SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः विशेषिता आत्मादयः शान्तानां स्थानानामभिधाचेति स्थानाङ्गमिति । तिरिति भावस्थानमिति । एवमिह स्थानशब्दोऽनेकार्थः, इह च वसतिस्थानेन गणनास्थानेन वाऽधिकार इति दर्शयि- १ स्थानाप्यते ॥ इदानीमङ्गनिक्षेप उच्यते, तत्र गाथा-"नामंग ठवणंगं दव्वंग चेव होइ भावगं । एसो खलु अंगस्सा निक्खेवो ध्ययने चउब्धिहो होइ ॥१॥" त्ति, तत्र नामस्थापने प्रसिद्धे, द्रव्याङ्गं पुनद्रव्यस्य-मद्यौषधादेरङ्ग-कारणमवयवो वेति द्रव्याङ्ग, स्थानाङ्गभावस्य-क्षायोपशमिकादेरेवमेवाङ्गं भावाङ्गमिति, ईह भावाङ्गेनाधिकार इत्यपि दर्शयिष्यते, तत्र तिष्ठन्त्यासते वसन्ति योनिक्षेपाः यथावदभिधेयतयैकत्वादिभिर्विशेषिता आत्मादयः पदार्था यस्मिंस्तत् स्थानम् , अथवा स्थानशब्देनेहैकादिकः सङ्ख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम् , आचाराभिधायकत्वा-14 दाचारवदिति, स्थानश्च तत्प्रवचनपुरुषस्य क्षायोपशमिकभावरूपस्याङ्गमिवाङ्गं चेति स्थानाङ्गमिति समुदायार्थः ४ || तत्र च दशाध्ययनानि, तेषु प्रथममध्ययनमेकादित्वात् सङ्ख-चाया एकसख्योपेतात्मादिपदार्थप्रतिपादकत्वात् एकस्थानम् , तस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नयश्चेति, तत्र अनुयोजनमनुयोगः,-सूत्रस्यार्थेन सह सम्बन्धनम् , अथवा अनुरूपोऽनुकूलो वा यो योगो-व्यापारः सूत्रस्यार्थप्रतिपादनरूपः सोऽनुयोग इति, आह च-“अणुजोजणमणुजोगो सुयस्स नियएण जमभिधेयेण । वावारो वा जोगो जो अणुरूवो|ऽणुकूलो वा ॥१॥” इति, अथवा अर्थापेक्षया अणोः-लघोः पश्चाजाततया वा अनुशब्दवाच्यस्य सूत्रस्य योऽभिधेये ॥३॥ १ नामाङ्गं स्थापनाझं द्रव्याङ्गं चैव भवति भावाशम् । एष खलु अङ्गस्य निक्षेपश्चतुर्विधो भवति ॥१॥ २ इह च प्र. ३ संबन्धः प्र. ४ अनुयोजनम|नुयोगः सूत्रस्य निजकेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥१॥ ५ सूत्रानुयोगापेक्षया पुस्त्वं. *ॐॐॐॐAASAN5 dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy