SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥ ३९ ॥ अनिन्द्रियाः- सिद्धादयः, सवेदकाः - स्त्रीवेदाद्युदयवन्तः, अवेदकाः - सिद्धादयः, सह रूपेण - मूर्त्या वर्त्तन्त इति समासान्ते इन्प्रत्यये सति सरूपिणः - संस्थानवर्णादिमन्तः सशरीरा इत्यर्थः, न रूपिणोऽरूपिणो-मुक्ताः, सपुद्गलाः कर्म्मादिपुद्गलवन्तो जीवाः, अपुद्गलाः - सिद्धाः, संसारं भवं समापन्नकाः - आश्रिताः संसारसमापन्नकाः - संसारिणः, तदितरे सिद्धाः, शाश्वताः - सिद्धाः जन्ममरणादिरहितत्वाद्, अशाश्वताः - संसारिणस्तद्युक्तत्वादिति ॥ एवं जीवतत्त्वस्य द्विपदा - वतारं निरूप्याजीवतत्त्वस्य तं निरूपयन्नाह Jain Education teatonal आगासा चेव नोआगासा चेव । धम्मे चेव अधम्मे चेव । ( सू० ५८ ) बंधे चेव मोक्खे चेव १ पुन्ने चेव पावे चैव २ आसवे चैव संवरे चैव ३ वेयणा चेव निज्जरा चेव ४ ( सू० ५९) दो किरियाओ पन्नत्ताओ, तंजहा—जीवकिरिया चेव अजीवकिरिया चेव १, जीवकिरिया दुविहा पन्नत्ता, तंजहा सम्मत्तकिरिया चेव, मिच्छत्तकिरिया चैव २, अजीवकिरिया दुविहा पन्नत्ता, तं० – इरियावहिया चेव संपराइगा चेव ३, दो किरियाओ पं० तं०—काइया चेव अहिगरशिया चेव ४, काइया किरिया दुबिहा पन्नत्ता तं० - अणुवरयकायकिरिया चेव, दुप्पउत्तकायकिरिया चेव ५, अहिकरणिया किरिया दुविहा पन्नत्ता, तं० संजोयणाधिकरणिया चेव णिव्वत्तणाधिकरणिया चेव ६, दो किरियाओ पं० तं० पाउसिया चेव पारियावणिया चेव ७, पाउसिया किरिया दुविहा पं० तं० - जीवपाउसिया चेव अजीवपाउसिया चेव ८, पारियावणिया किरिया दुविहा पं० तं०—सहत्थपारियावणिया चैव परहत्थपारियावणिया चेव ९, दो किरियाओ १ आदिना सयोगिकेवल्यादयः, तेषां क्षायोपशमिकभावाभावात्, क्षायोपशमिकाणि चेन्द्रियाणि. For Personal & Private Use Only २ स्थान काध्ययने अजीवबन्धादिक्रि याणां द्वै विध्यं ॥ ३९ ॥ jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy