एते हि पूर्वोक्ता आख्यायकादयः पुरुषास्तीर्थिका इति तेषां स्वरूपाभिधानायाह
॥२६७॥ चत्तारि वातिसमोसरणा पं० तं०-किरियावादी अकिरियावादी अन्नाणितावादी वेणतियावादी । णेरइयाणं चत्तारि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org