Book Title: Agam Suttani Satikam Part 13 Jambudwip pragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003317/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmala दंसणस्स PISHNA आगमसुनाथ (सटीक) भागः -13 संशोधक सम्पादकश्चः मुनि दीपरत्नसागर । Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल सणस्स श्री आनंद क्षमा-ललित सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) | भागः-13 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् - -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. 14/4/2000 रविवार 2056 चैत्र सुद 11 - - 45- आगम सुत्ताणि-सटीक मूल्य रू.11000/ Wan आगम श्रुत प्रकाशन के ..: संपर्क स्थल :-- "आगम आराधना केन्द्र'' शीतलनाथ सोसायटी विभाग-1, फ्लेट नं-13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) 30mananROHIBHITIOpects Page #3 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्तिउपाङ्गसूत्रस्य । जम्बूद्वीपप्रज्ञप्तिउपाङ्गसूत्रस्य विषयानुक्रमः । मूलाङ्कः विषयः पृष्ठाङ्कः मूलाङ्कः विषयः पृष्ठाङ्कः 11-21 वक्षस्कारः-1 5 -126 वक्षस्कारः-3 176 | -जम्बूद्वीपस्य प्रमाणं, संस्थानं, -भरतनाम्नस्य हेतुः । स्वरूपं, जगति, गवाक्षं, -विनीतानगरी -पद्मवरवेदिका -भरतचक्रवर्तीवक्तव्यता -वनखण्ड -चकरत्नस्य उत्पति -विजयद्वार एवं राजधानि एवं षट्खण्ड-यात्रा -भरतक्षेत्रस्य स्थानं, -मागध, प्रभास एवं प्रमाणं, विभागः वरदान तीर्थ-वक्तव्यता -दक्षिणार्धभरतः चतुर्दशरत्नानी, रत्नानाम्-वैताढ्यपर्वतः उत्पत्ति स्थानं एवं कार्य -सिद्धायतन वर्णनम् -भरत चक्रवाः निधयः, - -उत्तरार्द्ध भरतः देवाः, राजानः, सेनाः, - -53 वक्षस्कारः-2 ग्रामादयः, इत्यादि वर्णनम् -कालः, अवसर्पिणी, उत्सर्पिणि 211 | वक्षस्कारः-4 -औपमिककाल: -चुल्लहिमवंत वर्षघर-पर्वतस्य -पल्योपम, सागरोपमं वर्णनम्, पद्मद्रहवर्णनम् -कल्पवृक्षवर्णनम् पद्म-वक्तव्यता -कालस्यषड्विधत्वम् एवं -गंगा सिन्धु इत्यादितस्मिन् तस्मिन् काले नद्यानाम् वर्णनम् वास्तव्याः मनुष्याणाम् वर्णनम् -सिद्धायतनादि कुटाः -कुलकरवक्तव्यता हेमवंत, हरिवर्ष, महाविदेह, -ऋषभदेवस्य वर्णनम् कुरु, रम्यक् आदि क्षेत्राणाम् -नन्दीश्वरद्वीपे अष्टाहिनका वर्णनम् महोत्सवः -निषध, नीलवंत रुक्मि आदि -पञ्चभेदेमेघ वर्षा पर्वतवक्तव्यता -मेरुपर्वतस्य वर्णनम् 89 240 Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः -244 वक्षस्कारः-5 विषयः - जिनजन्माभिषेकवर्णनम् - दिक्कुमार्य वक्तव्यता -इन्द्राणाम् आगमनम् - पण्डकवनं एव अभिषेकशीला -सुघोषाघण्टा - 249 वक्षस्कारः-6 जम्बूद्वीपगतापदार्था -जम्बूद्वीपेस्थिताः वर्षक्षेत्राः, कूटाः, तीर्थानि, पर्वताः, गुफाः, द्रहाः, नद्यः, इत्यादि वक्तव्यता पृष्ठाङ्कः मूलाङ्कः 380 - 365 वक्षस्कारः-7 422 विषयः जम्बूद्वीपे अवस्थितः चन्द, सूर्य, नक्षत्र, तारा आदि वक्तव्यता - सूर्यमण्डल एवं तस्य आयामः, विष्कम्भः, परिधिः, अंतर इत्यादि - चन्द्रमण्डल एवं तस्य आयामादि वर्णनम् -नक्षत्रमण्डल वक्तव्यता -संवत्सराणाम् भेदाः - तीर्थंकरादि उत्तम पुरुषाणाम् वक्तव्यता पृष्ठाङ्कः 431 Page #5 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्तिउपाङ्गसूत्रम् भागः-13 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् (सप्तमंउपाङ्गसूत्रम्) Page #6 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता -प.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. -प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म. सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ चे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. -पपू. शासन प्रभावक-क्रिचारागी आचार्यदेवश्री विजय चकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. -प.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.पू. A.bha. श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 1ल्मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे. ट्रस्ट तरफथी नकल एक. -प.पू. वैयावृत्यकारिका साध्वी श्री मलयाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -प.पू. सौम्यमूर्ति साध्वी श्री सौम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा. श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. प.पू. स्वनामधन्या सा. श्री सोम्यगुणाश्रीजी तथा तेओना शिष्या सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2013ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -प.पू. रत्नत्रयाराधको साध्वीश्री सौम्यगुणाश्रीजी तथा तेओश्रीना । शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुमसनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे. मूर्ति. संघ, अमदावाद तरफथी नकल एक. -- -- - Page #7 -------------------------------------------------------------------------- ________________ -प.पू. साध्वी श्री रत्नाशयाश्रीजी म.ना परम विनेया सा. श्री सम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार. -प.पू. प्रशमरसनिमग्ना साध्वी श्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसमेतशिखर तिथद्वारिका प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम वैयावृत्यकारिका सा. श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू. आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य हैयावृत्यकारिका सा.श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा. श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म. सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णनंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पू. वैयावृत्यकारिका साध्वीश्री मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना सुविनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाश्रजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जेन पाठशाळा, जामनगर तरफथी नकल बे. -श्री मंगळ पारेखनो खांचो-जेन जे. मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच. शेष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. Page #8 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 नमो नमो निम्मल दसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः 18 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् सटीकं (सप्तमं उपाङ्गम्) (मूलसूत्रम् + शान्तिचन्द्रवाचकविरचिता वृत्तिः) [आलपाकनोक्रमआटीकामां छठ्ठो बतावेल छे(जोकेउपांगक्रमविशे मतभेदोनो उल्लेखपण टीकाकारे कर्यो छे, परंतु सूर्यप्रज्ञप्ति चन्द्रप्रज्ञप्तिउपांगनी वर्तमानकाळे जे साम्यता जोवा मळे छे ते कारणथी पूज्य आगमोद्धारक आचार्यदेव आनंदसागरसूरिजी म.सा. पहेला सूर्य पछीचंद्र पछीनंतूक एम त्रणे प्रज्ञप्तिनोक्रम गोठवेल छे तेथी अमे 55-4 ममीस्वीरेबछे. ॥ 1 ॥ जयति जिनः सिद्धार्थ सिद्धार्थनरेन्द्रनन्दनो विज्यी। __ अनुपहतज्ञानवचाः सुरेन्द्रशतसेव्यमानाज्ञः ॥ ॥ 2 ॥ सर्वानुयोगसिद्धान् वृद्धान्प्रणिदध्महे महिमऋद्धान् । प्रवचनकाञ्चननिकषान् सूरीन् श्रीगन्धहस्तिमुखान् ॥ ॥ 3 ॥ यज्जातवृत्तिमलयजराजिजिनागमरहस्यरसनिवहः । संशयतापमपोहति जयति स सत्योऽत्र म्ल्य्गिरिः॥ ॥4॥shriimdgurovijydaanshnbhaanoH, सिद्धान्तधामधरणात् समवाप्तदीप्ति । यो दुष्षमारजनिजातमपास्तपारं, प्राणाशयद् भरतभूमिगतं तमिस्रम् । / ॥5॥दीप्ः स रत्नमय एव परानपेक्षं, प्रोद्दीपयन् विशदयन् स्वपदं स्वभाभिः । गौरैर्गुणैरिह निदर्शितपूर्वसूरिः, श्रीसूरिहीरविजयो विजयाय वोऽस्तु ॥ युग्मम् ॥ यत्प्रभावादश्मनोऽपि, मम वाणीरसोऽभवत् । ते श्रीसकलचन्द्राख्या, जीयासुर्वाच्कोत्त्माः॥ ॥ 7 ॥ jmbuudviipaadiprjnypteiissttshaastrnusaartH| प्रमेयरत्नप्रशत्या, नाम्ना वृत्तिर्विधीयते ॥ इह तावद्विकटभवाटवीपर्यटनसमापतितशारीराद्यनेकदुःखार्दितोदेहीअकामनिर्जरायोगतः सातकर्मलाघवस्तज्जिहासया सकलकर्मक्षयलक्षणं परमपदमाकाङ्क्षति, तच परमपुरुषार्थत्वेन सम्यग्ज्ञानादिरत्नत्रयोगोचरपरमपुरुषकारोपार्जनीयं, स चेष्टसाधनताजातीयज्ञानजन्यः, तच्चाप्तोपदेशमूलकं, आप्तश्च परमः केवलालोकावलोकितलोकालोकनिष्कारणपरोपकारैकप्रवृत्यभूयमानतीर्थकृन्नामका पुरुष एव, तदुपदेशश्च गणधरस्थविरादिभिरङ्गोपाङ्गादिशास्त्रषु Page #9 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/प्रपञ्चितः, तत्र अङ्गानि द्वादश, उपाङ्गान्यपि अङ्गैकदेशप्रपञ्चरूपाणि प्रायः प्रत्यङ्गमेकैकभावात् तावन्त्येव, तत्राङ्गानि आचाराङ्गादीनि प्रतीतानि, तेषामुपाङ्गानि क्रमेणामूनि___आचाराङ्गस्यौपपातिकं 1 सूत्रकृदङ्गस्य राजप्रश्नीयं 2 स्थानाङ्गस्य जीवाभिगमः 3 समवायाङ्गस्य प्रज्ञापना 4 भगवत्याः सूर्यप्रज्ञप्ति 5 ज्ञाताधर्मकथाङ्गस्य जम्बूद्वीपप्रज्ञप्ति 6उपासकदशाङ्गस्य चन्द्रप्रज्ञप्ति7 अन्तकृद्दशाङ्गादीनां दृष्टिवादपर्यन्तानां पञ्चानामप्यङ्गानां निरयावलिकाश्रुतस्कन्धगतकल्पिकादिपञ्चवर्गा पञ्चोपाङ्गानि, तथाहि-अन्तकृद्दशांगस्य कल्पिका 8 अनुत्तरोपपातिकदशाङ्गस्य कल्पावतंसिका 9 प्रश्नव्याकरणस्य पुष्पिता 10 विपाकश्रुतस्य पुष्पचूलिका 11 ष्टिवादस्य वृष्णिदशा 12 इति। अत्र च उपाङ्गक्रमे सामाचार्यादौ कश्चिद्भेदोऽप्यस्ति, अंगानां च मध्ये द्वे आये अङ्गे श्रीशीलांकाचार्यैर्विवृतेस्तः, शेषाणिनवाङ्गानि श्रीअभयदेवसूरिपादैर्विवृतानि सन्ति, दृष्टिवादस्तु वीरनिर्वाणात् वर्षसहने व्यवच्छिन्न इति न तद्विवरणप्रयोजनं, उपाङ्गानां च मध्ये प्रथममुपाङ्गं श्रीअभयदेवसूरिभिर्विवृतं, राजप्रश्नीयादीनि षट् श्रीमलयगिरिपादैर्विवृतानि, पञ्चोपाङ्गमयी निरयावलिका च श्रीचन्द्र प्रभ सूरिभिर्विवृता, तत्र प्रस्तुतोपाङ्गस्य वृत्ति श्रीमलयगिरिकृताऽपि संप्रति कालदोषेण व्यवच्छिन्ना, इदं च गम्भीरार्थतयाडतिगहनं तेनानुयोगरहितं मुद्रितराजकीयकमनीयकोशगृहमिव न तदर्थार्थिनां हस्तार्पितसिद्धिकं सञ्जायत इति कल्पितार्थकल्पनकल्पद्रुमायमाणयुगप्रधानसमानसम्प्रतिविजयमानगच्छनायकपरमगुरुश्रीहीरविजयसूरीश्वरनिर्देशन कोशाध्यक्षाज्ञया प्रेष्येणोवोन्मुद्रणमिव मया तदनुयोगःप्रारभ्यते । सचचतुर्धा-धर्मकथानुयोग उत्तराध्ययनादिकः गणितानुयोगः सूर्यप्रज्ञप्तयादिकः द्रव्यानुयोगः पूर्वाणि सम्मत्यादिकश्च चरणकरणानुयोगश्च आचाराङ्गादिकः, प्रस्तुतशास्त्रस्य क्षेत्रप्ररूपणात्मकत्वात् तस्याश्च गणितसाध्यत्वाद् गणितानुयोगेऽन्तर्भावः, नन्वेवंचरणकरणात्मकाचारादिशास्त्रणामिव नास्य मुक्त्यङ्गता, साक्षात् मोक्षमार्गभूतरत्नत्रयानुपदेशकत्वात् इति चेत्, न, साक्षादुपदेशकत्वाभावेऽपि तदुपकारितया शेषाणामपि त्रयाणामनुयोगानां मुक्त्यङ्गत्वाविरोधात्, तथा चोक्त्म्॥1॥ "चरणपडिवत्तिहेऊ धम्मकहा कालि दिक्ख्मादीया। दविए दंसणसोही सणसुद्धस्स चरणं तु॥" अत्र व्याख्या-अत्र वृत्तावतिदेशोक्तसम्मत्युक्तग्रन्थयोर्दुर्गपदव्याख्याने आपरिसमाप्ति अत्रव्याख्या इति संकेतोबोध्यः |च्र्न्न्प्र्तिप्त्तिहेतुर्ध्र्म्क्थानुयोग्ः काले-गणितानुयोगेदीक्षादीनि व्रतानि, कोऽर्थः ? -शुद्धगणितसिद्धे प्रशस्ते काले गृहीतानि प्रशस्तफलानि स्युः, कालश्च ज्योतिश्चाराधीनः, स च जम्बूद्वीपादिक्षेत्राधीनव्यवस्थस्तेनायं कालापरपर्यायो गणितानुयोग इति, द्रव्ये द्रव्यानुयोगेशुद्धेदर्शनशुद्धिर्भवति, कोऽर्थः?-धर्मास्तिकायादिद्रव्याणांद्रव्यानुयोगतः सिद्धौ सत्यां तदास्तिक्ये प्रतिपन्ने दर्शनशुद्धिर्भवतीति, दर्शनशुद्धस्य चरणानुयोगो भ्व्तीति। इह यद्यपि श्रीमलयगिरिपादानां क्व च परकृताक्षेपपरिहारप्रभविष्णुवचनरचनाचातुर्य कवच तथाविधसम्प्रदायसाचिव्यंक्व च तत्तन्निबन्धबन्धुरतानैपुण्यंक कुशाग्रसमः प्रतिभाविभवश्च कवचमेतत्तत्पूर्वपक्षोत्तरपक्षरचनास्वकुशलत्वं, क्वच ताईकसंप्रदायराहित्यं क्वच कठोरग्रन्थग्रथनकर्मठत्वं कटरिकठिनः कुण्ठजनहठग्रह इत्युपहासपात्रतामात्रफलतया चन्द्राकर्षकमृगेन्द Page #10 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 1 रानुयानि श्री मालस्येव ममानौचितीमञ्चति, तथापि लोहशालाविकीर्णानां लोहसारकणानां चुम्बकाश्मप्रयोगेणैव महता प्रयत्नेन प्रायस्तत्तव्प्राचीनजीवाभिगमादिवृत्तिषु दृष्टानामेव व्याख्यालवानामेकत्र मीलनमनुविचिन्त्य अन्वाख्यानरूपभेवेदं व्याख्यानं विधीयत इति नानौचितीलेशोऽपीति सर्वं सुस्थं इति शास्त्रप्रस्तावना ॥ 119 11 तस्य चानुयोगस्य फलादिद्वारप्ररूपणतः प्रवृत्तिर्भवति, यत uktam"tassa फलजोगमंगलसमुदायत्था तहेव दाराई । तब्भेयनिरुत्तिक्कमपओयणाई च वच्चाई । / " ति तत्र प्रेक्षावतां प्रवृत्तये तस्य - अनुयोगस्य फलमवश्यं वाच्यं, अन्यथाऽस्य निष्फलत्वमाकलय्य व्याख्यातारः श्रोतारश्च कण्टकशाखामर्द्दन इव नात्र प्रवर्त्तेरन्निति, तच्च द्विधा - कर्तुः श्रोतुश्च, एकैकमपि द्विधां - अनन्तरं च तत्र कर्तुरनन्तरं द्वीपसमुद्रादिसंस्थानपरिज्ञानेऽतिपरिकर्मितमतिकत्वेन स्पष्टतया यथासंभवं संस्मरणात् स्वात्मनः सुखेनैव संस्थानविचयाभिधानधर्मध्यानसमवाप्तिर्मन्दमेघसामनुग्रहश्च श्रोतुः पुनर्जम्बूद्वीपवर्त्तिपदार्थपरिज्ञानं, परम्परं तु द्वयोरपि मुक्त्यवाप्ति, यदाह 119 11 "सर्वज्ञोक्तोपदेशेन, यः सत्वानामनुग्रहम् । करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ॥ " -तथा- "सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः । क्रियासक्ता ह्यविघ्नेन, गच्छन्ति परमां गतिम् ॥ " तथा योगः - सम्बन्धो वाच्यः, तेन हि ज्ञातेन फलव्यभिचारमनाशङ्कमानाः प्रेक्षावन्तः प्रवर्त्तन्त इति, स द्विधा - उपायोपेयभावलक्षणो गुरुपर्वक्रमलक्षणश्च तत्र आद्यस्तर्कानुसारिणः प्रति, अनुयोग उपायोऽर्थावगमादि चोपेयं, स च फलाभिधानादेवाभिहितः, अन्यश्च केवल श्रद्धानुसारिणः प्रति, स चैवम् - अर्थतो भगवता वर्द्धमानस्वामिना जम्बूद्वीपप्रज्ञप्तिरुक्ता सूत्रतो गणधरैर्द्वादशाङ्गयामुपनिबद्धा, ततोऽपि मन्दमेधसामनुग्रहाय सातिशयश्रुतधारिभिः षष्ठादङ्गादाकृष्य पृथगध्ययनत्वेन व्यवस्थापिता, अमुमेव च सम्बन्धमनुविचिन्त्य सूत्रकृदुपोद्घातमाधास्यति अथवा 'शास्तुः प्रामाण्ये शास्त्रप्रामाण्य' मिति आद्यसम्बन्धस्यैव प्रामाण्यग्रहार्तमपरसम्बन्धनिरूपणं, न हि विदितपरमतत्वाः सत्वानुग्रहैकप्रवृत्तिमन्तो भगवन्तो जातूपेयानुपयोगि भाषन्ते, भगवत्ताभङ्गादिति, अथवा योगः - अवसरः, ततः प्रस्तुतोपाङ्गस्य दाने कोऽवसर इति ?, उच्यते, उपाङ्गस्याङ्गार्थानुवादकतयाऽङ्गस्य सामीप्येन वर्त्तमानाद्य तदीयाङ्गस्यावसरः स एवास्यापीति, तत्रावसरसूचिका इमा गाथाः 119 11 ॥ 2 ॥ // 2 // // 3 // 7 "तिवरिसपरियायस्स उ आयारपकप्पनाममज्झयणं । चउवरिसरस य सम्मं सूअगडं नाम अंगंति ॥ दसकप्पव्यवहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवा ओवि अ अंगे ते अट्ठवासस्स । / दसवासस्स विवाहो एगारसवासगस्स य इमे ऊ । खुड्डियविमाणभाई अज्झयणा पंच नायव्वा ॥ Page #11 -------------------------------------------------------------------------- ________________ - जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/ ॥ 4 ॥ बारसवासस्स तहा अरुणोवायाइपंच अज्झ्य्न्ना। तेरसवासस्स तहा उट्ठाणसुयाइया चुरो॥ चौदसवासस्स तहा आसीविसभावणं जिणा बिण्ति। पन्नरसवासगस्स य दिट्ठीविसभावणं थ्य्॥ ॥ 6 ॥ सोलसवासाईसुय एगुत्तरवुड्डिएसुजहसंखं । सोलपत चारणभावणमहसुविणभावणा तेअग्निस्ग्गा॥ ॥ 7 ॥ एगूणवीसगस्स उ दिट्ठीवाओ दुवालसं aNgN। संपुण्णवीसवरिसो अणुवाई सव्वसुत्तस्स । इति, अत्र पञ्चवस्तुकसूत्र दशवर्षपर्यायस्य साधोः भगवत्यङ्गप्रदानेऽवसरस्य प्रतिपादनात् षष्ठाङ्गताय ज्ञाताधर्मकथाङ्गस्य प्रदाने तदनन्तरमवसरः, कारणविशेषे दुर्वाज्ञावशादगिपि, ततस्तदुपाङ्गत्वादस्य तदनन्तरमवसर इति संभाव्यते, योगविधानसामाचार्यामपि अङ्गयोगोद्वहनानन्तरमेवोपाङ्गयोगोद्वहनस्य विधिप्राप्तत्वादिति 2 / तथेदमुपाङ्गमपिप्रायः सकलजम्बूद्वीपवर्तिपदार्थानुशासनाच्छास्त्र, तस्यचसम्यग्ज्ञानद्वारा परमपदप्रापकत्वेन श्रेयोभूतता, अतोमा भूदत्र विघ्न इति तदपोहाय मङ्गलमुपदर्शनीयं, ytH॥1॥ "bahuvigghAI seyAI teNa kymNglovyaarehi| ghettavbo so सुमहानिहिव्व जह वा महाविजा ॥ " इति, तच्चत्रिविधं-आदिमध्यावसानभेदात्, तत्रआदिमङ्गलं नमोअरिहंताण मित्यविघ्नतया शास्त्रस्य परिसमाप्तयर्थं, मध्यमङ्गलं 'जया णं एक्कमेक्कं चक्कवट्टिविजए भगवंतो तित्थगरा sanuppajaMti'tti तस्यैव स्थैर्याय, अस्य च द्वितीयाधिकारादिसूत्रस्य त्रिभुवनोद्भूतजनजन्मकल्याणकसूचकत्वेन परममङ्गलत्वात्, अन्त्यमङ्गलं तु 'समणे भगवंमहावीरे मिहिलाए नगरीए' इत्यादिनिगमनसूत्रेश्रीमन्महावीरनामग्रहणमिति, तस्यैव शिष्यप्रशिष्यादिपरम्परयाअव्यवच्छेदार्थं, नन्विदं सम्यग्ज्ञानरूपत्वेन निर्जरार्थत्वात् अथवा "जो जं पसत्थमत्थं पुच्छइ तस्सत्थसंपत्ती" इति निमित्तशास्त्र द्वीपसमुद्राभिधानग्रहणस्य परममङ्गलत्वेन निवेदनादस्य द्वीपप्ररूपणात्मकत्वात् स्वयमेव सर्वात्मना मङ्गलं (लता) किंमङ्गलान्तरोपन्यासेन?,अनवस्थाप्रसङ्गात्, मैवं, मङ्गलतया हिपरिगृहीतं शास्त्र मङ्गलमिति व्यवह्रियतेफलदंचभवति, साधुवत, अन्यथोपहासनमस्कारादेरपि मङ्गलत्वं स्यात्, न हि लोकोऽपि स्वरूपसतां दधिदूर्वादीनां द्रव्यमङ्गलत्वं किन्तु मङ्गलाभिप्रायेण प्रयुक्तानाम्, अन्यथातद्विषयकदर्शनस्पर्शनादीनां निर्मूलकतापातात्, इह अस्य शास्त्रस्य फलादि निरूपितं तदनुयोगस्य द्रष्टव्यं, तयोः कथञ्चिदभेदादिति 3 / / अथेदानी समुदायार्थश्चिन्त्यते, तत्र समुदायः सामान्यत- शास्त्रसङ्ग्रहणीयः पिण्डस्तद्रूपोऽर्थो वक्तव्यः, किमुक्तं भवति ?-अवयवविभागनिरपेक्षतया शास्त्रगतं प्रमेयं प्रकटनीयं, तच्च वर्द्ध- मानादिवत् यथार्थनामतो भवति, तत्रैव समुदायार्थपरिसमाप्तेः, न तु पलाशादिवदयथार्थनामतोडित्यादिवदर्थशून्यनामतश्च, प्रस्तुतेचजम्बूद्वीपप्रज्ञप्तिरितिनाम्नः कः शब्दार्थ इति ?, उच्यते, जम्ब्वा-सुदर्शनापरनाम्नयाऽनाध्तदेवावासभूतयोपलक्षितो द्वीपो जम्बूद्वीपस्तस्य प्रकर्षण- निशेषकुतीर्थिकसार्थागम्ययथावस्थितस्वरूपनिरूपणलक्षणेन Page #12 -------------------------------------------------------------------------- ________________ वक्षस्कार:- 1 ज्ञप्ति-ज्ञापनं यस्यां ग्रन्थपद्धतौ ज्ञप्तिर्ज्ञानं वा यस्याः सकाशात् सा जम्बूद्वीपप्रज्ञप्ति, अथवा जम्बूद्वीपं प्रान्ति-पूरयन्ति स्वस्थित्येति जम्बूद्वीपप्राः जगतीवर्षवर्षधराद्यास्तेषां ज्ञप्तिर्यस्याः सकाशात् सा जम्बूद्वीपप्रज्ञप्तिरिति सान्वर्थशास्त्रनाम - प्रतिपादनेन जम्बूद्वीपप्रज्ञप्तयाः पिण्डार्थोय दर्शितः, अत एवाभिधेयसून्यतामाकलयन्तस्सन्तोऽत्र प्रवृत्तौ मा मन्दायन्तामित्यभिधेयसूचापि कृतैव, नामनिक्षेपचिन्ता तु द्वितीयानुयोगयोजनायां करिष्यत इति समुदायार्थः 4 / तथैवानुयोगद्वाराणि वाच्यानि, तथाहि - प्रस्तुताध्ययनस्य महापुरस्येव चत्वारि अनुयोगद्वाराणि भवन्ति - उपक्रमो निक्षेपोऽनुगमो नयश्च तत्र अनुयोजनमनुयोगः - सूत्रस्यार्थेन सह सम्बन्धनं, अथवाऽनुरूपोऽनुकूलो वा योगो - व्यापारः सूत्रस्यार्थप्रतिपादनरूपोऽनुयोगः, आह ca"anujojaNamaNuogo सुअस्स नियएण जमभिहेएण । 119 ॥ 9 वावारो वा जोगो जो अनुरूवोऽनुकूलो वा ॥ " इति, यद्वा अर्थापेक्षया अणोः -- लघोः पश्चाज्जाततया वाऽनुशब्दवाच्यस्य योऽभिधेयो योगो - व्यापारस्ततसम्बन्दो वाऽणुयोगोऽनुयोगो वेति, आह च 119 11 "अहाव जमत्थओ थोवपच्छभावेहिं सुअमणुं तस्स । अभिधेये वावारो जोगो तेणं व संबंधो ॥ त्ति । तस्य द्वाराणीव द्वाराणि - प्रवेशमुखानि, अस्याध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, पुरान्तश्चात्र, यथा हि अकृतद्वारकं पुरपुरमेव कृतैकद्वारमपि दुरधिगमं कार्यातिपत्तये च स्यात्, चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगमं कार्यानतिपत्तये च, एवं जम्बूद्वीपप्रज्ञप्तयध्ययनपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं भवति एकद्वारानुगतमपि च दुरधिगमं सप्रभेदचतुर्द्वारानुगतं तु सुखाधिगमं कार्यातिपत्तये च स्यादतः फलेग्रहिर्द्वारोपन्यास इति 5 / तानि च द्वित्रिद्विद्विभेदानि क्रमेण भवन्तीति तद्भेदाः 6 / निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः व्याचिख्यासितशास्त्रस्य समीपानयनेन निक्षेपावसरप्रापणं, उपक्रम्यते वाऽनेन गुरुवाग्योगेनेत्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्य श्रमणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेऽस्मादिति वा विनेयविनयादित्युपक्रमः इत्यपादानसाधन इति, एवं निक्षेपणं निक्षेप्यतेऽनेनास्मिन्नस्मादिति वा निक्षेपः- उपक्रमानीतव्याचिख्यासितशास्त्रस्य नामादिभिर्न्यसनमित्यर्थः निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः - निक्षिप्तसूत्रस्यानुकूलः परिच्छेदोऽर्थकथनमितियावत्, एवं नयनं नीयतेऽनेनास्मिन्नस्मादिति वा नयः - अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेदः, एकेनैव धर्मेण पुरस्कृतेन वस्त्वङ्गीकार इत्यर्थः 7 / उपक्रमादिद्वाराणामित्थंन्यासे किं प्रयोजनमिति ?, उच्यते, न ह्यनुपक्रान्तमसमीपीभूतं निक्षिप्यते न चानिक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यते इतीदमेव क्रमप्रयोजनं, उक्तं च ॥ 9 ॥ "दारक्कमोऽयमेव उ निक्खिप्पइ जेण नासमीवत्थं । अणुगम्म नानत्थं नानुगमो नयमयविहूणो । / "त्ति 8 / तदेवं फलादीन्युक्तानि, साम्प्रतमनुयोगद्वार भेदभणनपुरस्सरमिदमेवाध्ययनमनुविचिन्त्यते, Page #13 -------------------------------------------------------------------------- ________________ 10 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/तत्रोपक्रमो द्विधा-आगमतो नोआगमतश्च, आगमत उपक्रमशब्दार्थस्य ज्ञाता, तत्रचानुपयुक्तः 'अनुपयोगो द्रव्य मिति वचनात्, नोआगमतस्त्रिविधो-ज्ञशरीरभव्यशरीरतद्यतिरिक्तभेदात्, तत्र यदुपक्रमशब्दार्थज्ञस्य शरीरंजीवविप्रमुक्तं सिद्धशिलातलादिगतंतद्भूतभावत्वात् ज्ञशरीरद्रव्योपक्रमो, यस्तु बालको नेदानीमुपक्रमशब्दार्थमवबुध्यते अथ चावश्यमायत्यां भोत्स्यते स भाविभावनिबन्धनत्वात् भव्यशरीरद्रव्योपक्रमः, ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिविधः-सचित्ताचित्तमिश्रभेदात्, तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पापदोपाधिभेदभिन्नस्त्रविधः, पुनरेकैको द्विविधः-परिकर्मणि vstuvinaashec|त्त्राव्स्थित्स्यइव्द्र्व्य्स्य् गुणविशेषापादनं परिकर्म तस्मिन् परिकर्मणि, सच्चित्तद्विप- दद्रव्योपक्रमो यथा मनुष्याणां वर्णकर्णस्कन्धनक्रवृद्धयादिकरणं, सचित्तचतुष्पदद्रव्योपक्रमो यथा हस्त्यादीनां शिक्षाद्यापादनं सचित्तापदद्रव्योपक्रमो यथा वृक्षादेवृक्षायुर्वेदोपदेशाद् वृद्धादिगुणकरणं, वस्तुविनाशे पुनस्त्रिविधोऽपि सचित्तद्रव्योपक्रमस्तेषामेव मनुष्यादीनां खड-गादिभिर्विनाशकरणं, अचित्तद्रव्योपक्रमोद्विविधः-परिकर्मणि वस्तुविनाशे, मिश्रद्रव्योपक्रमोऽपि द्विविधः परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि कटकादिभूषितपुरुषादिद्रव्यस्य गुणविशेष- करणं, वस्तुविनाशे विवक्षितपर्यायोच्छेदः, तथा क्षेत्रकालोपक्रमावपि द्विविधः-परिकर्मणि वस्तुविनाशे च । तत्र क्षेत्रम्-आकाशं तच्चामूर्त नित्यं चेति न तस्य परिकर्मरूपो विनाशरूपो वा उपक्रमो घटते तथापि मंचाः क्रोशन्तीत्यादिन्यायादुपचारेण तदाश्रितस्येक्षुक्षेत्रादेहलादिभि परिकर्म गजबन्धनादिभिस्तु विनाश इति, एवं कालस्यापि पूर्वोक्तन्यायेन उपक्रमासम्भवेऽपि शंकादिच्छायादिभिर्यद्यथार्थपरिज्ञानं सपरिकर्मणिकालोपक्रमः, यच्च ग्रहनक्षत्रादिचारैरनिष्टफलदायकतया परिणमनंस विनाशे कालोपक्रमः, तथाच लौकिकी वागपि-अमुकेन ग्रहेण नक्षत्रेण वाइत्थमित्थं गच्छता विनाशितः काल इति, भावोपक्रमो द्विधा-आगमतो नोआगमतश्च, आगमत उपक्रमशब्दार्थस्य ज्ञाता तत्र चोपयुक्तः 'उपयोगो भावनिक्षेप' इति वचनादिति, नोआगमतो द्विधाअप्रशस्तः प्रशस्तश्च, तत्राद्यो जामातृपरीक्षकब्राह्मणीवेश्यामात्यानामवि संसाराभिवर्धिनाऽध्यवसायेन परभावोपक्रमणरूपः, परश्च श्रुतादिनिमित्तमाचार्यभाववधारणरूपः,अनेनेहाधिकारः,अथानुयोगाङ्गप्रतिपादनाधिकारेगुरुभावोपक्रमाभिधानमनर्थकम्, अतदङ्गत्वात्, तदसम्यक्, तस्याप्यनुयोगाङ्गत्वाद्, य्द्भास्स्य्कार्:॥1॥ "गुरुचित्तायत्ताई वखाणंगाइं जेण स्व्वाई। तेण जह सुप्पसन्नं होइ तयं तंतहा कज्जं ॥ " आह-यद्येवंतर्हि गुरुभावोपक्रम एव दर्शनीयः न शेषाः, निष्प्रयोजक (न) त्वादिति, न, गुरुचित्तप्रसादनार्थं तेषामप्युपयोगित्वात्, तथाहि-बालग्लानादिसाधून पथ्यानपानादिना प्रतिजाग्रति वैयावृत्यनियुक्ते साधौ द्रव्योपक्रमात् गुर्वासनशयनाद्यपभोगिभूतलप्रमार्जनादिना संस्कुर्वति क्षेत्रोपक्रमात् भव्यस्य छायालग्नादिना दीक्षादिसमयं सम्यक् साधयति कालोपक्रमाच्च गुरु प्रसीदति, नामस्थापनोपक्रमौ तु प्रस्तुतेऽनुपयोगिनाविति, अथवा उपक्रमसाम्यात्ये केचन संभविन उपक्रमभेदास्ते सर्वेऽपि दर्शनीयाः, यतोऽनुपयोगिनिरासेनोपयोगिनि निष्प्रतिपक्षा प्रतिपत्तिरुपजायते, तथा चाप्रस्तुतार्थापाकरणं प्रसुतार्थव्याकरणंच नामादिन्यासव्याख्यायाः फलमुपवर्णयन्ति महाधियः । उक्तः लौकिक उपक्रमः, अथ शास्त्रीय उच्यते-सोऽपि षोद्वैव, Page #14 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 आनुपूर्वीनामप्रमाणवक्त-व्यतार्थाधिकारसमवतारभेदात्, एतद्व्यक्तयर्थिनातुअनुयोगद्वारसूत्रं विलोक्यं, ग्रन्थविस्तरभयात्तुनेह तन्यते, केवलं आनुपूव्यार्दिषुपंचसूपक्रमभेदेषु षष्ठेसमवतारभेदे विचार्यमाणे इदमध्ययनं समवतारयेत्, ततश्चानुपूव्यार्दिरुपक्रमः षड्विधोऽप्यभिहितो भवति, तथाहि-दशविधायामप्यानुपूव्यार्मस्याध्ययनस्योत्कीर्तनगणनानुपूर्दोः समवतारः, तत्रोत्कीर्तन -संशब्दननामकथनमात्रंयथा द्वादशाङ्गोपाङ्गानांमध्येऔपपातिकंराजप्रश्नीयंजीवाभिगमाध्ययनं प्रज्ञापना सूर्यप्रज्ञप्तिः चन्द्रप्रज्ञप्तिः ज्म्बूद्वीप्प्र्ज्ञ्य्प्तिरित्यादि। गणनं-परिसंख्यानं एकंवत्रीणीत्यादि सा च गणनानुपूर्वी त्रिधा-पूर्वानुपूर्वीपश्चानुपूर्वी अनानुपूर्वी चेति, तत्र पूर्वानुपूर्व्या इदं षष्ठं पश्चानुपूर्व्या सप्तमं अनानुपूर्व्या अनियतं, नाम च एकनामादिदशनामपर्वन्तं, तत्र षड्नाम्न्यस्यावतारः, तत्र चषड्भावाऔदयिकादयो निरूप्यन्ते, तत्रास्य क्षायोपशमिके भावेऽवतारः, सर्वश्रुतस्य क्षायोपशमिकभावरूपत्वात् । प्रमाणं चतुर्द्धा-द्रव्यक्षेत्रकालभावभेदात्, तत्रेदमध्ययनं क्षायोपशमिकभावात्मकत्वाद् भावप्रमाणविषयं, तदपि भावप्रमाणं त्रिधा-गुणनयप्रमाणसंख्याभेदात्, तत्राद्यंजीवाजीवगुणप्रमाणभेदाद्विधा, तत्राजीवोपयोगरूपत्वाज्जम्बूद्वीपप्रज्ञप्तयध्ययनस्य जीवगुणप्रमाणे समवतारः, तदपि ज्ञानदर्शन चारित्रभेदात् त्रिधा, तत्र बोधात्मकत्वादस्य ज्ञानगुणप्रमाणे, तदपि प्रत्यक्षानमानपमानागमभेदाच्चतुष्प्रकारं, तत्रास्यआप्तोपदेशरूपत्वादागमे, सोऽपिलौकिकलोकोत्तरभेदाद् द्विविधः, तत्र परममुनिप्रणीतत्वेन लोकोत्तरे, सोऽपि द्विधा ____ आवश्यकमावश्यकव्यतिरिक्तश्च, तत्रेदमावश्यकव्यतिरिक्ते, आवश्यकव्यतिरिक्तो द्विधा-अङ्गप्रविष्टानङ्गप्रविष्टभेदात्, तत्रेदमनङ्गप्रविष्टे, सोऽपिद्विधा-कालिकोत्कालिकभेदात्, तत्रेदं कालिके, सोऽपिसूत्रार्थोभयभेदात् त्रिधा, तत्रेदं सूत्रार्थरूपत्वात् तदुभये, सोऽपिआत्मानन्तरपरम्परागमभेदात् त्रिविधः, तत्र चेदंगणभृतां सूत्रत आत्मागमस्तच्छिष्माणामनन्तरागमः ततप्रशिष्याणांतु परम्परागमः,अर्थतोऽर्हतामात्मागमः गणधराणामनन्तरागमः ततः परम्परागम इति त्रिष्वप्यागमेष्वस्याध्ययनस्यावतार इति, ननु अङ्गप्रविष्टसूत्रं गणधरप्रणीतमिति भवतु तेषामात्मागमः, इदं तूपाङ्गत्वेनानङ्गप्रविष्टत्वात् स्थविरकृतं, य्दाः॥1॥ "गणधरकयमंगसुअंजं कय थेरेहिं बाहिरं तं तु । निययं अंगपविट्ठ अनिययसुय बाहिरं त्ण्तु॥ ततः कथं गणधराणामात्मागमत्वेन भाव्यते?, उच्यते, गणधरइआदशाङ्गीविरचने परमार्थतस्तदकेदेशरूपोपाङ्गानामपि विरचनमाख्यातमिति तेषामपीदमुपाङ्गं सूत्रत आत्मागम इति न कश्चिद्विरोधः, व्यवहास्तस्तु स्थविस्कृतत्वेनेदमुपाङ्गं स्थविराणामेव सूत्रत आत्मागमः, "सुत्तं थेराणात्तागमोत्ति" इति श्रीउत्तराध्ययनबृहदृत्तिवचनादिति, अयमेव शास्त्रप्रामाण्यसूचकोऽर्थ पूर्वगुरुपर्वक्रमरूपसम्बन्धावसरे निरूपितिति|न्य्प्र्मान्ने तुनास्य सम्प्रत्यवतारो, मूढनयत्वात्, आगमस्य, उक्तं च- "मूढनैयं सुयं कालियं च (तु)" इत्यादि। संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावभेदातष्टप्रकारा, तत्र चास्य पिरमाणसंख्यायामवतारः,तत्रापि कालिकश्रुतपरिमाणसंख्यायांसमवतारः, साऽपिद्विधा-सूत्रतोऽर्थतश्च, तत्रसूत्रतः परिमितपरिमाणं (अर्थतोऽनन्तार्थत्वात्, स्र्वेस्साण्सूत्रान्नाम्प्रिमान्न्)|स्म्प्र्ति वक्तव्यता, Page #15 -------------------------------------------------------------------------- ________________ 12 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/साच त्रिधा-स्वपरोभयसमयवक्तव्यताभेदात्, तत्र स्वसमयवक्तव्यतायामस्यावतारः, तथाऽथाधिकारोवक्तव्यताविशेष एव, सचेहजम्बूद्वीपवक्तव्यतालक्षणः समुदायार्थकथनादेव उक्तः, उक्त उपक्रमः । अथ निक्षेपः, स च त्रिधा-ओघनामसूत्रालापकनिष्पन्नभेदात, तत्रौधो यत् सामन्य-मध्ययनादिनाम, तनिक्षेपोऽनुयोगद्वरादिभ्योऽवसेयः, तत्रेहभावाध्ययनादिनाऽधिकारः, नाम- निष्पन्ने तु निक्षेपेऽस्य जम्बूद्वीपप्रज्ञप्तिरिति नाम, ततो जम्बूशब्दस्य प्रज्ञप्तिशब्दस्य च निक्षेपोवाच्यः, तत्रजम्बूशब्दस्य नामस्थापनाद्रव्यभावभेदात चतुर्धा निक्षेपः, तत्रनामजम्बूर्यस्य जम्बूरितिनाम, यथाजम्बूरन्तिमकेवलीजम्ब्वा अभिधानंवा, स्थापनाजम्बूर्याजम्बूरिति स्थापना क्रियते यथा चित्रलिखितजम्बूवृक्षादि, द्रव्यजम्बूद्धिधाःआगमतोनोआगमतश्च,आगमतस्तदर्थज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तभेदात् त्रिधा, तत्राद्यौ भेदौ सुप्रतीतौ, उभयव्यतिरिक्तद्रव्यजम्बूरपि विधा-एकबविकबद्धायुष्काभिमुखनामगोत्रजन्तुभेदात्, तत्रैकमविको नामय एकभवानन्तरंजम्बूत्वेनोत्पत्स्यते, बद्धायुष्कस्तुयेनजम्ब्वायुर्बद्धं, अभिमुखनामगोत्रस्तु यस्य जम्ब्बा नामगोत्रकर्मणी अन्तर्मुहूर्तानन्तरमुदयमायास्यत इत्ययं त्रिविधोऽपि भाविभावजम्बूकारणत्वाद्रव्यजम्बूरिति, भावजम्बूरपि द्विधा-आगमतोनोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु जम्बूद्रुम एव जम्बूद्रुमनामगोत्रकर्मणी वेदयन्निति, आह यथा अभिमुखजम्बूभावस्य जीवस्य द्रव्यजम्बूत्वं 'भाविनि भूतवदुपचार' इति न्यायात् तथा आसनपश्चात्कृतजम्बूभावस्यापि भूतपूर्वकस्तद्वदुपचार' इति न्यायात् कथं न द्रव्यजम्बूत्वं निर्दिष्टं?, उच्यते, इदमुपलक्षणं, तेन तस्यापिद्रव्यनिक्षेप एवान्तर्भावः 'भूतस्य भाविनोवेऽत्यादिद्रव्यलक्षणस्यसद्भावात्, अत्रानिर्देशकारणंतुश्रीउत्तराध्ययनद्रुमपत्रीयाध्ययननिर्युक्तौ श्रीभद्रबाहुस्वामिपादैः द्रुमनिक्षेपेऽविवक्षणं, तत्तुल्यन्यायतवादस्य निक्षेपस्येति, प्रस्तुते च नोआगमतो भावजम्ब्बा अधिकार्ः। द्वीपोऽपिपूर्ववच्चतुर्द्धा, तत्र नामद्वीपोयस्य द्वीप इति नाम, स्थापनाद्वीपो याद्वीपस्य स्थापना, यथा चित्रलिखितजम्बूद्वीपादि, द्रव्यद्वीपो द्विधा-आगमतो नोआगमतश्च, तत्र आगमतस्तदर्थज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरद्रव्यद्वीपौ सुबोधौ, तदव्यतिरिक्त- द्रव्यद्वीपो द्विधा-सन्दीनोऽसन्दीनश्च, तत्र यो हि संदीयते-जलप्लावनात् पक्षमासादावुदकेन प्लाव्यते स सन्दीनो विपरीतस्त्वसन्दीनः सिंहलद्वीपादि, भावद्वीपोऽपि द्विधा-आगमतो नोआगमतश्च, तत्रागमतस्तदर्थज्ञानोपयुक्तः, नोआगमतस्तु साधुः, कथमित्याह-यथा हि नदीसमुद्रबहु-मध्यप्रदेशे सांयात्रिका द्रव्यद्वीपमवाप्याऽऽश्वसन्ति तथा पारातीतसंसारपारावारान्तरचार- खेदमेदस्विनो देहिनः परमपरोपकारैकप्रवृत्तं साधुं समवाप्याऽऽश्वसन्तिअतो भावतः-परमार्थतोद्वीपो भावद्वीप उच्यते, सोऽपि सन्दीनासन्दीनभेदाद्विधा, तत्र परीषहोपसर्गाद्यैः क्षोभ्यःसन्दीनः तदितरस्त्वसन्दीनः, अथवाभावद्वीपःसम्यक्त्वं, तच्च प्रतिपातित्वादौपशमिकं क्षायोपशमिकं च सन्दीनो भावद्वीपः, क्षायिकं चासन्दीन इति। ननु क्वचित्तत्पर्यायापन्नं वस्तु भावनिक्षेपे निक्षिप्यते यथाऽत्रैव जम्बूपर्यायमनुभवन् भावजम्बूत्वे निक्षिप्तः, क्वचित्तदन्यपर्यायापन्नं वस्तुभावनिक्षेपे निक्षिप्यते, यथाऽत्रैव भावद्वीपपर्यायमनुभवन् साधुः सम्यक्त्वं चेति परस्परमुदाहरणवैषम्यं कथं युक्तिमदिति?, अत्रोच्यते, वस्तुगत्या तत्पर्यायाधारतया भवनं भाव इतिकृत्वा तत्पर्यायार्येव वस्तु भावनिक्षेपे निक्षिप्यते, Page #16 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 यत्तु तदन्यद्वस्तु भावनिक्षेपे निक्षिप्यते तत्तद्गत गुणारोपादौपचारिकमिति न दोषः, विवक्षाया विचित्रत्वादिति, द्विधा गता लवणोदस्य आपोऽस्मादिति अन्वर्थवशाद् द्वीपत्वं, पृथिव्यादिपरिणामरूपत्वाद्रव्यद्वीपत्वं, तत्रचद्रव्यद्वीपेनात्राधिकारः, तत्रापिअसन्दीनेन,अथवेत्थं नामादिभेदाद् द्वीपश्चतुर्द्धा, नामद्वीपो द्वीप इति नाम नामनामवतोरभेदोपचारात्, स्थाप-नाद्वीपो द्वीपस्यस्थालवलयाद्याकारः, द्रव्यद्वीपो द्वीपारम्भकद्रव्याणिपृथिव्यादीनि, तदात्मकत्वाद्वीपानां, यदाह-"जंबुद्दीवेणंभंते! किंपुढविपरिणामे आउप0जीवप0 पोग्गलप0 go0! पुढविपरिणामेवि जाव पुग्गलपरिणामेवि" भावद्वीपस्तु स्थालाद्याकृतिमत् स्थालात्मकं सर्वतः समुद्रजलवलयितं क्षेत्रखण्डं, एतदनुसारेण तु चतुर्भिरपि द्वीपैरत्राधिकार इत्यलं विस्तरेण । प्रज्ञप्तिरपि नामादिभिश्चतुर्द्धा, तत्र प्रज्ञप्तिरितिनामयथाप्रज्ञप्तिर्विद्यादेवी, स्थापनाप्रज्ञप्ति प्रज्ञप्तिशब्दार्थज्ञसाध्वादिः, (आकृति) द्रव्यप्रज्ञप्तिर्द्विधाः आगमतोनोआगमतश्च, तत्रागम-तस्तदर्थज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तद्रव्यप्रज्ञप्तिभेदात् त्रिधा, तत्राद्यौ भेदौ सुबोधौ, उभयव्यतिरिक्ता द्रव्यप्रज्ञप्तिर्द्विधा-लौकिकी लोकात्तराच, एकैकाऽपि त्रिविधा-सचित्ताचित्तमिश्रद्रव्यविषयभेदात्, तत्राद्या-यथा प्रयियासोनृपस्यमन्दुरासमानीतहयज्ञापनं द्वितीया तस्यैव रथज्ञापनं तृतीया तस्यैव पर्याणादिपरिस्कृतहयज्ञापनं रथस्य वाऽश्वादियुक्तस्य ज्ञापनं, लोकोत्तरा तु सचित्तविषया यथा प्रव्राजनाचार्यस्य नवप्रव्रजितं प्रति शाल्यादिसचित्तज्ञापनसैव द्वितीया शस्त्रपरिणतशाल्यादिज्ञापनसैवतृतीयादुष्पकशाल्यादिज्ञापनं चेति, अथ भावप्रज्ञप्तिरपि द्विधा-आगमतो नोआगमतश्च, तत्र आगमतस्तदर्थज्ञानोपयुक्तः, नोआगमतस्तु भावप्रज्ञप्तिर्द्विधा- प्रशस्ताप्रशस्तभावप्रज्ञप्तिभेदात्, तत्राप्रशस्तभावप्रज्ञप्तिर्यथा ब्राह्मण्याः स्वसुताःप्रतिजामातृभावनिवेदनं, प्रशस्तभावप्रज्ञप्तिरियमेवार्थतोऽर्हतांगणधरान् सूत्रतो गणधराणांस्वशिष्यान्प्रति, उक्तावोधनामनिष्पन्नौ निक्षेपौ, सम्प्रतिसूत्रालापकनिष्पन्नः, स चावसरप्राप्तोऽपि न निक्षिप्यते, तस्य सूत्रपदाविनाभावित्वात्, सूत्रं च सूत्रानुगमे समयप्राप्तं भवति, ततोलाघवार्थं सूत्रानुगमसमयएव निक्षेप्स्यते, निक्षेपसाम्यमात्रत्वाच्चोपदर्शनं, अथानुगमो व्याख्यानरूपः, सचद्विधा-निर्युक्त्यनुगमः सूत्रानुगमञ्च, तत्र आधस्त्रधाःनिक्षेपनियुक्तिउपोद्घातनियुक्तिसूत्र- स्पर्शिकनियुक्त्यनुगमभेदात्, तत्र निक्षेपनियुक्तयनुगमो जम्ब्वादिशब्दानां निक्षेपप्रतिपादनादनुगत एव, उपोदघातनिर्युक्त्यनुगमस्तु 'उद्देसे निद्देसे a' इत्यादिगाथाद्वयादवसेयः, सूत्रस्पर्शिक-निर्युक्त्यनुगमस्तुसंहितादौषड्विधेव्याख्यालक्षणे पदार्थपदविग्रहचालनाप्रत्यवस्थान-लक्षण्याख्यानभेदचतुष्टयस्वरूपः, सच सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदद्वयलक्षणे सतिभवतीत्यतः सूत्रानुगमएवोच्यते, तत्र चाल्पग्रन्थमहार्थं द्वात्रिंशद्दोषविरहितमष्टगणोपेतं स्खलितादिदोषवर्जितं सूत्रमुच्चारणीयं, तच्चैदम् वक्षस्कारः-1) मू. (1) नमो अरिहंताणं । ते णं कालेणं ते णं समए णं मिहिला नामं नयरी होत्था, रिद्धत्थमियसमिद्धा वण्णओ, तीसे णं मिहिलाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ. णंमाणिभद्दे नामंचेइए होत्था, व्न्न्न्नो। जियसत्तु राया, घारिणी देवी, वण्णओ । तेणं कालेणं तेणं समएणं सामी समोसढो, परिसा निग्गया, धम्मो कहिओ, परिसा प्द्दिग्या। Page #17 -------------------------------------------------------------------------- ________________ 14 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/1 वृ. 'नमोअरिहंताणं'0 अस्य च व्याख्या संहितादिक्रमेण, तत्रास्खलितसूत्रपाठः संहिता, सूत्रे चास्खलितादिगुणोपेते उच्चारिते केचिदर्थाअवगताःप्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवत, अनधिगतार्थाधिगमाय चपदादयो व्याख्याभेदाः प्रवर्तन्तैति,तत्र पदानिनमः अर्हद्भ्यः इति, एवंपदकरणे सूत्रालापकनिष्पननिक्षेपावसरः, तत्र नमस्कारस्य नामदिभिश्चतुर्द्धा निक्षेपः, तत्र नामनमस्कारो नम इत्यभिधानं, स्थापनानमस्कारो नमस्कारकरणप्रवृत्तस्य संकोचितकरचरणस्य काष्ठपुस्तचित्रादिगतः साध्वादेराकारः, द्रव्यनमस्कार आगमतो नोआगमतश्च, तत्रागमतस्तदर्थज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरनमस्कारौ प्रतीतौ, ज्ञशरीरभव्यशरीरव्यतिरिक्तोद्रव्यनमस्कारोनिलवादीनां, तेषां मिथ्याष्टित्वेनाप्रधानत्वात्, सम्यग्दृष्टेरप्यनुपयुक्ततया नमस्कुर्वतो द्रव्यनमस्कारः, राजादेर्द्रव्यार्थं वा नमस्करणं तस्यैव वा भयादिना द्रमकादेमस्करणं बलवन्नरपुरुषाक्रान्तस्य धनुरादेर्नम्रीभावोवाद्रव्यनमस्कारः, भावनमस्कारोऽपि आगमतोनोआगमतश्च, आगमतस्तदर्थज्ञातोपयुक्तो,यदातुमनसोपयुक्तोवचनेननमोऽर्हद्भ्य इति ब्रुवाणः कायेन तु सङ्कोचितकरचरणो नमस्कारं करोति तदा नोआगमतो भावनमस्कारः, अनेन चात्राधिकार-, अर्हन्-जिनः सोऽपि नामादिभेदैश्चतुर्द्धा, तेच नामादयो भेदाः॥1॥ "नामजिना जिननामा ठवणजिणा पुण jinniNdpddimaao| दव्वजिना जिनजीवा भावजिना समवसरणत्था । " अनया गाथया अवगन्तव्याः, अत्र प्रकारान्तरेणापि निक्षेपः सम्भवति परं स vistarabhayAnopadaya'te, एवमन्येष्वपि सूत्रालापकेषु स्वधिया यथासम्भवं निक्षेपः कार्य इति । उक्तः सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थ पुनरेवं-नम इति नैपातिकं पदं द्रव्यभावसंकोचार्थं, आह च-'नेवाइयंपयं दब्वभावसंकोयणपयत्यो" नमः-करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः, केभ्य इत्याह-'अर्हद्भ्यः' अमरवरविनिर्मिताशोकाद्यष्टमहापातिहार्यरूपां पूजामर्हन्तीत्यर्हन्तस्तेभ्यः, इह च चतुर्थ्यर्थे षष्ठी प्राकृतशैलीवशात्, अत्र द्रव्यसङ्कोचो करशिरःपादादिसङ्कोचः, भावसङ्कोचनं तु विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः, तत्रच भङ्गचतुष्कं-द्रव्यसङ्कोचोनभावसङ्कोचो यथापालकादीनाम् 1 भावसङ्कोचो नद्रव्यसोचो यथाऽनुत्तरसुरादीनां 2 द्रव्यसङ्कोचो भावसङ्कोचश्च यथा शाम्बस्य न द्रव्यसङ्कोचो न भावसङ्कोच इति भङ्गः शून्यः 4, इह च तृतीयभङ्गस्योपयोगः, भावसङ्कोचप्रधानद्रव्यसङ्कोचरूपत्वात्प्रस्तुतनमस्कारस्य, अनेन च मङ्गलान्तरस्य फलव्यभिचारित्वेनानैकान्तिकत्वात्तदपहायतदन्यस्वरूपतयाऽवश्यं भावेनामिलषितार्थसाधनसमर्थत्वादत्यन्तोपादेयं परमेष्ठिनमस्कारलक्षणं भावमङ्गलमुपात्तं, सत्स्वपि तपःप्रभृतिष्वन्यभावमङ्गलेषु यदस्योपादानं तत् शास्त्रदावस्यैव व्यवहारप्राप्तत्वमिति ज्ञापनार्थं, अत्र च बहुवचनं व्याप्तयर्थं, तेन सकलनिक्षेपगतजिनपरिग्रहः । अथपदविग्रहः, सचसमस्तपदे सति सम्भवतीत्यत्र नोक्त्ः। अथ चालनाप्रत्यवस्थानेनन्वर्हतां परममङ्गलत्वेन नमस्काराभिदानतोऽप्यादौ तदुपादानमुचितमिति, सत्यं, स्वयंमङ्गलभूता अप्यर्हन्तः परेषां नमनस्तवनादिनैवाभीष्टफलदाभवन्तीतिज्ञापनायार्हद्भ्योऽपिनमस्कारस्यादावुपन्यासैति, किञ्च-'अरिहंताणमित्यत्र जात्यपेक्षयैकवचनेनापि सर्वार्हतांग्रहणेसिद्धे बहुवचनेन नामस्थापनाद्रव्यभावार्हतां चतुर्णामपि तुल्यकक्षतया नमस्कार्यत्वस्य ज्ञापितत्वादेकान्ततः Page #18 -------------------------------------------------------------------------- ________________ 15 वक्षस्कारः - 1 स्वमतप्राधान्यवादितया परस्परं विवदमानेषु नामनयादिषु प्रथमतः स्वोत्प्रेक्षितयुक्त्युपदर्शनपुरस्सरं नामनयः प्राह-तथा च प्रयोगः - वस्तुस्वरूपं नाम, तत्प्रत्ययहेतुत्वात्, स्वधर्मवत्, इह यद्यस्य प्रत्ययहेतुस्तत्तस्य धर्मो यथा घटस्य स्वधर्मरूपा घटादयः, यद्यस्य धर्मो न भवति न तत्तस्य प्रत्यहेतुः, यथा घटस्य धर्मा पटस्य, सम्पद्यते च घटाभिधानाद् घटे सम्प्रत्ययः, तस्मात्तत्तस्य धर्म इति, सिद्धश्च हेतुर्घटशब्दात् पटादिव्यावृत्या घटप्रतिपत्तेः प्रतीतत्वात् किञ्च - लक्ष्यलक्षणसंव्यवहाराणामात्मलाभोनामायत्त एव, तत्र लक्ष्यं जीवत्वादि लक्षणमुपयोगः संव्यवहारः प्रेषणाध्येषणादिरिति, तथा यदि नाम्नो वस्तुधर्मत्वं नाम्युपगम्यते तदा संशयादयोऽपि भवेयुः, yaduktam"saMsayavivajjao वाऽणज्झवसाओऽहवा जहिच्छाए । सस् पडिवत्ती न वत्युधम्मो जया नामं ॥ " 119 11 अत्र व्याख्यालेशः- केनचिद् घटशब्दे समुच्चारिते श्रोतुः किमयमाहेत्येवं संशयः अथवा पटप्रतिपत्तिलक्षणो विपर्ययः अथवा न जाने किमप्यनेनोक्तमिति वस्त्वप्रतिपत्तिरूपोऽनध्यवसायः यदिवा यच्छयाऽर्थे प्रतिपत्ति- कदाचिद् घटस्य कदाचित्पटस्येत्यादि, ततोऽवश्यं वस्तुधर्मो नामाभ्युपगन्तव्यमित्यादि, तदेवं नामनयेन स्वमृते व्यवस्थापित स्थापनानयः प्राहः नाम्नो वस्तुसंज्ञामात्ररूपस्य वाच्यवाचकभावसम्बन्धमात्रेणैव स्थितत्वाद्वस्तुनोऽतिदूरत्वं स्थापनायास्तु वस्तुसंस्थानरूपायास्तादात्म्यसम्बन्धेनावस्थितत्वाद्भावप्रत्यासन्नत्वं किञ्च देशान्तरकालान्तरविप्रकृष्टमपि वस्तु स्थाप्यप्रतिमादौ सन्निदधाति अन्यथा मन्त्रागमे सन्निधापन्यादिमुद्राप्ररूपणानां नैष्फल्यप्रसङगः, यथा च स्थापनेन्द्रः शचीकुलिशादिसाचिव्येन निर्विलम्बं तदेकतानानां भावधियं जनयति न तथा नामेन्द्रः तस्यानाकारत्वात्, तस्मात् स्थापनैव प्रधानाऽस्तु, स्थापनानयेनैवमुक्ते द्रव्यनयः स्वाशयमाविर्भावयति को हि नाम स्थापनानयस्याकारग्रहो ? यस्मादनादिमदुप्रेक्षितपर्यायश्रृङ्खलाधारस्य मृदादिद्रव्यस्य पूर्वपर्यायमात्रतिरोभावेऽग्रेतनपर्यायमात्राविर्भावलक्षणपरिणामव्यतिरेकेण नान्यत् किमप्याकारदर्शनं, किन्तूत्पादव्ययरहितं उत्फणविफणकुण्डलिताकारसमन्वितसर्प्यद्रव्यवन्निर्विकारं द्रव्यमेवास्ति, न ह्यत्र किमप्यपूर्वमुत्पद्यमानं वा विनश्यति (वा) येन विकारः स्यात् । ननु कथमुत्पादादिरहितं द्रव्यं ?, यावता सर्पादिके द्रव्ये उत्फणविफणादयः पर्याया उत्पद्यमाना निवर्त्तमानाश्च साक्षादेव दृश्यन्ते इति चेत्, न, आविर्भावतिरोभावमात्रपरिणामस्य कारणं द्रव्यं, यथा सर्प उत्कणविफणावस्थयोरिति, न ह्यत्रापूर्वं किञ्चिदुत्पद्यते, किं तर्हि ?, छन्नरूपतया विद्यमानमेवाविर्भवति, नाप्याविर्भूतं सद् विनश्यति, किन्तु छन्नरूपतया तिरोभावमात्रमेवासादयति, एतञ्च सत्याविर्भावतिरोभावमात्र एव कार्योपचारात्कारण मस्यौपचारिकमेव, तस्मादुत्पादादिरहितं द्रव्यमुच्यत इति, ननु यद्येकस्वभावं निर्विकारं द्रव्यं तर्ह्यनन्तकालभाविनामनन्तानामप्याविर्भावतिरोभावानामेकलयैव कारणं किमिति न भवतीति ?, उच्यते, अचिन्त्यस्वभाव हि द्रव्यं, तेनैकस्वभावस्यापि तस्य क्रमेणैवाविर्भावतिरोभावमात्रप्रवृत्ति सर्पादिद्रव्येष्वेकस्वभावेष्वप्युत्फणविफणादिपर्यायाणां क्रमवृत्तेः प्रत्यक्षसिद्धत्वादिति, ननु यद्येवमुत्कणविफणादिबहुरूपत्वात् पूर्वावस्थापरित्यागेन चोत्तरावस्थाधिष्ठानादनित्यता द्रव्यस्य किमिति न भवति ?, उच्यते, वेषान्तरापन्ननटवद् बहुरूपमपि द्रव्यं नित्यमेव, न हि नटो वेषान्तराणि कुर्वाणो' प्यनित्यो भवति, Page #19 -------------------------------------------------------------------------- ________________ 16 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 1/1 तस्य स्वयमविकारित्वादिति द्रव्यमेव प्रधानमिति, एवं द्रव्यनयेन स्वमते व्यवस्थापिते भावनयः प्राह - भावेभ्यः पर्यायापरनामभ्योऽर्थान्तरभूतं किमपि द्रव्यं नास्ति, किन्तु भाव एव यदिदं दृश्यते त्रिभुवने वस्तुनिकुरम्बमिति, यतः प्रतिक्षणं भवनमेवानुभूयते, किमुक्तं भवति ? - भावस्यैकस्यापत्ति परस्य तु विपत्ति, न च भावापत्तिविपत्ती हेत्वपेक्षे, यश्च हेतुः स एव द्रव्यमिति वाच्यं, न हि भावो घटादिरुत्पद्यमानो भावान्तरं मृत्पिण्डादिकमपेक्षते किन्तु निरपेक्षमेवोत्पद्यते, अपेक्षा हि विद्यमानस्यैव भवति, न च मृत्पिण्डादिकारणकाले घटादि कार्यमस्ति, अविद्यमानस्य चापेक्षायांखरविषाणस्यापि तथाभावप्रसङ्गात्, यदिचोत्पत्तिक्षणात् प्रागपि घटादिरस्ति, तर्हि किं मृत्पिण्डाद्यपेक्षया ?, तस्य स्वत एव विद्यमानत्वात्, अथोत्पन्नः सन् घटादि पश्चात् मृत्पिण्डादिकमपेक्षते, हन्त ! तदिदं मुण्डितशिरसो दिनशुद्धिपर्यालोचनं, यदि हि स्वत एव कथमपि निष्पन्नो घटादि किं तस्य पश्चात् मृत्पिण्डाद्यपेक्षते, हन्त ! तदिदं मुण्डितशिरसो दिनशुद्धिपर्यालोचनं, यदि हि स्वत एव कथमपि निष्पन्नो घटादि किं तस्य पश्चात् मृत्पिण्डाद्यपेक्षयेति तथा विनाशोऽपि निर्हेतुक एव, मुद्गरोपनिपातादिसव्यपेक्षा एव घटादयो विनाशमाविशन्तो दृश्यन्ते न हि निर्हेतुका इति चेत्, नैवं, विनाशहेतोरयोगात् । - तथाहि - मुद्गरादिना विनाशकाले किं घटादिरेव क्रियते आहोश्वित्कपालादय उत तुच्छरूपोऽभाव इति त्रयी गति ?, तत्र न तावद् घटादिस्तस्य स्वहेतुभूतकुलालादिसामग्रीत एवोत्पत्तेः, नापि कपालादयस्तत्करणे घटादेस्तदवस्थत्वप्रसङ्गात्, न ह्यन्यकरणे अन्यस्य निवृत्तिर्युक्तिमती, एकनिवृत्तौ शेषभुवनत्रयस्यापि निवृत्तिप्रसङ्गात्, नापि तुच्छरूपोऽभावः, खरशृङ्गस्येव नीरूपस्य तस्य कर्तुमशक्यत्वात्, करणे वा घटादेस्तदवस्थताप्रसङ्गाद्, अन्यकरणेऽन्यनिवृत्यसम्भवादिति विनाशे मुद्गरादिकं सहकारिकारणमेव न तु तज्जनकं घटादिस्तु क्षणिकत्वेन निर्हेतुकः स्वयमेव निवर्त्तते, तस्माज्जन्मविनाशयोर्न किञ्चित्केनचिदपेक्ष्यते, अपेक्षणीयाभावाच्च न किञ्चित्कस्यचित्कारणं, तथा च सति न किञ्चिद्द्रव्यं, किन्तु पूर्वापरीभूताः परापरक्षणरूपाः पर्याया एव सन्तीति । अत्र नामादिनयाधिकारे बहु वक्तव्यं तत्तु विशेषावश्यकादवसेयमिति, एवमसम्पूर्णार्थग्राहित्वाद् गजगात्रभिन्नरदेशसंस्पर्शने बहुविधविवादमुखरजात्यन्धवृन्दवद्विवदमाने नयवृन्दे मिथ्याष्टित्वमुद्भाव्य तत्तिरस्करणाय सर्वनयसमूहात्मकस्याद्वादसुधारसास्वादरसिकतामनभवतामयमुद्गारः, तथाहि - लोके यत्किमपि घटपटादिकं वस्त्वस्ति तत् सर्वमन्योऽन्यसापेक्षनामादिच-तुष्टयात्मकं, न पुनः केवलनाममयं वा केवलाकाररूपं वा केवलद्रव्यताश्लिष्टंवा केवलभावात्मकं वा, यतः एकस्मिन्नपि शचीपत्यादौ इन्द्र इति नाम तदाकारस्तु स्थापना उत्तरावस्थाकारणत्वं तु द्रव्यत्वं दिव्यरूपसम्पत्तिकुलिशधारणपरमैश्वर्यादिसम्पन्नत्वं तु भाव इति नामादिचतुष्टयमपि प्रतीयते, एतदर्थसंवादका उत्तराध्ययनबृहदृत्युक्ताः श्लोका अपि yathA"saMvinniSThaiva सर्वापि, विषयाणां व्यवस्थिति । संवेदनञ्च नामादिविकलं नानुभूयते ॥ 119 11 तथाहि - घटोऽयमिति नामैतत् पृथुबुध्नादि चाकृति । ॥ 2 ॥ ॥ 3 // मृद्रव्यं भवनं भावो, घटे दृष्टं चतुष्टयम् ॥ तत्रापि नाम नाकारमाकारो नाम नो विना । Page #20 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 17 तौ विना नाम नान्योऽन्यमुत्तरावपि संस्थितौ ॥ ॥ 4 ॥ मयूराण्डरसे यद्वद्वर्णा नीलादयः स्थिताः । सर्वेऽप्यन्योऽन्यमुन्मिश्रास्तद्वन्नामादयो घ्त्ते। इति तदेवं सर्वंवस्तुनामादिचतुष्टयात्मकमेव, तेनात्र नामस्थापनाद्रव्यभावार्हन्त-श्चत्वारोऽपि नमस्कार्या एवेत्यागतमिति । __अत्र कश्चिदग्राह्यनामधेयो भक्षितलशुनपिशुनभूतमुद्गिरति-भवतु नाम वाच्यवाचकभावसम्बन्धेन भावसन्निहितत्वान्नाम्नो नमस्कार्यत्वं, स्थापनायास्तुभावविप्रकृष्टत्वेन तत्कथमिति चेत्, उच्यते, तस्या अपि जिनबुद्धयुत्पादकत्वादिभिर्हेतुभिः सुतरां भावासनत्वान्नमस्कार्यत्वमुपपन्नमिति मा मुग्ध मुधाऽनन्ततीर्थकृदनुज्ञातस्थापनाऽपलापपापपङ्किलतां कलय, कलयसि न किं स्थापनाद्रोणाचार्यसम्यग्विनयोपनतांजगदतिशायिनीमर्जुनसन्तर्जनीं धनुर्वेदसिद्धिं, तथा चप्रतिक्रमणादौ वन्दनकप्रदानेरजोहरणादिकंगुरुचरणतया व्यपदिशसिस्थापनानिक्षेपंचापलपसि अहो वददव्याघातस्तव, अपिच-चित्रार्पितनिजजनकवदनमुपानद्भ्यां ग्रहरते नराय कुप्यसि चित्रन्यस्तकुम्भस्तनीं निध्यायन् हेप्यसि मिथ्यावादं कुर्वस्तथापि न तृप्यसि. किमपराद्धं तव पुरुषधुरन्धरस्थापनया ?, तथा वदामि सुहृद्भावेन-भावकारणतया द्रव्यमपि स्वीकुरु नमस्कार्यतया, अन्यथा पद्मनाभादीन् द्रव्यजिनान् नम स्कुर्वतः द्रव्यनृपंच भावी राजेतिबुद्धया उपचरतश्चतवार्द्धनारीश्वरवेषविडम्बना समापतिता, तेन त्यज टिट्टिभमानं भज श्रीजिनाज्ञा सबहुमानं, ततस्तवापि युक्तियुक्तं सर्वेषामर्हनिक्षेपाणां नमस्कार्यत्वमित्यलं प्रसङ्गेन, अथप्रकृतंप्रस्तुमः, उक्तः सूत्रस्पर्शिकनियुक्त्यनुगमः, तदेवंमङ्गलसूत्रमधिकृत्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पर्शिकनियुक्त्यनुगमनया उपदर्शिताः, एवं प्रतिसूत्रं स्वयमनुसरणीयं । अथ यस्यां नगर्यां यस्मिन्नुद्याने यथा भगवान् गौतमस्वामी भगवतः श्रीमन्महावीरस्यान्ते पृष्टवान् यथा च तस्मै भगवान् व्यागृणाति स्म तथोपोद्घातमुपदिदर्शयिषुरिदमाह-'तेणं' ति, ते इति प्राकृतशैलीवशात्तस्मिन्निति द्रष्टव्यं, अस्यायमर्थो-यदा भगवान् विहरति स्म तस्मिन्निति 'काले वर्तमानावसर्पिणीचतुर्थारकविभागरूपे, उभयत्रापिणमितिवाक्यालङ्कारे, अथवा सप्तम्यर्थे तृतीयाआर्षत्वात्, यदाहुः श्रीहेमसूरिपादाः, "आर्षे तृतीयापि दृश्यते-तेणंकालेणं तेणंसमएणं, तस्मिन् काले तस्मिन् समये इत्यर्थः । 'तेणं samaeNaM'ti समयोऽवसरवाची, तथा च लोके वक्तारो-नाद्याप्येतस्य समयो वर्तते, नास्त्यस्यावसर इत्यर्थः, तस्मिन्निति यस्मिन् समये भगवान् प्रस्तुतांजम्बूद्वीपवक्तव्यतामचकथत्तस्मिन् समये मिथिला नाम नगरीअभवत्, नन्विदानीमपि सा नगरी वर्तते ततः कथमुक्तमभवदिति उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमेता तदैवाभवत्, नतु विवक्षितप्रकरणकर्तुप्रकरणपगच्छन्ति, एतच्च सुप्रतीतं जिनप्रवचनवेदिनामतोऽभवदित्युच्यमानं न विरोधभाक्, सम्प्रति अस्या नगर्यां वर्णकमाह _ 'रिद्धस्थिमियसमिद्धत्तिऋद्धा-भवनैः पौरजनैश्चातीव वृद्धिमुपागता, 'ऋधूच्वृद्धा वितिवचनात्, स्तिमिता-स्वचक्रपरचक्रादिसमुत्थभयकल्लोलमालावर्जिता, समृद्धा-धनधान्यादिविभूति युक्ता, ततः पदत्रयस्य कर्मधारयः, 'वण्णओऽत्ति ऋद्धस्तिमितसमृद्धा इत्यादि औपपातिको। 13 2 Page #21 -------------------------------------------------------------------------- ________________ 18 पाङ्गप्रसिद्धः समस्तोऽपि वर्णको द्रष्टव्यः अत्रालिखनं तु ग्रन्थगौरवभयादिति । तस्याः णमिति पूर्ववत्, मिथिलाया नगर्य्या बहिस्तात् उत्तरपौरस्त्ये - उत्तरापूर्वान्तरालरूपे दिग्भाग ईशानकोण इत्यर्थः, अत्र एकारो मागधभाषानुरोधतः प्रथमैकवचनप्रभवः, यथा - 'कयरे आगच्छइ दित्तरुवे' इत्यादौ, 'अत्र' अस्मिन्नुत्तरपौरस्त्ये दिग्विभागे माणिभद्रं नाम चैत्यमभवत्, चितेः - लेप्यादिचयनस्य भावः कर्म वा चैत्यं, तच्च संज्ञाशब्दत्वाद्देवताप्रतिबिम्बे प्रसिद्धं, ततस्तदाश्रयभूतं यद्देवताया गृहं तदप्युपचाराच्चैत्यमुच्यते तच्चेह व्यन्तरायतनं द्रष्टव्यं न तु भगवतामहतामायतनं, तस्य च चिरातीतमित्यादिर्वर्णकस्तत्परिक्षेपिवनखण्डवर्णकसहित औपपातिकतोऽवसेयः, तस्यां मिथिलायां नगर्यां जितशत्रुर्नाम राजा, तस्य सकलस्त्रीगुणधारिणी धारिणी नामा देवी, कृताभिषेका पट्टराज्ञी इत्यर्थः, उभयत्राप्यभवदिति शेषः, 'वण्णओ' त्ति अत्र राज्ञो ऽमहयाहिमवन्तमहन्तेऽत्यादिको राज्ञ्याश्च 'सुकुमालपाणिपायेत्यादिको वर्णकः प्रथमोपाङ्गप्रसिद्धोऽभिधातव्यः । अथात्र यज्जातं तदाह- 'तेणं कालेणं0 ति पूर्ववत्, स्वामीति समर्थविशेषणं विशेष्यमाक्षिपति तेनात्र श्रीमन्महावीरः समवसृत इत्यर्थः, आत्यन्तिकं स्वामित्वं तस्यैव त्रिभुवनविभोरिति, अत्र च यथा निष्प्रतिमप्रातिहार्यादिसमृद्धया समन्वितो यथा च श्रमणादिपरिवारेण परिवृतः यथा च समवसरणवर्णकं तथौपपातिकग्रन्थादवसेयं । पर्षन्निर्गता- मिथिलाया नगर्या वास्तव्यो जनः समस्तोऽपि भगवन्तमागतं श्रुत्वा विवन्दिषया स्वस्मात् स्वस्मात् आश्रयाद्विनिर्गत इत्यर्थः, 'तए णं मिहिलाए नयरीए सिंघाडगे' त्यादिकं 'जाव पंजलिउडा पज्जुवासंती' ति पर्यन्तमौपपातिकगतमवगन्तव्यं । 119 11 तस्याः पर्षदः पुरतो निशेषजनभाषापरिणामिन्याऽर्द्धभागधभाषया धर्म कथितः, स चैवं - "अत्थि लोए अत्थि अलोए अत्थि जीवा अत्थि अजीवा' इत्यादि tathA"jaha जीवा बज्झंती मुञ्चंती जहय संकिलिस्संति । जह दुक्खाणं अंतं करेंति केई अपडिबद्धा ॥ अट्टदुहट्टियचित्ता जह जीवा दुक्खसागरमुविंति । जह वेरग्गमुवगया कम्मसमुग्गं विहाडेंति ॥ जह रागेण कडाणं कम्माणं पावओ फलविवागो । जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 1/1 ॥ 2 ॥ 7 ॥ 3 // जह य परिहीणकमा सिद्धा सिद्धालयमुविंति । / तहा आइक्खति "त्ति पर्षत् प्रतिगतास्वस्थानं गता, प्रतिगमनसूत्रमपि 'तए णं सा महैम0 परिसा' इत्यादि 'तामेव दिसं पडिगया' इति पर्यन्तं तत एवोपाङ्गादवगन्तव्यमिति । अथ पर्वतप्रतिगमनानन्तरं यजातं तदाह मू. (2) तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदमूई नामं अनगारे गउअमगोत्तेणं सत्तुस्सेहे समचौरंससंठाणे जाव एवं वयासी बृ. 'तेणं kAleNaM'ti तस्मिन् काले-भगवतो धर्मदेशनाव्युपरमकाले तस्मिन् समयेपर्षव्यतिगमनावसरे श्राम्यतेइ-तपस्यति नानाविधमिति श्रमणस्तस्य भगः - समग्रैश्वर्यादिलक्षणः सोऽस्यास्तीति भगवान् तस्य 'शूर वीर विक्रान्तौ' वीरयति कषायान् ग्रति विक्रामति स्मेति वीरः महांश्चासौ वीरश्च महावीरस्तस्य ज्येष्ठः - प्रथमः अन्तेवासी - शिष्यः, अनेन पदद्वयेन तस्य Page #22 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 19 सकलसङ्घाधिपतित्वमाह, इन्द्रभूतिरिति मातपितृकृतनामधेयः 'nAma'nti विभक्तिपरिणामेन नाम्नेत्यर्थः, अन्तेवासी किल विवक्षया श्रावकोऽपि स्यादित्यत आह-नास्यागारं-गृहं विद्यत इत्यनगारः, अयंचविगीतगोत्रोऽपि स्यादतआह-गौतमोगोत्रेण, गोतमाह्वयगोत्रजात इत्यर्थः, अयं च तत्कालोचितदेहमानापेक्षया न्यूनाधिकदेहोऽपि स्यादिति 'सप्तोत्सेधः' सप्तहस्तप्रमाणकायोच्छ्रायः, मयूरव्यंसकादित्वात मध्यपदलोपः shsrrjunshbdvt। अयंच लक्षणहीनोऽपिस्यादिति 'समचतुरन' समाः-शरीरलक्षणशास्त्रोक्तप्रमाणाविसंवादिन्यश्चतसोऽश्रयः-चतुर्दिग्विभागोपलक्षिताः शरीरावयवायस्य सतथा, अन्ये त्वाहुः-समा anyUnAdhikAzcatamra'pyazrayo यस्येतिपूर्ववत्, अम्रयश्चपर्यङ्कासनोपविष्टस्य जानुनोरन्तरंआसनस्य ललाटोपरिभागस्य चान्तरंदक्षिणस्कन्धस्य जानुनश्चान्तरंवामस्कन्धस्य दक्षिणजानुनश्चान्तरमिति, यावच्छब्दादिदमवसेयं-"वारिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे उग्गतवे ओराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेउलेसे चौदसपुवी चउनाणोवगए सव्वक्खरसन्निवाई जाव अप्पाणं भावेमाणे विह्रि। -तएणं से भगवं गोअमे जायसड्ढे जायसंसए जायकोऊहल्ले उप्पन्नसट्टे 3-संजायसढे 3 समुप्पन्नसड्ढे 3 उठाए उठेइ 2 त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 तासमणं भगवंमहावीरंतिक्खुत्तो आयाहिणंपयाहिणंकरेइ2 त्ता वंदैनमसै वंदित्तानमंसित्तानच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे अभिमुहे विनएणं पंजलिउडे पजुवासमाणे एवं वयासी' अत्र व्याख्या-अनन्तरोक्तविशेषणोहीनसंहननोऽपि स्यादत आह-'वज्जत्ति, वज्रर्षभनाराचसंहननः, तत्र नाराचम्-उभयतो मर्कटबन्धः ऋषभः-तदुपरि वेष्टनपट्टः कीलिका-अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य स तथा, अयं च निन्द्यवर्णोऽपि स्यादत आह-'kaNaga'ttikanakasya-सुवर्णस्य पुलकोलवस्तस्ययोनिकषः-कषपट्टके रेखारूपः तद्वत, तथा pamha'tti अवयवे समुदायोपचारात् पद्मशब्देन पद्मकेसराण्युच्यन्ते तद्वद् गौर इति, अयंच विशिष्टचरणरहितोऽपि स्यादतआह-उग्रम्-अप्रधृष्यं तपः-अनशनादि यस्य सतथा, यदन्येन चिन्तितुमपिन शक्यते तद्विधेन तपसा युक्त इत्यर्थः, तथा दीप्तं-जाज्वल्यमानदहन इव कर्मवनगहन दहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा, तथा सप्तं तपो येन स तथा -एवं हितेन तप्तंतपोयेन सर्वाण्यशुभानिकर्माणि भस्मसात्कृतानीति, तथा महत्-प्रशस्तमाशंसादिदोषरहितत्वात् तपो यस्य स तथा, तथा उदारः-प्रधानः, अथवा 'ओरालो' भीष्मः, उग्रादिविशेषणविशिष्टतपःकरणतः पार्श्वस्थानामल्पसत्वानांभयानक इत्यर्थः, तथाधोरो-निघृणः, परीषहेन्द्रियादिरिपुगणविनाशनमाश्रित्य निर्दय इत्यर्थः, अन्ये तुआत्मनिरपेक्षं घोरमाहुः, तथा घोरा-इतरैर्दुरनुचरा गुणाः-मूलगुणादयो यस्य स तथा, तथा घोरैस्तपोभिस्तपस्वी, तथा घोरंदारुणमल्पस्त्वैर्दुरनुचरत्वात् यद् ब्रह्मचर्यं तत्र वस्तुं शीलं यस्य स तथा, उच्छूढं-उज्झितं संस्कारपरित्यागात् शरीरं येन स तथा, सङ्क्षिप्ता-शरीरान्तर्गतत्वेन ह्रस्वतांगता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, चतुर्दश पूर्वाणि विद्यन्ते यस्य स तथा, तेन तेषां रचितत्त्वात्, अनेन तस्य श्रुतकेवलितामाह, स चावधिज्ञानादिविकलोऽपिस्यादतआह-'चतुर्ज्ञानोपगतः' मतिश्रुता Page #23 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/2 वधिमनः पर्यायरूपज्ञानचतुष्कसमन्वित इत्यर्थः, उक्तविशेषणदयकलितोऽपिकश्चिनसमग्रश्रुतविषयव्यापिज्ञानो भवति, चतुर्दशपूर्वविदां षटस्थानपतितत्वेन श्रवणात्, अत् आह-सर्वेचते अक्षरसन्निपाताश्च-अक्षरसंयोगास्ते ज्ञेयतया सन्ति यस्य स त्था। -किमुक्तं भवति ?-या काचिजगति पदानुपूर्वी वाक्यानुपूर्वी वा सम्भवति ताः सर्वा अपिजानाति, अथवा श्रव्याणि-श्रुतिसुखकारीणिअक्षराणि साङ्गत्येन नितरांवदितुंशीलमस्येति स तथा, एवंगुणविशिष्टो भगवान् विनयराशिरिव साक्षादितिकृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्य अदूरसामन्तेन विहरतीति योगः, तत्र दूरं-विप्रकृष्टं सामन्तं-संनिकृष्टं तप्रतिषेधाद् अदूरसमान्तं तत्र, नातिदूरे नातिनिकटे इत्यर्थः, किंविधः सन् तत्र विहरतीति? -ऊर्ध्वंजानुनी यस्य स तथा, शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्यायाअभावाचोत्कटुकासन इत्यर्थः, अधःशिराःनोंर्द्ध तिर्यग्वा विक्षिप्तष्टि, किन्तु नियतभूभागनियमितष्टिरित्यर्थः, ध्यानं धर्मशुक्लंवातदेव कोष्ठः-कुशूलोध्यानकोष्ठस्तमुपागतः, यथा हि कोष्ठकेधान्यं निक्षिप्तभविप्रसृतं भवति एवंभगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, संयमेन-पञ्चाश्रवनिरोधादिलक्षणेन तपसा-अनशनादिनाचशब्दोऽत्र समुच्चयार्थो लुप्तो द्रष्टव्यः, संयमतपसोहणंचानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्राधान्यं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्चपुराणकर्मनिजराहेतुत्वेन, अभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच सकलकर्मक्षयलक्षणो मोक्ष इति । आत्मानं 'भावयन्' वासयन् 'विहरतीति तिष्ठतीत्यर्थः, ततो ध्यानकोष्ठोपगततया विहरणादनन्तरं, 'से' इति प्रस्तुतपरामर्शार्थ, अनेन गतार्थत्वे यत्पुनर्भगवान् गौतम इत्युपादानं तत्पुनः पुनरुपात्तं पापापनोदकं भगवतो गौतमस्य नामेति सुगृहीतनामधेयत्वमाह, इत्यादि, जातश्रद्धादिविशेषणः सन्नुत्तिष्ठतीतियोगः, तत्र जाता-प्रवृत्ताश्रद्धा-इच्छा वक्ष्यमाणार्थतत्वज्ञानं प्रति यस्य स तथा, तथा जातः संशयो यस्य स तथा, संशयो नामानवधारितार्थं ज्ञानं, स चैवं-तीर्थान्तरीयैर्जम्बूद्वीपवक्तव्यताऽन्यथोपदिश्यते ततः किं तत्वमिति संशयः, तथा जातं कुतूहलं यस्य स तथा, जातीत्सुक्य इत्यर्थः, कथमेनां जम्बूद्वीपवक्तव्यतां सर्वज्ञो भगवान् प्रज्ञापयिष्यतीति, तथाउत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्यासौ, अथजातश्रद्धैत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते ?, प्रवृत्तश्रद्धत्वेनैवोत्पनश्रद्धत्वस्य लब्धत्वात्, न ह्यनुत्पन्ना श्रद्धा प्रवर्तते इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थं, हेतुत्वप्रदर्शनं च उचितमेव, यथाहुः-"प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रां बुबुधे विभावरीम् । " इह यद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीपत्वादेर्हेतुतयोपन्यस्तमिति सम्यक्, तथा 'उप्पन्नसंसये उप्पन्नकौहल्ले' इति प्राग्वत्, तथा 'संजायसढे' इत्यादिपदषट्कं प्राग्वत्, नवरमिह संशब्दः प्रकर्षादिवचनोवेदितव्यः, अन्येत्वाहुः-जातश्रद्धत्वाद्यपेक्षयोत्पन्नश्रद्धत्वादयः समानार्था विवक्षितार्थस्य प्रकर्षप्रतिपादनाय स्तुतिमुखेन ग्रन्थकृतोक्ताः, न चैवं पुनरुक्तदोषः, य्दाः॥1॥ "वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवंस्तथा निन्द्न्। यत्पदमसकृद् ब्रूते तत्पुनरुक्तं न दोषाय ॥ " इति। उत्थानमुत्था-ऊर्ध्वं वर्तनं तया उत्तिष्ठति-उर्दो भवति, ऊर्द्धति पाठान्तरम्, इह । Page #24 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 21 'uddheI'tyuktekriyArambhamAtramapi प्रतीयतेयथावक्तुमुत्तिष्ठत इतिततस्तद्व्यवच्छेदार्थमुक्तमुत्थवेति, उपागच्छतीत्युत्तरक्रियापेक्षया उत्थानक्रियायाः पूर्वकालताभिधानायोत्थायेति क्त्वाप्रत्ययेन निर्दिशति, यद्यपि द्वयोः क्रिययोः पूर्वोत्तरनिर्देशाभ्यां पूर्वकाल आक्षेपलभ्य एव तथापि भुञ्जानो व्रजति इत्यादौ द्वयोः क्रिययोर्योगपद्यदर्शनादानन्तर्यसूचनार्थमित्थमुपन्यासः, उत्थानक्रियासव्यपेक्षत्वादुपगमनक्रियाया इति, तथा प्राकृतशैलीवशादव्ययत्वाद्वा 'येने ति यस्मिन्नित्यर्थे द्रष्टव्यं, यस्मिन्नेव दिग्भागे श्रमणो भगवान् महावीरो व्र्त्ते। 'तेणेवेऽति तस्मिन्नेव दिग्भागे उपागच्छति, इह वर्तमानकालनिर्देशस्तत्कालापेक्षया उपागमनक्रियाया वर्तमानत्वात्, परमार्थतस्तूपागतवानिति द्रष्टव्यं, उपागम्य च श्रमणं भगवन्तं महावीरं कर्मताऽऽपन्नं त्रिकृत्वः-त्रीन् वारान् 'आदक्षिणप्रदक्षिणं करोति' आदक्षिणाद्-दक्षिणहस्तादारभ्यप्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणस्तं करोति, कृत्वा वन्दते-वाचा स्तौति नमस्यतिकायेन प्रणमति, वन्दित्वा नमस्थित्वा च नैवात्यासन्नः- अतिनिकटोऽवग्रहपरिहारात्, अथवा नात्यासन्ने स्थाने वर्तमान इति गम्यं, तथा नैवातिदूरे-- अतिविप्रकृष्टेनौचित्यपरिहारात्, अथवा नातिदूरे स्थाने वर्तत इति गम्यं, 'शुश्रूषन्' भगवद्वचनानि श्रोतुमिच्छन् अभि-भगवन्तं लक्षीकृत्य मुखमस्येत्यभिमुखः विनयेनप्रकृष्ट:-प्रधानो ललाटतटघटितत्वेनाञ्जलि-संयुतहस्तमुद्राविशेषः कृतो-विहितो येन स प्राञ्जलिकृतः, आहि- ताग्यादेराकृतिगणतया कृतशब्दस्य परनिपातः, 'पर्युपासीनः' सेवमानः, अनेन विशेषणकदम्बकेन च श्रवणविधिदर्शितः, य्दाः॥1॥ "निद्दाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । ___ भत्तिबहुमानपुव्वं उवउत्तेहिंसुणेयव्वं ॥ " 'एवं वक्ष्यमाणप्रकारेणावादीत्-जम्बूद्वीपवक्तव्यताविषयं प्रश्नमुक्तवान्, जम्बूद्वीपप्रज्ञप्तिमातृकारूपचतुःप्रश्नी हृदयाभिसंहितां भगवत्पुरतो वाग्योगेन प्रकटीचकारेत्याशयः । ननु गौतमोऽपि चतुर्दशपूर्वधारीसर्वाक्षरसन्निपाती सम्भिन्न श्रोताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः सूत्रतश्च प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव, उक्तं c॥1॥ "संखाईएविभवे साहै जं वा परो उ पुच्छिज्जा। नयणं अणाइसेसी वियाणई एस छुम्त्थो|" इति कथ तस्य संशयसम्भवः? तदभावाच कथं पृच्छतीति?, यद्यपि भगवान् गौतमो यथोक्तगुणविशिष्टस्तथापि तस्याद्यापि छद्मस्थत्वात् कदाचिदनाभोगोऽपि जायते, यत उक्त्म्॥1॥ "नहि नामानाभोगश्छद्मस्थस्येह क्स्य्चिन्नास्ति। ज्ञानावरणीयं हि ज्ञानावरणप्रकृति क्र्म्॥" ततोऽनाभोगसम्भवादुपपद्यते भगवतो गौतमस्यापि संशयः, न चैतदनाएं यदुक्तमुपासकदशासु आनन्दश्रमणोपासकावधिनिर्णयविषये-"तेणंभंते! किंआनंदेणंसमणोवासाएणं तस्स ठाणस्स आलोइयव्वं जाव पडिक्कमियव्वं उदाहु मए?, तओ णं गोअमाइ समणे भगवं महावीरे एवं वयासी-गोअमा तुमंचेवणं तस्स ठाणस्स आलोयाहि जाव पडिक्कमाहि, आनंदंच समणोवासयंएयमटुंखामेहि, तएणंसमणेभगवंगोअमे समणस्स भगवओ महावीरस्सांतिए एअमटुंविनएणं पडिसुणै 2 त्ता तस्स ठाणस्सआलोएइजाव पडिक्कमै, आनंदंच समणोवासयं Page #25 -------------------------------------------------------------------------- ________________ 22 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/2 अम खामेइत्ति, अथवा भगवानपगतसंशयोऽपि स्वकीयबोधसंवादार्थम- ज्ञलोकबोधनार्थं शिष्याणां वा स्ववचसि प्रत्ययोत्पादनार्थं पृच्छति, अथवा इत्थमेव सूत्ररचनाकल्प इति न कश्चिद्विरोधः मू. (3) कहि णं भंते! जंबुद्दीवे ! केमहालए णं भंते! जंबुद्दीवे ? 2 किंसंठिए णं भंते ! जंबुद्दीवे 3 किमायारभावपडोयारे णं भंते ! जंबुद्दीवे 4 पन्नत्ते ?, गोयमा ! अयण्णं जंबुद्दीवे 2 सव्वदीवसमुद्दाणं सव्वब्धंतराए 1 सव्वखुड्डाए 2 वट्टे तेल्लापूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिए 4 एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलस सहस्साइं दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धनुसयं तेरस अंगुलाई अद्धंगलं च किंचिविसेसाहियं परिक्खेवेणं पन्नत्ते ॥ वृ. किमुक्तवानित्याह- 'कहिं णं' इति क-कस्मिन् देशे, "भंते' त्ति गुरोरामन्त्रणं, अत्र एकारो मागधभाषाप्रभवः ततश्च हे भदन्त ! हे सुखकल्याणस्वरूप ! 'भदुङ सुखकल्याणयो' रिति वचनात् प्राकृतशैल्या वा भवस्य - संसारस्य भयस्य वा भीतेरन्तहेतुत्वात्, भवान्तो भयान्तो वा तस्यामन्त्रणं हे भवान्त ! भयान्त ! वा प्राग्वर्णितान्वर्थको जम्बूद्वीपो नाम द्वीपो वर्त्तत इति शेषः, अनेन जम्बूद्वीपस्य स्थानं पृष्टं 1 / तथा भदन्त ! किंप्रमाणो महानालयः - आश्रयो व्याप्यक्षेत्ररूपो यस्य स तथा, कियठप्रमाण- मस्य महत्वमित्यर्थः, एतेन प्रमाणं पृष्टं 2 / अथ भदन्त ! किं संस्थानं यस्य स तथा, एतेन संस्थानं पृष्टं 3 / तथा भदन्त ! आकारभावःस्वरूपविशेषः कस्याकारभावस्य प्रत्यवतारो यस्य स किमा - कारभावप्रत्यवतारः, बहुलग्रहणाद्वैयधिकरण्येऽपि समासः, यद्वा आकारश्च -स्वरूपं भावाश्च - जगतीवर्षवर्षधराद्यास्तदगतपदार्था आकारभावास्तेषां प्रत्यवतारः - अवतरणं आविर्भाव इतियावत् आकारभावप्रत्यवतारः कः - की g आकारभावप्रत्यवतारो यस्मिन् स तथा अनेन जम्बूद्वीपस्वरूपं तद्गतपदार्थाश्च पृष्टाः 4 / -इति इन्द्रभूतिना प्रश्नचतुष्टये कृते प्रतिवचः श्रवणसोत्साहताकरणार्थं जगतप्रसिद्धगोत्राभिधानेन तमामन्त्रय निर्वचनचतुष्टयीं भगवानाह - गौतमेत्यत्र दीर्घत्वमामन्त्रणप्रभवं तेन हे गौतम! 'अयं' यत्र वयं वसामः, अनेन समयक्षेत्रबहिर्वर्त्तिनामसङ्ख्येयानां जम्बूद्वीपानां व्यवच्छेदः, जम्बूद्वीपो नाम द्वीपः । कथम्भूत इत्याह- 'सर्वद्वीपानां ' धातकीखण्डादीनां 'सर्वसमुद्राणां ' लवणोदादीनां सर्वात्मना - सामस्त्येन अभ्यन्तरः सकलतिर्यग्लोकमध्यवर्ती सर्वाभ्यन्तर एव सर्वाभ्यन्तरकः स्वार्थे कप्रत्ययः, अभ्यन्तरमात्रं धातकीखण्डेऽपि पुष्करवरद्वीपापेक्षयाऽस्ति अतः सर्वशब्दोपादा- नमिति, अनेन जम्बूद्वीपस्यावस्थानमुक्तं 1 / तथा सर्वेभ्योऽपि - शेषद्वीपसमुद्रेभ्यः क्षुल्लको लघुः तथाहि--सर्वे लवणादयः समुद्राः धातकीखण्डादयश्च द्वीपा जम्बूद्वीपादारभ्य द्विगुणर विष्कम्भायामपरिधयः, ततः शेषद्वीपसमुद्रापेक्षयाऽयं दीर्घत्वं प्राकृतत्वात्, अनेन सामान्यतः प्रमाणमभिहितं, विशेषतस्त्वायामादिगतं प्रमाणमग्रे वक्ष्यति, अत्र विशेषप्रमाणमवसरप्राप्तमपि यत्रोक्तं तत्सूत्रकाराणां विचित्रा प्रवृत्तिरिति, तथा वृत्तः, स च शुषिरवृत्तोऽपि स्याद् अत आह-- 'तैलापूपसंस्थानसंस्थितः ' तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पकोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्व इति तैलविशेषणं, तस्येव यत्संस्थानं तेन संस्थितः, अत्र तैलादित्वा - ल्लकारस्य द्वित्वं, तथा वृत्तो रथचक्रवालसंस्थानसंस्थितः, Page #26 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 23 रथस्य-अवयवे समुदायोपचारात्रथाङ्गस्य चक्रस्य चक्रवालं-मण्डलं तस्येव संस्थानेन संस्थितः, अथवा चक्रवालं-मण्डलं मण्डल- त्वधर्मयोगाच्च रथचक्रमपि रथचक्रवालं शेषं प्राग्वत, एवं वृत्तः 'पुष्करकर्णिकासंस्थानसंस्थितः' पुष्करकर्णिकाःपद्मबीजकोशः मकलमध्यभागइतियावत्, वृत्तः परिपणर्मचन्द्रसंस्थानसंस्थितःप्राग्वत्पदद्वयंभावनीयं, एकेनैवचरितार्थकत्वेऽपिनानादेशजविनेयानांक्षयोपशमवैचित्र्यात् कस्यचित् किञ्चिद्बोधकमित्युमापदनात्वं, अतएव प्रत्युपमापदं योज्यमानत्वात् वृत्तपदस्य न पौनरुक्त्यशङ्काऽपि, एतेन संस्थानमुक्तं 3 / ___अथ सामान्यतः प्रागुक्तंप्रमाणं विशेषतो निर्वक्तुमाह-एकं योजनशतसहनं, प्रमाणाकुलनिष्पन्नंयोजनलक्षमित्यर्थः 'आयामविष्कम्भेन' अत्रचसमाहारद्वन्द्वस्तेन क्लीबेएकवद्भावः, आयामविष्कम्भाभ्यामित्यर्थः,अत्राह परः-जम्बूद्वीपस्य योजनलक्षेप्रमाणयुक्तंतच्चपूर्वपश्चिमयोजगतीमूलविष्कम्भसत्कद्वादशद्वादशयोजनक्षेपे चतुर्विंशत्यधिकं भवति, तथा(च) यथोक्तंमानं विरुध्यत इति, न, जम्बूद्वीपजगतीविष्कम्भेन सहैव लक्षं पूरणीयं, लवणसमुद्रजगतीविष्कम्भेन लवणसमुद्रलक्षद्वयं, एवमन्येष्वपि द्वीपसमुद्रेषु, अन्यथा समुद्रमानाज्जगतीमानस्य पृथगभणने मनुष्यक्षेत्रपरिधिरतिरिक्तः स्यात्, सहि पञ्चचत्वारिंशलक्षप्रमाणक्षेत्रापेक्षयाऽभिधीयते, अयमेवाशयः श्रीअभयदेवसूरिभिः चतुर्थाङ्गवृत्तौ पञ्चपञ्चाशत्तमे समवाये प्रादुष्कृतोऽस्तीति, तथा त्रीणियोजनशतसहस्राणि षोडशसहस्राणिद्वे योजनशतेसप्तविंशे-सप्तविंशत्यधिके त्रयःक्रोशा अष्टाविंशं-अष्टाविंशत्यधिकं धनुःशतंत्रयोदशाङ्गुनिअर्धाङ्गुलञ्च किञ्चिद्विशेषाधिकमित्येतावान् परिक्षेपेण-परिधिना prjnyptH|atrsptviNshmssttaaviNshmityaadikaaHshbdaaH अधिकंततसंख्यमस्मिन् शतसहस्र शतिशद्दशान्तायाड' इति सूत्रेण डप्रत्यये sptviNshtydhikmssttaaviNshtydhikmityrthH| परिध्यानयनोपायस्त्वयं चूर्न्निकारोक्त्ः॥1॥ "विक्खंभवग्गदहगणकरणी वट्टस्स परिरओ होइ। विक्खंभपायगुमिओ परिरओ तस्स गणियपयं ॥ " अत्र व्याख्या-जम्बूद्वीपस्य विष्कम्भो-व्यासः, 100000, तद्वर्गः क्रियते जातं 10000000000, सच दशगुणः क्रियते, शून्यानि 11, तदनु व्र्ग्मूल्मानीय्ते। ॥ 1 ॥ 'विषमात्पदतस्त्यकत्वा वर्गं स्थानच्युतेन मूलेन । द्विगुणेन भजेच्छेषं लब्धं विनिवेशयेत् पङ्क्त्याम् । / ॥ 2 ॥ तद्वर्गं संशोध्य द्विगुणीकुर्वीत पूर्ववल्लब्धम् । उत्सार्य ततो विभजेच्छेषं द्विगुणीकृतंदलयेत् ॥ -इत्यनेन करणेनानीते वर्गमूले जातोऽधस्तनच्छेदराशि 632447, अत्र सप्तकरूपोऽन्त्योऽङ्को न द्विगुणीकत इति तद्वर्जं शेषं सर्वमप्यर्थीक्रियते, लब्धं योजनानि 316227, छेदराशिश्च सप्तकेऽपि द्विगुणीकृते जातः 632454, उपरि शेषांशाः 484471, एते च योजनस्थानीया इति क्रोशानयनार्थं चतुर्भिर्गुणिताः जाताः 1937884, छेदराशिना भागे लब्ध क्रोशाः 3, शेषं 40522, धनुरानयनाय द्विसहस्रगुणं, जातं 81044000,छेदराशिना भागे लब्धानि धनूंषि 128, शेषं 89888, षन्नवत्यङ्गुलमानत्वाद्धनुषोऽङ्गुलानयनार्थं षण्णवतिगुणं, जातं 8629248, छेदेन भागे लब्धं अङ्गुलानि 13, शेषं407346, अत्र व्याख्यातो Page #27 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 1 / 3 विशेषप्रतिपत्ति' रिति न्यायात् यवादिकमप्यानीयते, तथाहि ते ह्यांशा 'अष्टभिर्यवैरङ्गुल' मिति अष्टभिर्गुण्यन्ते, जाताः 3258768 छेदः स एव लब्धाः यवाः 5 / - ततोऽप्यष्टगुणने यूकादयः स्यु, तत्र यूका 1, एतत्सर्वमप्यर्द्धाङ्गुलस्य किञ्चिद्विशेषाधिकत्वकथेन सूत्रकारेणापि सामान्यतः संगृहीतमिति बोध्यं, गणितपदं तत्करणं च सोदाहरणमग्रे भावयिष्यत इति । अथाकारभावप्रत्यवतारविषयकं प्रश्नं निर्वक्तुमाह- 24 मू. (4) से णं एगाए वैरामईए जगईए सव्वओ समंता संपरिक्खित्ते, सा णं जगई अट्ठ जोयणाई उड्ड उच्चत्तेणं मूले बारस जोअणाइं विक्खंभेणं मज्झे अट्ठ जोयणाई विक्खंभेणं उवरिं चत्तारि जोअणाइं विक्खंभेणं मूले विच्छिन्ना मज्झे संक्खित्ता उवरिं तणुया गोपुच्छसंठाणसंठिया सव्ववैरामई अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया निम्मा निप्पंका निक्कंकडच्छाया सप्पभा समिरीया सौज्जोया पासादीया दरिसणिजा अभिरुवा पडिरूवा । साणं जगई एगेणं महंतगवक्खकडएणं सव्वओ समंता संपरिक्खित्ता, सेणं कवक्खकडए अद्धजोअणं उडुं उच्चत्तेणं पंच धनुसयाई विक्खंभेणं सव्वरयणामए अच्छे जाव पडिरूवे, तीसे णं जगईए उप्पिं बहुमज्झदेसभाए एत्थ णं महई एगा पउमवरवेइया पन्नत्ता, अद्धजोयणं उड्डुं उच्चत्तेणं पंच धनुसयाइं विक्खंभेणं जगईसमिया परिक्खेवेणं सव्वरयणामई अच्छा जाव पडिरूवा तीसे णं पउमवरवेइयाए अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा - वैरामया नेमा एवं जहा जीवाभिगमे जाव अट्ठो जाव धुवा नियया सासया जाव निच्चा ॥ वृ. 'सेण' मिति, सोऽनन्तरोदितायामविष्कम्भपरिक्षेपपरिमाणो जम्बूद्वीपः, णमिति पूर्ववत्, 'एकया' एकसंख्यया अद्वितीयया (वा) 'वज्रमय्या' वज्ररत्नात्मिकया 'जगत्या' जम्बूद्वीपप्राकाररूपया द्वीपसमुद्रसीमाकारिण्या महानगरप्राकारकल्पया सर्वतो दिक्षु समन्ताद्विदिक्षु सम्परिक्षिप्तःसम्यग्वेष्टितः, प्राकृतत्वाद्दीर्घत्वं वज्रशब्दस्य, सा जगती अष्ट योजनान्युद्धच्चत्वेन, वस्तुनो ह्यनेकधोच्चत्वं ऊर्ध्वस्थितस्यैकं अपरं तिर्यकस्थितस्य अन्यद् गुणोन्नतिरूपं तत्रेतरापोहेनार्ध्वस्थितस्य यदुच्चत्वं तदूर्ध्वोच्चत्वमित्यागमे रूढमिति, अत्रानुस्वारः प्राकृतत्वात्, मूले द्वादश योजनानि विष्कम्भेन मध्येऽष्टौ उपरि चत्वारि, अत एव मूले विष्कम्भमधिकृत्य विस्तीर्णा मध्ये सङ्क्षिप्ता त्रिभागोनत्वात् उपरि तनुका मूलापेक्षया त्रिभागमात्रविस्तारभावात्, एतदेवोपमया प्रकटयति-गोपुच्छस्येव संस्थानं तेन संस्थिता, ऊर्ध्वकृतगोपुच्छाकारेति भावः । सर्वात्मनासामस्त्येन वज्रमयी - वज्ररत्नात्मिका, दीर्घत्वं च प्राकृतशैलीप्रभवं, 'अच्छा' आकाशस्फटिकवदति-स्वच्छा 'सण्हा' श्लक्ष्णा श्लक्ष्णपुद्गलस्कन्धनिष्पन्ना श्लक्ष्णपुद्गलस्क्धनिष्पन्ना श्लक्ष्णदलनिष्प-न्नपटवत्, 'लण्डा' मसृणा घुटितपटवत्, 'घट्ठा' घृष्टा इव घृष्टा खरशाणया पाषाप्रतिभावत्, तथा मृष्टा इव मृष्टा सुकुमारशाणया पाषाणप्रतिभावत्, तथा 'नीरजाः' सहजरजोरहिता, तथा 'निर्मला' आगन्तुकमलरहिता, तथा 'निष्पङ्का' कलङ्कविकला कर्द्दमरहिता वा, तथा निष्ककटा - निष्कवचा निरावरणा छाया-दीप्तिर्यस्याः सा तथा, सप्रभा - स्वरूपतः प्रभावती अथवा स्वेन - आत्मना प्रभाति -शोभते प्रकाशते वेति स्वप्रभा, तथा समरीचिका - सकिरणा वस्तुस्तोमप्रकाशकरी इत्यर्थः तथा प्रसादाय - मनःप्रसत्तये हिता तत्कारित्वात् प्रासादीया मनःप्रह्लाद- कारिणीति भावः, तथा 'दर्शनीया' दर्शनयोग्या यां पश्यतश्चक्षुषी श्रमं न गच्छत " Page #28 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 25 इति, तथा 'अभिरूवा अभि-सर्वेषां द्रष्टणां मनःप्रासादानुकूतया अभिमुखं रूपं यस्याः सा, अत्यन्तकमनीया इति भाव्ः। ___अतएवप्रतिविशिष्टम् असाधारणंरूपंयस्याः साप्रतिरूपा, अथवाप्रतिक्षणं नवंनवमिव रूपं यस्याः सा तथा, अथ अत्र सूत्रेऽनुक्तोऽपि वाचयितृणामधिकार्थजिज्ञापयिषया जगत्या इष्टस्थाने विस्तानयनोपायः प्रदर्श्यते, तत्र मूले मध्ये उपरि च विष्कम्भपरिमाणं साक्षादेव सूत्रे लभ्यते, अपान्तराले उपरिष्टादधोगमनेऽमुपायः-जगतीशिखरादधो यावदुत्तीर्णं तस्मिन्नेकेन भक्ते सति यल्लब्धं तच्चतुर्भिर्युतमिष्टस्थाने विस्तारः, तथाहि-उपरितनागायोजनमेकं गव्यताधिकमवतीर्णं ततोऽस्य राशेः एकेन भागेहृतेलब्धमेकंयोजनंगव्यूताधिकं, तच्च योजनचतुष्कयुतं क्रियते, जातानिपञ्च योजनानि गव्यूताधिकानि, एतावांस्तत्र प्रदेशे विष्कम्भः, एवं सर्वत्र भाव्यं, सम्प्रति मूलादूर्द्धगमने विस्तारानयनोपायः-मूलादूर्ध्वगमने यावदूर्ध्वं गतं तस्यैकेन भागे हृते यल्लब्धतस्मिन्मूलविस्ताराच्छोधितेयच्छेषंस तत्रयोजनादावतिक्रान्तेविस्तारः, तद्यथा-मूलादुत्पत्य योजनमेकं गव्यूतद्ववाधिकं गतस्ततो योजनस्य गव्यूतद्वयाधिकस्यैकेन भागे हते यल्लब्धं योजनं गव्यूतद्वयाधिकं, एतन्मूलसम्बन्धिनो द्वादशयोजनप्रमाणविस्तारादपनीयते, स्थितानिदशयोजनानि गव्यूतद्वयाधिकानि, एतावत्प्रमाणः सार्द्धयोजनातिक्रमे विस्तारः, एवं सर्वत्रापि भाव्यं । एवंऋषभकूटजम्बूशाल्मलीवृक्षवनगतकूटानामिष्टस्थाने विस्तारानयनार्थमिदमेवकरणं भाव्यं, अथास्यां गवाक्षकटकवर्णनायाह-'सा' अनन्तरोदितस्वरूपा 'जगती Na'miti प्राग्वत् जगती एकेन महावाक्षकटकेन-बृहज्जालकसमूहेन सर्वतः सर्वासु दिक्षु समन्तात्, सामस्त्येन संपरिक्षिप्ता व्याप्तेत्यर्थः, स गवाक्षकटक ऊर्बोच्चत्वेनार्द्धयोजनं द्वे गव्यूते विष्कम्भेन पञ्च धनुःशतानि, सर्वात्मना रत्नमयः, तथा अच्छः, अत्र यावत्करणात् प्राग्व्यावर्णितं विशेषणपदं ग्राह्यं, इयञ्च गवाक्षश्रेणिर्लवणोदपार्बेजगतीभितिबहुमध्यभागगताऽवगन्तव्या, रिरंसुदेवविद्याधरवृन्दरमणस्थानं । अथ जगत्युपरिभागवर्णनायाह _ 'तस्या' यथोक्तस्वरूपाया जगत्या 'उपरि' उपरितने तले यो बहुमध्यदेशलक्षणो भागः, भागश्च प्रदेशलक्षणोऽपि स्यात् तत्र च पद्मवरवेदिकाया अवस्थानासम्भवः अतो देशग्रहणेन महान् भाग इत्यर्थः, स च चतुर्योजनात्मकजगत्युपरितनतलस्य मध्ये पञ्चधनुःशतात्मक इति, सूत्रे एकारान्ततामागधभाषालक्षणानुरोघात्, 'अत्र' एतस्मिन्बहुममध्यदेशभागेणमितिप्राग्वत महती एकापद्मवरवेदिका-देवभोगभूमि प्रज्ञप्तामयाशेषैश्चतीर्थकरैः, सा चऊर्बोच्चत्वेनार्द्धयोजनं पञ्च धनुःशतानि विष्कम्भेन जगत्याः समा-समाना जगतीसमा सैव जगतीसमिका परिक्षेपेण-परिरयेण, कोऽर्थः ?-जम्बूद्वीपस्य सर्वतो वलयाकारएण व्यवस्थिताया जगत्या यावदुपरितनं तलं चतुर्योजनविस्तारात्मकं तस्माल्लवणदिशि देशोनयोजनद्वये त्यक्ते अर्वाक् वावान जगतीपरिरवस्तावानस्याअपीति, सर्वरत्नमयी-सामस्त्येन रत्नखचिता, 'अच्छा सण्हा' इत्यादिविशेषणकदम्बकं पाठतोऽर्थतश्च प्राग्वत् । अथास्या अतिदेशगर्भवर्णकसूत्रमाह तस्याः पद्मवरवेदिकाया aya'miti वक्ष्यमाणतयाप्रत्यक्षः सचोच्यमानीन्यूनाधिकोऽपि स्यादिति एतद्रूपः-एतदेव रूपं-स्वरूपं यस्य स तथा 'वर्णावासो' वर्ण-श्लाधा यथावस्थितस्वरूपकीर्तनं तस्यावासो-निवासो ग्रन्थपद्धतिरूपो वर्णकनिवेश इत्यर्थः, अथवा वर्णव्यासो Page #29 -------------------------------------------------------------------------- ________________ 26 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/4 वर्णकग्रन्थविस्तरः प्रज्ञप्तः, तद्यथेत्युपदर्शने, 'वैरामयेऽत्यादि, 'वैरामया नेमा' इत्यादिक एव' मिति अनेन प्रकारेण यथाजीवाभिगमे पद्मवरवेदिकावर्णकविस्तर उक्तः तथा बोध्यैतिशेषः, स च कियत्पर्यन्त इत्याह-यावदर्थ पद्मवरवेदिकाशब्दस्यार्थनिर्वचनं, ततोऽपि कियत्पर्यन्त इत्याह-'जाव धुवा नियया सासया 'जाव निच्चा' इति, सच समग्रपाठोऽयं ____ 'वैरामया नेमा रिट्ठामया पैट्टाणा वेरुलियामया खंभा सुवण्णमया फलगा लोहियक्खमईओ सूईओ वैरामई संधी णाणामणिमया कलेवरा नानामणिमया कलेवरसंघाडा नानामणिमया रूवा नानामणिमया रूवसंघाडाअंकामया पक्खा पक्खबाहाओय जोइरसामया वंसा वंसकवेल्लुयायरययामईओपट्टियाओजायसवमईओओहाडणीओवइरामईअउवरिं पुंछणीओ सव्वसेइ रययामएछायणे, साणंपउमवरवेइया एगमेगेणं हेमजालेणंएगमेगेणंकणगवक्खजालेणं एगमेगेणं खिंखिणीजालेणंएगमेगेणंघण्टाजालेणंएगमेगेणंमुत्ताजालेणं एगमेगेणंमणिजालेणं एगमेगेणंकणगजालेणंएगमेगेणं रयणजालेणं एगमेगेणंपउमजालेणंसव्वरयणामएणंसव्वओ समंता संपरिक्खित्ता, तेणंजाला तवणिज्जलंवूसगा सुवण्णपयरगमंडियानानामणिरयणहारद्धहारौवसोभियसमुदया ईसिमण्णमण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइज्जमाणाएइज्जमाणापलंवमाणा पलंवमाणापझंमाणापझंझमाणाओरालेणंमणुण्णेणंमनहरेणं कण्णमणनिव्वुइकरेणंसद्देणं ते पएसेसव्वओ समंताआपूरेमाणा सिरीए अईव 2 उवसोभेमाणा 2चित्त्त्थ्ति|तीसेन्न्ण्पुम्व्र्वेइयाएत्त्थ् तत्थ देसेतहिं तहिं बहवे हयसंघाडागयसंघाडानरसंघाडा किंनरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधव्वसंघाडा वसहसंघाडा सव्वरयणामयाजाव पडिरूवा, एवं पंतीओवि विहीओवि मिहुणगाइवि 8 / तीसे मं पउमवरवेइयाए तत्थ तत्थ देसे तहिं 2 बहुईओ पउमलयाओ नागलयाओ असोगलयाओचंपगलयाओवणलयाओ वासंतीलयाओअइमुत्तलयाओकुंदलयओसामलयाओ निच्चं कुसुमियाओ निचं मौलियाओ निचं लवैयाओ निच्चं थवैयाओ निचं गुलैयाओ निचं गुच्छिआओ निच्चं जमलियाओ निच्चं जुअलियाओ निच्चं विणमियाओ निच्चं पणमियाओ निच्चं सुविभत्तपडिमंजरिवडिंसगधरीओनिच्चं कुसुमियमौलियलवैयथवैयगुलैय-गुच्छियजमलिअजुअलियविणमियपणमियसुविभत्तपडिमंजरीवडिंसगधरीओ सव्वरयणामईओ अच्छा जाव पडिरूवा । तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं 2 बहवे अक्खयसोत्थिया pa0 सव्वरयणामया अच्छा जाव पडिरूवा, से केणत्येणं भंते ! एवं वुच्चै-पूमवरवेइया (2)?, gA0! पउमवरवेइयाए तत्थतत्थ देसेतहिं तहिं वेइयासु वेइयाबाहासुवेइयापुडंतरेसुखंभेसुखंभबाहासु खंभसीसेसु खंभपुडतरेसु सूईसु सूइमुहेसु सूईफलएसु सुऊपुडंतरेसु पक्खेसु पक्खबाहासुबहूइं उप्पलाइंपउमाइंकुमुयाइंसुभगाईसोगंधियाइंपोंडरीयाइंसयवत्ताइंसहस्सवत्ताईसब्बरयणामयाई अच्छाइं जाव पडिरूवाइं महावासिक्कछत्तसमाणाइं पन्नत्ताइं समणाउसो!, पउमवरवेइया णं भंते! किं सासया असासया?, go0! सिअसासया सिआसासया, (से केणटेणं0?) गोअमा दव्वट्ठयाए सासया वण्णपज्जवेहिंगंधप0 रसप0 फासप0 असासया, से तेणटेणं एवंबुच्चै-सिय सासया सिय असास्या। पउमवरवेइया णं भंते ! कालओ केवचिरं होइ, गोअमा ! न कयाई नासी न कयाइं न Page #30 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 1 भवैन कयाइं न भविस्सइ भुविं च भवई य भविस्सइ य धुवा नियया सासया अक्खया अव्वया अवट्ठि निच्चा" इति, अत्र व्याख्या - अनन्तरोक्तायाः पद्मवरवेदिकायाः वज्रमया-वज्ररत्नमया नेमाः, नेमा नाम भूमिभागादूर्ध्व निष्क्रामन्तः प्रदेशाः, वज्रशब्दस्य दीर्घत्वं प्राकृततत्वात्, एवमन्यत्रापि द्रष्टव्यं, तथा रिष्ठरत्नमयानि प्रतिष्ठानाना - मूलपादाः, तथा वैडूर्यरत्नमयाः स्तम्भाः, सुवर्णरूप्यमयानि फलकानि पद्मवरवेदिकाङ्गभूतानि, लोहिताक्षरत्नमय्यः सूचयः - फलकद्वयस्थिरसम्बन्धकारिपादुकास्थानीयाः, वज्रमया- सन्धिमेलाः फलकानां । किमुक्तं भवति ? - वज्जरत्नापूरिताः फलकानां सन्धयः, नानामणिमयानि कलेवराणि - मनुष्यशरीराणि, तथा नानामणिमयाः कलेवरसङ्घाटाः - मनुष्यशरीरयुग्मानि सङ्घाटशब्दो युग्मवाची यथा साधुसङ्घाट इति, नानामणिमयानि रूपाणि- हस्त्यादीनां रूपकाणि, रूपसङ्घाटा अपि तथैव, तानि च कानिचिच्छोभार्थं कानिचिद्विनोदार्थं कानिचिच्च ग्दोषनिवारणार्थं यथा राजद्वारादिषु हस्त्यादिरूपाणि कम्पमानलम्बकूर्चकवृद्धरूणि च क्रियन्ते, तथाऽत्र फलकेषु रत्नमयानि सन्तीत्यर्थः, अङ्को-रत्नविशेषस्तन्मयाः पक्षाः - तदेकदेशाः पक्षबाहवोऽपि तदेकदेशभूता एवाङ्कमय्यः, ज्योतीरसं नाम रलं तन्मया वंशाः-महान्तः, पृष्ठवंशा मध्यवलका इत्यर्थः, महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेलुकानि प्रतीतानि, अत्र द्वितीयवंशशब्दा- द्विभक्तिलोपः प्राकृतत्वात् । अक्रमप्राप्तनामपि कवेलुकानां पृष्ठवंशैर्वशैश्च सह यदेकत्र विशेषणे योजनं तत्र ज्योतीरसरत्नमयत्वं हेतुरिति, रजतमय्यः पट्टिकाः - वंशानामपुरि कम्बास्थानीयाः, जातरूपं- सुवर्णविशेषस्तन्मय्यः अवघाटिन्यः - आच्छादनहेतुकम्बोपरिस्थाप्य मानमहाप्रमाणकिलिञ्चस्थानीयाः, वज्रमय्यः अवघाटिनीनामुपरि पुञ्छन्यो - निविडतराच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः, सर्वश्वेतं रजतमयं पुञ्छनीनामुपरि कवेलुकानामघ आच्छादनं, सा पद्मवरवेदिका एकैकेन किङ्किणीजालेन किङ्किण्यः- क्षुद्रघण्टिकाः एकैकेन घण्टाजालेनकिङ्किण्यपेक्षया किञ्चिन्महत्यो घण्टाः एकैकेन मुक्ताजालेन - मुक्ताफलमयेन दामसमूहेन एकैकेन मणिजालेन मणिमयेन द्रामसमूहेन एकैकेन 'कनकजालेन' कनकं - पीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन रत्नजालेन - रत्नमयदामसमूहेन, अत्र स्थलजाता मणयो जलजातानि रत्नानीति रत्नमण्योर्भेदः, एकैकेन सर्वरत्नमयपद्मात्मकेन दामसमूहेन, सर्वतः समन्तादिति प्राग्वत्, संपरिक्षिप्ता, एतानि च दामरूपाणि हेमजालादीनि जालानि लम्बमानानि वेदित0, तथाच Aha'te णं जाला' इति, अत्र पुंस्त्वनिर्द्देशः प्राकृतत्वात्तेन तानि जालानि तपनीयम्-आरक्तं सुवर्णं तन्मयो लम्बूसगो - दाम्नामग्रिमभागे मण्डनविशेषो येषां तानी तथा, पार्श्वतः सामस्त्येन सुवर्णस्य प्रतरकेण-पत्रेपा मण्डितानि, अन्तरा अन्तरा लम्बमानहेमपत्रकालङ्कृतानि, तथा नानारूपाणां - जातिभेदेनानेकप्रकाराणां मणीनां रत्नानां च ये विचित्रवर्णा हारा - अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा, ईषत् - मनाक् anoya'nyaMparasparasamprAptAni - असंलग्नानि पूर्वापरदक्षिणोत्तरागतैवतैइर्मन्दायं मन्दायमिति मन्दं मन्दं एज्यमानानि -कम्प्यमानानि "मृशाभीक्ष्णयाविच्छेदे द्वि प्राक्तमबादे" रित्यविच्छेदे द्विर्वचनं यथा पचति पचतीत्यत्र, एवमत्तरत्रापि, ईषत्कम्पनवशात् प्रकर्षत इतस्ततो मनाक् चलनेन लम्बमानानि 2, ततः परसंपरं सम्पर्कवशतः 'ऽपझंझमाणा पझंझमाणा' इति शब्दायमानानि 2, उदारेण - स्फारेण 27 Page #31 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् - 1/4 28 शब्देनेति योगः, स च स्फारशब्दो मनः प्रतिकूलोऽपि भवति तत आह 'मनोज्ञेन' मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह- 'मनोहरेण' मनांसि श्रोतॄणां हरति - आत्मवशं नयतीति मनोहरो, लिहादेराकृतिगणत्वाद्ययप्रत्ययः तेन, तदपि मनोहरत्वं कुत इत्याह- 'निमित्तकारणहेतुषु सर्वासा विभक्तीनां प्रायो दर्शन' मिति वचनात् तृतीया, ततोऽयमर्थः - प्रतिश्रोतृ कर्णयोर्मनसश्च निर्वृतिकरः- सुखोत्पादकस्ततो मनोहरस्तेन इत्थंभूतेन शब्देन तान् प्रत्यासन्नान् प्रदेशान् सर्वतः समन्तात् आपूरयन्ति 2 शतृप्रत्ययान्तस्य शाविदं रूपम् अत एव 'श्रिया' शोभया अतीव 2 उपशोभमानानि 2 तिष्ठन्ति । पुनरस्यां यदस्ति तदुपदर्शयति- 'तस्याः' पद्मवरवेदिकायाः 'तत्र 2 देशे तहिं 2 इति तस्यैव देशस्य तत्र 2 एकदेशे, एतावता किमुक्तं भवति ? यत्र देशे एकस्तत्रान्येऽपि विद्यन्त इति, बहवो हयसङ्घाटा अपि वाच्याः, एते च सर्वे सर्वात्मना रत्नमयाः अच्छा यावत् प्रतिरूप इत्यादि सर्वं प्राग्वत्, एते च सर्वेऽपि हयसङ्घाटादयः पुष्पावकीर्णका उक्ताः, सम्प्रत्येषामेव हयादीनां पङ्क्त्यदिप्रतिपादनार्थमाह- 'एव' मिति, यथाऽमीषां हयादीनामष्टानां सङ्घाटा उक्तास्तथा पङ्क्त्योऽपि वीथ्यो ऽपि मिथुनकानि च वाच्यानि तानि चैवम्- 'तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं 2 बहूआओ हयपंतीओ गयपंतीओ' इत्यादि, नवरमेकस्यां दिशि या श्रेणि सा पङ्क्तिरभिधीयते, उभयोरपि पार्श्वयोरेकैकश्रेणिभावेन यत् श्रेणिद्वयं सा वीथी, एते च वीथीपङ्-i क्तसङ्घाटाहयादीनां पुरुषाणामुक्ताः, साम्प्रतमेतेषामेव हयादीनां स्त्रीपुरुष-युग्मप्रतिपादनार्थं 'मिहुणाई' इत्युक्तं, उक्तेनैव प्रकारेण हयादीनां मिथुनकानि - स्त्रीपुरुषयुग्म रूपाणि वाच्यानि, यथा तस्यैव देशस्य तत्र तत्र एकदेशे अत्रापि 'तत्थ तत्थ देसे तहिं तहिं' इति वदता यत्रैका लता तत्रान्या अपि बह्वयो लताः सन्तीति प्रतिपादितं द्रष्टव्यं, बह्वयः पद्मलताः - पद्मिन्यः नागलताः - नागा द्रुमविशेषास्त एव लतास्तिर्यकशाखाप्रसराभावात् नागलताः, एवमशोकलताः चम्पकलताः 'वणलता' वणा-तरुविशेषा वासन्तिकालताः अतिमुक्तलताः कुन्दलताः श्यामलताः । , कथंभूता एता इत्याह-'नित्यं' सर्वकालं षट्स्वपि ऋतुष्वित्यर्थः 'कुसुमिताः' कुसुमानि सञ्जातान्यास्विति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, एवं नित्यं मुकुलिताः मुकुलानि नामकुड्मलानि कलिका इत्यर्थः, तथा नित्यं लवकिताः लव एव लवकः स्वार्थे कः प्रत्ययः स सञ्जात आस्विति लवकिताः, सञ्जातपल्लवलवा इत्यर्थः, तथा नित्यं गुच्छिताः - सञ्जातगुच्छाः, गुच्छश्च पत्रसमूहः, यद्यपि च पुष्पस्तबकयोरभेदो नामकोशेऽधीतस्तथाऽप्यत्र पुष्पपत्रकृतो विशेषो ज्ञेयः नित्यं यमलिताः, यमलं नाम समानजातीययोर्लतयोर्युग्मं तत्सञ्जातमास्विति यमलिताः, नित्यं युगलिताः, युगलं- सजातीयविजातीययोर्लतयोर्द्वन्द्वं, तथा नित्यं विनमिता नित्यं फलपुष्पादिभारेण विशेषेण नमिता- नीचैर्भावं प्रापिताः, तथा नित्यं प्रणमिताः तेनैव नमयितुमारब्धाः, प्रशब्दस्यादिकर्मार्थत्वात्, अन्यथा पूर्वविशेषणादभेदः स्यात्, नित्यं सुविभक्तेत्यादि, सुविभक्तःसुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपो योऽवतंसकस्तद्धराः - तद्धारिण्यः । औपपातिकादौ तु 'सुविभत्तपडिमंजरीवडिंसगधराओ' इति पाठस्तत्र सुविभक्ता - अतिविविक्ता सुनिष्पन्नतया पिण्डयो - लुम्ब्यो मञ्जर्यश्च प्रतीताः, शेषं तथैव, एषः सर्वोऽपि कुसुमितत्वादिको धर्म एकाकस्याः 2 लताया उक्तः, साम्प्रतं कासाञ्चिल्लतानां सकल- कुसुमितत्वादिधर्मप्रतिपादनार्थमाह- नित्यं Page #32 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 कुसुमित- मुकुलितलवकितस्तबकित गुल्मितगुच्छितयमलितयुगलवितविनमितप्रणमितसुविभक्तप्रतिमार्यवतंसकधर्य इति, अर्थस्तु प्राग्वत्, एताश्च सर्वा अपि लताः किंरूपा इत्याहसर्वात्मना रलमय्यः, 'अच्छा सण्हा इत्यादिविशेषणानि प्राग्व्त्। __अत्र तीसे णमित्यादि अक्खयसोत्थियासूत्रं श्यते, परं वृत्तिकारेण न व्याख्यातमिति न व्याख्यायते । अधुना पद्मवरवेदिकाशब्दप्रवृत्तिनिमित्तं जिज्ञासुः पृच्छति-सेशब्दोऽथशब्दार्थ अथ 'केनार्थेन' केन कारणेन भदन्त ! एवमुच्यते-पद्मवरवेदिका पद्मवरवेदिकेति, किमुक्तं भवति?-पद्मवरवेदिकेत्येवंरूपस्य शब्दस्य तत्रप्रवृत्तौ किं निमित्तमिति एवमुक्ते भगवानाहगौतम! पद्मवरवेदिकायांतत्रतत्रदेशे तस्यैव देशस्यतत्रतत्रएकदेशे वेदिकासु-उपवेशनयोग्यमत्तवारणरूपासु वेदिकाबाहासु-वेदिकापार्वेषु वेइयापुडंतरेसु इति-द्वे वेदिके वेदिकापुटं तेषामन्तराणि तेषु, स्तम्भेषुसामान्यतः, स्तम्भबाहासु-स्तम्भपार्श्वेषु, स्तम्भीशीर्षेषु(स्तम्भाग्रभागेषु स्तम्भपुटान्तरेषु)-द्वौ स्तम्भौ स्तम्भपुटतेषामन्तराणितेषु, सूचीषुफलकसम्बन्धविघटनाभावहेतुपदुकास्थानीयासु तासामुपरि इति तात्पर्यार्थः, सूचीमुखेषु-यत्र प्रदेशे सूची फलकं भित्वा मध्ये प्रविशति तत्प्रत्यासन्नो देशः सूचीमुखं तेषु, तथा सूचीफलकेषु-सूचीभि सम्बन्धिता ये फलकप्रदेशास्तेऽप्युपचारात्सूचीफलकानितेषुसूचीनामधौपरिच वर्तमानेषु, तथा सूचीपुटान्तरेषु द्वेसूच्यौसूचीपुटंतेषामन्तरेषु, पक्षाः पक्षबाहावेदिकैकदेशविशेषाः तेषुबहूनि उत्पलानि-गईभकानि ईषन्नीलानि वा पद्मानि-सूर्यविकासीनि ईषत्श्वेतानि वा, नलिनानि- ईषद्रक्तानि कुमुदानिचन्द्रविकासीनिसुभगानि-पद्मविशेषाः, सौगन्धिकानि-कल्हाराणि पुण्डरीकाणि-श्वेतपद्मानि तान्येवमहान्ति महापुण्डरीकाणिशतपत्राणि-दलशतकलितानिसहस्रपत्राणि-सहस्रदलकलितानि एतौ च पद्मविशेषौ पत्रसङ्ख्याविशेषात् पृथगुपात्तौ, सर्वरत्नमयानि चैतानि, अच्छा इत्यादिविशेषणानिप्राग्वत्, महान्ति-महाप्रमाणानि वार्षिकाणि-वर्षाकाले pAnIyarakSaNAta'yAni कृतानि तानि वार्षिकाणि तानि च तानि छत्राणि च 2 तत्समानानि प्रज्ञप्तानि, हे श्रमण!-तपः प्रवृत्त ! हे आयुष्मन् !-प्रशस्तजीवित! -'से एएणटेण मित्यादि, तदेतेनार्थेन-अन्वर्थेन गौतम ! एवमुच्यते-पद्मवरवेदिका 2 तेषु 2 यथोक्तरूपेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमिति भावः, व्युत्पत्तिश्चैवं-पद्मवरा-पद्मप्रधाना वेदिका पद्मवरवेदिकेति, अथापरञ्च प्रवृत्तिनिमित्तं, किन्तदित्याह-पद्मवरवेदिकायाः शाश्वतंनामधेयंप्रज्ञप्तमिति, अयमभिप्रायः-प्रस्तुतपुद्गलप्रचयविशेषे पद्मवरवेदिकेतिशब्दस्यनिरुक्तिनिरपेक्षाऽनादिकालीना रूढि प्रवृत्तिनिमित्तमिति । 'पौवरवेइया णं भंतेत्ति पद्मवरवेदिका शाश्वती उताशाश्वती ?, "प्रत्यये ङीन वा" इत्यनेन प्राकृतसूत्रेण ङीप्रत्ययस्य वैकल्पिकत्वेन आबन्ततया सूत्रे निर्देशः, किं नित्या उत अनित्येतिभावः, भगवानाह-गौतम! स्याच्छाश्वती स्यादशाश्वती, कथञ्चि नित्याकथञ्चिदनित्येत्यर्थः, स्याच्छब्दो निपातः कथञ्चिदित्येतदर्थवाची, एतदेव सविशेषं जिज्ञासुः पृच्छति "से केणटेण मित्यादि, सेशब्दोऽथशब्दार्थसच प्रश्ने, केनार्थेन-केन कारणेन भदन्त! एवमुच्यते-यथा स्याच्छाश्वती स्यादशाश्वतीति, भगवानाह-गौतम ! द्रव्यार्थतया शाश्वती, तत्रद्रव्यं सर्वत्रान्वयिसामान्यमुच्यतेद्रवति-गच्छतितान् तान् पर्यायाविशेषानितिवाद्रव्यमिति Page #33 -------------------------------------------------------------------------- ________________ 30 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 1/4 व्युत्पत्तेः, द्रव्यमेवार्थ - तात्विकः पदार्थ प्रतिज्ञायां यस्य न तु पर्यायाः स द्रव्यार्थः- द्रव्यमात्रास्तित्वप्रतिपादको नयविशेषः तद्भावो द्रव्यार्थता तया - द्रव्यमात्रास्तित्वप्रतिपादकनयाभिप्रायेणेतियावत् शाश्वती, द्रव्यार्थिकनयमतपर्यालोचनायामुक्तरूपस्य पद्मवरवेदिकाया आकारस्य सदाभावाद्, तथा वर्णपर्यायैः - कृष्णादिभिः कन्धपर्यायैः- सुरभ्यादभि रसपर्यायैःतिक्तादिभिः स्पर्शपर्यायैः कठिनत्वादिभि अशाश्वती - अनित्या, तेषां वर्णादीनां प्रतिक्षणं कियतकालानन्तरं वाऽन्यथा अन्यथा भवनात्, अतादवस्थस्य चानित्यत्वात्, न चैवमपि भिन्नाधिकरणे नित्यत्वानित्यत्वे, द्रव्यपर्याययोर्भेदाभेदोपगमात्, अन्यथोभयोरप्यसत्वापत्तेः, तथाहि - शक्यते वक्तु परपरिकल्पितं द्रव्यमसत्, पर्यायव्यतिरिक्तत्वात्, बालत्वादिपर्यायशून्यवन्ध्यासुतवत्, तथा परपरिकल्पिताः पर्याया असन्तो, द्रव्यव्यतिरिक्तत्वात्, वन्ध्यासुतगतबालत्वादिपर्यायवत्, उक्तं च ॥ 9 ॥ "द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क्व कदा केन किंरूपा, दृष्टा मानेन केन वा । / " इति कृतं प्रसङ्गेन, 'से एएणट्टेण 'मित्याद्युपसंहारवाक्यं सुगमं, इह द्रव्यास्तिकनयवादी स्वमतप्रतिष्ठापनार्थमेवमाह - " नासतो विद्यते भावो, नाभोव विद्यते सतः" इति वचनात्, यौ तु श्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भाव- तिरोभावमात्रं, यथा सर्पस्य उत्फणत्वविफणत्वे, तस्मात् सर्वं वस्तु नित्यमिति, एवं च तन्मतचिन्तायां संशयः - किं घटादिवत् द्रव्यार्थतया शाश्वती उत सकलकालमेवंरूपेति ? ततः संशयापनोदार्थ0 भगवन्तं भूयः पृच्छति 'paumavaraveiyANa'mityAdi, पद्मवरवेदिका णमिति पूर्ववत् भदन्त ! - परमकल्याणयोगिन् कियच्चिरं - कियन्तं कालं यावद्भवति, एवंरूपा कियन्तं कालमवतिष्ठते इति, भगवानाह - गौतम न कदाचिन्नासीत्, सर्वदैवासीदितिभावः, अनादित्वात्, तथा न कदाचिन्न भवति, सर्वदैव वर्त्तमानकालचिन्तायां भवतीति, भावः, सर्वदैव भावात्, तथा न कदाचिन्न भविष्यति, किन्तु भविष्यच्चिन्तायां सर्वदैव भविष्यतीति प्रतिपत्तव्यं, अपर्यवसितत्वात्, तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं (विधाय) सम्प्रत्यस्तित्वं प्रतिपादयति- 'भुविं च' इत्यादि, अभूच्च भवति च भविष्यति चेति, एवं त्रिकालावस्थायित्वात् ध्रुवा मेर्वादिवत् ध्रुवत्वादेव सदैव स्वस्वरूपेति नियता, नियतत्वादेव च शाश्वती - शश्वद्भवनस्वभावा शाश्वत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्तावपि पौण्डरीक (पद्म) हृद इवानेकपुद्गलविघटनेऽपि तावनमात्रापुद्गलोचटनसम्भवात् अक्षया- न विद्यते क्षयो - यथोक्तस्वरूपाकारपरिभ्रंशो यस्याः सा अक्षयत्वादेवाव्यया- अव्ययशब्दवाच्या, मानगपि स्वरूपचलनस्य जातुचिदप्यसम्भवात्, अव्ययत्वादेव स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताद्बहि समुद्रवत्, एवं स्वस्वप्रमाणे सदाववस्थानेन चिन्त्यमाना नित्या धर्मास्तिकायादिवत् । अथ जगत्या उपरि पद्मवरवेदिकायाः परतो यदस्ति तदावेदयति मू. (5) तीसे णं जगईए उप्पिं बाहिं पउमवरवेइयाए एत्थ णं महं एगे वनसंडे पन्नत्ते, देसूणाई दो जोअणाई विक्खंभेणं जगईसमए परिक्खेवेणं वनसंडवण्णओ नेयव्वो । बृ. 'तीसे ण' मिति प्राग्वत्, जगत्या उपरि पद्मवरवेदिकायाः बहिः परतो यः प्रदेशस्तत्र, एतस्मिन् णमिति पूर्ववत्, महानेको वनखण्डः प्रज्ञप्तः, अनेकजातीयानामुत्तमानां महीरुहाणां Page #34 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 31 समूहोवनखण्डः, यदुक्तम्-"एगजाइएहिं रुक्खेहिं वणं, अनेगजाइहिं उत्तमेहिं रुक्खेहिं वनसंडेऽऽइति, स च वनखण्डो देशोने किञ्चिदूने द्वे योजने विष्कम्भतो-विस्तारतः, देशश्चात्र सार्द्धधनुः शतद्वयरूपोऽवगन्त्यः, तथाहि-चतुर्योजनविस्तृतशिरस्काया जगत्या बहुमध्यभागे पञ्चधनुः शतव्यासा पद्मवरवेदिका, तस्याश्च बहिर्भागेएको वनखण्डोऽपरश्चान्तर्भागे, अतो जगतीमस्तकविस्तारोवेदिकासविस्तारधनुःशतपञ्चकोनोऽर्धीक्रियते, ततो यथोक्तं मानं लभ्यत इति, तथा जगतीसम एव जगतीसमकः-जगतीतुल्यः परिक्षेपेण-परिरयेण, वनखण्डवर्णकः सर्वोऽप्यत्र प्रथमोपाङ्गगतो नेतव्यः-स्मृतिपथं प्रापणीयः । सचायं "किण्हे किण्होभासे नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासे तिव्वेतिव्वोभासे किण्हे किण्हच्छाएनीले नीलच्छाए हरिएहरियच्छाएसीएसीअच्छाए निद्धे निद्धच्छाए तिव्वे तिव्वच्छाए घणकडियच्छाए रम्मे महामेहणिकुरंबभूए, ते णं पायवा मूलमंतो कंदमंतोखंधमंतोतयामंतो सालमंतोपवालमंतो पत्तमंतो पुप्फमंतोफलमंतोबीअमंतो अणुपुव्विसुजायरुइलवट्टभावपरिणया एगखंधी अनेगसाहप्पसाहविडिमा अनेगनरवामसुप्पसारियागेज्झघणविउलवट्टखंधाअच्छिद्दपत्ताअविरलपत्ताअवाईणपत्ताअणईईपत्ता निद्भूयजरढपंडुरपत्ता नवहरिअभिसंतपत्तभारंधयारगंभीरदरिसणिज्जा उवविणिग्गयनवतरुणपत्तपल्लवकोमलुजलचलंतकिसलयसुकुमालपवालसोभियवरंकुरग्गसिहरा निच्चं कुसुमियाजाव निच्चं पणमिया निच्चं कुसुमिअमौलिअलवैअथवैअगुलैअगोच्छिअजमलिअजुअलिअविणमियपणमियसुविभत्तपडिमंजरिवडिंसयधरा सुअबरहिणमयणसलागकोइलकोरगभिंगारग कोंडलकजीवंजीवगणंदीमुहकविलपिंगलक्खगकारंडवचक्कवायकलहंससारसाणे गौणगणविरैअसदुन्नैअमहुरसरणाइआ सुरम्मा संपिंडिअदरियभमरमहुअरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमेंतगुंजतदेसभागा अमितरपुष्फफला बाहिरपत्तछन्ना पुप्फेहिं फलेहि य उच्छन्नपलिच्छन्ना नीरोअया अकंटया साउफला नानावि-हगुच्छगुम्ममंडवगसोहिया विचित्तसुहकेउभूया वाविपुक्खरिणीदीहियासुनिवेसियरम्मजालघरगा पिंडिमनीहारिमसुगंधिसुहसुरभिमनहरंच महया गंधद्धणिं मुअंतासुहसेउकेउबहुला अनेगरहजाणजुग्गसिबिअसंदमाणिआपविमोअणा पासादीया जाव paDirUvA"iti अत्र व्याख्या-इहप्रायोमध्यमेवयसि वर्तमानानिपत्राणि कृष्णानि भवन्ति, ततस्तद्योगाद्वनखण्डोऽपि कृष्णः, न चोपचारमात्रतः कृष्ण इति व्यपदिश्यते, किन्तु तथाप्रतिभासनात्, तथा चाह-कृष्णावभासः,यावतिभागे कृष्णानि पत्राणि सन्तितावति भागेसवनखण्डोऽतीव कृष्णोऽवभासते-प्रतिभाति द्रष्टजनलोचनपथैति कृष्णोऽवभासो यस्यस कृष्णावभासः, तथा प्रदेशान्तरे नीलपत्रयोगाद्वनखण्डोऽपि नीलः, एवं नीलावभासः, तथा प्रदेशान्तरे हरितो हरितावभासश्च, तत्र नीलो मयूरकण्ठवत् हरित्तु शुकपिच्छवत् हरितालाभ इति वृद्धाः, तथा प्रायो दिनकरकराणामप्रवेशावृक्षाणां पत्राणि शीतानि भवन्ति तद्योगात्वनखण्डोऽपिशीतः, नचासावुपचारमात्रत इत्यत आह-शीतावभास इति, अधोवर्तिव्यन्तरदेवदेवीनां तद्योगशीतवातस्पर्शतः शीतो वनखण्डोऽवभासते, तथा एते कृष्णनीलहरितवर्णा यथास्वं स्वस्मिन् 2 स्वरूपेऽत्यर्थमुत्कटाः स्निग्धा भण्यन्ते तीव्राश्च ततस्तद्योगाद्वनखण्डोऽपि स्निग्धस्तीव्रश्चोक्तः, Page #35 -------------------------------------------------------------------------- ________________ 32 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 1/5 न चैतदुपचारमात्रं किन्तु प्रतिभासोऽपि । तत उक्तं स्निग्धावभासस्तीव्रावभास इति, इह चावभासो भ्रान्तोऽपि स्याद्यथा मरुमरीचिकासु जलावभासस्ततो नावभासमात्रोपदर्शनेन यथावस्थितं वस्तुस्वरूपमुपवर्णितं भवति किन्तु तथास्वरूपप्रतिपादनेन ततः कृष्णत्वादीनां तथास्वरूपप्रतिपादनार्थमनुवादपुरस्सरं विशेषणान्तरमाह- कृष्णो वनखण्डः, कुत इत्याह- कृष्णच्छायः, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्रायो दर्शन' मिति वचनात् हेतौ प्रथमा, ततोऽयमर्थयस्मात् कृष्णा छाया - आकारः सर्वाविसंवादितया तस्यास्ति तस्मात् कृष्णः, एतदुक्तं भवति सर्वाविसंवादितया तत्र कृष्ण आकार उपलभ्यते, न च भ्रान्तावभाससम्पादितसत्ताकः सर्वाविसंवादी भवति, ततस्तत्ववृत्या स कृष्णो न भ्रान्तावभासमात्रव्यवस्थापित इति, एवं नीलो नीलच्छा इत्याद्यपि भावनीयं, नवरं शीतः शीतच्छाय इत्यत्र छायाशब्द आतपप्रतिपक्षवस्तुवाची द्रष्टव्यः, 'घण' त्ति इह शरीरस्य मध्यभागे कटिस्ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्यते, कटिस्तटमिव कटितटं घना - अन्योऽन्य शाखा प्रशाखानुप्रवेशतो निबिडा कटितटे - मध्यभागे छाया यस्य (स) घनकटितटच्छायः, मध्यभागे निबिडतरच्छाय इत्यर्थः, वाचनान्तरे 'घणकडिअकडच्छाए' ति पाठे तु कटः सञ्जातोऽस्येति कटितः कटान्तरेणोपर्यावृत इत्यर्थः कटितश्चासौ कटश्च कटितकटः, घना निबिडा कटितकटस्येवाधोभूमौ छाया यस्य स घनकटितकटच्छायः, अत एक रम्यो- रमणीयः, तथा महान् - जलभारावनतः प्रावृटकालभावी यो मेघनिकुरम्बोमेघसमूहस्तं भूतो गुणैः प्राप्तो महामेघवृन्दोपम इत्यर्थः । 'ते णं pAyava'tti यत्सम्बन्धी वनखण्डस्ते पादपाः 'मूलमन्त' इत्यादीनि दश पदानि, तत्र मूलानि प्रभूतानि दूरावगाढानि च सन्त्येषामिति मूलवन्तः, यानि कन्दस्याधः तानि मूलानि तेषामुपरिवर्त्तिनः कन्दाः स्कन्धः - स्थुडं यतो मूलशाखा प्रभवन्ति त्वक्- छल्ली शाला- शाखा प्रवाल:- पल्लवाङ्कुरः, पत्रपुष्पफलबीजानि प्रसिद्धानि, सर्वत्रातिशायने क्वचिद् भूम्नि वा मतुप् प्रत्ययः, 'Anupuvvi'tti आनुपूर्व्या-मूलादिपरिपाट्या सुष्ठु जाता आनुपूर्वीसुजाताः रुचिराःस्निग्धतया दीप्यमानच्छविमन्तः तथा वृत्तभावेन परिणता वृत्तभावपरिणताः, किमुक्तं भवति ? -एवं नाम सर्वासु दिक्षु विदिक्षु च शाखादिभि प्रसृता यथा वर्त्तुलाकृतयो जाता इति, ततः पदत्रयस्य कर्म्मधारयः, तथा ते पादपाः प्रत्येकमेकस्कन्धाः, प्राकृते चास्य स्त्रत्वमिति एगक्खंधी इति सूत्रपाठः, अनेकाभि शाखाभि प्रशाखाभिश्च मध्यभागे विटपो- विस्तारो येषां ते तथा, तथा तिर्यग्बाहुद्वयप्रसारणप्रमाणो व्यामः अनेकैः नरव्यामैः - पुरुषव्यामैः सुप्रसारितैरग्राह्यः - अमेयो घनो - निबिडो विपुलो - विस्तीर्ण स्कन्धो येषां ते तथा अच्छिद्राणि पत्राणि येषां तेऽच्छिद्रपत्राः, किमुक्तं भवति ? -न तेषां पत्रेषु वातदोषतः कालदोषतो वा गड्डरिकादिरीतिरुपजायते येन तेषु छिद्राण्यभविष्यन्नित्यच्छिद्रपत्राः, अथवा एवं नामान्योऽन्यं शाखाप्रशाखानुप्रवेशात् पत्राणि पत्राणामुपरि जातानि येन मनागप्यन्तरालरूपं छिद्रं नोपलक्ष्यत इति, अच्छिद्रप्राः कुत इत्याह- 'अविरलपत्ता' इथि, अत्र हेतौ प्रथमा, ततोऽयमर्थः-यतोऽविरलपत्रा अतः अच्छिद्रपत्राः, अविरलपत्रा अपि कुत इत्याह-- ' अवाईण' त्ति वाती - नानि - वातोपहतानि वातेन पातितानीत्यर्थः, न वातीनानि अवातीनानि पत्राणि येषां ते तथा, किमुक्तं भवति ? न तत्र प्रबलो वातः खरपरुषो वाति येन पत्राणि त्रुटित्वा भूमौ पतन्ति, Page #36 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 33 ततोऽवातीनपत्रत्वादविरलपत्रा इति, अच्छिद्रपत्रा इत्यत्र प्रथमव्याख्यापक्षे हेतुमाह 'अणीइपत्ताऽइति न विद्यते ईति-गड्डरिकादिरूपा येषु तान्यनीतिनि अनीतीनि पतराणि येषांते तथा, अयमाशयः-यानि वृक्षस्थानि उक्तस्वरूपाणिपत्राणि तानिवातेन निर्दूय 2 भूमौ पात्यन्ते ततोऽपि च प्रायो निर्दूय नि यान्यत्रापसार्यन्त इति, तथा नवेन-सद्यस्केन हरितेनशुकपिच्छाभेन 'भिसन्तत्ति भासमानेन स्निग्धत्वचा दीप्यमाने पत्रभारेण-दलसञ्चयेन यो जातोऽन्धकारस्तेन गम्भीरा-अलब्धमध्यभागाः सन्तो दर्शनीयाः नवहरितभासमानपत्रभारान्धकारदगम्भीरदर्शनीयाः, तथा उपविनिर्गतैः-निरन्तरविनिर्गतैर्नवतरुणपत्रपल्लवैस्तथा कोमलैः-मनेजैरुज्ज्वलैः शुद्धैश्चलद्भिः-ईषत्कम्पमानैः किशलयैः-अवस्थाविशेषोपेतैः पल्लवविशेषैस्तथा सुकुमारैः प्रवालैः-पल्लवाडरैः शोभितानि वराङ्कुराणि-वराङ्कुरोपेतानि अग्रशिखराणि येषां ते तथा, इह चाङ्गुरप्रवालयोः कालकृतावस्थाविशेषाद्विशेषो भावनीय इति 'निच्चं कुसुमिया इत्यादिकं 'वडेंसयधराऽइत्यन्तं सूत्रं पूर्ववद् व्याख्येयं, तथा शुकबर्हिणमदनशलाकाकोकिलकोरकभृङ्गारककोण्डलकजीवंजीवक नन्दीमुखकपिलपिङ्गलाक्षककारण्डवचक्रवाककलहंससार सायानामनेकेषां शकुनिगणानां-पक्षिकुलानां मिथुनैःस्त्रीपुंसयुग्मैर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं येषु ते तथा, अत एव सुरम्या-अतिमनोज्ञाः, अत्र शुकाः-कीराः बर्हिणा-मयूराः मदनशलाकाः-सारिकाः कोकिलचक्रवाककलहंससारसाः प्रतीताः, शेषास्तुजीवविशेषाः लोकतोऽवसेयाः, संपिंडिताएकत्र पिण्डीभूता (प्ता-मदोन्मत्ततया दपाध्माता भ्रमरमधुकरीणां पहकराः-संघाताः यत्र ते तथा, तथापरिलीयमाना-अन्यत आगत्यागत्याश्रयन्तो मत्ताः षट्पदाः कुसमासवलोला:किंजल्कपानलम्पटा मधुरं गुमगुमायमाना गुञ्जन्तश्च-शब्दविशेषं विदधाना देशभागेषु येषां ते तथा, गमकत्वादेवमपि समासः, ततो भूयः पूर्वपदेन सह विशेषणसमासः, तथा अभ्यन्तराणिअन्तर्वर्तीनि पुष्पफलानि येषां ते तथा तथा बहि पत्रैः छ्न्ना-व्याप्ताः। __तथा पत्रैश्च पुष्पैश्च छन्नपरिच्छन्ना-एकार्थिकशब्दद्वयोपादानात् अत्यन्तमाच्छादिताः, तथा नीरोगका रोगवर्जिता वृक्षचिकित्साशास्त्रषु येषां प्रतिक्रिया तैः रोगैः स्वत एव विरहिता इत्यर्थः, तथाऽकण्टकाः न तेषु मध्ये बदर्यादयः सन्तीतिभावः, तथा स्वादूनि फलानि येषां ते स्वादुफलाः, स्निग्धफला इत्यपि कचि, नानाविधैर्गुच्छै:-वुन्ताकीप्रभृतिगुल्मैः-नवमालिकादिभिर्मण्डपकैः-द्राक्षामण्डपकैः शोभिताः उक्तरूपैर्गुच्छादिभिस्तं संश्रिता इत्यर्थः, तथा विचित्रान् शुभान्केतून्-ध्वजान्प्राप्ताः विचित्तसुहकेउबहुला' इतिपाठान्तरं, तत्र विचित्रैःशुभैः-मङ्गलभूतैः केतुभिध्वजैर्बहुला-व्याप्ताः, तथावाप्यश्चतुरस्रका-रास्ता एव वृत्ताः-पुष्करिण्यः दीर्धिका-ऋजुसारिण्यः, तासु सुष्टु निवेशितानि रम्याणिजालगृह- काणि यत्र ते तथा, अयमर्थः-यत्र ते वृक्षा आसन् तत्र वाप्यादिषु गवाक्षवन्ति गृहाणि व्यन्तरमिथुनानां जलकेलिकृते बहूनि स्न्तीति। पिंडिमनि रिमा-पुद्गलसमूहरूपांदूरदेशगामिनींचसुगन्धिं-सद्गन्धिकांशुभसुरभिम्यो गन्धान्तरेभ्यः सकाशान्मनोहरायासातथातांचमहता-मोचनप्रकारेणप्राकृतत्वाद्वा द्वितीयार्थे तृतीया महतीमित्यर्थः गन्धध्राणि-यावद्भिर्गन्धपुद्गलैणिन्द्रियस्य तृप्तिरुपजायते तावती । 133 Page #37 -------------------------------------------------------------------------- ________________ - जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/5 पुद्गलसंहतिरुपचाराद् गन्धध्राणिरित्युच्यते तां निरन्तरं मुञ्चन्त इत्यर्थः, तथा शुभाः-प्रधानाः सेतवो-मार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुलाअनेकरूपा येषां ते तथा, रथाःक्रीडारथादयःयानानि-उक्तवक्ष्यमाणातिरिक्तानिशकटादीनि-वाहनानियुग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानिचतुरस्रवेदिकायुतानिजम्पानानि शिबिकाः-कूटाकारेणाच्छादिताः जम्पानविशेषाः स्यन्दमानिकाः-पुरुषप्रमाणजम्पानविशेषाः, अनेकेषांरथादीनामधोऽतिविस्तीर्णत्वात् प्रविमोचनं येषु ते तथा, 'पासादीयाऽप्राग्वत् । अथ वनखण्डस्य भूमिभागवर्णनमाह मू. (6) तस्स णं वनसंडस्स अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहानामए आलिंगपुक्खरेइ वा जाव नानाविहपंचवण्णेहिं मणीहिं तणेहिं उवसोमिए, तंजहा किण्हेहिं एवं वण्णे गंधो रसो फासो सद्दो पुक्खरिणीओ पव्वयगा घरगा मंडवगा पुढविसिलावट्टया गोयमा ! णेयव्वा, तत्थ णं बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति पुरापोराणाणंसुपरकंताणंसुभाणंकल्लाणाणंकडाणंकम्माणंकल्लाणफलवित्तिविसेसंपञ्चणुभवमाणा विह्र्ण्ति। तीसेणं जगईए उप्पिं अंतो पउमवरवेइआए एत्थ णं एगे महं वनसंडे पन्नत्ते, देसूणाई दो जोअणाई विक्खंभेणं वेदिवासमएण परिक्खेवेणं किण्हे जाव तणविहूणे नेअब्बो। वृ. तस्य णमिति पूर्ववत् वनखण्डस्यान्तः-मध्ये बहु-अत्यन्तं समो बहुसमः स चासौ रमणीयश्च स तथा, भूमिभागः प्रज्ञप्तः, कीशैत्याह-सेऽइति तत्सकललोकप्रसिद्ध 'यथेति दृष्टान्तोपदर्शने ऽनामेऽतिशिष्यामन्त्रणे 'ए' इति वाक्यालकारे, आलिङ्गो-मरजोवाद्यविशेषसतस्य पुष्करं-चर्मपुटकं तत्किलात्यन्तसममिति तेनोपमा क्रियते, इतिशब्दाः सर्वेऽपि स्वस्वोपमाभूतवस्तुसमाप्तिद्योतकाः, वासभ्दाः समुच्चये, यावच्छब्देन बहुसमत्ववर्णको मणिलक्षणवर्णकश्च ग्राह्य इति, स चायं 'मुइंगपुक्खरेइ वा सरतलेइ वा करतलेइ वा चंदमंडलेइ वा सूरमंडलेइ वा आयंसमंडलेइ वा उरमचम्मेइ वा वसहचम्मेइ वा वराहचम्मेइ वा सीहचम्मेइ वा वग्घचम्मेइ वा छगलचम्मेइवादीवियचम्मेइवा अनेगसंकुकीलगसहस्सवितते आवत्तपञ्चावत्तसेढिपसेढिसोत्थियसोवत्थियपूसमाण वद्धमाणगमच्छंडकमगरंडकजारमारफुल्लावलिपउमपत्तसागरतरंगवासंती पमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समिरीइएहिं सौज्जोएहिं' इति । ___ अत्र व्याख्या-मृदङ्गो लोकप्रतीतोमर्दलस्तस्य पुष्करंमृदङ्गपुष्करंतथा परिपूर्ण-पानीयेन भृतं तडागं-सरस्तस्य तलं-उपरितनो भागः सरस्तलं, अत्र 'व्याख्यातो vizeSapratiptati'riti निर्वातं जलपूर्ण सरो ग्राह्यं, अन्यथा वातोद्भूयमानतयोच्चावचजलत्वेन विवक्षितः समभावो न स्यादित्यर्थः, करतलंप्रतीतं, चन्द्रमण्डलंसूर्यमण्डलंच यद्यपिवस्तुगत्या उत्तानीकृतार्धकपित्थाकारपीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानोभागोनसमतलस्तथापि प्रतिभासते समतल इति तदुपादानं, आदर्शमण्डलं सुप्रसिद्धं 'उरब्मचम्मेइ वा इत्यादि, अत्र सर्वत्रापि 'अनेगसंकुकीलगसहस्सवितते' इति पदंयोजनीयं, उरभ्र-ऊरणः वृषभवराहसिंहव्या-छगलाः प्रतीताः द्वीपी-चित्रकः, एतेषांप्रत्येकंचरम्मंअनेकैः शड्डप्रमाणैः कीलकसहस्रैर्यतोमहद्भिः कीलकैस्ताडितं प्रायो मध्ये क्षामं भवति न समतलं तथारूपताडासम्भवात् अतः शङ्खग्रहणं विततं-विततीकृतं ताडितमिति भावः, यथाऽत्यन्तंबहुसमंभवति तथा तस्यापिवनखण्डस्यान्तर्बहुसमो भूमिभाग्ः। पुनः कथंभूत इत्याह-'नानाविहपंचवण्णेहिं मणीहिं तणेहिं उवसोभिएऽइति योगः, Page #38 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 नानाविधा-जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैरुपशोभितः, कथंभूतैमणिभिरित्याह-आवर्तादीनि-मणीनांलक्षणानि, तत्र आवतः प्रतीतः एकस्यावर्त्तस्यप्रत्यभिमुखः आवतः प्रत्यावर्तः श्रेणि तथाविधबिन्दुजातदेः पङ्क्ति तस्याश्च श्रेणेर्या विनिर्गताऽन्या स्त्रीणि सा प्रश्रेणि स्वस्तिकः-प्रतीतः, सौवस्तिकपुष्पमाणवौ च लक्षणविशेषौ लोकात् प्रत्येतव्यौ, वर्द्धमानकं- शरावसंपुटं मत्स्याण्डकमकराण्डके जलचरविशेषाण्डके प्रसिद्धे, 'जारमारेऽति लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोकाद्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः प्रतीताः, तासां भक्त्या-विच्छित्या चित्रं-आलेखो येषु ते तथा, किमुक्तं भवति?आवर्तादिलक्षणोपेतैः तथा सती-शोभना छाया-शोभा येषां ते तथा तैः । _ सप्पभेहिं' इत्यादि विशेषणत्रयं प्राग्वत्, एवंभूतैः नानाविधैः पञ्चवर्णइ मणिभिस्तृणैचोपशोभितः, तद्यथेत्युपदर्शने, कृष्णैः-कृष्णवर्णोपेतैः एवं 'वण्णओऽत्ति एवं' अमुना प्रकारेण शेषोऽपि नीलादिको वर्णो मणितृणविशेषणतया योजनीयो यथा नीलवर्णैर्लोहितवणे हारिद्रवणे शुक्लवर्णैश्चेति, तथा तेषां मणितृणानां गन्धः स्पर्श शब्दश्च नेतव्यः, तथा तस्य वनखण्डस्य भूमिभागे पुष्करिण्यः पर्वतका गृहकाणि मण्डपकाः पृथिवीशिलापट्टकाश्च नेतव्याः-बुद्धिपथं प्रापणीयाः, भवन्ति हि सूत्रकाराणां गतेर्वैचित्र्यादीद्दशानि लाघवार्थकानि एवं जाव तहेव इन्चाइ वण्णओ सेसं जहा' इत्याद्यनेकप्रकारकपदाभिव्यङ्गयानि अतिदेशरूपाणि सूत्राणि, य्दाः॥1॥ "कत्थइ देसग्गहणं कत्थइ भण्णंति निर्व्सेसाई। उक्कमकमजुत्ताइं कारणवसओ निरुत्ताई|" इति। __ अत्रैतत्सूत्राभिप्रायाभिव्यक्तये जीवाभिगमादिग्रन्थोक्तः कियान् पाठो लिख्यते, 'तत्थ णं जे ते किण्हा मणी तणा य तेसि णं अयमेयारूवे वण्णावासे पन्नत्ते, taM0-से जहानामए जीमूतेइवाअंजणेइवाखंजणेइवा कज्जलेइवामसीइवा मसीगुलियाइवागवलेइवागवलगुलियाइ वा भमरेइ वा भमरावलीइवा भमरपत्तसारेइ वा जंबूफलेइ वा अद्दारिद्वेइ वा परपुढेइ वा गएइवा गयकलभेइ वा किण्हसप्पेइ वा किण्हकेसरेइ वा आगासथिग्गलेइ वा किण्हासोएइ वा किण्हकणवीरेइ वा किण्हबंधुजीवेइ वा, भवे एयारूवे?, go0 नो इणढे समढे, तेणं कण्हामणी तणा य इत्तो इठ्ठतरिया चेव कंततराए चेव मणुण्णतराए चेव मणामतराए चेव वण्णेणं pa0 "तत्थ Na'mityAdi, तत्र-तेषां पञ्चवर्णानां मणीनां तृणानांच मध्ये णमिति प्राग्वत्, येते कृष्णा मणयस्तृणानि च, ये इत्येव सिद्धे येते इतिवचनं भाषाक्रमार्थं, 'तेसिणमित्यादि से जहाणामए' इत्यन्तं च सूत्रं पूर्ववत्, जीमूतो-मेगः, स चेह प्रावृटप्रारम्भसमये जलपूर्णो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसम्भवात्, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योकः वाशब्द * उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र इतिवाशब्दौ द्रष्टव्यौ, अञ्जनं-सौवीराअनंरत्नविशेषो वाखञ्जनं-दीकमल्लिकामलः स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवमित्यपरे कज्जलं-दीपशिखापतितं मषी-तदेव कज्जलं ताम्रभाजनादिषु सामग्रीविशेषेण घोलितं मषीगुलिका-घोलितकज्जलगुटिका गवलं-माहिषुश्रृङ्गं तदपिचापसारितोपरितनत्वग्भागंग्राह्यं, तत्रैव विशिष्टस्य कालिम्रः सम्भवात् तथातस्यैव माहिषश्रृङ्गस्य निबिडतरसारनिवतिता गुटिका गवलगुटिका भ्रमरः-प्रतीतः भ्रमरावली-भ्रमरपङ्क्ति तथा भ्रमपत्रसारः-भ्रमरस्य पत्रं-पक्षस्तस्य सारः-तदन्तर्गतो Page #39 -------------------------------------------------------------------------- ________________ 36 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/6 विशिष्टश्यामतोपचितः प्रदेशः जम्बूफलं-प्रतीतं आरिष्ठः-कोमलकाकः परपुष्टः-कोकिलः गजो गजकलभश्च प्रसिद्ध कृष्णसर्प-कृष्णवर्ण सर्पजातिविशेषः कृष्णकेसरः-कृष्णबकुलः 'आकाशथिग्गलं' शरदि मेघमुक्तमाकाशखण्डं, तद्धि कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवाः अशोककणवीरबन्धुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषव्युदासार्थं कृष्णग्रहणं, एतावत्युक्ते भगवन्तं गौतमः पृच्छति-'भवे एयारूवे' इति भवेत् मणीनां तृणानां च कृष्णो वर्ण एतद्रूपो-जीमूतादिरूपः, काकुपाठाचास्य प्रश्नसूत्रता वेदितव्या, भगवानाह-गौतम! नायमर्थ समर्थः-नायमर्थ उपपन्नो, यदुत-एवंभूतः कृष्णो वर्णो मणीनां तृणानां च, किन्तु ते किन्तु ते कृष्णा मणयस्तृणानि च इतो-जीमूतादेः सकाशादिष्टतरका एव-कृष्णेन वर्णेन ईप्सिततरका एव, तत्र किञ्चिदकान्तमपिकेषाञ्चिदिष्टतरं भवतिततोऽकान्तताव्य-वच्छित्यर्थमाह-कान्ततरका एव-अतिस्निग्धमनोहारिकालिमोपचितया जीमूतादेः कमनीयतरका एव, अत एव मनोज्ञतरका-मनसा ज्ञायन्ते अनुकूलतया स्वप्रवृत्तिविषयीक्रियन्ते इति मनोज्ञा- मनोऽनुकूलाः ततः प्रकर्षविवक्षायां तपप्रत्ययः, तत्र मनोज्ञमपि किञ्चिन्मध्यमं भवति ततः सर्वोत्कर्षप्रतिपादनार्थमाह-मनआपतरका एव-द्रष्टुणां मनांसि आप्नुवन्ति-आत्मवशतां नयन्तीति मनआपाः ततः प्रकर्षविवक्षायां तरपप्रत्ययः, प्राकृतत्वात् पकारस्य मकारे मणामतरा इति भवति, अथवा कोऽपि शब्दः कस्यापि प्रसिद्धो भवतीति नानादेशजविनेयानुग्रहार्थं एकार्थिका एवैते शब्दा इति। 'तत्थ णं जे ते नीलगा मणी तणा य तेसिणं अयमेयारूवे वण्णावासे पन्नत्ते तंजहा से जहा नामए भिंगेइ वा भिंपत्तेइ वा चासेइ वाचासपिच्छेइ वा सुएइ वा सुअपिच्छेइ वा नीलीइवा नीलीभेएइवानीलीगुलियाइवा सामाएइ वा उच्चंतएइवा वनराईइवाहलधरवसणेइवामोरगीवाइ वा पारेवयगी वाइ वा अयसिकुसुमेइ वा बाणकुसुमेइ वा अंजणकेसियाकुसुमेइ वा नीलुप्पलेइ वा नीलासोएइ वा नीलकणवीरेइ वा नीलबंधुजीवेइ वा, भवे एयासवे !, गोअमा ! नो इणढे समढे तेणं नीला मणी तणा य इत्तो इट्टतरया चेव कंततरया चेव मणुण्णतरया चेव मणामतरया चेव वण्णेणं पन्नत्तेऽति, पदयोजना प्राग्वत्, भृङ्गः-कीटविशेषः पक्ष्मलः भृङ्गपत्रं- तस्यैव कीटविशेषस्य पक्ष्मशुकः-कीरः शुकपिच्छं-शुकस्य पत्रं प्रसिद्धं चापः-पक्षिविशेषः चाषपिच्छं-तस्यैव पिच्छं नीली-प्रसिद्धा नीलीभेदो-नीलीच्छेदः नीलीगुलिका-नीलीगुटिका श्यामाको-धान्यविशेषः, प्रज्ञापनायांतु 'सामाऽइति पाठः, तत्रश्यामा-प्रियङ्गु, उच्चंतगो-दन्तरागः वनराजीप्रतीता, हलधरो-बलभद्रः तस्य वसनं, तच्च किल नीलं भवति, सर्वदैव बलो गौरशरीरत्वाच्छोभाकारीति नीलमेव वस्त्र परिधत्ते, मयूरग्रीवापारापतग्रीवाअलसीकुसुमबाणकुसुमानि प्रतीतानि, अञ्जनकेशिका-वनस्पतिविशेषः तस्याः कुसुमं नीलोत्पलं-कुवलयं नीलाशोकनीलकणवीरनीलबन्धुजीवाअशोकादिवक्षविशेषाः, 'भवे एयारूवे' इत्यादि प्राग्वत् व्याख्येयं । ___'तत्थ णं जे ते लोहिअगा मणी तणा य तेसिणं अयमेयारूवे वण्णावासे पन्नत्ते taM0-से जहानामए ससगरिहुरेइ वा उरमरुहिरेइ वा वराहरुहिरेइ वा मणुस्सरुहिरेइ वा महिसरुहिरेइ वा बालिंदगोवेइ वा बालदिवायरेइ वा संझब्भरागेइ वा गुंजद्धरागेइ वा जायहिंगुलएइ वा सिलप्पवालेइवा पवालंकुरेइ वा लोहिअक्खमणीइ वा लक्खारसेइ वा किमिरागकंबलेइ वा Page #40 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 37 चीणपिट्ठरासीइ वा जासुअणकुसुमेइ वा किंसुअकुसुमेइ वा पालियायकुसुमेइ वा स्तुप्पलेइ वा रत्तासोएइ वा रत्तकणवीरेइ वा रत्तबंधुजीवेइ वा, भवे एयारूवे?, गोअमा! नो इणढे समझे, ते णं लोहिअगा मणी तणा य एत्तो इट्टतरया चेव कंततरया चेव मणुनतरया चेव मणामतरया चेव वण्णेणं पन्नत्तेऽति, शसरुधिरं-प्रतीतं, उरभ्रः-ऊरणस्तस्य रुधिरं वराहः-शूकरः तस्य रुधिरं मनुष्यरुधिरं महिषरुधिरं च प्रतीतं, एतानि हि शेषरुधिरेभ्यो लोहितवर्णोत्कटानि भवन्ति तेनैषामुपादानां, बालेन्द्रगोपकः-सद्योजात इन्द्रगोपकः, सहि वृद्ध-सन् ईषतपाण्डुरक्तो भवति ततो बालग्रहणं, इन्द्रगोपकः-प्रावृटकालभावी कीटविशेषः बालदिवाकरः-प्रथममुदगच्छन्सूर्य, स हि उदये रक्तो भवतीति बालपदोपादानं, सन्ध्याभ्ररागो-वर्षासु सन्ध्यासमयभावी अभ्ररागः गुजा-रक्तिका तस्याः अर्द्ध तस्य रागः गुजार्द्धरागः, गुआया हि अर्धमतिरक्तं भवति अर्द्धमतिकृष्णं अतोगुआर्द्धग्रहणं, जात्यहिङ्गुलको व्यक्तः, शिलाप्रवालं-प्रवालनामारत्नविशेषः प्रवालाकुरः-तस्यैवाङ्कुरः, सहिप्रथमोद्गतत्वेनात्यन्तरक्तोभवत्यतस्तदुपादानं, लोहिताक्षमणि म रत्नविशेषः लाक्षारसः-प्रसिद्धः कृमिरागेण रक्तः रम्बलः कृमिरागकम्बलः चीनपिष्टं-सिन्दूरं तस्य राशि, जपाकुसुमकिंशुककुसुमपारिजातकुसुमरक्तोत्पलरक्ताशोकरक्तकणवीररक्तबन्धुजीवाः प्रतीताः, 'भवे एयारूवे' इत्यादि प्राग्व्त्। "तत्थ णंजे ते हालिद्दामणी तणा यतेसिणं अयमेयारवेवण्णावासे pa0-से जहानामए पंचगेइ वा चंपगच्छल्लीइ वा चंपगच्छेएइ वा हालिद्दाइ वा हालिद्दाभेएइ वा हालिद्दागुलि-याइवा हलियालियाइ वा हरियालियागुलियाइ वा चिउरेइ वा चिउरंगरागेइ वा वरकणगेइ वा वरकणगनिधसेइ वा वरपुरिसवसणेइ वा अल्लईकुसुमेइ वा चंपगकुसुमेइ वा कोहंडियाकु0 कोरटंमल्लदामेइ वा तडौडाकु0 वा घोसाडियाकु0 वा सुवण्णजूहिया0 वा सुहिरण्णियाकु0 वा बीअगकु0 वा पीयासोएइ वा पीकणवीरेइ वा पीअबंधुजीवेइ वा, भवे एआरूवे ?, go0 ! नो इणढे समढे, ते णं हालिद्दा मणी तणा य एत्तो इतरा चेव जाव वण्णेणं p0| 'तत्रेऽत्यादि पदयोजनाप्राग्वत्, चम्पकः-सामान्यतः सुवर्णचम्पको वृक्षः, चम्पकच्छल्लीसुवर्णचंपकत्वत् चम्पकभेदः-सुवर्णचम्पकच्छेदः हरिद्रा व्यक्ता, हरिद्राभेदो-हरिद्राच्छेदः हरिद्रागुलिका-हरिद्रासारनिवर्त्तिता गुटिका हरितालिका-पृथिवीविकाररूपाप्रतीता हरितालिकाभेदोहरितालिकाच्छेदः हरितालिकागुलिका-हरितालिकासारनिर्वर्तिता गुटिका चिकुरो-रागद्रव्यविशेषः, चिकुरागरागः-चिकुरसंयोगनिमित्तो वस्त्रदौरागः, वरं-प्रधानं यत् कनकं पीतसुवर्णमित्यर्थवरकनकंतस्य निघर्षनिकषोवा-कषपट्टकेरेखारूपः वरपुरुषो-वासुदेवस्तस्यवसनं-वस्त्र, तद्धि किल पीतमेव भवतीति तदुपादानं, अल्कीकुसुमं लोकतोऽवसेयं, चम्पककुसुमं सुवर्णचम्पककुसुमं कूष्माण्डिकाकुसुमं पुंस्फलीपुष्पं, कोरण्टकमाल्यदाम-कोरण्टकः पुष्पजातिविशेषः स च कण्टासेलिआख्यः सम्भाव्यते तस्य मालायै हितानीति कृत्वा माल्यानि-पुष्पाणि तेषां दाम-माला, समुदाये हि वर्णइत्कटयं भवतीति दामग्रहणं, तडवडा-आउली तस्याः कुसुमंतडवडाकुसुमं, तथा घोषातकीकुसुमंसुवर्णयूथिकाकुसुमंचप्रतीतं, सुहिरण्यिका-वनस्पतिविशेषः, बीअको वृक्षविशेषः प्रतीतस्तस्य कुसुमं, पीताशोकादयो व्यक्ताः, शेषं पूर्ववत् । "तत्थणंजे ते सुकिल्ला मणी यतणायतेसिणंअयमेयारूवेवण्णावासे पन्नत्ते, तंजहा-se For Page #41 -------------------------------------------------------------------------- ________________ 38 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1 / 6 जहानामए अंकेइ वा खीरेइ वा खीरपूरेइ वा कोंचावलीइ वा हारावलीइ वा बलायावलीइ वा सारइअबलाहएइ वा धं, धोअरुप्पपट्टेइ वा सालिपिट्ठरासीइ वा कुंदपुप्फरासीइ वा कुमुअरासीइ वा सुक्कछिवाडिआइ वा पेहुणमिजिआइ वा भिसेइ वा मुणालेइ वा गयदंतेइ वा लवंगदलेइ वा पोंडरीयदलेइ वा सिंदुवारमल्लदामेइ वा से आसोएइ वा से अकणवीरेइ वा से अबंधुजीवेइ वा भवे एयारूवे ?, go0 ! नो इमठ्ठे समट्टे, तेणं सुक्किल्ला मणी तणा य इत्तो इट्ठतरा चेव जाव वण्णेणं प 0 " "तत्थ णमित्यादिपदयोजना प्राग्वत्, अङ्को - रत्नविशेषः शङ्खचन्द्रौ प्रसिद्धी कुन्दंपुष्पविशेषः दकं - गङ्गाजलादि दकरजः - उदककणास्ते ह्यतिशुभ्रा भवन्तीत्युपात्ताः, दधिधनोदधिपिण्डः क्षीरं-प्रतीतं, क्षीरपूरं कथ्यमानामतितापादूर्ध्वं गच्छत् क्षीरं क्रौञ्चावलिहारावलिहंसावलिबलाकावलयः प्रकटार्थाः, आवलिपदोपादानं वर्णोत्कटयप्रतिपादनार्थं, चन्द्रावली-तटागादिषु जलमध्ये प्रतिबिम्बिता चन्द्रपट्टि, शारदिकबलाहकः - शरत्कालभावी मेघः ध्मातधौतरूप्यपटः-ध्मातः-अग्निसम्पर्कतो' तिनिर्मलीकृतो धौतो - भूतिखर्टितहस्तसम्मार्जनेनातितेजितो रूप्यमयपट्टः, अन्ये तु व्याचक्षते - ध्मातेन-अग्निसंयोगेन धौतः - शोधितो रूप्यपट्टः, शालिपिष्ठंशालिचूर्णं तस्य राशि- शुक्ला भत्यतस्तराशि कुमुदराशिश्च स्पष्टः, छेवाडीनाम-वल्लादिफलिका साच कचिद्देशविशेषे शुष्का सती अतीव पुञ्जः कुन्दपुष्पदुपादानं, "पेहुणमिंजिका पेहुणं - मयूरपिच्छं तन्मध्यवर्ततिनी मिंजा सा चातिशुक्लेति तदुपन्यासः, शेषं प्राग्वत्, 'भवे एयारूवेइत्यादि भावितार्थं, तदेवमुक्तं वर्णस्वरूपं, सम्प्रति गन्धस्वरूपप्रतिपादनार्थमाह- "तेसि णं भंते मणीणं तणाण य केरिसए गंधे pa0 से जहा0 कोट्ठपुडाण वा तगरपुडाण वा एलापुडाण वा चोअपुडाण वा चंपगपुडाण वा दमणगपुडाण वा कुंकुमपुडाण वा चदनपुडाण वा ओसीपुडाण वा मरुअगपुडाण वा जाइपुडाण वा जूहि आपुडाण वा मल्लिआपुडाण वा पहामल्लिआ - पुडाण वा केअइपुडाण वा पाडलपुडाण वा गोमालियापुडाण वा अगरुगपुडाण वा लवंगपुडाण वा वासपुडाण वा कप्पूरपुडाण वा अणुवायंसि उब्बिज्जमाणाण वा णिभिज्जमाणाण वा कुट्टिजमाणाण वा रुंचिजमाणाण वा उक्किरिज्जमाणाण वा परिभुंजमाणाण वा भंडाओ भंडं साहरिजमाणाणं उराला मणुण्णा मणोहरा घाणणणनिव्वुइकरा सव्वओ समंता गंधा अभिणिस्सवंति, भवे एयारूवे गोअमा ! नो इणट्टे समट्ठे । सिणं मणीय तणाण य इत्तो इट्ठतरए चेव जाव मणामतरए चेव गंधे पन्नत्ते" तेषां जगतीपद्मवरवेदिकावनखण्डस्थानां भदन्त ! मणीनां तृणानां च की शोगन्धः प्रज्ञप्तः ?, bha0 - gau0 ! प्राकृतत्वात् से इति बहुवचनार्थ, ते यथा नाम 'ए' इति वाक्यालङ्कारे गन्धा अभिनिश्रवन्तीति सम्बन्धः, कोष्ठं-गन्धद्रव्यं तस्य पुटाः कोष्ठपुटाः तेषां वाशब्दः सर्वत्र समुच्चयार्थः, इह एकस्य पुटस्य प्रायो न ताशो गन्धः प्रसरति गन्धद्रव्य- स्याल्पत्वात् ततो बहुवचनं, तगरमपि गन्धद्रव्यं एलाः-प्रतीताः चोअं-गन्धद्रव्यं चम्पकदमनक- कुङ्कुमचन्द नोशीरमरुबकजातीयूथिकाग्लिकासन्नानमल्लिकाकेतकीपाटलानवमालिका अकगुरुल-वङ्गवासकर्पूराणि नवरमुशीरं वीरणं मूलं, अत्र क्वचित् 'हिरिबेरपुडाण वा' इति, तत्र, हीरिबेरपुटानां - वालपुटानां स्नानमल्लिकास्नानयोग्यो मल्लिकाविशेषः एतेषामनुवाते - आघ्रायकविवक्षितपुरुषाणामनुकूलवाते वाति सति उद्भिद्यमानानां - उद्घाट्यमानानां निर्भिद्यमानानां नितरां - अतिशयेन भिद्यमानानां । 'कोट्टिजमाणाण वा' इति इह पुटैः परिमितानि यानि कोष्ठादिगन्धद्रव्याणि तान्यपि परिमेये Page #42 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 39 परिमाणोपचारात्, कोष्ठपुटादीनीत्युच्यन्तेतेषांकुट्टयमानानां-उदूषलादिषुकुट्टयमानानारुंचिजमाणाण वा इति-लक्ष्णखण्डीक्रियमाणानां, एतच्च विशेषणद्वयं कोष्ठादिद्रव्याणामवसेयं, तेषां प्रायः कुट्टनश्लक्ष्णखण्डीकरणसम्भवात्, नतु यूथिकादीनां, तथा उत्कीर्यमाणानां-क्षुरिकादिभि कोष्ठादिपुटानां कोष्ठादिद्रव्याणां वा उल्लिख्यमानानां, तथा विकीर्यमाणानां-इतस्ततो विप्रकीर्यमाणानां परिभुज्यमानानां-परिभोगायोपयुज्यमानानांकचित् परिभाएजमाणाणवा' इति पाठ-, तत्र परिभाज्यमानानां-पार्श्ववर्तिभ्यो मनाक्मनाक्दीयमानानां, तथभाण्डात्-स्थानादेकस्मादन्यद्भाण्डं-भाजनान्तरं संहियमाणानां, उदाराः-स्फारास्ते चामनोज्ञा अपि भवन्त्यत आहमनोज्ञा-मनोऽनुकूलाः तच्च मनोज्ञत्वं कुत इत्याह-मनोहरा-मनोहरन्ति-आत्मवशतानवन्तीति मनोहराः यतस्ततोमनोज्ञाः, तदपि मनोहरत्वंकुत इत्याह-ध्राणमनोनिवृतिकराः-नासासचिवचेतः सुखोतपादकाः, एवम्भूताः सर्वतः-दिक्षुसमन्ततः-सामस्त्येनगन्धा अभिनिश्रवन्ति-जिघ्रतामभिमुखं निस्सरन्ति, एवमुक्ते शिष्यः पृच्छति-भवेदेतद्रूपः ?, भगवानाह-गौतम ! नायमर्थ समर्थः, तेषां मणीनां तृणानां च इत इष्टतरकश्चैव यावन्मनआपतरकश्चैव गन्धः प्रज्ञप्त इति । तेसिणं भंते! मणीणं तणाण यकेरिसए फासे पन्नत्ते, से जहानामए आइणगेइवा रूएइ वा बूरेइ वा नवनीएइ वा हंसगब्भतूलीइ वा सिरीसकुसुमनिचएइ वा बालकुमुदपत्तरासीइ वा, भवे एयारवे?, गोअमा! नो इणढे समढे, तेसिणं मणीणं तणाण य इत्तो इट्टतरए चेव जाव फासेणं पन्नत्ते" तेषां भदन्त! मणीनां तृणानांच कीशः स्पर्श प्रज्ञप्तः?, भगवानाह-गौतम! ' से जहानामएऽइत्यादि, तद्यथा-अजिनक-चर्ममयं वस्त्र रूतं-कासपक्ष्म बूरोवनस्पतिविशेषः, नवनीतं-प्रक्षम, हंसग तूली शिरीषकुसुमनिचयश्च प्रकटः, बालानिअचिरकालजातानि यानि कुमदपत्राणि तेषां राशि, कचिद्वालकुसुमपत्रराशिरिति पात्थ्ः। _ भवे एयारवेऽइत्यादि पूर्व्व्त्। 'तेसिणंभंते! मणीणंतणाणयपुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइयाणं वेइयाणं कंपियाणं चालियाणं फंदियाणं घट्टियाणं खोभिआणं उदीरियाणं केरिसए सद्दे पन्नत्ते go0 ! से जहानामए, सिबिआएवा संदमाणिआए वा रहस्स वा सच्छत्तस्स सल्झयस्स सघंटायस्स सपडायस्स सतोरणवरस्ससनंदिघोसस्स सखिंखिणीअहेमजालपेरंतपरिक्खित्तस्स हेमव-यचित्ततिणिसकणगणिज्जुत्तदारुआगस्ससुपिणदधारगमंडलधुरागस्स कालायससुकयणेमिजंत-कम्मस्सआइण्णवरतुरगसुसंपउत्तस्सकुसलतरछेअसारहिसुसंपगहियस्स सरसयबत्तीसतोणपरि-मंडियस्स सकंकर्3अवयंसगस्स सचावसरपहरणावरणभरिअजोहजुज्झसजस्स रायंगणंसिवा अंतेउरंसि वारम्मंसिवामणिकुट्टममतलंसि अभिघट्टिजमाणस्सजे उराला मणुण्णा कण्णम-णनिव्वुईकरा सदा सव्वओ समंता अभिनिस्सरंति, भवेएयारवे सिआ?,नो इणढे समढे' अत्र व्याख्या तेषांमणीनांतृणानांच भदन्त! पूर्वापरदक्षिणोत्तरागतैतिर्मन्दमन्दमेजितानां-कम्पितानां तथा व्यंजिताना-विशेषतः कम्पितानां, एतदेव पर्यायशब्देन व्याचष्टे-कम्पितानामिति, तथा चालितानां-इतस्ततो विक्षिप्तानां, एतदेव पर्यायेणाह-स्पन्दितानामिति तथा घट्टितानां-परस्परं घर्षयुक्तानां, कथं घट्टिता इत्याह-क्षोभितानां-स्वस्थानाच्चालितानां, स्वस्थानाच्चालनमपि कुत इत्याह-उदीरितानां-उत्-प्राबल्येनेरितानां-प्रेरितानां, कीशः शब्दः प्रज्ञप्तः?, भगवानाह Page #43 -------------------------------------------------------------------------- ________________ 40 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/6 गौतम ! स यथानामकः शिबिकाया वा स्यन्दमानिकाया वा रथस्य वा, तत्र शिबिकाःजम्पान विशेषरूपा उपरिच्छादिताकोष्ठाकारा, तथा दीर्घा जम्पानविशेषपुरुषस्य स्वप्रमाणावकारादायी स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टिकादिचलनवशतो वेदितव्यः, रथश्चेहरणरथःप्रत्येतव्यःन क्रीडारथः, तस्याग्रेतनविशेषणानामसम्भवात्, तस्यचफलकवेदिका यस्मिन्कालेयेपुरुषास्तदपेक्षया कटिप्रमाणावसेया, तस्य च रथस्य विशेषणान्यभिधत्ते-सच्छत्रस्य सध्वजस्यसघण्टाकस्य-उभयपाश्र्वावलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य-सलघुध्वजस्य, सतोरणवरस्य-प्रधानतोरणोपेतस्य सनन्दिघोषस्य-द्वादशविधतूर्यनिनादोपेतस्य, द्वादश तूर्यान्निच्। ॥ 1 ॥ "भंभा 1 मकुन्द 2 मद्दल 3 कडंब 4 झल्लरि 5 हुडुक्क 6 कंसाला 7 / काहल 8 तलिमा 9 वंसो 10 संखो 11 पणवो 12 अबार्स्मो॥" तथा 'सकिङ्किणीकहेमजालपर्यन्तपरिक्षिप्तस्य' सह किङ्किणीभि-क्षुद्रघण्टाभिवर्तन्त इति सकिङ्किणीकानि यानि हेमजालानि-हेममयदामसमूहास्तैः पर्यन्तेषु-बहिप्रदेशेषुपरिक्षिप्तो व्याप्तः तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्रं-विचित्रं मनोहारि तैनिशं-तिनिशद्रुमसम्बन्धि कनकनियुक्तं-कनकविच्छुरितंकनकपट्टिकासंवलितमित्यर्थ (तत्) तथाविधंदारु-काष्ठं यस्य स तथा तस्य, प्रथमो बहुव्रीहौ कः द्वितीयः स्वार्थिकः, पूर्वस्य च दीर्घत्वं प्राकृतत्वात्, तथा सुष्ठ-अतिशयेन सम्यपिनद्धमरकमण्डलंधूश्च यस्यससुसंपिनद्धारकमण्डलधूष्कस्तस्यै,तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृतंनेमेः-बायपरिधेर्यन्त्रस्य चारकोपरिफलकचक्रवालस्य कर्म यस्मिन् स कालायससुकृतनेमियन्त्रकर्मा तस्य, आकीर्णा-गुणैव्यार्पता ये वराःप्रधानास्तुरगास्ते सुष्टु-अतिशयेन सम्यक् प्रयुक्ता-योत्रिता यस्मिन्स तथा तस्य, बहुव्रीवावपि निष्ठान्तस्य परनिपातःप्राकृतत्वात्, तथा सारथिर्मणिये कुशलनरास्तेषांमध्ये अतिशयेनछेको दक्षः सारथिस्तेन सुष्ठु-सम्यक्परिगृहीतस्य, तथा शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च द्वात्रिंशत्तूणानि च-बाणाश्रयाः शरशतद्वात्रिंशत्तूणानि तैर्म्न्न्द्दित्ः। किमुक्तंभवति?-एवं नाम तानि द्वात्रिंशत् शरशतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि तस्य रणायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कंट:-कवचं अवतंसः-शिरस्त्राणं ताभ्यां सह वर्तते यः स तथा तस्य, सह चापेन ये शरा यानि च कुन्तादीनि प्रहरणानि यानि च खेटकादीन्यावरणानि तैभृतः-पूर्णस्तथा योधानां युद्धं तन्निमित्तं सज्जःप्रगुणीभूतो यःसयोधयुद्धसज्जस्ततः पूर्वपदेन कर्मधारयः, तस्य इत्थंभूतस्य राजाङ्गणेवा अन्तःपुरे वारम्येवामणिकुट्टिमतले-मणिबद्धभूमितलेअभीक्ष्णं-मुहुर्मुहूर्मणिकोट्टिमतलप्रदेशैः राजाङ्गणादिप्रदेशैर्वा 'अभिघट्टिज्जमाणस्सेऽतिअभिघट्टयमानस्य-वेगेन गच्छतो ये उदारा-मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तात् शब्दाः अभिनिस्सरन्ति-श्रोतृणामभिमुखं निस्सरन्ति । __-'भवे एयारूवे सिआ?' इति स्यात्-कथञ्चिद्भवेदेतद्रूपस्तेषां मणीना तृणानांच शब्दः भगवानाह-गौतम! नायमर्थः समर्थः, पुनरपि गौतमः प्राह-'से जहानामए वेआलियाए वीणाए उत्तरमंदामुच्छिआए अंकेसुपइट्ठियाए कुसलणरणारिसुसंपग्गहियाए चंदनसारकोणपरिघट्टियाए पच्चूसकालसमयंसि मंद मंदं एइयाए वेइयाए चालियाए घट्टियाए फंदियाए खोभियाए उराला मणुण्णा कण्णमणणिब्बुइकरा सव्वओ समंता सद्दा अभिनिस्सवंति, भवे एयारूवे सिया?, नो Page #44 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 41 इणटेसमटे" अत्र व्याख्या-सयथानामकः प्रातः सन्ध्यायां देवतायाः पुरतोयावादनायोपस्थाप्यते सा किल मङ्गलपाठिका, तालाभावे च वाद्यते इति विताले-तालाभावे भवतीति वैतालिकी तस्या वैतालिक्या वीणाया 'उत्तरमंदामुच्छियाए' इति मूर्छनं मूर्छा सा साता अस्या इति मूर्छिताउत्तरमन्दया-उत्तरमन्दाभिधया गन्धारस्वरान्तरगतया सप्तम्या मूर्छनयामूर्छता तस्याः, अयमाशयःगन्धारस्वरस्य सप्त मूर्च्छना भवन्ति, त्थाहि॥1॥ "नंदी य खुड्डिमा पूरिमा य चोत्थी य सुद्धगंधारा । ___उत्तरगंधारावि अहवई सा पंचमी मुच्छा॥ ॥ 2 ॥ सुटुत्तरमायामा छट्ठी सा नियमसो उ बोद्धव्वा । उत्तरमंदा य तहा हवई सा सत्तमी मुच्छा। अथ किंस्वरूपा मूर्च्छना ?, उच्यते, गन्धारादिस्वरस्वरूपामोचनेन गायतोऽतिमधुरा अन्यान्यस्वरविशेषा यान् कुर्वन् आस्तां श्रोतृन् मूर्छितान् करोति किन्तु स्वयमपि मूर्छित इव तान् करोति, यदिवा स्वयमपि साक्षान्मूर्छा करोति, य्दुक्त्म्॥1॥ "अननसरविसेसे उप्पावंतस्स मुच्छणा भ्न्निया। कत्ताविमुच्छिओ इव कुणए मुच्छंव सो व्त्ति॥" गन्धारस्वरान्तर्गतानांच मूर्च्छनानांमध्ये सप्तमी उत्तरमन्दा मूर्च्छना किलातिप्रकर्षप्राप्ता ततस्तदुपादानं, तयाच मुख्यवृत्यावादयिता मूर्छितो भवतिपरमभेदोपचाद्वीणापिमूर्छितेत्युक्ता, साऽपि यद्यङ्के सुप्रतिष्ठिता न भवति ततो न मूर्च्छना प्रकर्ष विदधाति तत आह-अङ्के-उत्सङ्गे स्त्रीयाः पुरुषस्य वा सुप्रतिष्ठितायाः तथा कुशलेन-वादननिपुणेन नरेण नार्यावा सुष्टु-अतिशयेन सम्यक्प्रगृहीतायाः तथा चन्दनस्य सारो-गर्भस्तेन निर्मापितो यः कोणो-वादनदण्डः तेन परिघट्टितायाः-संघट्टितायाः प्रत्यूषकालसमये-प्रभातकालसमये, कालश्च वर्णोऽपि स्यादत आह-'समयेति' समयश्च सङ्केतोऽपि स्याद्त आह-'कालेऽतिमंद मंद-शनैः शनैः एजितायाःचन्दनसारकोणेन मनाक् कम्पितायाः तथा व्येजितायाः-विशेषतः कम्पितायाः, एतदेवपर्यायेण व्याचष्टे-चालितायाः तथा घट्टितायाः-ऊर्ध्वाधोगच्छता चन्दनसारकोणेन गाढतरं वीणादण्डेन सह तन्त्रयाः स्पृष्टाया इत्यर्थः, तथा स्पन्दितायाः नखाग्रेण स्वरविशेषोत्पादनार्थमीषच्चालितायाः क्षोभितायाःमूर्छाप्रापितायायेउदारामनोहरामनोज्ञाःकर्णमनोनिवृतिकराःसर्वतः समन्ताच्छब्दा अभिनिस्सरन्ति, स्यात्-कथञ्चिद्भवेदेतद्रूपस्तेषां मणीनांतृणानांच शब्दः?, भगवानाह-गौतम नायमर्थः समर्थः । पुनरपि गौतम-प्राह-'से जहानामए किंनराण वा किंपुरिसाण वा महोरगाण वागंधव्वाण वा भद्दसालवणगयाणवा नंदनवनगयाण वा सोमनसवनगयाण वा पंडगवनगयाण वा महाहिमवंतमलयमंदरगिरिगुहासमन्त्रागयाण वा एगओ सहियाणं संमुहागयाणं समुपविट्ठाणं सन्निविट्ठाणं पमुइयपक्कीलियाणं गीयरै गंधव्वहरिसिअमणाणं गेज्जं पजं कत्थं पयबद्धं पायबद्धं उक्खित्तायं पवत्तायं मंदायं रोइयावसाणं सत्तसरसमण्णागयं अट्ठरससंपउत्तं इक्कारसालंकारं उद्दोसविप्पमुक्कंअट्ठगुणोववेयं रत्तंतिट्ठाणकरणसुद्धंसकुहरगुंजंतवंसतंतीतलताललयग्गहसुसंपउत्तं महुरं समं सुललिअंमनोहरमौयरिभियपयसंचारं सुरई सुणै वरचारुरूवं दिव्वं नट्टसज्जं गेयं पगीयाणं, भवे एयारवे सिया?, go0 ! एवंभूए सिआ,' अत्र व्याख्या Page #45 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/6 स यथानामकः किन्नराणां वा किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपिविकल्पार्थाः, एते किन्नरादयोरत्नप्रभायाः उपरितनयोजनसहस्रवर्त्तिव्यन्तरनिकायाष्टकमध्यगतपञ्चमषष्ठसप्तमाष्टमनिकायरूपा व्यन्तरविशेषाः, तेषां कथम्भूतानामित्याहभद्रशालवनगतानां वा इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं, तत्र प्रथममेखलायां नन्दनवनं, द्वितीयमेखलायां सोमनसवनं, शिरसि चूलिकायाः पार्वेषु सर्वतः पण्डकवनं तत्र गतानां, महाहिमवान्-हेमवतक्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतस्तस्य, उपलक्षणं चैतत् शेषवर्षधरपर्वतानांमलयपर्वतस्य मन्दरगिरेश्च-मेरुगिरेगुहांसमन्वागतानां गुहाप्राप्तानां, वाशब्दा विकल्पार्था, एतेषुस्थानेषुप्रायः किन्नरादयः प्रमुदिता भवन्तिततएतेषामुपादानं, एकतः-एकस्मिन् स्थाने सहितानां-समुदितानांतथापरस्परं सम्मुखागतानां-सम्मुखं स्थितानांनैकोऽपिकस्यापि पृष्ठं दत्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविघातोत्पत्तेः, तथा सम्यक्-परस्परानाबाधया उप्विस्स्त्ताःस्मुप्विस्स्त्तास्तेस्सां। तथासन्निविष्टानां सम्यक् स्वशरीरानाबाधयानतुविषमसंस्थानेननिविष्टास्तेषां, तथा 'प्रमुदितप्रक्रीडितानां' प्रमुदिताः-हर्ष गताः प्रक्रीडिताः-क्रीडितुमारब्धवन्तस्ततो विशेषणसमासः तेषां, तथागीतेरतिर्येषातेगीतरतयो गन्धर्वैकृतंगान्धर्वनाट्यादितत्रहर्षितमनसः गान्धर्वहर्षित- मनसः, ततः पूर्वपदेन विशेषणसमासस्तेषां, 'रागगीत्यादिकं गीतं पदस्वरतालावधानात्मकं gAndharva'miti भरतादिशास्त्रवचनात गद्यादिभेदादष्टधा गेयं, तत्र गद्यं यत्र स्वरसञ्चारेण गद्यं गीयते यत्र तु पद्यं-वृत्तादि यद् गीयते तत्पद्यं यत्र कथिकादि गीयते तत् कथ्यं पदबद्धं यदेकाक्षरादि यथाते तेइत्यादि पादबद्धं यदृत्तादिचतुर्भागमात्रे पादे बद्धं उत्क्षिप्तकं प्रथमतः समारभ्यमाणं, अत्र ककारात्पूर्वं दीर्घत्वं प्राकृतत्वात्, एवमुत्तरत्रापि द्रष्टव्यं, प्रवृत्तकं । प्रथमसमारम्भादूर्ध्वमाक्षेपपूर्वकं प्रवर्त्तमानं, तथा मन्दाकं-मध्यभागे सकलमूर्च्छनादिगुणोपेतं मन्दं मन्दं सञ्चरन् अथवा मन्दमयते-गच्छति अतिपरिघोलनात्मकत्वात् मन्दायं रोचितावसानं-रोचितं अवसानं यस्य तत् शनैः 2 प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद्रोचितावसानमित्यर्थः, इह हि पद्यंपादबद्धं चैक एव भेदः, उभयत्रापि वृत्तरूप-तानतिक्रमात्, तेन गेयस्याष्टप्रकारताकथनं न विरुद्धमिति, तथा सप्त स्वराः षडादयः, उक्त्ण्च्॥1॥ "सज्जे रिसह गंधारे, मज्झिमे पंचमे स्रे। धेवए चेव नेसाए, सरा सत्त विआहिआ॥" ते च सप्त स्वराः पुरुषस्य स्त्रीया वा नाभीतः समुद्भवन्ति, 'सत्त सरा नाभीओ' इति पूर्वमहर्षिवचनात्, तथा अष्टमी रसैः-श्रृङ्गारादिभि सम्यक्-प्रकर्षणयुक्तं, तथा एकादशालङ्काराः पूर्वान्तर्गते स्वरप्राभृते सम्यगभिहितास्तानि च पूर्वाणि सम्प्रति व्यवच्छिन्नानि तेन तेभ्यो लेशो विनिर्गतानि यानि भरतविशाखिलप्रभृतीनि तेभ्यो वेदितव्याः, तथा 'षडदोषविप्रमुक्तं' षड्भिर्दोषैर्विप्रमुक्तं, ते चामी स्स्द्द्दोस्साः॥1॥ "भीअं 1 दुअ 2 मुप्पिच्छं 3 उत्तालं च कमसो मुणेयव्वं । ___ काकस्सरमणुण्णासं 6छद्दोसा hu~ti गेयस्स ॥ " अत्र व्याख्या भीतं-उत्त्रस्तं, किमुक्तं भवति?-यत् उत्रस्तेन मनसा गीयते तद्भीतपुरुषनिबन्धनत्वात् तद्धर्मानुवृत्तत्वाभीतमुच्यते, द्रुतं यत् त्वरितं गीयते, त्वरितगाने हि Page #46 -------------------------------------------------------------------------- ________________ वक्षस्कारः -1 रागतानादिपुष्टिरक्षरव्यक्तिश्च न बवति, 'उप्पिच्छं' श्वाससंयुक्तमिति, पाठान्तरेण 'rahassaM'ti हस्वस्वरं लघुशब्दमित्यर्थः, उत्तालं' उत्-प्राबल्येन अतितालं अस्थानतालंवा, तालस्तु कंसिकादिस्वरविशेषः, काकस्वरं-श्लक्ष्णाश्रव्यस्वरं अनुनासं-नासिकाविनिर्गतस्वरानुगतमिति, तथा अष्टभिर्गुणैरुपेतं अष्टगुणोपेतं, ते चाष्टामी गुणाः "पुण्णं रत्तं अलंकियं च वत्तं तहेव अविधुत्तुण्। महुरं समं सुललिअं, अट्ट गुणा हुंति गेयस्स । / " तत्र यत् स्वरकलाभि पूर्णं गीयते तत् पूर्ण 1 गेयरागानुरक्तेन यत् गीयते तद्रक्तं 2 अन्योऽन्यस्फुटशुभस्वरविशेषाणांकरणादलङ्कृतं 3अक्षरस्वरस्फुटकरणा व्यक्तं4 विक्रोशनमिवयद्विस्वरंन भवति तदविघुष्टं 5 मधुरं-मधुरस्वरंकोकिलारुतवत् 6तालवंशस्वरादिसमनुगतं समं 7 स्वरघोलनाप्रकारेण सुष्टु-अतिशयेन ललतीव यत् सुललितं, यदिवा यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव (च) प्रतिभासते तत् सुललितं 8, एते अष्टौ गुणा गेयस्य भवन्ति, एतद्विरहितंतु विडम्बनामानंतदिति, इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिषुराह _ 'ratta'mityAdi रक्तं-पूर्वोक्तस्वरूपं तथा 'त्रिस्थानकरणशुद्धं' त्रीणि स्थानानिउरःप्रभृतीनि तेषु करणेन-क्रियया शुद्धं त्रिस्थानकरणशुद्धं, तद्यथा-उरःशुद्धं कण्ठशुद्धं शिरोविशुद्धं च, तत्र यधुरसि स्वरो विशालस्त रोविशुद्धं, स एव यदि कण्ठे वर्तितोऽस्फुटितश्च ततः कण्ठविशुद्धं, यदि पुनः शिरसि प्राप्तः सन्नानुनासिको भवति ततः शिरोविशुद्धं अथवा उरः कण्ठशिरस्सु श्लेष्मणा अव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद् गीयते तदुरःकण्ठशिरोविशुद्धत्वात् त्रिस्थानकरणविशुद्धं, तथा सकुहरः-सच्छिद्रो गुञ्जन्-शब्दायमानो यो वंशो ये च तन्त्रीतलताललयग्रहास्तैः सह सुष्टु-अतिशयेन सम्प्रत्युक्तं-अविरुद्धतया प्रवर्तितं, किमुक्तं भवति सकुहरेवंशे गुञ्जति तन्त्रयाच वाद्यमानायां यद्वंशतन्त्रीस्वरेणाविरुद्धंतत्सकुहरगुञ्जद्वंशतन्त्रीसुसम्प्रयुक्तं, तथा परस्पराहतहस्ततालस्वरानुवर्ति यद् गीतं तत्तालसुसम्प्रयुक्तं, यत् मुरजकंशिकादीनामातोद्यानामाहतानांयोध्वनिर्यश्च नृत्यन्त्या नर्तक्याः पादोत्क्षेपस्तेन समंतत् तालसुसम्प्रयुक्तं, तथा श्रृङ्गदारुदन्तादिमयो योऽङ्गुलिकोशकस्तेनाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरद् गेयं लयसुसंप्रयुक्तं, तथा प्रथमतोवंशतन्त्रयादिभिर्य स्वरोगृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसुसंप्रयुक्तं, तथा मधुरमित्यादिविशेषणत्रयंप्राग्वत्, अत एव मनोहरं, मृदुकं-मृदुना स्वरेणयुक्तंन निष्ठुरेण, तथा यत्रस्वरोऽक्षरेषुघोलनास्वरविशेषेषुच सञ्चरन रागेऽतीवप्रतिभासते सपदसञ्चारोरिभितमुच्यतेमृदुरिभितपदेषु-गेयनिबद्धेषुसंचारोयत्र गेयेतत् मृदुरिभितपदसंचारं, तथा सुष्टु-शोभनारतिश्रोतृणांयस्मिन्तत्सुनति, सुष्टु-शोभनानति-अवनामोऽवसाने यस्मिन् तत्सुनति, पर्यन्ते मन्द्रस्वरस्य विधानात्, तथा वरं-प्रधानं विशिष्टचङ्गिमोपेतं रूपं-स्वरूपं यस्य तत्तथा, दिव्यं-देवसम्बन्धि, यतः नाट्ये-नृत्यविधौ सज्जं नाट्यसज्जं गीतवाद्ये तथाविधे हि नाट्यविधिरपि सुमनोहरः स्यादिति, उक्तस्वरूपं गेयं प्रगीतानां-गातुमारब्धवतां यादृशः शब्दोऽतिमनोहरोभवति, स्यात्-कथञ्चिद्भ-वेदेतद्रूपस्तेषांमणीनांतृणानांच शब्दः?, दृष्टान्तस्य सर्वसाम्याभावात् स्यादिति पदोपादानं, एवमुक्ते भग0-gau0 ! स्यादेवंभूतः शब्द इति । Page #47 -------------------------------------------------------------------------- ________________ 44 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/6 __ अथ पुष्करिणीसूत्रं यथा-'तस्स णं वनसंडस्स तत्थ तत्थ देसे तहिं तहिं बहूइओ खुड्डाखुड्डियाओ वावीओ पुक्खरिणीओ दीहियाओ गुंजालियाओ सराओ सरपंतीओ सर 2 पंतीओ बिलपंतीओअच्छाओसण्हाओरययामयकूलाओसमतीरा वयरामयपासाणाओतवणिज्जतलाओ सुवण्णसुब्भरययवालुयाओ वेरुलियमणिफालियपडलपच्चोअडाओ सुओयारसुहोत्ताराओ नानामणितित्थसुबद्धाओचाउकोणाओअणुपुव्वसुजायवप्पगंभीरसीयलजलाओ संछत्रपत्तभिसमुणालाओ बहूप्पलकुमुयणलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसय पत्तसहस्सपत्त-फुल्लकेसरोवचियाओछप्पयपरिभुजमणकमलाओ अच्छविमलसलिलपुण्णाओ परिहत्थभमंत-मच्छकच्छभानेगसौणमिहुणपविअरियाओपत्तेयं 2 पउमवरवेइयापरिक्खित्ताओ पत्तेयं 2 वनसंडपरिक्खित्ताओअप्पेगैयाओआसवोदगाओअ0 वारुणोदगाओअ0 खोदोदगाओ a0 अमयरससमरसोदगाओ a0 उदगरसेणं pa0 पासादीयाओ4' अत्र व्याख्या तस्ये त्यादि प्राग्वत् बह्वयः क्षुद्राः-अखातसरस्यस्ता एव लव्य:-क्षुल्लिका वाप्यःचतुरस्राकाराः पुष्करिण्यो-वृत्ताकाराः दीर्धिकाः-सारण्यः ता एव वक्रा गुञालिकाः, बहूनि केवलकेवलानि पुष्पावकीर्णकानि सरांसि, सूत्रे स्त्रत्वं प्राकृतत्वात्, बहूनि सरासं एकपङ्कया व्यवस्थितानि सरःपङ्क्ति ता बह्वयः सरः पङ्क्त्यः, तथा येषु सरस्सु पङ्क्त्या व्यवस्थितेषु एकस्मात सरसोऽन्यस्मिन् तस्मात्तदन्यत्रैवंसंचारकपाटकेनोदकंसंचरतिसासरःसरः पङ्क्त्यिस्ता बह्वयः सरः सरः पङ्क्त्यः, बिलानि-कूपास्तेषां पङ्क्त्यो बिलपङ्क्त्यः, एताश्च सर्वा अपि कथम्भूता इत्याह-अच्छाः-स्फटिकवद् बहिर्निर्मलप्रदेशाः श्लक्ष्णाः-लक्ष्णपुद्गलनिष्पादितबहिप्रदेशाः रजतमयं-- रूप्यमयं कूलं यासां तास्तथा, समं न गसिद्भावतो विषमं तीरवर्तिजलापूरितं स्थानं यासां ताः समतीराः, तथा वज्रमयाः पाषाणाः यासांतास्तथा, तथा त्प्नीय्ण्-hemvishessstnmyNtlNyaasaaNtaastthaa|त्था सुवण्णसुब्भरययवालुयाओ' इति सुवर्णं-पीतं हेम सुब्भं-रूप्यविशेषः रजतं-प्रतीतं तन्मय्यो वालुका यासु ताः सुवर्णसुब्भरजतवालुकाः, तथा 'वेरुलियमणिफलिहपडलपच्चोयडाओ' इति वैडूर्याणि-वैडूर्यमणिमयनि स्फाटिकपडलमयानि-स्फाटिकरत्नसम्बन्धिपटलमयानि प्रत्यवतटानि-तटसमीपवर्तभ्युन्नतप्रदेशा यसां तास्तथा, तथा सुखेनावतारो-जलमध्ये प्रवेशनं यासु ताः स्ववताराः तथा सुखेनोत्तारोजलाबहिर्विनिर्गमनं यासु ताः सुखोत्ताराः, ततः पूर्वपदेन विशेषणसमासः, तथा नानामणिभि सुबद्धानि तीर्थानि यासां तास्तथा, अत्र बहुव्रीहावपि क्तान्तस्य परनिपातो भार्यादिदर्शनात् प्राकृतशैलीवशाद्वा, 'चाउक्कोणाओ' इतिचत्वारः कोणायासांताः तथा, दीर्घत्वंच अतःसमृद्धयादौ वा' इति सूत्रेण प्राकृतलक्षणवशात्, एतच्च विशेषणं वापीः कूपांश्च prati drssttvyN| तेषामेव चतुष्कोणत्वसम्भवात् न शेषामां, आनुपूर्येण-क्रमेण नीचैर्नीचैस्तरभावरूपेण सुष्टु-अतिशयेन यो जातो वप्रः-केदारोजलस्थानं तत्र गम्भीरं-अलब्धस्ताधं शीतलं जलं यासु ताः आनुपूर्व्यसुजातवप्रगम्भीरशीतलजलाः, तथा संछन्नानि-जलेनान्तरितानि पत्रबिशमृणालानि यासु ताः तथा, इह बिशमृणालसाहचर्यात् पत्राणि पद्मिनीपत्राणि द्रष्टव्यानि विशानि-कन्दाः मृणालानि-पद्मनालानि, तथा बहूनामुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापौण्डरीकशतपत्रसहस्रपत्राणांफुल्लानां-विकस्वराणां केशरैः-किअल्कैः उपचिता-भृताः, विशेषणस्या Page #48 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 45 व्यवस्थिततया निपातःप्राकृतत्वात्, तथा षटपदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनियासुताः तथा, अच्छेन-स्वरूपतः स्फटिकवत् शुद्धन निर्मलेन-आगन्तुकमलरहितेन सलिलेन पूर्णा तथा पडिहत्था' अतिरेकिताःअतिप्रभूता इत्यर्थः, देशीशब्दोऽयं पडिहत्थमुद्धमायं ऐरेइयं च जाण आउण्णं' इति वचनात्, उदाहरणं चात्र्॥1॥ 'घनपडिहत्थं गयणं सराइं नवसलिलमुद्धमायाई । ऐरेइयं मह उण चिंताए मणं तुहं विरहे । / इति । भ्रमन्तो मत्स्यकच्छपा यत्र ताः पडिहत्थभ्रमनमत्स्यकच्छपाः, अनेकैः शकुनिमिथुनकैः प्रविचरिता-इतस्ततो गमनेन सर्वतो व्याप्ताः, ततः पूर्वपदेन विशेषणसमासः, एता वाप्यादयः सरस्सरःपङ्क्तिपर्यवसानाः 'प्रत्येक मिति एक एकं प्रति प्रत्येकं अत्राभिमुख्ये प्रतिशब्दो न वीप्साविवक्षायां पश्चाप्रत्येकशब्दस्य द्विवचनमिति, पद्मवरवेदिकया परिक्षिप्ताः प्रत्येकं 2 वनखण्डपरिक्षिप्ताश्च, अपि ढार्थे, बाढमेककाः काश्चन वाप्यादय आसवमिव-चन्द्रहासादिपरमासवमिव उदकं यासा ताः तथा, अप्येकिकाः वारुणस्येव-वारुणसमुद्रस्येव उदकं यासां ताः, अप्येकिकाः क्षीरमिवोदकं यासांताः अप्येकिकाः घृतमिवोदकं यासांताः अप्येकिकाः क्षेद इव-इक्षुरस इवोदकंयासांताः अप्येकिकाः अमृतरससमरसं उदकंयासंताः अमृतरससमरसोदकाः अप्येकिकाः उदकरसेन-स्वाभाविकेन प्रज्ञप्ताः 'पासाईया' इत्यादि प्राग्वत् । __ "तासि णं खुड्डाखुड्डियाणं वावीणं जाव बिलपंतीणं पत्तेयं पत्तेयं चउद्दिसि चत्तारि तिसोवाणपडीरूवगा pa0 तेसि णं तिसोवाणप0 अयमेयारूवे वण्णावासे pa0ta0 वहरामया णेमा रिट्ठामयापइट्ठाणा वेरुलियामयाखंभा सुवण्णरूप्पमयाफलगावै0 संधी लोहिअक्खमईओ सूईओ नानामणिमया अवलंबणबाओ पासाईया 4" अत्र व्याख्या-तासां क्षुद्राणां क्षुद्रिकाणां यावद्विलपङ्क्तीनां प्रत्येकं 2 चतॄणां दिशांसमाहारश्चतुर्दिक्तस्मिंश्चतुर्दिशि, चत्वारि एकैकस्यां दिशि एकैकभावात् त्रिसोपानप्रतिरूपकाणि, तथा प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपकाणि, त्रयाणांसोपानां समाहारः त्रिसोपानं, त्रिसोपानानिचतानि प्रतिरूपकाणिचेति विशेषणसमासः, विशेषणस्य परनिपातः प्राकृतत्वात्, तानि प्रज्ञप्तानि, तेषां च त्रिसोपान-प्रतिरूपकाणामयंवक्ष्यमाणः एतद्रूपो वर्णकनिवेशः प्रज्ञप्तः, -वज्ररत्नमया नेमाः-भूमेरूचं निष्कामन्तः प्रदेशाः रिष्ठरलमयानि प्रतिष्ठानानि-त्रिसोपानमूलपादाः वैडूर्यमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि-त्रिसोपानाङ्गभूतानि वज्ररत्नमयापूरिताः सन्धयः-फलकद्वयापान्त- रालप्रदेशाः लोहिताक्षमय्यः सूचयः-फलकद्वयसम्बन्ध विघटनाभावहेतुपादुकास्थानीयाः, नाना-मणिमया अवलम्ब्यन्ते इति अवलम्बना-अवतरतामुत्तरतामवलम्बनहेतुभूताः, अवलम्बन्बाहातोविनिर्गताः केचिदवयवाः 'अवलम्बनबाहाओ' इति अवलम्बन्बाहा अपि नानामणिमय्यः, अवलम्बनबाहा नाम उभयोः पार्श्वयोःअवलम्बनाश्रयभूता भित्तयः 'पासाईयाओ' 4 इत्यादि प्द्च्तुस्स्त्त्य्ण्प्राग्व्त्। "तेसिणंतिसोवाणपडिरूवगाणंपुरओपत्तेयं र तोरणाप0" तेसिणंतोरणाणंअयमेयारूवे वण्णावासे पन्नत्ते, तेणंतोरणानानामणिमएसुखंभेसूवनिविट्ठसंनिविट्ठा विविहमुत्तंतरोविया विविहतारारूवोविया ईहामिगउसभतुरगणगरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवैरवेइयापरिगयाभिरामाविजाहरजमलजुअलजंतजुत्ता Page #49 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/6 विव अन्चीसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिब्मिसमाणा चक्खुल्लोअणलेसा सुहफासा सस्सिरीयरूवा पासाईया 4" इति, अत्र व्याख्या-'तेसि ण मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं 2 तोरणानि प्रज्ञप्तानि, तेषां तोरणानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा--'तेणंतोरणा' इत्यादि, तानितोरणानिनानामणिमयानि मणयः-चन्द्रकान्तादयः विविध-मणिमयानिनानामणिमयेषु स्तम्भेषु उपनिविष्टानि-सामीप्येन स्थितानि, तानिच कदाचिच्चलानिअथवाऽपदपतितानिशङ्कयेरन्, तत आह-सम्यग्-निश्चलतयाऽपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, विविधा-नानाविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानिअन्तराशब्दो'-गृहीतवीप्सोऽपिवीप्सांगमयति, अन्तराअन्तरा ओविया' इतिआरोपिता यत्र तानि तथा, विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषुहि शोभार्थ तारकानि वध्यन्ते इति प्रतीतं लोकेऽपि, ईहामृगा-वृकाः ऋषभा-वृषभाः व्याला-भुजंगाः रुरवो-मृगविशेषाः शरभा-अष्टापदाः चमरा-आटव्यो गावः, वनलता-असोकलताद्याः पद्मलताः-पद्मिन्यः, शेषाः प्रतीताः, एतासांभक्त्या-विच्छित्या चित्रं-आलेखो येषुतानितथा, स्तम्भोद्गतया स्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकयापरिगतानि-परिकरितानि सन्तियानि अतिरमणीयानि तानि तथा, विद्याधरयोः-विशिष्टशक्तिमत्पुरुषविशेषयोर्यमलं-समश्रेणीकं युगलं-द्वन्द्वं तेनैव यन्त्रेणसंचरिष्णुपुरषप्रति-माद्वयरूपेण युक्तानि, आर्थत्वाच्चैवंविधः समासः, तथा अर्चिषां-मणिरलप्रमाणां सहनाल- नीयानि-परिवारणीयानि रूपकसहस्रकलितानि स्पष्टं 'भिसमाणा' इति दीप्यमानानि भिब्मिसमाणा' इति अत्यर्थं दीप्यमानानि । तथा चक्षुः कर्तृलोचनेअवलोकनेलिसतीव-दर्शनीयतातिशयतःश्लिष्यतीवयत्रतानि तथा, 'सुहफासा' इति शुभस्पर्शानिसश्रीकानि-सशोभाकानिरूपकाणियत्र तानिसश्रीकरूपाणि, 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत्, "तेसिणं तोरणाणं उप्पिं अट्ठमंगलगा पन्नत्ता, सोत्थिय 1सिरिवच्छ 2 नंदियावत्त 3 वद्धमाणग 4 भद्दासण 5 कलस 6 मच्छ 7 दप्पणा 8 सव्वरयणामयाअच्छाजावपडिरूवा" अत्र व्याख्या-तेषांतोरणानामुपरि इत्यादि सुगम, नवरं 'जाव पडिरूवा' इति यावत्करणात् घट्ठा मट्ठा नीरया इत्यादिग्रहः, 'तेसि णं तोरणाणं उवरिं किण्हचामरज्झया नीलचामरज्झया लोहियचामरल्झया हालिद्दचामरज्झया सुकिल्लचामरज्झया अच्छा सहारुप्पपट्टा वैरदंडा जलयामलगंधियासुरम्मापासाईया4" इति, तेषांतोरणानामुपरि बहवः कृष्णचामरयुक्ताःध्वजाः कृष्णचामरध्वजाः एवं बहवोनीललोहितहारिद्रशुक्लचामरयुक्ताः ध्वजा वाच्याः, कथम्भूता एते सर्वेऽपीत्याह-'अच्छा सण्हा' इति स्पष्ट रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते तथा, वज्रो-वज्रमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते तथा, जलजानामिव-पदमानामिवामलोनतुकुद्रव्यगन्धसम्मिश्रोयोगन्धः सविद्यतेयेषांतेजलजामलगन्धिकाः, 'ato'nekasvasa'ditIkapratyayaH अत एळ सुरम्याः 'पासादीया' इत्यादि प्राग्व्त्। "तेसि णं तोरणाणं उप्पिं बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुअला चामरजुअला उप्पलहत्थगा पउमहत्थगा जाव सहस्सपत्तहत्थगा सव्वरयणामया अच्छाजावपडिरूवा" तेषां तोरणानामुपरिबहूनि छत्रातिच्छत्राणि-छत्राल्लोकप्रसिद्धादेकसंख्याकाअतिशायीनिद्विसंख्यानि त्रिसंख्यानि वा छत्राणि छत्रातिच्छत्राणि बह्वयः पताकाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तरेण च Page #50 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 1 पताकाः पताकातिपताकाः बहूनि घण्टायुगलानि बहूनि चामरयुगलानि बहव उत्पलहस्तकाःउत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं पद्महस्तकाः बहवे नलिनहस्तकाः बहवः सुभगहस्तकाः बहवः सौगन्धिकहस्तकाः बहवः पुण्डरीकहस्तकाः बहवः शतपत्रहस्तकाः बहवः सहस्रपत्रहस्तकाः, उत्पलादीनां व्याख्यानं प्राग्वत्, एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरत्नमयाः, 'जाव पडिरूवा' इति यावत्करणात् 'अच्छा सण्हा लण्हा' इत्यादिविशेषणकदम्बकपरिग्रहः । अथ पर्वतकसूत्रं यथा-"तासि णं खुड्डियाणं वावीणं जाव बिलपंतियाणं तत्थ तत्थ देसे तहिं तहिं बहवे उप्पायपव्वया नियैपव्वया जगईपव्वया दारुपव्वयगा दगमंडवगा दगमंचगा दगमालगा दगपासाया उसडा खुड्डा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा जाव पडिरूवगा" अत्र व्याख्या - तासां क्षुल्लिकानां वापीनां यावद्धिलपङ्कीना अत्र यावत्करणात् पुष्करिण्यादिग्रहः, अपान्तरालेषु तत्र तत्र देशे 'तहिं तहिं' इति तस्यैव देशस्य तत्र तत्रैकदेशे बहव उत्पातपर्वताःयत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति नियत्या - नैयत्येन पर्वताः क्वचिन्निययपव्वया इति पाठः, तत्र नियताः - सदा भोग्यत्वेनावस्थिताः पर्वताः यत्र व्यन्तरा देवदेव्यो भवधारणीयेन वैक्रियशरीरेण प्रायः सदा रमन्ते इति भावः, ,जगतीपर्वताःपर्वतविशेषाः, दारुपर्वतका - दारुनिर्मापिता इव पर्वतकाः दकमण्डपकाः-स्फटिकमण्डपकाः एवं दकमञ्चकाः दकमालकाः दकप्रासादाः । एते च दकमण्डपकादयः केचित् उत्सृता-उच्चा इत्यर्थः केचित् क्षुल्ला - लघवः क्वचित् खुड्डखुड्डगा इति पाठः क्षुल्लक्षुल्लका - अतिलघवः आयताश्च, तथा अन्दोलकाः पक्ष्यन्दोलकाश्च तत्र यत्रागत्य 2 मनुष्या आत्मानमन्दालेयंति इति, आन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यागत्यात्मानमन्दोलयंति ते पक्ष्यन्दोलकाः, ते चान्दोलकः पक्ष्यन्दोलकाश्च तस्मिन् वनखण्डे तत्र तत्र प्रदेशे वानमन्तरदेवदेवीक्रीडायोग्या बहवः सन्ति, ते चोत्पापर्वतादयः कथम्भूता इत्याह- सर्वरत्नमया अच्छा इत्यादिविशेषणजातं प्राग्वत् "तेसु णं उप्पायपव्वसुं जाव पक्खंदोलएसु बहूई हंसासणाई कोंचासणाई गरुलासणाई उण्णयासणाई पणयासणाई दीहासणाई भद्दासणाई मगरासणाई पउमासणाई सीहासणाई दिसासोवत्थियासणाई सव्वरयणामयाइं अच्छाई जाव पडिरूव "त्ति । 47 अत्र व्याख्या - तेषु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेषु अत्र यावत्करणात् नियतपर्वतादिपरिग्रहः बहूनि हंसासनानि, तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहास्तानि हंसासनानि, एवं क्रोञ्चासनानि गरुडासनानि भाव्यानि, उन्नतासनानि यान्युच्चासनानि प्रणतासनानि - निम्नासनानि दीर्घासनानि - शय्यारूपाणि भद्रासनानि - येषामधोभागे पीठिकाबन्धः पक्ष्यासनानि - येषामधोभागे नानारूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि - पद्माकाराणि आसनानि दिकसौवस्तिकासनानि येषामधोभागे दिकसौवस्तिकादिक्प्रधानाः स्वस्तिकाः आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्राहिका saMgrahaNIgAthA"haMse कोञ्चे गरुले उण्णय पणए य दीह bhadde ya । 119 11 pakkhe mare paume सीह दिसासोए बारसमे ॥ " एतानि सर्वाण्यपि कथम्भूतानित्याह- 'सव्वरयणामयाई' इत्यादि प्राग्वत् । अथ गृहकसूत्रं यथा - "तस्स णं वनसंडस्स तत्थ तत्थ देसे तहिं तहिं bahave AligharagA mAligharagA kayalIgharagA Page #51 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1 / 6 अच्छणघरगा पेच्छणघरगा मज्झणघरगा पसाहणघरगा गब्भघरगा मोहनघरगा मालघरगा जालघरगा कुसुमघरगा चित्तघरगा गंधव्वघरगा आयंसघरगा सव्वरयणामया अच्छा जाव पडिरूवा" इति, अत्र व्याख्या- तस्य वनखण्डस्य मध्ये तत्र तत्र प्रदेशे तस्यैव प्रदेशस्य तत्र तत्र एकदेशे बहूनि आलिगृहकाणि, आलि - वनस्पतिविशेषस्तन्मयानि गृहकाणि, मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदलीगृहकाणि लतागृहकाणि च प्रतीतानि, अवस्थानगृहका येषु यदा तदा वाऽगत्य बहवः सुखासिकया अवतीष्ठन्ते, प्रेक्षणकगृहकाणि प्रेक्षणकानि विदधति नरीक्ष्यन्ते च, मज्जन0 यत्रागत्य स्वेच्छया मज्जनं कुर्वन्ति, प्रसाधनगृ0 यत्रागत्य स्वं परं चमण्डयन्ति, गर्भगृहाकाराणि मोहन0 मोहनं मैथुनसेवा तठप्रधानानि गृहकाणि वासभवनानीति भावः, शाला0-पट्टशालाप्रधानानि गृहकाणि जाल 0 - जालयुक्तानि गृहकाणि कुसुम 0 - कुसुमप्रकरोपचितानि गृहकाणि चित्र0 - चित्रप्रधानानि गृहकाणि गन्धव0 - गीतनृत्या-भ्यासयोग्यानि गृहकाण, आदर्श0 - आदर्शमयानीव गृहकाणि, अत्र सूत्रे सर्वत्र ककारः स्वार्थिको ऽवसेयः, एतानि कथंभूतानीत्याह- 'सव्वरयणामयाई' इत्यादि प्राग्वत्, "तेसुणं आलिधरेसुंजाव आयंसधरेसु बहूई हंसासणाई जाव दिसासोवत्थियासणाई सव्वरयणामयाई जाव पडिरूवाई" इति गतार्थम्, अथ मण्डपकसूत्र यथा- "तस्स णं वनसंडस्स तत्थ तत्थ देसे तहिं तहिं बहवे जाइमंडवगा जूहियामंडवगा मल्लियामं0 नोमालियामं0 वासंतीमं0 दधिवासुयामं0 सूरिल्लिमं0 तंबोलीम0 णागलयाम0 अतिमुत्तयम0 अप्फोआमं0 मालुआम0 सव्वरयणामया जाव निच्चं कुसुमिया जाव पडिरूवा" अत्र व्याख्या- 'तस्ये' त्यादि पदयोजना सुगमा, जाति- मालती तन्मया मण्डपकाः जातिमण्डपकाः, एवं उत्तरत्रापि पदयोजना कार्या, यूथिका प्रतीता मल्लिका- विचकिलः, वनमालिका वासन्ती स्पष्टे, एते च पुष्पप्रधाना वनस्पतयः, दधिवासुका नाम वनस्पति- विशेषः, सूरिल्लिपरि स एव, ताम्बूली - नागवल्ली नागो - द्रुमविशेषः स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा वा प्रसृता सा लतेत्यभिधीयते, अतिमुक्तकः - पुष्पप्रधान - वनस्पति 'अप्फोआ' वनस्पतिविशेषः, मालुका - एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामंडपका, एते च कथंभूता इत्याह- 'सव्वरयणामया' इत्यादि प्राग्वत् । 'तेसु णं जाइमंडवगेसु जाव मालुआमंडवगेसु बहेव पुढविसिलावट्टगा पन्नत्ता, अप्पेगैया हंसासणसंठिया a0 कोंचासणसंठिआ a0 गरुडासणसंठिआ a0 उण्णयासणसंठिया a0 पणयासणसंठिआअ0 दीहासणसंठिया a0 भद्दासणसंठिया a0 पक्खासणसंठिया a0 मगरासणसंठिया a0 पउमासणसंठिआ a0 सीहासणसंठिया a0 दिसाओवेत्थियासमसंठिया अप्पेगे बहवे वरसयणासणविसिट्ठसंठाणसंठिया pa0 समणाउसो ! आईणगरूअबूरनवनीयतूलफासमउआ सव्वरयणामया अच्छा जाव पडिरूवा' अत्र व्याख्या - तेषु जातिमण्डपकेषु यावत् मालुकामण्डपकेषु बहवः शिलापट्टकाः प्रज्ञप्ताः, तद्यथा - अपिबढार्थे एकके शिलापट्टकाः हंसासनवत् संस्थितं भावे क्तप्रत्ययविधानात् संस्थानं येषां ते तथा, एवं क्रोञ्चासनसंस्थितादिष्वपि वाच्यं, अन्ये च बहवः शिलापट्टकाः यानि विशिष्टचिन्हानि विशिष्टनामानि च वराणि - प्रधानानि शयनानि आसनानि च तद्वत् संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः क्वचित् 'मांसलसुधट्टविसिट्ठसंठाणसंठिया' इति पाठः, तत्रान्ये च बहवः शिलापट्टकाः मांसला - अकठिना 48 Page #52 -------------------------------------------------------------------------- ________________ वक्षस्कार:- 1 49 इत्यर्थः सुघृष्टा - अतिशयेन मसृणा इति भावः, विशिष्टसंस्थानसंस्थिताश्च प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! आईणगेत्यादि सुगममिति । अथ प्रस्तुतसूत्रमनुश्रियते, 'तत्यण' मिति अत्र व्याख्या - तत्रैतेषु उत्पातपर्वतादिगतहंसासनादिषु यावन्नानारूपसंसथानसंस्थितपृथिवीशिलापट्टकेषु णमिति पूर्ववत्, बहवो वनानामन्तरेषु भवाः पृषोदरादित्वान्मागमे वानमन्तरा देवा देव्यश्च यथासुखमासते आश्रयन्ति वाऽऽश्रयणीयं स्तम्भादि शेरते दीर्घकाय प्रसारणेन वर्त्तन्ते, नतु निद्रां कुर्वन्ति तेषां देवयोनिकतया निद्राया अभावात्, अत्रोपलक्षणात् 'ciTTaMtI'tyAdikaH पाठो जीवाभिगमोक्तो लिखितोऽस्ति तिष्ठन्तिऊर्ध्वस्थानेन वर्त्तन्त निषीदन्ति - उपविशन्ति 'तुअट्टंति' त्ति त्वग्वर्त्तनं कुर्वन्ति वामपर्श्वतः परावृत्य दक्षिणपार्श्वेनावतिष्ठन्ते दक्षिणपार्श्वतो वा परावृत्य वामपार्श्वेनावतिष्ठन्त इति, रमन्तेरतिमाबघ्नन्ति, तथा ललन्ति-मनईप्सितं यथा भवति तथा वर्त्तन्ते इति भावः, तथा क्रीडन्तियथासुखमितस्ततो गमनविनोदेन गीनृत्यादिविनोदेन वाऽवतिष्ठन्ते, तथा मोहन्ति - मैथुनसेवां कुर्वन्ति, इत्येवं । 'पुरा पोराणाण' मित्यादि पुरा- पूर्वं प्राग्भवे इति भावः कृतानां कर्मणामिति योगः अत एव पौराणानां सुचीर्णानां - सुचरितानां, इह सुचरितजनितं कर्मापि कार्ये कारणोपचारात् सुचरितमिति विवक्षितं, ततोऽयं भावार्थ - विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितानामिति, तथा सुपराक्रान्तानां अत्रापि कार्ये कारणोपचारात् सुपराक्रान्तजनितानि कर्माणिसुपराक्रान्तानि इत्युक्तं भवति, सकलसत्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपं सुपराक्रमजनितानामिति, अत एव शुभानां - शुभफलानां इह किश्चिदशुभफलमपि इन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्विकशुभफलप्रतिपत्यर्थमस्यैव पर्यायमाह- कल्याणानांतत्ववृत्त्या तथाविधविशिष्टफलदायिनां अथवा कल्याणानां - अनर्थोपशमकारिणां कल्याणंकल्याणरूपं फलविपाकं 'पञ्चणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति - आसते । तदेवं पद्मवर वेदिकाया बहिस्थितवनखण्डवक्तव्यतोक्ता, सम्प्रति तस्या एवार्वाकस्थितवनखण्डवक्तव्यतामभिधित्सुराह - 'तीसे णं जगईए' इत्यादि, तस्या जगत्या उपरि पद्मवरवेदिकाया अन्तर्मध्ये यः प्रदेशः एतस्मिन् महानेको वनखण्डः प्रज्ञप्तः, देशोने द्वे योजने विष्कम्भेन वेदिका-पद्मवरवेदिका तस्याः समकः तुल्यः परिक्षेपेण, अयं भावः - पद्मवरवेदिकाया यावान् (तावान्) अस्यापि, पद्मवरवेदिकाबहिप्रदेशात अन्तः पंचधनुः शतागमने यत् परिक्षेपन्यूनत्वं तन्न विवक्षितमल्पत्वादिति, 'किण्हे' त्ति कृष्णो यावदितिपदेन च बहिर्वनखण्डवदविशेषेण वनखण्डवर्णको ग्राह्यः, नवरं तृणविहीनो ज्ञातव्यः, अत्र तृणजन्यः शब्दोऽपि तृणशब्देनाभिधीयते उपचारादतस्तृणशब्दविहीनो ज्ञातव्यः, उपलक्षणत्वादस्य मणिशब्दविहीनोऽपि पद्मवरवेदिकान्तरिततया तथाविधः वाताभावतो मणीनां तृणानां चाचलनेन परस्परं संघर्षाभावात् शब्दाभावः, उपपन्नश्चायमर्थ, जीवाभिगमसूत्रवृत्योस्तथैव दर्शनादिति । सम्प्रति जम्बूद्वीपस्य द्वार संख्याप्ररूपणार्थमाह मू. (7) जंबुद्दीवरस णं भंते! दीवस्स कै दारा पन्नत्ता, go0 ! चत्तारि दारा paM0, taM0 - विजए 1 वेजयंते 2 जयंते 3 अपराजिए 4, एवं चत्तारिवि दारा सरायहाणिआ भाणि0 / 13 4 Page #53 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 1/7 वृ. अत्र सूत्रे प्रश्ननिर्वचने उभे अपि सुगमे, नवरं पूर्वातः प्रादक्षिण्येन विजयादीनि द्वाराणि ज्ञेयानि द्वाराणामेव स्थानविशेषनियमनायाह 50 मू. (8) कहि णं भंते! जंबुद्दीवस्स दीवस्स विजए नामं दारे पन्नत्ते ?, go0 जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं पणयालीसं जोयणसहस्साइं वीइवैत्ता जंबुद्दीवदीवपुरत्थिमपेरंते लवणसमुद्दपुरत्थिमद्धस्स पञ्च्चत्थिमेणं सीआए महानईए उप्पिं एत्थ मं जंबुद्दीवस्स विजए नामं दारे पन्नत्ते । अट्ठ जोयणाई उद्धं उच्चत्तेणं चत्तारि जोयणाइं विक्खंभेणं तावैयं चेव पवेसेणं, सेए वरकणगधूभियाए, जाव दारस्स वण्णओ जाव रायहाणि । वृ. 'कहिणं भंते!' इत्यादि, क्व भदन्त ! जम्बूद्वीपस्य द्वीपस्य विजयमिति प्रसिद्धं 'नामं' ति प्राकृतत्वात्, विभक्तिपरिणामेन नाम्ना द्वारं प्रज्ञप्तम्, भगवानाह - गौतम ! जम्बूद्वीपे द्वीपे यो मन्दरपर्वतो - मेरुगिरि: तस्य 'पुरत्थिमेणं' ति पूर्वस्यां दिशि पश्चचत्वारिंशत् योजनसहस्राणि व्यति व्रज्यातिक्रम्य जम्बूद्वीपे द्वीपे पौरसत्य पर्यन्ते लवणसमुद्र पूर्वार्द्धस्य पञ्चत्थिमेणं' ति पाश्चात्यभागे शीताया महानद्या उपरि यः प्रदेश इतिगम्यं एतस्मिन् विजय नाम्ना द्वारं प्रज्ञप्तम् अष्टौ योजनान्यूर्ध्वोच्चत्वेता चत्वारि योजनानि विष्कम्मेन - विस्तारेण । इदं च द्वारविष्कम्भमानं स्थूलन्यायेनोक्तं, सूक्ष्मेक्षिकया तु विभाव्यमानं द्वारशाखाद्वयविष्कम्भसत्कक्रोशद्वयप्रक्षेपे सार्द्धयोजनप्रमाणं भवति, तन्त्र विवक्षितमिति, 'तावैयं चेव paveseNaM'ti तावदेव चत्वारीत्यर्थः, योजनानि प्रवेशेन - मित्तिबाहल्यलक्षमेन कथंभूत - मित्याहश्वेतं-श्वेतवर्णोपेतं बाहुल्येनाङ्करत्नमयत्वात्, 'वरकनकस्तूपिकाकं' वरकनका - वरकनकमयी स्तूपिका- शिखरं यस्य तत् । अथ शेषं द्वारवर्णकं राजधानीवर्णकं चातिदेशेनाह - 'जावे' त्यादि, यावद्वारस्य वर्णको - 'जाव rAyahANI'ti यावद्राजधानीवर्णकश्च जीवाभिगमोपाङ्गोक्तो निरवशेषो वक्तव्यः, तत्र प्रथमं द्वारवर्णको यथा 'हामिगाउसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ते खंभुग्गयवरवेइयापरिगयाभिरामे विज्जाहरजमलजुअलजंतजुत्ते इव अच्चीसहस्समालणीए, रूवगसहस्सकलिए भिसमाणे भिब्भिसमाणे चक्खुल्लो अणलेसे सुहफासे अस्सिरीयरूवे वण्णओ दारस्स तस्सिमो होइ, तंजहा - वैरामया णेमा रिट्ठामया पट्ठाणा वेरुलिअरुइलखंभे जायरुवोवचियपवरपंचवण्णमणिरयमकुट्टिमतले हंसगब्भमएलुए गोमेज्जमए इंदकीले लोहि अक्खमईओ दारचेडाओ जोईरसामए उत्तरंगे वेरुलिआमया कवाडा वैरामया संधी लोहिअक्खमईओ सूईओ नानामणिमया समुग्गया वैरामया अग्गला अग्गलपासाया रययामया आवत्तणपेढिया अंकुत्तरपासए निरंतरिए घणकवाडे भित्तीसु चेद भित्तिगुलिया छप्पन्ना तिन्नि होति गोमाणसीओ तत्तिआओ नानामणिरयणवालरुवगलीलट्ठिअसालभंजिआगे वैरामए कूडे रययामए उस्सेहे सव्वतवणिज्जमए उल्लोए * नानामणिरयणजालपंजरमणिवंसगलोहियक्खपडिवंसगरययभोमे अंकामया पक्खा पक्खवाहाओ जोईसामयावंसा वंसकवेल्लया य रययामईओ पट्टिआओ जायरूवमइओ ओहाडणीओ वैरामैओ उवरिपुच्छणीओ सव्वसेए रययामयच्छाणे अंकामयकणगकूडतवणिज भिआए सेए संखतलविमलनिम्मलदधिधणगोखीरफेणरयणिग-रप्पगासे तिलगरयणद्धचंदचित्ते नानामणिदामालंकिए अंतो बाहिं च सण्हे तवणिज्जवालुआपत्थडे सुहफासे सस्सिरीअरूवे Page #54 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 51 पासाईए 4" इति, अत्र व्याख्या 'ईहामिगेऽत्यादि विशेषणदशकंपद्मवरवेदिकागतवापीतोरणाधिकारे व्याख्यातार्थमिति ततोऽवसेयं, 'वण्णोदारस्स तस्सिमो होइ' इतिवर्णको-वर्णकनिवेशो द्वारस्य-विजयाभिधानस्यायं-वक्ष्यमाणो भवति, तमेवाह-'तंजहेऽत्यादि, तद्यथा-'वयरामया णेमाऽइत्यादि, अत्रच द्वारवर्णनाधिकारे यत्र केवलं विशेषणंतत्रसाक्षात् द्वारस्य विशेषणतायत्रतु विशेष्यसहितंतत्र तस्येतिगम्यं,तेन तस्य विजयद्वारस्य वज्रमयानेमा-भूमिभागादूर्ध्वनिष्कामन्तःप्रदेशाः रिष्ठरत्नमयानि प्रतिष्ठानानि-मूलपादाः वैडूर्या-वैडूर्यरत्नमयाः रुचिराः स्तम्भाः यस्य तत्तथा, तथा जातरूपेण-सुवर्णेनोपचितैः-युक्तैःप्रवरंपञ्चवर्णमणिरलैः कुट्टिमतलं-बद्धभूमितलंयस्यतत्तथा, तथाऽस्य विजयद्वारस्य हंसगर्मरत्नमय एलुको-देहली गोमेदकरत्नमय इन्द्रकीलो-गोपुरकपाटयुगसन्धिनिवेशस्थानं लोहिताख्यं-पद्मरागाख्यं रत्नं तन्मय्यौ द्वारपिण्डयौ-द्वारशाखे सूत्रे स्त्रीत्वनिर्देशआर्षत्वात्ज्योतीरसमयं उत्तरङ्ग-द्वारस्योपरितिर्यग्व्यवस्थितं काष्ठंवैडूर्यमयौ कपाटौ लोहिताक्षमय्यो-लोहिताक्षरत्नात्मिकाः सूचयः-फलकद्वयसम्बन्धविघटनाभाव हेतुपादुकास्थानीयाः तत्र वज्रमयाः सन्धयः-सन्धिमेलाः प्रलकानां । किमुक्तं भवति? वज्ररलापूरिताः फलकानां सन्धयः, तथा नानामणिमयाः समुद्गका-चूलिकागृहाणि, तानि नानामणिमयानि, यत्रन्यस्तौकपाटौनिश्चलतयातिष्ठतः, वज्रमयाअर्गलाअर्गलापरासादाः, तत्रार्गलाः प्रतीताः अर्गलाप्रासादा यत्रार्गला नियम्यन्ते, रजतमयी आवर्तनपीठिका, आवर्तनपीठिका च यत्रेन्द्रकीलो भवति, तथा अङ्का-अङ्करत्नमया उत्तरपार्वा यस्य तत्तथा, निर्गताअन्तरिका-लध्वन्तररूपाययोस्तौ निरन्तरिकौ अतएवघनकपाटौ यस्य तत्था 'भित्तिसु चेव भित्तिगुलिया छप्पन्ना तिन्नि होंति' इति तस्य द्वारस्योभयोः पार्श्वयोभित्तिषु भित्तिषु गता भित्तिगुलिकाः पीठकसंस्थानीयाः तिम्रः षट्पञ्चाशतः-षट्पञ्चाशत्रिकप्रमिता भवन्ति, अष्टषष्टयधिकं शतमित्यर्थः, तथा गोमानस्यः-शय्याः तावन्मात्राः-षट्पञ्चाशतत्रिकप्रमिताः, नानामणिरत्नमयानि व्यालरूपाणि-फलिरूपकाणि, लीलास्थितशालभञ्जकाच-लीलास्थितपुत्रिका यत्र तत्तथा, तथा तस्य द्वारस्य वज्रमयः, कूटो- माढभागः रजतमय उत्सेधः, शिखरं केवलं, शिखरमत्रतस्यैवमाढभागस्य सम्बन्धिद्रष्टव्यंनद्वारस्य, तस्य प्रागेवोक्तत्वात, सर्वात्मना ततपनीयमय 'उल्लकः' उपरिभागः 'नानामणिरयणजालप-अरमणि0' इति मणयो-मणिमया वंशा येषां तानि मणिवंश- कानि तथा लोहिताक्षा-लोहिताक्षमयाः प्रतिवंशाः येषां तानि लोहिताक्षप्रतिवंशकानि, तथा रजतमयी भूमिर्येषां तानि रजतभूमानि, प्राकृतत्वात् समासान्तो मकारस्य च द्वित्वं,मणिवंशकानि लोहिताक्षप्रतिवंशकानि र्ज्त्भूमानि। -नानामणिरत्नानि-नानामणिरत्नमयानिजालपंजराणि-गवाक्षापरपर्यायाणि यस्मिन् द्वारे तत्तथा, पदानामन्यथोपनिपातः प्राकृतत्वात, 'अङ्कामया पक्खा इत्यत आरभ्य रययामए छाणे इत्यन्तानि पद्मवरवेदिकावद्भावनीयानि, 'अंकामयकणगकूडतवणिजथूभियागे' इति, अङ्कमयं-बाहुल्येनाङ्करलमयंपक्षबाह्वादीनामङ्करलात्मकत्वात् कनकं-कनकमयंकूट-महच्छिखरं यस्य तत्तथा, तपनीया-तपनीयमयी स्तूपिका-लघुशिखररूपा यस्य तत्तथा, ततः पदत्रयस्य पदद्वयमीलनेन 2 कर्मधारयः, एतेन यत्प्राक् सामान्येनोक्षिप्तं 'सेए वरकणगथूभियागे' इति Page #55 -------------------------------------------------------------------------- ________________ 52 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/8 तदेव प्रपञ्चतो भावितमिति, सम्प्रति तदेव श्वेतत्वमुपसंहारव्याजेन मूय उपदर्शयति- श्वेतं, श्वेतत्वमेवोपमया द्रढयति - विमलं निर्मलं यत् शङ्खतलं- शङ्खस्योपरितनो भागो यश्च निर्मलो दधिधनो-धनीभूतं दधि गोक्षीरफेनो रजतनिकरश्च - रूप्यराशिस्तद्वत्प्रकाशः - प्रतिमता यस्य तत्तथा, तिलकरत्नानि - पुण्ड्रविशेषाः तैरर्द्धचन्द्रैश्च - अर्द्धचन्द्राकारैः सोपानविशेषश्चित्रं - चित्रकारि तिलकरत्नार्द्धचन्द्रचित्रं, तथा - नानामणिमयानि दामानि - मालास्तैरलङ्कृतं नानामणिदामालङ्कृतं, तथा अन्तर्बहिश्च लक्ष्णपुद्गलस्कन्ध-निर्मापितं - तपनीयमय्यो वालुकाः - सिकतास्तासां - प्रस्तारो यत्र तत्तपनीय - वालुकाप्रस्तटं, 'सुहफास' इत्यादि प्राग्वत् । "विजयस्स णं दारस्स उभओ पासिं दुहओ निसीहियाए दो दो चंदणकलसा पन्नत्ता, ते चंदनकलसा वरकमलपइट्ठाणा सुरभिवरवारिपडिपुण्णा चंदनकयचच्चागा आविद्धकंठेगुणा पउमुप्पलपिहाणा सव्वरयणामया अच्छा सण्हा जाव पडिरूवा महया महया महिंदकुंभसमाणा पन्नत्ता समणाउसो !" अत्र व्याख्या - विजयस्य द्वारस्योभयोः पार्श्वयोरेकैकनैषेधिकीभावेन दुहओ' त्ति प्राकृतत्वात् हस्वत्वे द्विघातो-द्विप्रकारायां नैषेधिक्यां, नैषेधिकी चात्र निषदनस्थानं, तत्र प्रत्येकं द्वौ द्वौ वन्दनाय कलशौ वन्दनकलशौ-माल्यघटौ प्रज्ञप्तौ, ते च वन्दनकलशा वरकमलं प्रतिष्ठानं - आधारो येषां ते तथा, सुरभिवरवारिपरिपूर्णा, चन्दनकृतचर्चाकाः -- चन्दनकृतोपरागाः, आविद्धः - आरोपिताः कण्ठे गुणो-रक्तसूत्ररूपो येषां ते तथा, कण्ठेकालवत् सप्तम्या अलुपू, तथा पद्ममुत्पलं च यथायोगं पिधानं येषां ते तथा, 'सव्वरयणामया' इत्यादि प्राग्वत्, अतिशयेन महान्तो ऽमहेन्द्रकुम्भसमानाः कुम्भानामिन्द्र इन्द्रकुम्भो, राजदन्तादिदर्शनादिन्द्रशब्दस्य पूर्वनिपातः, महांश्चासाविन्द्रकुम्भश्च तस्य समाना महेन्द्रकुम्भसमाना -महाकलशप्रमाणाः यद्वा महीन्द्रो - राजा तदर्थं तस्य सम्बन्धिनो वा कुम्भा - अभिषेककलशाः तत्समानाः प्रज्ञप्ताः । हे श्रमण ! हे आयुष्मन् !, 'विजयस्स णं दारस्स उभओपासिं दुहओ निसीहियाए दो दो नागदंतगा पन्नत्ता, ते णं नागदंतगा मुत्ताजनंतरूसिअहेमजालगवक्खजालखिखिणीघंटाजालपरिक्खित्ता अब्भुग्गया अभिनिसिट्ठा तिरिअं सुसंपग्गहिया अहेपन्नगद्धरूवा पन्नगद्धसंठाणसंठिया सव्वैरामया अच्छा जाव पडिरूवा महया 2 गयदंतसमाणा पन्नत्ता समणाउसो !' विजयस्य द्वारस्येत्यादिपदयोजना प्राग्वत्, द्वी द्वी नागदन्तकौ - नर्कुटिको अङ्कटिकावित्यर्थ प्रज्ञप्तौ, तेच नागदन्तका मुक्ताजालानामन्तरेषु यानि उच्छ्रितानि - लम्बमानानि हेमजालानि - हेममया दामसमूहा यानि च गवाक्षालानि - गवाक्षाकृतिरतन्विशेषाः दामसमूहा यानि च किंकिणीघण्टाजालानि - क्षुद्रघण्टासमूहास्तैः परिक्षिप्ताः - सर्वतो व्याप्ताः, अभिमुखमुद्गता अभ्युद्गता - अग्रिमभागे मनागुन्नता इति भावः, येन तेषु माल्यदामानि सुस्थितानि भवन्ति, अभिमुखं - बहिर्बागाभिमुखं निसृष्टा-निर्गताः अभिनिसृष्टाः तिर्यग्-भित्तिप्रदेशैः सुष्ठु - अतिशयेन सम्यग् - मनागप्यचलनेन परिगृहीताः 'अहेपन्नगद्धरूवा' इति अधः - अधस्तनंयत् पन्नगस्य - सर्पस्यार्द्ध तस्येव रूपं - आकारो येषां ते तथा अधःपन्नगार्द्धवदतिसरला दीर्घाश्चेति भावः, एतदेव व्याचष्टे - 'पन्नगार्द्धसंस्थानसंस्थिताः अधः पन्नगार्द्धसंस्थानसंस्थिताः सर्वात्मना वज्रमयाः 'अच्छा' इत्यादि प्राग्वत्, 'महया महया' इति अतिशयेन महान्तो गजदन्तसमानाः - गजदन्ताकाराः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! / "तेसु णं नागदंत एसु बहवे किण्हसुत्तवद्धवग्घारिअमल्लदामकलावा एवं नील0 लोहिअए0 Page #56 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 हालिद्द0 सुकिल्लसुत्तबद्धवग्धारिअमल्लदामकलावा, तेणंदामा तवणिज्जलंबूसगा सुवण्णपयरग मंडिया णाणामणिरणविविहहारद्धहारौवसोभियसमुदया जाव सिरीइ अईव उवसोभेमाणा 2 चिट्ठति" -तेषुच नागदन्तकेषुबहवः कृष्णसूत्रबद्धा, अवलम्बिताःमाल्यदा-मकलापाः-पुष्पमालासमूहाः, एवं नीललोहितहारिद्रशुक्लसूत्रबद्धा अपि माल्यदामकलापा वाच्याः, तानि दामानि 'तवणिज्जलंबूसगा' इति तपनीयः-तपनीयमयो लम्बूसगो-दाम्नामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि, तथा पार्श्वतः-सामस्त्येन सुवर्णप्रतरकेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि तथा नानारूपाणा मणीनां रत्नानां च ये विविधा विचित्रवर्णा हारा-अष्टादशसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा - - 'जाव सिरीए अईव उवसोभेमाणा 2 चिटुंति' अत्र यावत्करणात् एवं परिपूर्ण पाठो द्रष्टव्यः 'ईसिमण्णोण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिवाएहिंमंदायं 2 एइज्जमाणा 2 पलंबमाणा 2 पझंझमाणा 2 उरालेणं मणुण्णेणं मनहरेणं कण्णमणनिव्वुइकरेणं सद्देणं ते पएसे सव्वओ समंता आपूरेमाणा 2 सिरीए अतीव उवसोभेमाणा 2 चिटुंति' एतच्च पूर्वं पद्मवरवेदिकावर्णने व्याख्यातमिति न भूयो व्याख्यायते, "तेसिणं नागदंतगाण उवरिंदो दो नागदंतगा पन्नत्ता, तेणं नागदंतगा मुत्ताजालंतरूसिया तहेव जाव समणाउसो !, तेसुणं नागदंतएसु बहवे रययामया सिक्कया पन्नत्ता, तेसु णं रययामएसु सिक्कएसुबहूईओ वेरुलियामईओ धूवघडीओ पन्नत्ताओ, ताओ णं धूवघडीओ कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघंतगंधुद्धआभिरामाओ सुगंधवरगंधिआओ गंधवट्टिभूयाओ ओरालेणं मणुण्णेणं घाणमणनिब्बुइकरेणं गंधेणं ते पएसे सव्वओ समंता आपूरेमाणीओ 2 सिरीए अईव उवसोभेमाणा 2 चिटुंति" अत्र व्याख्या तेषा नागदन्तानामुपरिअन्यौ द्वौ द्वौ नागदन्तकौ प्रज्ञप्तौ, तेच नागदन्तका मुत्तालंतरूसिअहेमजालगवक्खजाल इत्यादि प्रागुक्तं सर्वं द्रष्टव्यं, यावद् गजदन्तसमानाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् !, 'तेसुण मित्यादि तेषु नागदन्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु रजतमयेषु सिक्यकेषु बह्वयो वैडूर्य्यमय्यो धूपघटयः-धूपघटिकाः प्रज्ञप्ताः, ताश्च धूपघटिकाः कालागुरुश्च-कृष्णागुरु प्रवरकुन्दुरकं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च-सिलकं धूपश्च-दशाङ्गादि गन्धद्रव्यसंयोगजइति द्वन्द्वे तेषां सम्बन्धी यो 'maghamagheta'tti मघमघायमानोऽतिशयवान् उद्भुतः-इतस्ततो विप्रसृतो गन्धस्तेनाभिरामाः, उद्धृतशब्दस्यपरनिपातआर्षत्वात्, सुष्ठु-शोभनो गन्धो येषां ते तथा, समासान्तविधेरनित्यत्वादत्रेदरूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणेति, तेचतेवरगन्धाश्च-प्रधानवासास्तेषांगन्धः सआसुअस्तीतिसुगन्धवरगन्धगन्धिकाः 'अतोऽनेकस्वराऽदितीकप्रत्ययः अतएवगन्धवर्तिभूताः-सौरभ्यातिशयाद्गन्धद्रव्यगुटिकाकल्पाः उदारेण स्फारेण मनोज्ञेन-मनोऽनुकूलेन, कथं मनोऽनुकूलत्वमतआहध्राणमनोनिवृतिकरेणगन्धेन तान्-प्रत्यासन्नान्प्रदेशान् आपूरयन्त्यः 2 श्रियाअतीव शोभमानाः 2 तिस्स्त्थ्न्ति। ___ "विजयस्सणंदारस्स उभओपासिंदुहओ निसीहियाएदोदोसालभंजियाओपन्नताओ, ताओ णं सालभंजियाओ लीलट्ठियाओ सुपैलिआओ सुअलंकियाओ नानाविहरागवसणाओ रत्तावंगाओअसियकेसीओ मिउविसयपसत्थलक्खणसंवेल्लियग्गसिरयाओ नानामल्लपिणद्धाओ मुट्ठिगइज्झसुमज्झाओ आमेलगजमलजुअलवट्टिआब्भुनयपीणरइअसंठियपयोहराओ ईसिं Page #57 -------------------------------------------------------------------------- ________________ 54 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/8 असोगवरपायवसमुट्ठियाओवामहत्थगहियग्गसालाओ ईसिं अद्धच्छिकडक्खचिट्टिएहिं लूसेमाणीओविव चक्खुल्लोअणलेसहिं अन्नमन्न खिज्जमाणीओविव पुढवीपरिणामाओ सासयभावमुवगयाओ चंदननाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्का इव उज्जोएमाणीओ विजुघणमरीचिसूरदिपंततेआहिअयरसण्णिगासाओसिंगारागारचारुवेसाओ पासादीयाओ तेअसा अईव 2 उवसोभेमाणीओ चिट्ठति' अत्र व्याख्या विजयस्य द्वारस्योभयोः पार्श्वेयोरेकैकनषेधिकीभावे द्विघातो-द्विप्रकारायांनषेधिक्यां द्वेद्वेशालभलिके-पञ्चाल्यौ प्रज्ञप्ते, ताश्चशालभञ्जिका लीलया-ललिताङ्गनिवेशरूपया स्थिताः लीलास्थिताः सुष्टु-मनोज्ञतयाप्रतिष्ठिताः सुप्रतिष्ठिताः सुष्टु-अतिशयेन रमणीयतया अलंकृताः स्वलंकृताः, तथा नानाविहरागवसणाओ' इति नानाविधो-नानाप्रकारोरागो-रजनं येषांतानि ताशानि वसनानि-वस्त्राणि संवृततया यासांतास्तथा, रक्तोऽपाङ्गो-नयनप्रान्तं यासांताः रक्तापाङ्गाः,असिताः-श्यामाः केशाःयासांताअसितकेशाः मृदवः-कोमला विशदा-निर्मलाः प्रशस्तानि-शोभनान्यस्फुटिताग्रत्वप्रभुतीनि लक्षणानि येषां तेप्रशस्तलक्षणाः, संवेल्लितं-संवृतं किञ्चिदाकुञ्चितं अग्रं येषां शेखरकरणात् ते संवेल्लिताग्राः शिरोजाः-केशाः यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजाः, नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानिआविद्धानि यथोचितस्थानेषु स्थापितानि यासांता नानामाल्यपिनद्धाः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, मुष्टिग्राह्यं तनुतरत्वात् सुष्ठु मध्यं मध्यभागो यासांता मुस्स्त्तिग्राह्य्सुम्ध्याः। आमेलग-आपीड:-शेखरकस्तस्ययमलं-समश्रेणीकंयुगलं तद्वद्वर्तितौबद्धस्वभावावुपचितकठिनभावावितिभावः, अतएवाभ्यन्नतौ-तुङ्गोपीनरतिदसंस्थितौपीवरसुखदसंस्थानौ पयोधरौ-स्तनौ यासांतास्तथा, तथा ईसिं0 इति, ईषत्-मनाक अशोक वरपादपे समवस्थिताआश्रिताःतथावामहस्तेन गृहीतमग्रंशालायाः-शाखायाअर्थादशोकपादपस्ययाभिस्ताः वामहस्तगृही तानशाखाः, 'ईसिं 0 ति ईषत्-मनाक् अर्द्ध-तिर्यग्वलितं अक्षि-चक्षुर्येषु कटाक्षरूपेषु चेष्टितेषुश्रृङ्गाराविर्भावकक्रियाविशेषेष्वित्यर्थतैर्मुण्यन्त्य इवसुरजनमनांसीति गम्यं, तथा चक्खुल्लोअणलेसेहिं" अनमन्नं-परस्परंचक्षुषांलोकनेन अवलोकनेन लेशाः-संश्लेषास्तैः खिद्यमानाइव, किमुक्तं भवति ?