________________
२ स्थानकाध्ययने उद्देशः१ प्रवज्यादि. पुदिशे
श्रीस्थाना- 'जाव वेमाणियाणं'ति दण्डकः सूचितः । शरीराधिकाराच्छरीरनिर्वर्तनसूत्रं, तदप्येवं, नवरमुत्पत्तिः-आरम्भमात्र निर्वगसूत्र- तैना तु निष्ठानयनमिति । शरीराधिकाराच्छरीरवतां राशिद्वयेन प्ररूपणामाह-'दो काए'त्यादि, सनामकर्मोदयात् वृत्तिः त्रस्यन्तीति त्रसाः तेषां कायो-राशिस्त्रसकायः, स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावरास्तेषां कायः स्थावर
काय इति । त्रसस्थावरकाययोरेव द्वैविध्यप्ररूपणार्थ 'तसकायें'त्यादि सूत्रद्वयं, सुगमं चेति । पूर्वसूत्रे भव्याः शरीरिण उक्ता इतस्तद्विशेषाणामेव यद्यथा कर्तुमुचितं तत् तथा द्विस्थानकानुपातेनाह
दो दिसाओ अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वा पब्वावित्तए-पाईणं चेव उदीणं चेव, एवं मुंडावित्तए सिक्खावित्तए उवट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायमुद्दिसित्तए सज्झायं समुद्दिसित्तए सज्झायमणुजाणित्तए आलोइत्तए पडिक्कमित्तए निंदित्तए गरहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अब्भुट्टित्तए आहारिहं पायच्छित्तं तवोकम्म पडिवजित्तए, दो दिसातो अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वा अपच्छिममारणंतियसंलेहणाजूसणाजूसियाणं भत्तपाणपडियाइक्खिताणं पाओवगताणं कालं अणवकंखमाणाणं विहरित्तए, तंजहा—पाईणं चेव उदीणं चेव ॥ (सू०
७६) बिट्ठाणस्स पढमो उद्देसओ समत्तो २-१॥ KI 'दो दिसाओं' इत्यादि, द्वे दिशौ-काष्ठे अभिगृह्य-अङ्गीकृत्य तदभिमुखीभूयेत्यर्थः कल्पते-युज्यते निर्गता ग्रन्थाद्
धनादेरिति निर्ग्रन्थाः-साधवस्तेषां, निन्थ्यः-साध्ब्यस्तासां प्रव्राजयितुं रजोहरणादिदानेन, 'प्राचीनां प्राची पूर्वामि
॥५६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org