- एवं नाम ताः तिर्यग्वलिताः कटाक्षः परस्परग्रमवोलोकमानाः अवतिष्ठन्ति यथा नूनंपरस्परसौभाग्यासहनतः तिर्यग्वलिताक्षिकटाक्षैः परस्परं खिद्यन्त इवेति, तथा इति पृथ्वीपरिणामरूपाः शाश्वतभावमुपगता विजयद्वारवत्, चन्दारननाः-चन्द्रमुख्यः चन्द्रवन्मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यःचन्द्रार्द्धन-अष्टमीचन्द्रेण समं-सशंललाटं यासांताः चन्द्रार्द्धसमललाटाः, चन्द्रादप्यधिकं सोमं-सुभगंकान्तिमदर्शनं-आकारो यासांताः तथा, उल्का इव-गगनाग्निज्वाला इवोद्योतमानाः विद्युतो-मेघवह्नयस्तासां घना-निबिडा मरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानं घनाद्यनावृतं तेजस्तस्मादधिकतरः सन्निकाशः-प्रकाशो यासांतास्तथा, श्रृङ्गारो-मण्डनभूओषणाटोपस्तत्प्रधान आकारो यासांतास्तथा, चारुवेषाःमनोहरनेपथ्याः, पश्चात्कर्मधारयः, अथवा श्रङ्गारस्य-प्रथमरसस्यागारमिव-गृहमिव चारु वेषो यासांतास्तथा, प्रासादीया इत्यादिपचतुष्टयं प्राग्व्त्। __विजयस्सणंदारस्स उभओ पासिंदुहओ निसीहियाए दो दोजालकडगापन्नत्ता, तेणं Page #58 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 जालकडगासव्वरयणामया अच्छा सण्हाजाव पडिरूवा" विजयस्येत्यादिप्राग्वत्, द्वौ द्वौ जालक टकौ-जालकाकीर्णौरम्यसंस्थानौ प्रदेशविशेषौ प्रज्ञप्ती, तेचजालकटकाः सर्वरत्नमयाः 'अच्छा' इत्यादि प्राग्वत् । "विजयस्सणंदारस्स उभओपासिंदुहओ निसीहियाए दोदोघंटाओपन्नत्ताओ, तासि णं घंटाणं अयमेयायवे वण्णावासे पन्नत्ते, तंजहा-जंबूणयामईओ घंटाओ वैरामईओ लालाओणाणामणिमयाघंटापासगातवणिज्जमईओसंकलाओरययामईओरजू, ताओणंघंटाओ ओहस्सराओ मेहस्सराओ हंसस्सराओ कोंचस्सराओ सीहस्सराओ दुंदुभिस्सराओ नंदिस्सराओ नंदिघोसाओ मंजुघोसाओ सुस्सराओ सुस्सरघोसाओ उरालेणं मणुण्णेणं मनहरेणं कण्णमणनिब्बुइकरेणं सद्देणं जाव चिट्ठति" अक्षरगमनिका प्राग्व्त्॥ द्वे द्वे घण्टे प्रज्ञप्ते, 'तासि णं' तासां घण्टानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथाजाम्बूनदमय्योघण्टाः, वज्रमय्यो लालाः नानामणिमयाघण्टापावा-घण्टैकदेशविशेषाः, तपनीयमय्यः श्रृङ्खला यासुता अवलम्बितास्तिष्ठन्ति, रजतमय्यो रज्जवः प्रतीताः ताश्च घण्टा ओघेनप्रवेहाणेस्वरोयासांतास्तथा, मेघस्येवातिदीर्घ स्वरो यासांतास्तथा, हंसस्येव मधुरः स्वरोयासां तास्तथा, एवं क्रोञ्चस्वराः, सिंहस्येव प्रभूतदेशव्यापी स्वरो यासां तास्तथा, एवं दुन्दुभिस्वराः, नन्दि-द्वादशतूर्यसंघातस्तद्वत्स्वरोयासांतास्तथा, नन्दिवत्घोषो-निनादोयासांतास्तथा, मञ्जुप्रियः कर्णमनः-सुखदायी स्वरोयासांतास्तथा, एवंम घोषाः, किंबहुना?,सुस्वराःसुस्वरघोषाः, अथवा सुष्ठु यत् स्वं-स्वकीयं अनन्तरोक्तं वर्णं श्रृङ्खलादिकं तेन राजन्ते इति सुस्वराः तथा शोभनौ स्वरघोषौ यासांताः, 'उरालेण' मित्यादि प्राग्व्त्॥ "विजयस्स णं दारस्स उभो पासि दुहओ निसीहियाए दो दो वणमालाओ पन्नत्ताओ, ताओणवणमालाओ नानादुमलयकिसलयपल्लवसमाउलाओछप्पयपरिभुजमाणसोमंतसस्सिरीयाओपासादीयाओ4", द्वेद्वेवनमालेप्रज्ञप्ते, ताश्चवनमालाद्रुमाणांनानालतानांच येकिशलयरूपा अतिकोमला इत्यर्थः, पल्लवास्तैः समाकुलाः-सम्मिश्राः षट्पदैः परिभुज्यमानाः सत्यशोभमानाः षट्पदपरिभुज्यमानशोभमानाः,अत एव सश्रीकाः, ततः पूर्वपदेन विशेषणसमासः, "विजयस्स गंदारस्स उभओपासिंदुहओनिसीहियाए दोदो पकंठगापन्नतातेणंपकंठगा चत्तारिजोअणाई आयामविक्खंभेणं दो जोअणाइंबाहल्लेणं सव्ववैरामया अच्छा जाव पडिरूवा" इति, द्वौ द्वौ प्रकण्ठको प्रज्ञप्ती, प्रकण्ठको नाम पीठविशेषः, चूर्णौ तु "आदर्शवृत्तौ पर्यन्तावनतप्रदेशौ पीठौ prakaNThA"viti, तेच प्रकण्ठकाः चत्वारि योजनान्यायामविष्कम्भेन-आयामविष्कम्भाभ्यां द्वे योजने बाहल्येन-पिण्डेन 'सव्ववैरामया' इति सर्वात्मना वज्रमयाः ते प्रकण्ठकाः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् । __"तेसिणंपकंठगाणं उवरिंपत्तेयं पत्तेयं पासायवडिंसगा पन्नत्ता, तेणं पासायवडिंसगा चत्तारि जोयणाई उद्धं उच्चत्तेणं दो जोयणाई आयामविक्खंभेणं अब्भुग्गयमूसिअपहसिया विविहमणिरयणभत्तिचित्ता वाउछुअविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिया गंगा गगनतलमणुलिहंतासिहराजालंतररयणपंजरुम्मीलिआइव मणिकणगथूभिआगाविअसियसयवत्तपोंडरीयतिलगरयणद्धचंदचित्ता अंतो बाहिं च सण्हा तवणिज्जवालुआपत्थडा सुहफासा सस्सिरीयरूवापासाईया 4" तेषांप्रकण्टकानामुपरिप्रत्येकंप्रासादावंसकाः प्रज्ञप्ताः, प्रासादावतंसको Page #59 -------------------------------------------------------------------------- ________________ 56 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 1/8 नाम प्रासादविशेषः, तद्वयुत्पत्तिश्चैवं- प्रासादानामवतंसक इव- शेखरक इव प्रासादावतंसकः, ते च प्रासादावतंसकाः प्रत्येकं चत्वारि योजनान्युर्द्धाच्चत्वेन द्वे योजने आयामविष्कम्भाभ्यां 'अब्भुग्गये' त्यादि, अभ्युद्गता आभिमुख्येन सर्वतो विनिर्गताः उत्कृताः - प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव - बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युच्चा निरालम्बास्तिष्ठन्तीति भावः, तथा 'विविहमणिरयणभत्तिचित्ता' इति विविधा - अनेकप्रकारा ये मणयः-चन्द्रकान्ताद्याः यानि च रत्नानि - कर्केतनादीनि तेषां भक्तिभि - विच्छित्तिभिश्चित्रानानारूपा आश्चर्यवन्तो वा, नानाविधमणिरत्नभक्तिचित्राः, तथा 'वाउअ0' वातोद्धुता वायुकम्पिता विजयः - अभ्युदयस्तत्संसूचिका वैजयन्तीनाम्यो याः पताकाः, अथवा विजया इति वैजन्तीनां पार्श्वकर्णिका उच्यन्ते, तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः-पताकास्ता एव विजयवर्जिता वैजयन्त्यः, छत्रातिछत्राणि - उपर्युपरिस्थितान्यातपत्राणि तैः कलिता वातोद्धतविजयवैजयन्तीपताकाछत्रा- तिछत्रकलिताः, तुङ्गा उच्चाः, उच्चास्त्वेन चतुर्योजनप्रमाणत्वात्, अत एव गगनतलं - अम्बरमनुलि - खन्ति - अभिलंघयन्ति शिखराणि येषां ते तथा, तथा जालानि - जालकानि गृहभित्तिषु लोके यानि प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि येषु ते जालान्तररत्नाः, सूत्रे चात्र विभक्ति-लोपः प्राकृतत्वात्, तथा पञ्जरादुन्मीलिता इव - बहिष्कृता इव पञ्जरोन्मीलिताः, यथा किल किमपि वस्तु वंशादिमयप्रच्छादनविशेषाद्बहिष्कृतमत्यन्त मविनष्टच्छायंभवति, एवं तेऽपि प्रासादवतंसकाः इति भावः, अथवा जालान्तरगतरत्न पञ्जरै रत्न समुदाय विशेषैरुन्मीलिता इव- उन्मिषितलोचना इवेत्यर्थः, मणिकनकस्तूपिका इति प्रतीतं, विकसितानि - विकस्वराणि शतपत्राणि पुण्डरीकाणि च - कमलविशेषाः द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि - भित्यादिषु पुण्ड्रविशेषाः अर्द्धचन्द्राश्च द्वारादिषु तैश्चित्रानानारूपा आश्चर्यभूता वा नानामणिमयदामालंकृता इति व्यक्तं अन्तर्बहिश्चश्लक्ष्णा-मसृणाः, तपनीयस्य-रक्तसुवर्णस्य वालुकास्तासां प्रस्तटः-- प्रसतरः प्राङ्गणेषु येषां ते तथा, शेषं पूर्ववत्, "तेसिणं पासायवडिंसगाणं उल्लोआ पउमलयाभत्तिचित्ता असोग-लयाभत्तिचित्ता चंपगलयाभ0 चूअलयाभ0 वणलयाभ0 वासंतिलयाभ0 सव्वतवणिज्जमया जाव पडिरूवा " तेषां प्रासादावतंसकानामुल्लोकाः- उपरितनभागाः पद्मलता-भक्तिचित्राः अशोकलताभक्तिचित्राः चम्पकलताभक्तिचित्राः चूतलताभक्तिचित्राः वनल-ताभक्तिचित्राः वासन्तिकलताभक्तिचित्राः, सर्वात्मना तपनीयमयाः 'जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत् । "तेसि णं पासायवडिंसगाणं अंतो बहुसमरमणिजे भूमिभागे पन्नत्ते से जहानामए आलिंगपुक्खरेइ वा जाव मणीहिं उवसोभिए मणीणं वण्णो गंधो फासो अ Neavvo"tti, तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, 'तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए पत्तेयं सीहासणाणं अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा - रययामया सीहा सोवण्णिया पाया तवणिज्जमया चक्कला नानामणिमयाइं पायसीसगाई जंबूणयामयाई पत्ताई वैरामया संधी नानामणिमयं चेच्चं ते णं सीहासणा ईहामिगौसभ जाव पउमलयाभत्तिचित्ता, संसारसावोचिअविविहमणिरयणपायपीढा अत्थरयमिउमसूरगणवतयकुसंतलिच्चकेसरपञ्चत्थुयाभिरामा आईणगरूअवूरनवनीयतूलफासा सुविरइयरयत्ताणा ओअवि अखोमदुगुल्लप Page #60 -------------------------------------------------------------------------- ________________ 57 वक्षस्कारः - 1 ट्टपडिच्छायणा उवरिं रत्तंसुयसंवुडा सुरम्मा पासाइया 4" इति । 'तेसि Na'mityAdi, तेषां प्रासादावतंसकानामन्तर्बहुसमभरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येकं सिंहासनं प्रज्ञप्तं, तेषां च सिंहासनानामयमेतद्रूपो वर्णावासो - वर्णकनिवेशः प्रज्ञप्तः, तद्यथा-रजतमयाः सिंहाः, यैरुपशोभितानि संहासनानि, सौवर्णिकाः - सुवर्णमयाः पादाः, तपनीयमयानि चक्कलानि-पादानामधः प्रदेशाः भवन्ति, मुक्तानानामणिमयानि पादशीर्षकाणिपादानामुपरितना अवयवविशेषाः, जाम्बूदमयानि गात्राणि - ईषादीनि वज्रमया-वज्ररत्नापूरिताः सन्धयो गत्राणां सन्धिमेलाः नानामणिमयं चेच्चं - व्यूतं विशिष्टं वानमित्यर्थः, तानि च सिंहासनानि ईहामृगऋषभजाव पद्मलता भक्तिचित्राणि, तथा सारसारैः - प्रधानप्रधानैर्विविधैर्ममिरलैरुपचितैः पादपीठैः सह यानि तानि तथा, प्राकृतत्वादुपचितशब्दस्यान्तरुपन्यासः । 'अत्थरय0' इति आस्तरकं - आच्छादनं मृदु येषां मसूरकाणां तान्यास्तरकमृदूनि, विशेषणस्य परनिपातः प्राकृतत्वात्, नवा त्वक् येषां ते नवत्वचः कुशान्ता-दर्भपर्यन्ता नवत्वचश्च ते कुशान्ताश्च नवत्वक्कुशान्ताः - प्रत्यग्रत्वगदर्भपर्यन्तरूपा लिच्चानि - कोमलानि नम्रशीलानि च केसराणि कचित् सिंहकेसरेतिपाठः तत्र सिंहकेसराणीव केसराणि मध्ये येषां मसूरकाणां तानि नवत्वक्कु शान्तलिच्चकेसराणि सिंहकेसरेति पाठपक्षे एकस्य केसरशब्दस्य शाकपार्थिवादिदर्शनाल्लोपः, आस्तरकमृदुभिर्मसूरकैर्नवत्वककुशान्तलिच्चकेसरैः प्रत्यवस्तृतानि - आच्छादितानि सन्ति यानि अभिरामाणि तानि तथा, विशेषणपूर्वापरनिपातो याच्छिकः प्राकृतत्वात्, तथा 'आईणग0' इति आजिनकं - चर्ममयं वस्त्र तच्च स्वभावादतिकोमलं स्यात् रूतं - कर्पासपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं - प्रक्षणं तूलं - अर्कतूलं तेषामिव स्पर्शो येषां तानि तथा, सुविरचितं रजस्त्राणं प्रत्येकमुपरि येषां तानि तथा, परिकर्म्मितं यत् क्षोमं- दुकूलं कार्पासिकं वस्त्र तत्प्रतिच्छादनंरजस्त्राणस्योपरिद्वितीयमाच्छादनं येषां तानि तथा, रक्ताशुकेन - अतिरमणीयेन वस्त्रेण संवृतानि -आच्छादितानि रक्तांशुकसंवृतानि, अत एव सुरम्याणि, 'पासाईया' इत्यादि प्राग्वत् । "तेसि णं सीहासणाणं उप्पिं विजयसे पन्नत्ते, ते णं विजयसा संखकुंददगरयमयमहिअफेणपुंजसन्निकासा सव्वरयणामया अच्छा जाव पडिरूवा" तेषां सिंहासनानामुपरि प्रत्येकं 2 प्रतिसिंहासनमेकैकभावात् विजयदुष्यं - वितानकरूपो वस्त्रविशेषः प्रज्ञप्तः, तानि च विजयदुष्याणि शङ्खः प्रतीतः 'कुंदे' ति कुन्दकुसुमं दकरजः- उदककणाः अमृस्य -- -क्षीरोदधिजलस्य मथितस्य यः फेनपुञ्ज - डिण्डीरोत्करस्तत्सन्निकाशानि - तत्समप्रभाणि सर्वात्मना रत्नमयानि, शेषं प्राग्वत्, "तेसि णं विजयसाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं वैरामया अंकुसा pa0, तेसु णं वैरामसु अंकुसेसु पत्तेयं 2 कुंभिक्का मुत्तादामा pa0, ते णं कुंभिक्का मुत्तादामा अन्नेहिं चौहिं तदद्भुच्चत्तप्पमाणमित्तेहिं अद्धकुंभिक्केहिं मुत्तादामेहिं सव्वओ समंता संपरिक्खित्ता, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमंडिया जाव चिट्ठति तेषां सिंहासनोपरिस्थिताना विजयदूष्याणां प्रत्येकं 2 बहुमध्यदेशभागे अङ्कुशा अङ्कुशाकारा भुक्तादामावलम्बनाश्रयभूताः प्रज्ञप्ताः, तेषु व वज्रमयेष्वङ्कुशेषु प्रत्येकं प्रत्येकं कुम्भानं मगध- देशप्रसिद्धं कुम्भपरिमामं मुक्तामयं मुक्तादाम प्रज्ञप्तं, अत्र वृत्यनुसारेण 'कुंभिक्के मुत्तादामे पन्नत्ते' इति पाठः सम्भाव्यते, कुम्भमानं तु उत्तरत्र चर्मरत्नछत्ररत्नसमुदगकसथितस्य चक्रिणो गृहपतिरत्नेन धान्यराशिसमर्पणाधिकारे वक्ष्यते, Page #61 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/8 तानि च कुम्भाग्राणि मुक्तादामानि प्रत्येकं प्रत्येकमन्यैश्चतुर्भिः कुम्भाग्2अमुक्तादामभिस्तद |च्चत्वप्रमाणमात्रैः सर्वतः-सर्वासुदिक्षु समन्ततः-सामस्त्येन संपरिक्षिप्तानि, 'अद्धकुंभिक्केहिं' इत्यत्र अर्द्धशब्दः सूत्रे द्दश्यमानोऽपि वृत्तावव्याख्यातत्वान्न व्याख्यात इति॥ तेणंदामाऽइत्यादि दामवर्णकसूत्रपद्मवरवेदिकादामवर्णकवद्व्याख्येयं, अत्र सूत्रादर्शेषु क्वचित् 'तेसि णं पासायवडिंसगाणं उपिं अट्ठमंगलगा पन्नत्ता, सोत्थियसीहासन जाव छत्ताइछत्ता' इति सूत्रं श्यते, तदव्याख्यानं च व्यक्तमिति, 'विजयस्स णं दारस्स उभओपासिं दुहओनिसीहियाए दोदो तोरणा पन्नत्ता, तेणं तोरणा नानामणिमया तहेव जाव अट्ठमंगलगा झया छत्ताइच्चत्ता, तेसिणंतोरणाणंपुरओदो दो सालभंजिआपन्नत्ता जहेव हेट्ठा तहेव, तेसिणं तोरणाणं पुरओ दो दो नागदंतगा पन्नत्ता, ते णं नागदंतगा मुत्ताजालंतरूसिए तहेव, तेसु णं नागदंतएसु बहवे किण्हसुत्तवद्धवग्घारियमल्लदामकलावा जाव चिट्ठति' सर्वं चैतत् सूत्रं प्राग्वत् ज्ञेयं, नवरं नागदन्तकसूत्रे उपरि नागदन्तका न वक्तव्याः अभावादिति, "तेसि णं तोरणाणं पुरओदोदोहयसंघाडगाजावउसहसंघाडगासवरयणामया अच्छा जावपडिरूवा, एवंपंतीओ वीहीओ मिहुणगा, तेसिणं तोरणाणं पुरओ दो दो पउमलयाओ जाव प्द्दिरूवाओ। अत्र व्याख्या-तेषां तोरणानां पुरतो द्वौ द्वौ हयसंघाटको द्वौ द्वौ गजसंघाटको द्वौ द्वौ नरसंघाटको द्वौ द्वौ किंपुरुषसंघाटको द्वौ द्वौ महोरगसंघाटको द्वौ द्वौ गन्धर्वसंघाटको द्वौ द्वौ वृषभसंघाटको, एते च कथंभूता इत्याह-'सव्वरयणामया अच्छा सण्हा इत्यादि प्राग्वत्, एवं पंक्तिवीथीमिथुनकान्यपि प्रत्येकंवाच्यानि, 'tesiNa'mityAdi, तेषांतोरणानांपुरतो वे द्वे पद्मलते यावत्करणात् द्वे द्वे नागलते द्वे द्वे अशोकलते द्वे द्वे चम्पकलते द्वे द्वे चूतलते द्वे द्वे वासन्तीलते द्वेद्वे कुन्दलते द्वे द्वे अतिमुक्तलते इति परिग्रहः, द्वे द्वे श्यामलते, एताश्च कथंभूता इत्याह-निचं कुसुमियाओ' इत्यादि यावत्करणात् 'निच्चं मौलियाओनिचं लवैयाओ निच्चं थवैयाओ निचं गुलैयाओ निचं गुच्छियाओ निच्चं जमलियाओ निच्चं जुअलियाओ निचं विणमियाओ निच्चं पणमियाओनिचं सुविभत्तपडिमंजरिवडिंसगधरीओ निचंकुसुमियमौलियलवैयथवैयगुलैय गोच्छियविणमियपणमियसुविभत्तपडिमंजरिवडिंसगधरीओऽइतिपरिगृह्यते, अस्य व्याख्यानं प्राग्व्त्। पुनः कथंभूता इत्याह-सव्वरयणामयाजावपडिरूवा' इतिअत्रापि यावत्करणात् 'अच्छा सण्हा' इत्यादिविशेषणकदम्बकपरिग्रहः, सच प्राग्वद्भावनीयः, "तेसिणं तोरणाणंपुरओदो दो वंदनकलसा पन्नत्ता, ते णं वंदनकलसा वरकमलपइट्ठाणा तहेव सव्वरयणामया जाव पडिरूवा" इति, तेषं तोरणानां पुरतो द्वौ द्वौ वन्दनकलशौ प्रज्ञप्तौ, वर्णकश्च प्राक्तनो वक्तव्यः, "तेसि णं तोरणाणं पुरओ दो दो भिंगारगा पन्नत्ता वरकमलपइट्ठाणा तहेव सव्वरयणामया अच्छा जाव पडिरूवा मत्तगयमहामुहागीसमाणा पन्नत्ता समणाउसो!' तेषां तोरणाना पुरतो द्वौ द्वौ भृङ्गारको कनकालुकापरपर्यायौ प्रज्ञप्ती, तेषामिव-वन्दनकलशानामिव वर्णको वक्तव्यः, नवरं पर्यन्ते 'मत्तगयमहामुहागिईसमाणा पन्नत्ता समाउसो' इति वक्तव्यं, मत्तो यो गजस्तस्य महद्-अतिविशालं यन्मुखं तस्याकृति-आकारस्तत्समानाः प्रज्ञप्ताः हे श्रमण ! हे आयुस्स्म्न्!| "तेसि णं तोरणाणं पुरओ दो दो आदंसगा पन्नत्ता, तेसि णं अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा-तवणिजमया पगंठगा वेरुलियमया छरुहा वैरामया वारगा नानामणिमया Page #62 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 59 वलक्खा अंकामयामण्डलाअणोग्घसिअनिम्मलाएछायाए सव्वओचेवसमणुबद्धाचंदमंडलपडिनिकासा महया 2 अद्धकायसमाणा पन्नत्ता समणाउसो!" तेषां तोरणानांपुरतो द्वौ द्वावादर्शकौ-दर्पणौ प्रज्ञप्ती, तेषां चादर्शकानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथा-तपनीयमया प्रकंठका-पीठविशेषाः वैडूर्यमयाः थासकाः-आदर्शगण्डप्रतिबद्धप्रदेशाः,आदर्शगण्डानांमुष्टिग्रहणयोग्याः प्रदेशा इति भावः, वज्रमया वारगा-गंडा इत्यर्थः, नानामणिमया वलक्षाः, वलक्षो नामश्रृखलादिरूपमवलम्बनं येन सम्बद्ध आदर्शसुस्थिरोभवति, तथा अङ्करत्नमयानिमण्डलानि यत्र प्रतिबिम्बसंभूति, तथा अवघर्षणमवघर्षितं भावे क्तप्रत्ययः भूत्यादिना निर्मार्जनमित्यर्थः अवघर्षितस्याभावोऽनवघर्षितं तेन निर्मला अनवघर्षितनिर्मला तया छायया-कान्त्या समनुबद्धा-युक्ताः, तथा 'चंदमंडलपडिनिकासा' इति चन्द्रमण्डलसध्शाः 'महयामहया इति अतिशयेन महान्तोऽर्द्धकायसमानां-आलोककव्यन्तरादिकायार्द्धप्रमाणा इत्यर्थः । तेसिणं तोरणाणं पुरओ दो दो वैरनाभा थाला पन्नत्ता, तेणं अच्छतिच्छडियासालितंदुलनहसंदट्ठपडिपुण्णाविव चिट्ठति सवजंबूणयामया अच्छा जाव पडिरूवा महया महया रहचक्कसमाणा पन्नत्ता समणाउसो!" तेषा तोरणानां पुरतो वे द्वे वज्रमयो नाभि-मध्यभागो ययोस्ते वज्रनाभे स्थाले प्रज्ञप्ते, तानि च स्थालानि तिष्ठन्तीति क्रियायोगः, अच्छा-निर्मलाः शुद्धस्फटिकवत् त्रिच्छटिकाः-त्रीन् वारान्छटिता-निस्त्वचिताअत एव 'नखसंदष्टाः' नखाःनखिकाः संदष्टा-मुसलादिभिश्चुम्बितायेषांतेतथा, अत्रनिष्ठान्तस्यपरनिपातः भार्योढादिदर्शनात्, अच्छइ: त्रिच्छटितैः शालितन्दुलैः नखसंदष्टैः परिपूर्णानीव अच्छत्रिच्छटितशालितन्दुलनखसंदष्टपरिपूर्णानि, पृथिवीपरिणामरूपाणि तानि तथा स्थितानि केवलमेवमाकाराणीत्युपमा, तथा चाह सव्वजंबूमयामया' इति सर्वात्मना जाम्बूनदमयानि 'अच्छा सण्हा इत्यादि प्राग्वत्, 'महयामहया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि, हे श्रमण ! हे आयुष्मन् ! "तेसि णं तोरणाणं पुरओ दी दो पाईओ पन्नत्ताओ, ताओ णं पाईओ अच्छोदगपडिहत्याओ नानाविहस्स फलहरिअस्स बहुपडिपुण्णाओ विव चिट्ठति, सव्वरयणामईओजाव पडिरूवाओ, महयामहया गोकलिंजचक्कसमाणाओ पन्नत्ताओ समणाउसो !" तेषां तोरणानां पुरतो द्वे द्वे पात्र्यौ प्रज्ञप्ते, ताश्चपात्र्योऽछेनोदकेन पडिहत्थाओऽत्तिपरिपूर्णा देशीशब्दोऽयं, 'नानाविहस्स फलहरिअस्स बहुपडिपुण्णाओ विवे ति अत्र षष्ठी तृतीयार्थे बहुवचने चैकवचनं प्राकृतत्वात्, नानाविधैः हरितफलैः बहुप्रभूतं प्रतिपूर्णा इव तिष्ठन्ति, न खलु तानि फलानि जलं वा किन्तु तथारूपाःशाश्वतभावमुपगताः पृथिवीपरिणामास्तत उपमानमिति, 'सव्वरयणामईओ' इत्यादि प्राग्वत्, 'महयामहया' इति अतिशयेन महत्यः, गवां चरणार्थं यद्वंशदलमयं महद्भाजनं डल्लेति प्रसिद्धं तद् गोकलिञ्जमुच्यते, तदेवचक्रं वृत्ताकारत्वात् तत्समानाः प्रज्ञप्ताः हे श्रमण! हे आयुष्मन् ___ "तेसिणंतोरणाणंपुरओदो दो सुपइट्ठगा पन्नत्ता, तेणंसुपइट्ठगा सुसव्वोसहिपडिपुण्णा नानाविहस्स पसाहणगभंडस्स बहुपडिपुण्णाविव चिट्ठति, सव्वरयणामयाअच्छाजावपडिरूवा" तेषांतोरणानांपुरतो द्वौद्वौ सुप्रतिष्ठको-आधारविशेषौप्रज्ञप्ती, तेच सुप्रतिष्ठकाःसुसौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णइ प्रसाधनाभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अत्रापितृतीयार्थे षष्ठी बहुवचने चैकवचनं प्राकृतत्वात्, उपमानभावना प्राग्वत्, 'सव्वरयणामय' इत्यादि प्राग्वत् "तेसि णं Page #63 -------------------------------------------------------------------------- ________________ 60 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/8 तोरणाणंपुरओ दो दो मनोगुलियाओपन्नत्ताओ, ताओणंमनोगुलिआओ सव्ववेरुलियामईओ जाव पडिरूवाओ, तासु णं मणोगुलियासु बहवे सुवण्णरूप्पमया फलगा पन्नत्ता, तेसु णं सुवण्णरुप्पामएसुफलएसुबहवेवैरामयानागदंतगा पन्नत्ता, तेसुणंणागदंतएसुबहवेरययामया सिक्कका पन्नत्ता" सर्वमेतत् सूत्रं व्याख्यातपूर्व, नवरं मनोगुलिकाः-पीठिका इति । "तेसु णं रययामएसु सिक्कएसु बहवे वायकरगा पन्नत्ता, ते णं वायकरगा किण्हसुत्तसिक्कगगवच्छिआजाव सुकिल्लसुत्तसिक्कगगवच्छिया सव्ववेरुलियामयाअच्छाजावपडिरूवा" इति, तेषु रजतमयेषु शिक्यकेषु बहवो वातकरका जलशून्याः करका इत्यर्थः प्रज्ञप्ताः, तेच वातकरकाः, आच्छादनंगवच्छः, गवच्छाः साता एष्वितिगवच्छिताः कृष्णसूत्रैः-कृष्णसूत्रमयैः गवच्छैरिति गम्यते शिक्यकेषु गवच्छिताः कृष्णसूत्रशिक्य- कगवच्छिताः, एवं नीलसूत्रशिक्यकगवच्छिता इत्याद्यपि भावनीयं, तेच वातकरकाः सर्वात्मना वैडूर्यमयाः, 'तेसि णंतोरणाणंपुरओदो दो चित्ता रयणकरंडगाप0, से जहानामए रन्नो चाउरंतचक्कवट्टिस्स चित्ते रयणकरंडगे वेरुलिअमणिफालिअपडलपच्चोअडे साए पभाएतेपएसे सव्वओसमंता ओभासेइ उज्जोवेइ तावेइ पभासेइ एवामेव तेवि चित्ता रयणकरंडगा वेरुलिय जाव pabhAsiMti"tti, अत्र व्याख्या- तेषां तोरणानां पुरतो द्वौ द्वौ चित्रौ-चित्रवर्णोपेतौ नानाश्चर्यकरौ वा रत्नकरण्डकौ प्रज्ञप्तौ, एतावेव दृष्टान्तेन भावयति-'से जहानामए' इत्यादि स यथा नाम राज्ञश्चतुरन्तचक्रवर्तिनः चतुर्युदक्षिणोत्तरपूर्वापररुपेषु पृथिवीपर्यन्तेषु चक्रेण वर्तितुंशीलंयस्य स चातुरन्तचक्रवर्ती तस्य चित्रः-आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलिअमणिफालिअपडलपच्चोअडेऽत्तिबाहुल्येन वैडूर्यमणिमयस्तथा स्फाटिकपटलप्रत्यवतटःस्फाटिकपटलमयाच्छादनः स्वकीययाप्रभया तान्प्रवेशान्सर्वतःसर्वासुदिक्षुसमन्ततः-सामस्त्येन अवभासयति, एतदेव पर्यायत्रयेण व्याचष्टे-उद्योतयति तापयति प्रभासयति, 'एवमेवेऽत्यादि सुगमं, "तेसिणंतोरणाणंपुरओदो दोहयकंठा पन्नत्ता जावउसभकंठा पन्नत्ता सव्वे रयणामया जावपडिरूवा" तेषां तोरणानांपुरतो द्वौ द्वौ हयकण्ठौ-हयकण्ठप्रमाणौ रत्नविशेणौ रत्नविशेषौ प्रज्ञप्ती, एवं गजनरकिन्नर- किंपुरुषमहोरगगान्धर्ववृषभकण्ठा अपि वाच्याः, तथा चाह-सव्वे रयणामया' इति, सर्वे रलमया इति रलविशेषरूपाः 'अच्छाऽइत्यादि प्राग्व्त्। ___तेसिणं तोरणाणं पुरओ दो दो पुष्फचंगेरीओ पन्नत्ताओ, एवं मल्लचुण्णगंधवत्थाभरणसिद्धत्थगलोमहत्थगचंगेरीओ सव्वरयणामईओ अच्छाओ जाव पडिरूवाओ" इति, तेषां तोरणानां पुरतो वे द्वे पुष्पचङ्गेय्? प्रज्ञप्ते, एवं माल्यचूर्णगन्धवस्त्रभरणसिद्धार्थकलोमहस्तकचङ्गेर्योऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमयाः 'अच्छा' इत्यादि प्राग्वत्, "तेसि णं तोरणाणं पुरओ दो दो पुप्फपडलगाइं जाव लोमहत्थगपडलगाइं सव्वरयणामयाइं अच्छाई जावपडिरूवाई" एवंपुष्पादिचङ्गेरीवत् पुष्पादीनामष्टानांपडलकान्यपि द्विद्विख्याकानि वाच्यानि, "तेसिणंतोरणाणं पुरओदो दो सीहासणाइंपन्नत्ताई, तेसिणंसीहासणाणंअयमेयास्त्रवेवण्णवासे पन्नत्ते, तहेव जाव पासादीया 4" इति, तेषां तोरणानां पुरतो द्वे द्वे सिंहासने प्रज्ञप्ते, तेषां च सिंहासनानां वर्णकः प्रागुक्तो निरवशेषो वक्तव्यो यावद्दामवर्णनं । 'तेसिणं तोरणाणं पुरओ दो दो रुप्पच्छदा छत्ता पन्नत्ता, ते णं छत्ता वेरुलियविमलदंडा Page #64 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 1 जंबूणयकण्णिया वैरसंधी मुत्ताजालपरिगया अट्ठसहस्सवरकंचणसलागा दद्दरमलयसुगंधिसव्वौयसुरहिसीयलच्छाया मंगलभत्तिचित्ता चंदागारोवमा' इति, अत्र व्याख्या - तेषां तोरणानां पुरतो द्वे द्वे रूप्यच्छदे - रजतमयाच्छादने छत्रे प्रज्ञप्ते, तानि च छत्राणि वैडूर्यरत्नमयविमलदण्डानि जाम्बूनदं - सुवर्ण तन्मयी कर्णिका येषां तानि जाम्बूनदकर्णिकानि, तथा वज्रसन्धीनि वज्ररत्नापूरितदण्डशलाकासन्धीनी मुक्ताजालपरिगतानि अष्टौ सहस्राणि - अष्टसहस्रसंख्याका वरकाञ्चनशलाका-वरकाञ्चनमय्यः शलाका येषु तानि अष्टसहस्रवरकांचनशलाकानि, तथा 'दद्दरमलयसुगंधिसव्वौयसुरहिसीअलच्छाया' इति दर्दरः - चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालिताः तत्र पक्वा वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेषु ऋतुषु सुरभि शीतला च छाया येषा तानि तथा, 'मंगलभत्तिचित्ता' मङ्गलानां - स्वस्तिकादीनां अष्टानां भक्त्या - विच्छित्या चित्रं-आलेखो येषां तानि तथा, 'चंदागारोवमा' इति चन्द्राकारःचन्द्राकृति सा उपमा येषां तानि तथा, चन्द्रमण्डलवत् वृत्तानीति भावः । "तेसि णं तोरणाणं पुरओ दो दो चामराओ पन्नत्ताओ, ताओणं चामराओ चंदप्पभवैरवेरुलियणाणामणिरयणखचियविचित्तदंडाओ सुहुमरययदीहवालाओ संखंककुंददगरयाभयमहिअफेणपुंजसण्णिगासाओ अच्छाओ जाव पडिरूवाओ" तेषां तोरणानां पुरतो द्वे द्वे चामरे प्रज्ञप्ते, सूत्रे चामरशब्दस्य स्त्रत्वं प्राकृततत्वात्, तानि च चामराणि चंद0 इति चन्द्रप्रभः - चन्द्रकान्तो वज्रं वैडूर्यं च प्रतीतं चन्द्रप्रभवज्रवैडूर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दण्डेषु ते तथा, एवंरूपाश्चित्रा - नानाकारा दण्डा येषां चामराणां तानि तथा, सूक्ष्मा रजतमया दीर्घा वाल येषां तानि तथा, संख0 इति शङ्खः - प्रतीतः अङ्को - रत्नविशेषः 'कुंदे' ति कुन्दपुष्पं दकरजः - उदककणाः अमृतमथितफेनपुञ्जाः - क्षीरोदजलमथनसमुत्था फेनपुंजास्तेषामिव सन्निकाशः - प्रभा येषां तानि तथा, "अच्छाओ इत्यादि प्राग्वत् । "तेसि णं तोरणाणं पुरओ दो दो तेल्लसमुग्गया पन्नत्ता कोट्ठसमुग्गा पत्तसमुग्गा चो असमुग्गा तगरसमुग्गा एलासमुग्गा हरिआलसमुग्गा हिंगुलयसमुग्गा मणोसिलासमुग्गा अंजणसमुग्गा सव्वरयणामया अच्छा जाव पडिरूवा" तेषां तोरणानां पुतो द्वौ द्वौ तैलसमुद्गकौ - सुगन्धितैलाधारविशेषौ प्रज्ञप्तौ, एवं कोष्ठादिसमुद्गका अपि वाच्याः, नवरं कोष्ठ- गन्धद्रव्यविशेषः पत्रं - तमालपत्रादि चोअं-त्वग्नामकं गन्धद्रव्यं अञ्जनं-सौवीराञ्जनं, अत्र सङ्ग्रहणिगाथा - 119 11 "तेल्ले कोट्ठ समुग्गे पत्ते चोए अ तगर एला य । हरिले हिंगुल मणोसिला अंजणसमुग्गे ॥ " 61 इति एते सर्वेऽपि समुद्गकाः सर्वात्मना रत्नमया इत्यादि प्राग्वत्, "विजए णं दारे असयं चक्कझयाणं अट्ठसयं मिगझयाणं अट्ठसयं गरुलज्झयाणं अट्ठसयं विगज्झयाणं असयं छत्तज्झायाणं अट्ठसयं पिच्छज्झयाणं अट्ठसयं सौणिज्झयाणं अट्ठसयं सिंहज्झयाणं अट्ठसयं वसहज्झयाणं अट्ठसयं सेआणं चउविसाणवरनागकेऊणं एवामेव सपुव्वावरेणं विजयद्दारे असीयं के सहस्सं भवतित्तिमक्खायं" अत्र व्याख्या - तस्मिन् विजयद्वारे अष्टशतं - अष्टाधिकं शतं चक्रध्वजानां चक्रालेखरूपचिन्होपेतानां ध्वजानां, एवं मृगगरुडवृकच्छत्रपिच्छशकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतमष्टशतं वक्तव्यं, एवामेव- अनेन प्रकारेण सह पूर्वं Page #65 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/8 62 यस्य येन वा सपूर्वं सपूर्वं च तदपरं च 2 तेन सपूर्वापरेण पूर्वापरसमुदायेनेत्यर्थः - विजयद्वारेऽशीतं - अशीत्यधिकं केतुसहस्रं भवतीत्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिरिति शेषः, "विजयस्य णं दारस्स पुरओ नव भोमा पन्नत्ता, तेसि णं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागापन्नत्ता जाव मणीणं फासो, तेसि णं भोमाणं उप्पिं उल्लोआ पउमलया जाव सामलयाभत्तिचित्ता जाव सव्वतवणिज्जमया अच्छा जाव पडिरूवा, तेसि णं भोमाणं बहुमज्झदेसभाए जे से पंचमे भो तस्स णं भोमस्स बहुमज्झदेसभाए महं एगे सीहासणे पन्नत्ते, सीहासणवण्णओ, विजयदूसे जाव अंकुसे जाव दामा चिट्ठति" अत्र व्याख्या विजयस्य द्वारस्य पुरतो नव भौमानि - विशिष्टानि स्थानानि प्रज्ञप्तानि, तुर्याङ्गे तु 'विजयस्स णं दारस्स एगमेगाए बाहाए णव णव भोमा पन्नत्ता' इति संख्याशब्दस्य पुरतो वीप्सावचनेन उभयबाहासत्कमीलनेनाष्टादशसंख्या अङ्कतो भौमानां सम्भाव्यते, तत्वं तु सातिशयजनगम्यमिति तेषां च भौमानां भूमिभागः उल्लोकाश्च पूर्ववद्वक्तव्याः, तेषां च भौमानां बहुमध्यदेशभागे यत्पञ्चमं भौमं तस्य बहुमध्यदेशभागे विजयद्वारधिपविजयदेवयोग्यं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदूष्यकुम्भाग्रमुक्तादामवर्णनं च प्राग्वत् 'उत्तरपुरच्छिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामानि असाहस्सीणं चत्तारि भद्दासणसाहस्सीओ पन्नत्ताओ, तस्स णं सीहासनस्स दाहिणपुरच्छिमेणं एत्थ मं विजास्स देवस्स अब्मितरिआए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दा सणसाहस्सीओ पन्नत्ताओ, तस्स णं सीहासणस्स दाहिणेणं एत्थ णं विजयस्स देवस्स अब्मितरिआए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ पन्नत्ताओ, तस्स णं सहासणस्स दाहिणं एत्थ णं विजयस्स देवस्स मज्झिमियाए परिसाए दसहं देवसाहस्सीणं दस भद्दासणसाहस्सीओ पन्नत्ताए, तस्स णं सीहासणस्स दाहिणपच्चच्छिमेमं एत्य णं विजयस्स देवस्स बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ पन्नत्ताओ, तस्स णं सीहासणस्स पुरच्छिमेणं दाहिणेणं पञ्चच्छिमेणं उत्तरेणं एत्थ णं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सी ओ पन्नत्ताओ, तंजहा - पुरच्छिमेणंचत्तारि साहसीओ, एवं चउसुवि जाव उत्तरेणं चत्तारि साहस्सीओ, अवसेसेसु भोमेसु पत्तेयं पत्तेयं सीहासणं सपरिवारं पन्नत्तं" अत्र व्याख्या तस्य सिंहासनस्य 'अवरोत्तरेणं' ति अपरोत्तरस्यां वायव्यकोणे इत्यर्थः, 'उत्तरेणं' ति उत्तरस्यां दिशि उत्तरपूर्वस्यां च - ईशानकोणे सर्वसङ्कलनया तिसृषु दिक्षु अत्र विजयदेवस्य चतुर्णा समाने - विजयदेवसध्शे आयुर्द्युतिविभवादौ भवाः सामानिकास्तेषां 'साहस्सीणं' ति प्राकृतत्वाद् दीर्घत्वं स्त्रीत्वं च सहस्राणां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य च सिंहासनस्य पूर्वस्यामत्र विजयदेवस्य चतसृणामग्रमहिषीणां, इह 'कृताभिषेका देवी महिषी' त्युच्यते, सा च स्वपरिवारभूतानां सर्वासामपि देवीनामग्रा-प्रधाना, ताश्च ता महिष्यश्च अग्रमहिष्यस्तासामग्रमहिषीणां प्रत्येकमेकैकसहस्रसंख्यदेवीपरिवारसहितानां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि तस्य सिंहासनस्य दक्षिणपूर्वस्यामाग्नेय्यां विदिशीत्यर्थः, अत्र विजयस्य देवस्य अभ्यन्तरिकायाः पर्षदः - अभ्यन्तरपर्षद्रूपाणामष्टानां देवसहस्राणां योग्यान्यष्ट भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणस्यां दिशि अत्र विजयेवस्य मध्यमिकायाः पर्षदो दशानां देवसहस्राणां योग्यानि दश Page #66 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 63 भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणापरस्यां दिशि नैऋत्यां विदिशीत्यर्थः, अत्र विजयदेवस्य बाह्यपर्षदो द्वादशानां देवसहस्राणां योग्यानि द्वादश भद्रासनसहस्राणि प्रज्ञप्तानि, ननु केऽभ्यन्तरमध्यबाह्यपर्षत्का देवाः यैरभ्यन्तरपर्षदादिव्यवहारो भवति?, उच्यते । अभ्यन्तरपर्षत्का देवा आहूता एव स्वामिनोऽन्तिकमायान्ति न त्वनाहूताः, परमगौरवपात्रत्वात्, मध्यमपर्षत्कास्तु आहूताअपिअनाहूताअपिस्वामिनोऽन्तिकमायान्ति, मध्यमप्रतिपत्तिविषयत्वात्, बाह्यपर्षत्काः पुनरनाहूताः स्वामिनोऽन्तिकमायान्ति, तेषामाकारणलक्षणगौरवानर्हत्वात्, अथवा यय सहोत्तममतित्वात् पर्यालोच्य विजयदेवः कार्यं विदधाति सा गौरवे पर्यालोचनायां चात्यन्मभ्यन्तराऽस्तीत्यभ्यन्तरिका, यस्याः पुरोऽभ्यन्तरपर्षदा सह पर्यालोच्य दृढीकृतंपदंगुणदोषकथनतःप्रपञ्चयति सागौरवेपर्यालोचनायांचमध्यमेभावेऽस्तीतिमध्यमिका, यस्याश्च पुरः प्रथमपर्षदा सह पर्यालोचितं द्वितीयपर्षदा सह प्रपञ्चितं पदमाशाप्रधानः सन्निदं विधेयमिदं न विधेयं वेति प्ररूपयति सा गौरवात्पर्यालोचनाच्च बहिर्भावेऽस्तीति बाह्या, तस्य सिंहासन्य पश्चिमेन-पश्चिमायां दिशि अत्र विजयस्य देवस्य सप्तानामनीकाधिपतीनां सप्त भद्रासनानि प्रज्ञप्तानि, अथ परिक्षेपान्तरमाह-तस्य सिंहासनस्य पूर्वस्यां दक्षिणस्यां पश्चिमाया उत्तरस्यां एवं चतसृषु दिक्षु अत्र विजयस्य देवस्य षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडशभद्रासनसहस्राणि प्रज्ञप्तानि, तद्यथा-पूर्वस्यांचत्वारिभद्रासनसहस्राणि, एवं चतसृष्वपि दिक्षुयावदुत्तरस्यांचत्वारिभद्रासनसहस्राणिप्रज्ञप्तानीति, एतद्व्याख्यानं साम्प्रतश्यमानजीवाभिगमसूत्रबहवादर्शपाठानुसारि, वृत्तौ तु तस्य सिंहासनस्य सर्वतः-सर्वासु दिक्षु समन्ततःसामस्त्येनेत्यादिव्याख्यानमस्ति, तत्पाठान्तरापेक्षयेति सम्भाव्यते, अवशेषेषु भौमेषु पूर्वापरमीलनेनाष्टसङ्ख्यकेषु प्रत्येकंप्रत्येकंसिंहासनंसपरिवारंसामानिकादिदेवयोग्यभद्रासनरूपपरिवारसहितं प्रज्ञप्तं, "विजयस्स णं दारस्स उवरिमागारे सोलसविहेहिं रयणेहिं उवसोभिए, तंजहा रयणेहिं 1 वैरेहिं 2 वेरुलिएहिं 3 लोहिअक्खेहिं 4 मसारगल्लेहिं 5 हंसगब्मेहिं 6पुलएहिं 7सोगंधिएहिं जोइरसेहिं9 अंकेहिं 10 अंजणेहिं 11 रयएहिं 12 जयारूवेहिं 13अंजणपुलएहिं 14 फलिहेहिं 15 रिटेहिं 16"विजयस्य द्वारस्य उपरितन आकार-उत्तरङ्गादिरूपः, षोडशविधैः रलैरुपशोभितः, तद्यथा-रलैः 1 वर्णोः रवैडूर्यै 3 लोहिताक्षैः 4 मसारगल्लैः 5 हंसग: 6 पुलकैः 7 सौगन्धिकैः8ज्योतीरसैः 9 अङ्क: 10 आनैः 11 रजतैः 12 जातरूपैः 13 अञ्जनपुलकैः 14 स्फटिकैः 15 रिष्ठैः 16 / तत्र रत्नानि सामान्यतः कर्केतनादीनि, वज्रादीनि तुरत्नविशेषाः प्रतीता एव, नवरं रजतं-रूप्यं जातरूपं-सुवर्णं, एते अपि रने एवेति, "विजयस्स णं दारस्स उवरिं अट्ठमंगलगा पन्नत्ता, तंजहा-सोत्थिय सिरिवच्छ जाव दप्पणा सव्वरयणामया अच्छा जावपडिरूवा" 'विजयस्सण मित्यादि, विजयस्यद्वारस्योपरिअष्टावष्टौस्वस्तिकादीनि मङ्गलकानि प्रज्ञप्तानि, 'तद्यथे' त्यादिना तान्येवोपदर्शयति, 'सव्वरयणामया' इत्यादि प्राग्वत्, "विजयस्सणं दारस्स उप्पिं बहवे किण्हचामरज्झया जाव सव्वरयणामयाअच्छा जाव पडिरूवा, विजयस्सणं दारस्स उप्पिं बहवे छत्ताइछत्ता तहेव" विजयस्स णं दारस्स उप्पिं बहवे किण्हचामरज्झया" इत्यादि सूत्रपाठः जीवाभिगम- सूत्रबह्वादशेषु दृष्टत्वाल्लिखितोऽस्ति, स च पूर्ववद् व्याख्येयः, वृत्तौ तु केनापि हेतुना व्याख्यातो नास्तीति। Page #67 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 1/8 'सेकेणणं भंते! एवं वुच्चै विजए दारे 2 ?, गोयमा ! विजए णं दारे विजए नामं देवे महिड्डिए महज्जुई महाबले महायसे महासोक्खे पलिओवमठीए परिवसइ, से णं तत्थ चउण्हं सामानियसाहस्सीणं चउन्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनीयाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए अरायहाणीए अन्नेसिं च बहूणं विजयारायहाणीवत्थव्वाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे दिव्वाई भोगभोगाई भुंजमाणे विहरै, से तेणद्वेणं एवं वुच्चै विजए दारे 2" इति । अथ केनार्थेन भदन्त ! एवमुच्यते-विजयद्वारे विजयद्वारमिति ? भगवानाह - गौतम ! विजये द्वारे विजयो नाम प्राकृतत्वादव्यत्वाद्वा नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थप्रवाहतः - अनादिकालसन्ततिपतितेन विजय इति नाम्ना देवो महर्द्धिको महती ऋद्धि-भवनपरिवारादिका यस्यासौ महर्द्धिकः, 'महाद्युतिकाः' महती द्युति शरीरगता आभरणगता च यस्यासौ महाद्युतिकः, तथा महत् बलं - शारीरः प्राणो यस्य स महाबलः, तथा महत् यशः - ख्यातिर्यस्यासौ महायशाः, तथा 'महेसक्खे' इति महान् ईश इत्याख्या - प्रसिद्धिर्यस्यासौ महेशाख्यः, अथवा ईशनं ईशो भावे घञ्प्रत्ययः एश्वर्यमित्यर्थः, 'ईश एश्वर्ये' इति वचनात्, तत ईशं- एश्वर्यं आत्मनः ख्याति - अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति स ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः, कचिन्महासोक्खे इति पाठः, तत्र महत्सौख्यं प्रभूतसद्वेद्योदयवशाद्यस्य स महासौख्यः, पल्योपमस्थितिकः परिवसति, स च तत्र चतसृणां सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां प्रत्येकमेकैकसहस्रसंख्यपरिवारसहितानां तिसृणामभ्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रसङ्ख्याकानां पर्षदां, सप्तानीकानां हयानीकगजानीकरथानीकपदात्यनीकमहिषानीकगन्धर्वानीकनाट्यानीकरूपाणां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षकसहस्राणां विजयस्य द्वारस्य विजयायाश्च राजधान्या अन्येषां च बहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यात्मरक्षकेणेव क्रियते तत आह-पौरपत्यं पुरस्य पति पुरपति तस्य कर्म पौरपत्यं, सर्वेषामग्रेसरत्वमिति भावः, तच्चाग्रेसरत्वं नायकत्वमन्तरेणापि स्वनायकनियुक्तथाविधगृहचिन्तकसामान्यपरुषस्येव । ततो नायकत्वप्रतिपत्यर्थमाह - 'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपि च नायकत्वं पोषकत्वमन्तरेणापि भवति यथा मृगयूथाधिपतेर्मृगस्य, तत आह-भर्तृत्वं- पोषकत्वं, 'डुभृञ, धारणपोषणयो रिति वचनात्, अत एव महत्तरकत्वं, महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद्वणिजः स्वदासदासीवर्ग प्रति, तत आह- आज्ञया ईश्वरः आज्ञेश्वरः सेनायाः पति सेनापति आज्ञेश्वरश्चासौ सेनापतिश्च आज्ञेश्वरसेनापति तस्य कर्म आज्ञेश्वरसेनापत्यं स्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमित्यर्थ कारयन् अन्यैर्नियुक्तैः पुरुषैः पालयन् स्वयमेव, महता 'रवेणे' ति योगः 'ahaya'tti आख्यानकप्रतिबद्धानि यदिवा अहतानि - अव्याहतानि नित्यानुबन्धानीति भावः, ये नाट्यगीते नाट्यं-नृत्यं गीतं गानं यानि च वादितानि तन्त्रीतलतालत्रुटितानि, तन्त्री - वीणा तलो - हस्ततलस्ताल:: - कंशिका त्रुटितानि - शेषतूर्याणि, तथा यश्च घनमृदङ्गो - मेघसध्शध्वनिर्मुरजः पटुना पुरुषेण प्रवादितस्तत 64 Page #68 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 एतेषांद्वन्द्वस्तेषांरवेण-नादेन सहकारिभूतेन दिविभवान् दिव्यान् अतिप्रधानानिति, तथा भोगार्हा भोगाः-शब्दादयो भोगभोगाः, अथवा भोगेभ्य-औदारिककायभावेभ्योऽतिशयिनो भोगा भोगभोगास्तान् भुआनः-अनुभवन् विहरति-आस्ते, अत्र व्यत्ययःप्राकृतत्वात्, 'से eeNatuNa'mityAdi, तत एतेनार्थेन गौतम ! एवमुच्यते-विजयं द्वारं विजयं द्वारमिति । विजयाभिधानदेवस्वामिकत्वाद्विजयोदेवः स्वामित्वेनास्यास्तीति वाअभ्रादित्वादप्रत्यये विजयमिति भावः, देवस्य विजयाभिधानताच योयः पूर्वद्वाराधिपतिरुत्पद्यते देवः ससतत्सामानिकादिभिर्देवैः विजयो विजय इत्याहूयते, तत्स्थितिप्रतिपादके कल्पपुस्तके तथाभिधानात्, "अदुत्तरं च णं गोअमा ! विजयस्स णं दारस्स सासए नामधिज्जे पन्नत्ते, जं न कयाइ नासिन कयाइनत्थिन कयाइ न भविस्सइजावावट्ठिए निचे विजएदारे" अथापरमपि विजयद्वारनामप्रवृत्तौ कारणं गौतम ! विजयस्य द्वारस्य विजयमिति नामधेयं शाश्वतम्-अनादिसिद्धं प्रज्ञप्त, शेष सुगम, एतत्सूत्रं vRttaavddssttvyaakhyaanmpijiivaabhigmsuutrbhvaadshessu द्दष्टत्वाल्लिखितमस्तीति अथ राजधानीवर्णको यथा-'कहिणं भंते ! विजयस्स देवस्स विजया नामं रायहाणी पन्नता?, गोयमा ! विजयस्स दारस्स पुरथिमंतिरिअमसंखिज्जे दीवसमुद्दे वीईवैत्ता अन्नंमि जंबुद्दीवे दीवेबारसजोयणसहस्साइंओगाहित्ता, एत्थणं विजयस्स देवस्स विजया नामंरायहाणी पन्नत्ता इत्यारभ्य विजए देवे2' इत्यन्तंसूत्रंज्ञेयं, अत्र प्रश्नसूत्रंसुगमं, निर्वचनसूत्रे विजयद्वारस्य पूर्वस्यां दिशि तिर्यगसङ्घयेयान् द्वीपसमुद्रान् व्यतिव्रज्य-अतिक्रम्यात्रान्तरे योऽन्यो जम्बूद्वीपोऽधिकृतद्वीपतुल्याभिधानः, अनेन जम्बूद्वीपानामसङ्खयेयत्वं सूचयति, तस्मिन् द्वादश योजनसहस्राण्यवगाह्य अत्रान्तरे विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता मयाऽन्यैश्च तीर्थकृद्भिरित्यादि तावद् वाच्यं-यावनिर्गमनसूत्रे विजयो देवो 2 इति, अत्र च प्रारब्धोऽपि जीवाभिगमोक्तविजयानामराजधानीवर्णकः सामस्त्येन यत्र लिखितस्तद् ग्रन्थविस्तरभयात् वक्ष्यमाणयमकाराजधान्यधिकारेएवंविधवर्णकस्य साक्षाद्विद्यमानत्वेन व्याख्यास्यमानत्वाच्चेति, अत्र प्रस्तुतसूत्रेशेषद्वाराणांसराजधानीकानांस्वरूपकथनायातिदेशमाह- एवं विजयद्वारप्रकारेण चत्वार्यपि जम्बूद्वीपस्य द्वाराणि सराजधानीकानि भणितव्यानि, ननु विजयद्वारस्य वर्णितत्वात् सूत्रे कथं चतुर्दारविषयकोऽतिदेशः समसूत्रि?, उच्य्ते। ____ अतिदेश्यातिदेशप्रतियोगिनोरत्यन्ततुल्यवर्णकत्वप्रतिपादनार्थं, ततश्च यथा विजयद्वारस्य वर्णकस्तथा वैजयन्तजयन्तापराजितद्वाराणामपि यथा चामीषां त्रयाणां तथा विजयद्वारस्यापि, यथा विजयराजधान्या वर्णकस्तथा वैजयन्ताजयन्तापराजिताराजधानीनामपि यथा च तासां तिसृणां तथा विजयाराजधान्या अपीत्यर्थ सिद्धः, अस्ति चायं न्यायः, 'एगे जिए जिआ पंच' इत्यादौतथा दर्शनात्, अमूनिच द्वाराणिपूर्वदिक्तः प्रादक्षिण्येन नामतो ज्ञेयानि, तथाहि-पूर्वस्यां विजयंदक्षिणस्यांवैजयन्तंपश्चिमायांजयन्तंउत्तरस्थामपराजितंचेति, अत्र वैजयन्तादिद्वाराणामपि जीवाभिगमत एव प्रश्ननिव्रचनरूपा आलापका वेदितव्याः, तथाहि-कहिणं भंते ! जंबुद्दीवस्स दीवस्स वेजयंते नामं दारेपन्नत्ते?, गोअमा! जंबुद्दीवेदीवेमंदरस्सपव्वयस्सदाहिणेणंपणयालीसं जोअणसहस्साई अबाहाए जंबुद्दीवदीवदाहिणपेरते वलणसमुद्ददाहिणद्धस्स उत्तरेणं एत्थ णं । 1351 Page #69 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/8 जंबुद्दीवस्स 2 वेजयंते नामंदारे पन्नत्ते अट्ठजोअणाई उखु उच्चत्तेणं सच्चेव सव्वा वत्तव्वया जाव निचे, रायहाणी से दाहिणेणंजाव वेजयंते देवे 2' इति, तथा ___ 'कहिणंभंते! जंबुद्दीवस्सदीवस्सजयंतेनामंदारेप0go0!जंबुद्दीवे2 मंदरस्सपव्वयस्स पञ्चस्थिमेणंपणयालीसंजोअणसहस्साइंअबाहाएजंबुद्दीवपञ्चत्थिमपेरंतेलवणसमुद्दपञ्चत्थिमद्धस्स पुरस्थिमेणं सीओआए महानईए उप्पिं एत्थणंजंबुद्दीवस्स र जयंते नामंदारेप0, go0 तंचेव से पमाणं, जयंते देवे, पञ्चत्थिमेणं से रायहाणी जाव जयंते देवे 2' इति, त्था। "कहिणं भंते! जंबुद्दीवस्स 2 अपराजिए नामंदारे पन्नते?, go0 ! मंदरस्स उत्तरेणं पणयालीसं जोअणसहस्साइंअबाहाए जंबुद्दीवे दीवे उत्तरपेलते लवणसमुद्दे उत्तरस्स दाहिणेणं एत्थणंजंबुद्दीवेदीवे अपराइए नामंदारे पन्नत्तेतंचेवपमाणं, रायहाणी उत्तरेणंजाव अपराइए देवे 2, चउण्हवि अण्णंमि जंबुद्दीवे इति, क्व भदन्त ! जम्बूद्वीपस्य 2 वैजयन्तं नाम द्वारं प्रज्ञप्तं?, भग0 -gau0 मन्दरस्य दक्षिणेन-दक्षिणस्यां दिशि पञ्चत्वारिंशद्योजनसहस्राण्यबाधया बाधनं बाधा-अक्रमणमिति नबाधा अबाधा-दूरवर्तित्वेनानाक्रमणमपान्तरालमित्यर्थः, तथा कृत्वेति गम्यते, अपान्तरालेमुक्त्वाइतिभावः, जम्बूद्वीपद्वीपदक्षिणपर्यन्ते लवणसमुद्रदक्षिणा-र्द्धस्योत्तरेण जम्बूद्वीपस्य 2 वैजयन्तं नाम्ना द्वारं प्रज्ञप्तं, अष्टौ योजनान्यूओच्चत्वेनेत्यादिका सैव विजयद्वारसम्बन्धिन्येव सर्वावक्तव्यतायावन्नित्यं वैजयन्तमितिनाम, क्व भदन्त ! वेजयन्तस्य देवस्य वैजयन्तानाम्नी राजधानी इत्यादि सर्व प्राग्वत्, वैजयन्तो देवो वैजयन्तो देव इति, एवं जयन्तापरिजितद्वारवक्तव्यतापिवाच्या, नवरंजयन्तद्वारस्य पश्चिमायां दिशिजयन्ता राजधानी अपराजितद्वारस्य चोत्तरस्यां दिशि अपराजिता राजधानी तिर्यगसंङ्खयेयान् द्वीपसमुद्रान् व्यतिव्रज्येति वाच्यं । सम्प्रति विजयादिद्वाराणा परस्परमन्तरं प्रतिपिपादयिषुराह मू. (9) जंबुद्दीवस्सणं भंते ! दीवस्स दारस्स यदारस्स य केवइए अबाहाए अंतरे पन्नत्ते go0 ! औणासीइं जोअणसहस्साई बावण्णं च जोअणाई देसूणं च अद्धजोअणं दारस्स य 2 अबाहाए अंतरे पन्नत्ते वृ. 'जंबुद्दीवस्स णं', जम्बूद्वीपस्य, भदन्त ! द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य च कियत्किंप्रमाणं अबाहाएअंतरेऽत्तिबाधा-परस्परंसंश्लेषतःपीडनंनबाधाऽबाधातयाऽबाधया यदन्तरं व्यवधानमित्यर्थ प्रज्ञप्तं, इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु वर्तमानो दृष्टस्ततस्तदव्यवच्छेदेन व्यवधानार्थपरिग्रहार्थमबाधाग्रहणं, अत्र निर्वचनंभग0 gau0! एकोनाशीतिर्योजनसहस्राणि द्विपञ्चाशद्योजनानि देशोनं चार्द्धयोजनं द्वारस्य च द्वारस्य चाबाधया अन्तरं प्रज्ञप्तं, तथाहि-जम्बूद्वीपपरिधिप्राग्निर्दिष्टोयोजनानितिम्रो लक्षाः षोडश सहस्राणि द्वेशतेसप्तविंशत्यधिके क्रोशत्रयं अष्टविंशंधनुःशतं त्रयोदशाङ्गुलानि एकमाङ्गुल मिति, अस्माद्वारचतुष्कविस्तारोऽटादशयोजनरूपोऽपनीयते, यत एकैकस्य द्वारस्य विस्तारो योजनानिचत्वारि प्रतिद्वारं द्वारशाखाद्वयविस्तरश्च क्रोशद्वयं, अस्मिंश्च द्वारस्य शाखयोश्च परिमाणेचतुर्गुणे जातान्यष्टादशयोजनानि, ततस्तदपनयने शेषपरि-धिसत्कस्यास्य योजनरूपस्य चतुर्भागे लब्धानि योजनानिएकोनाशीति सहस्राणि द्विपञ्चाशदधिकानि क्रोशश्चैकः, तथ परिधिसत्कस्य क्रोशत्रयस्य धनुःकरणेजातानि धनुषांषट्सहस्राणि, एषुच परिधिसत्काष्टाविंशत्यधिकधनुःशतस्य क्षेपेजातानि धनुषामेकषष्टिश Page #70 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 67 तान्यष्टाविंशत्यधिकानि ततोऽस्य चतुर्भिगिलब्धानिपंचदशशतानि द्वात्रिंशदधिकानि, यानि च परिधिसत्कत्रयोदश अङ्गुलानितेषामपिचतुर्भिर्भागे लब्धानित्रीण्यङ्गुलानि, शेषेचैकस्मिन्नङ्गुले यवाः अष्टौ एषुपरिधिसत्कयवपञ्चक क्षेपेजातास्त्रयोदशयवाः एषांचचतुर्भिआगे लब्धास्त्रयो यवाः,शेषे चैकस्मिन्यवेयूकाः अष्टौ आसुपरिधिसत्कैकयूकाक्षेपेजातानव आसांचतुर्भिर्भागे लब्धे द्वेयूके,एतच्च सर्वदेशोनमेकंगव्यूतमितिजातंपूर्वलब्धगव्यतेन सह deshonmrddhyojnmiti| मू. (10) औणासीइ सहस्सा बावन्नं चेव जोअणा हुण्ति। ऊणं च अद्धजोअण दारंतर जंबुद्दीवस्स ॥ वृ.इममेवा) द्विर्बद्धं सुबद्ध मितिअबद्धसूत्रतोबद्धसूत्रं लाघवरुचिसत्वानुग्राहकमिति वा गाथयाऽऽह-'aunAsI'ti, अत्र विभक्तिलोपः प्राकृतत्वात् । अथ चतुर्थप्रश्न एव आकारभावप्रत्यवताररूपे भरतवर्षस्वरूपं जिज्ञासुः पृच्छति मू. (11) कहिणं भंते ! जंबुद्दीवे दीवे भरहे नामं वासे पन्नते? go0! चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणेणं दाहिणलवणसमुद्दस् उत्तरेणं पुरथिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चस्थिमलवणसमुदस्स पुरस्थिमेणं, एस्थ णं जंबुद्दीवे दीवे भरहे नामं वासे पन्नत्ते, खाणुबहुले कंटकबहुले विसमबहुले दुग्गबहुले पव्वयबहुले उज्झरबहुले निझरबुहुले खड्डाबहुले दरिबहुले नईबहुले दहबहुले रुक्खबहुले गुचछबहुले गुम्मबहुले लयाबहुले वल्लीबहुले अडवीबहुले सायबहुले तक्करबहुले डिम्बबहुले डमरबहुले दुभिक्खबहुले दुक्कालबहुले पासंडबहुले किवणबहुले वणीमगबहुले ईतिबहुलेमारिबहुले कुवुट्टिबहुले अणावुट्टिबहुले रायबहुले रोगबहुले संकिलेसबहुले अभिक्खणं अभिक्खणं संखोहबहुले पाईणपडीणायए उदीणदाहिणविच्छिण्णे उत्तरो पलिअंकसंठाणसंठिए दाहिणओ घणुपिट्ठसंठिए तिधा लवणसमुदं पुढे गंगासिंधूहि महाणईहिं वेअड्डेणयपव्वएणछब्भागपविभ्ते जंबुद्दीवदीवणौयसयभागेपंचछव्वीसे जोअणसए छच्च एगूणवीसइभाए जोअणस्स विक्खंभेणं । भरहस्सणं वासस्स बहुमज्झदेसभाए एत्थणं वेअड्डे नामंपव्वए पन्नत्ते, जेणंभरहं वासं दुहा विभयमाणे 2 चिहुई, taM0-दाहिणड्डभरहं च उत्तरड्डभरहं च । वृ. 'कहिणं भंतेऽत्ति प्रच्छकापेक्षया आसन्नत्वेन प्रथमं भरतस्यैव प्रश्नसूत्रं,क्व भदन्त ! जम्बूद्वीपे द्वीपे भरतं नाम्ना वर्षं प्रज्ञप्तं ?, भगवानाह-गौतम ! 'चुल्लहिमवंतेऽत्यादि, चुलशब्दो देश्यः क्षुल्लपर्यायस्तेन क्षुल्लो-महाहिमवदपेक्षया लघुर्यो हिमवान् वर्षधरपर्वतः क्षेत्रसीमाकारी गिरिविशेषस्तस्यदक्षिणेनदक्षिणस्यादिशि दाक्षिणात्यलवणसमुद्रस्योत्तरस्यांपौरस्त्यलवणसमुद्रस्य पश्चिमायां पाश्चात्यलवणसमुद्रस्य पूर्वस्यां दिशि अत्रावकाशे भरतं नाम्ना वर्ष प्रज्ञप्तं, किंविशिष्टं तदित्याह-स्थाणवः-कीलकाये छिन्नावशिष्टवनस्पतीनांशुष्कावयवाः ढुंठा इति लोकप्रसिद्धाः तैर्बहुलं-प्रचुरं व्याप्तमित्यर्थः अथवा स्थाणवो बहुला यत्र तत्तथा, एवं सर्वत्र पदयोजना ज्ञेया, तथा कण्टका-बदर्यादिप्रभवाः विषमं-निम्नोन्नतं स्थानं दुर्ग-दुर्गमं स्थानं प्र्व्ताः-क्स्सुद्रिर्य्ः। -प्रपाता-भृगवोयत्र मुमूर्षवोजना झम्पांददति अथवाप्रपाता-रात्रिघाटयः अवझरागिरितटादुदकस्याधःपतनानि तान्येव सदावस्थायीनि निर्झराः गर्ताः-प्रसिद्धाः दो-गुहाः नद्योद्रहाश्चप्रतीताः वृक्षाः रूक्षा वा-सहकारादयः गुच्छा-वृन्ताकीप्रभृतयः गुल्मा-नवमालिकादयः Page #71 -------------------------------------------------------------------------- ________________ - जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/11 लताः-पद्मलताद्याः वल्लयः-कूष्माण्डीप्रमुखाः, अत्र नदीद्रहवृक्षादिवनस्पतीनामशुभानुभावजनितानामेव बाहुल्यं बोध्यं, नतु एकान्तसुषमादिकालभावि तथाविधशुभानुभावजनितानां, तेषां प्रायः प्रज्ञापककालेऽल्पीयस्त्वात्, अटव्यो-दूरतरजननवासस्थाना भूमयः श्वापदाहिंसजीवाः स्तेनाः-चौराः तदेव कुर्वन्तीतिनिरुक्तितस्तस्कराः-सर्वदाचौर्यकारिणः डिम्बानिस्वदेशोत्थविप्लवा डमराणि-परराजकृतोपद्रवाः दुर्भिक्षं-भिक्षाचराणांभिक्षादुर्लभत्वं, दुष्कालोधान्यमहार्यतादिना दुष्टः कालः पाखण्डं-पाखण्डिजनोत्थापितमिथ्यावादः कृपणाः प्रतीताः । -वनीपका-याचका ईति-धान्याधुपद्रवकारिशलभमूषिकादि मारि-मरकः कुत्सिता वृष्टि कुवृष्टि कर्षकजनानभिलषणीया वृष्टिरित्यर्थः, अनावृष्टिवर्षणाभावैति राजानःआधिपत्यकर्तारः तद्बाहुल्यंचप्रजानां पीडाहेतुरिति रोगाः संक्लेशाश्चव्यक्ताः, अभीक्ष्णं2-पुनःपुनर्दण्डपारुष्यादिना संक्षोभाःचित्तानवस्थितता प्रजानामिति शेषः, इदंचसर्वंविशेषणजातं भरतस्य प्रज्ञापकापेक्षयामध्यमकालीनानुभावमेव व्यावर्णितं, तेनोत्तरसूत्रे एकान्तसुषमादावस्य बहुसमरमणीयत्वा-तिस्निग्धत्वादिकमेकान्तदुष्षमादौ निर्वनस्पतिकत्वाराजत्वादिकंच वक्ष्यमाणंन विरुध्यतेइति -प्रागेवप्राचीनं, स्वार्थेईनप्रत्ययः, दिग्विवक्षायांप्राचीनंपूर्वाइत्यर्थः, एवंप्रतीचीनोदीचीने अपिवाच्ये, तेन पूर्वापरयोर्दिशोरायतंउदीचीदक्षिणयोर्दिशोर्विस्तीर्णं, अथवा प्राचीनप्रतीचीनावयवयोरायतमेवमुत्तरत्रापि, अथतदेव संस्थानतोविशिनष्टि-उत्तरतः-उत्तरस्यां दिशि पर्यङ्कस्येव संस्थितं-संस्थानं यस्य तत्तथा, दक्षिणतो-दक्षिणस्यां दिशि आरोपितज्यस्यधनुषः-कोदण्डस्य पृष्ठं-पाश्चात्यभागस्तस्येव संस्थितं-संस्थानं यस्य तत्तथा, अतएवास्य धनुःपृष्ठशरजीवाबाहानां सम्भवः, एषांचस्वरूपं स्वस्वावसरे निरूपयिष्यति, त्रिधा-पूर्वकोटिधनुःपृष्ठापरकोटिभिलवणसमुद्रंक्रमेणपूर्वदक्षिणापरलवणसमुद्रावयवंस्पृष्टं-धातूनामनेकार्थत्वात्प्राप्तं, ग्रामप्राप्त इत्यादिवत् कतरिक्तप्रत्ययः अयमर्थः-पूर्वकोटया पूर्वलवणसमुद्रधनुःपृष्ठेन दक्षिणलवणसमुद्रंअपरकोटया पश्चिमलवणसमुद्रसंस्पृश्य स्थितमिति, अथेदमेवषटखण्डविभजनद्वारा विशिनष्टि-गङ्गासिन्धुभ्यां महानदोभ्यां वैताढ्येन च पर्वतेन षट्संख्या भागाः षटभागास्तैर्विभक्तं, अयमर्थःअनन्तरोदितैस्त्रभिर्दक्षिणोत्तरयोः प्रयेकं खण्डत्रयकरणेन भरतस्य षट्खण्डानि कृतानीति। अथ यदि जम्बूद्वीपैकदेशभूतं भरतं तर्हि विष्कम्भतः तस्य कतितमे भागे tadityAha'jaMbuddIve'tyAdi, जम्बूद्वीपद्वीपस्य-जम्बूद्वीपविष्कम्भस्य नवत्यधिकशततमो यो भागस्तस्मिन् इति, अथ नवत्यधिकशततमभागे कियन्तियोजनानीत्याह-'पञ्चषड्विंशत्यधिकानियोजनशतानि षट्चयोजनस्यैकोनविंशतिभागान्, कोऽर्थः?-याशैरेकोनविंशतिभागैः समुदितैर्योजनं भवति ताद्दशान् षट् भागान् इति, विष्कम्भेन-विस्तारेण शरापरपर्यायेणेति, अयं भावः-जम्बूद्वीपविस्तारस्य लक्षयोजनरूपस्य नवत्यधिकशतेन भागे लब्धं योजनानि, एतावानेव च भरतविस्तारः, ननुभाजकराशिनवत्यधिकशतरूपः षड्भागास्तुयोजनैकोनविंशति-कलारूपा इति विसशमिव प्रतिभाति, उच्यते, तथाहि- जम्बूद्वीपव्यासस्य योजनलक्ष मितस्य नवत्यधिकशतभक्तस्यावशिष्टः षष्टिरूपो राशिभगदानासमर्थ इति भाज्यभाजकराश्योर्दशभिरपवर्तेजाता भाज्यराशौषट्भाजकराशौ इति सर्वंसुस्थं, ननु नवत्यधिकशतरूपभाजकाङ्कोत्पत्ती किं बीजमिति ?, उच्यते, एको भागो भरतस्य द्वौ भागौ हिमवतः, पूर्वक्षेत्रतो द्विगुणत्वात्, Page #72 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 चत्वारो हैमवतक्षेत्रस्य, पूर्ववर्षधरतो द्विगुणत्वात्, अष्टौ महाहिमवतः, पूर्वक्षेत्रतो द्विगुणत्वात्, षोडश हरिवर्षस्य, पूर्ववर्षधरतो द्विगुण- त्वात्, द्वात्रिंशन्निषधस्य, पूर्वक्षेत्रतो द्विगुणत्वात्, सर्वे मिलिताः 63, एते मेरोर्दक्षिणतस्तथोत्तरतोऽपि63विदेहवर्षतु64 भागाः, सर्वाग्रेणएतै गइदक्षिणोत्तरतोजम्बूद्वीपयोजनलक्षपूरितं भवति, ततएतावान्भाजकाङ्कः nvtydhikNshtNbhaagaanaamiti| __ अथ यदुक्तं- "गंगासिंधूहि महानईहिं वेयड्डेण य पव्वएणं छब्भागपविभत्ते' इत्यत्र वैताढ्यस्य स्वरूपप्ररूपणाय सूत्रमाह-'भरहस्सण मित्यादि, भरतस्य वर्षस्य बहुमध्यदेशभागे वैजयन्तद्वारात् त्रिकलाधिकसाष्टत्रिंशदद्विशतयोजनातिक्रमे पञ्चाशद्योजनक्षेत्रखण्डे, अत्र वैताढ्यो नाम पर्वतः प्रज्ञप्तः, योणमिति प्राग्वत् भरतंवर्ष द्विधा विभजन्2, समांशतया चक्रवर्त्तिकालेच समस्वामिकतया तथाऽन्यैरपि प्रकारैर्द्वयोरपि तुल्यताद्योतनार्थमि (थं विभजनमि) ति । तत्रादावासन्नत्वेन दक्षिणार्द्धभरतं कास्तीतिप्रश्नयति मू. (12) कहि णं भंते ! जंबुद्दीवे दीवे दाहिणद्धे भरहे नामं वास पन्नत्ते?, go0! वेयद्धस्स पव्वयस्स दाहिणेणं दाहिणलवणसमुदस्स उत्तरेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरथिमेणं एत्थ णं जंबूद्दीवे दीवे दाहिणद्धभरहे नामं वासे पन्नत्ते पाईणपडीणायएउदीणदाहिणविच्छिण्णे अद्धचंदसंठाणसंठिएतिहा लवणसमुदं पुढे, गंगासिंधूहिं महानईहिं तिभागपविभत्ते दोन्नि अद्वतीसे जोअणसए तिन्नि अ एगूणवीसइभागे जोयणस्स विक्खंभेणं । तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुहं पुट्ठा पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिलं लवणसमुदं पुट्ठा णव जोयणसहस्साइं सत्त य अडयाले जोयणसए दुवालस य एगूणवीसइभाए जोयणस्स आयामेणं तीसेधनुपुढेदाहिणेणं नव जोयणसहस्साइंसत्तछावढेजोयणसएइक्वंच एगूणवीसइभागेजोयणस्स किंचिविसेसाहिअंपरिक्खेवेणं प्न्न्ते। दाहिणद्धभरहस्स णं भंते ! वासस्स करेसिए आयारभावपडोयारे पन्नते ?, go0 ! बहुसमरमणिज्जे भूमिभागे पन्नत्ते, से जहानामए आलिंगपुक्खरेइ वा जाव नानाविह पञ्चवण्णेहिं मणीहिं तणेहिं उवसोभिए, तंजहा-कित्तिमेहिं चेव अकित्तिमेहिं चेव, दाहिणद्धभरहे णं भंते ! वासे मणुयाणं केरिसए आयारभावपडोयारे पन्नत्ते ?, गोयमा! तेणं मणुआ बहुसंघयाणा बहुसंठाणा बहूच्चत्तपज्जवाबहुआउपज्जवा बहूइंवासाइंआउंपालेति, पालित्ता अप्पेगैया निरयगामी अप्पेगैया तिरियगामी अप्पेगैया मणुयगामी अप्पेगैया देवगामी अप्पेगइआ सिझंति बुझंति मुचंति परिणिब्वायंति सव्वदुक्खाणमंतं क्रेण्ति। वृ. 'कहिणंभंते!' इत्यादि, इदंचसूत्रपूर्वसूत्रेण समगमतया विवृतप्रायं, नवरंअर्द्धचन्द्रसंस्थानसंस्थितत्वंतु दक्षिणभरतार्द्धस्य जम्बूद्वीपपट्टादावालेखदर्शना व्यक्तमेव, तथा त्रिसंख्या भागास्त्रभागास्तैः प्रविभक्तं, तत्र पौरस्त्यो भागो गङ्गया पूर्वसमुद्रं मिलन्त्या कृतः, पाश्चात्यो भागस्तुसिन्ध्वापश्चिमसमुद्रं मिलन्त्या कृतः, मध्यमभागस्तु गङ्गासिन्धुभ्यांकृत इति, द्वेअष्टत्रिंशदधिके योजनशते त्रींश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेन, किमुक्तं भवति षट्कलाधिकषड्विंशपञ्चशतयोजन भरतविस्ताराद्वैतादयविस्तारे 50 योजनमितेशोधितेऽवशिष्टंचत्वारि योजनशतानि षट्सप्तत्यधिकानि षट् च कलाः , एतदद्धे द्वे योजनानां शते अष्टत्रिंश- दधिके Page #73 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 1 / 12 तिनश्चापराः कलाः इत्येवंरूपं यथोक्तं मानं भवति, एतेनास्य शरप्ररूपणाकृता, शरविष्कम्भयोरभेदादिति । अथ जीवासूत्रमाह 'तस्स जीवे' त्यादि, तस्य दक्षिणाद्धभरतस्य जीवेव जीवा - ऋज्वी सर्वान्तिमप्रदेशपङिक्त, उत्तरेण-उत्तरस्यां मेरुदिशीत्यर्थः, प्राचीने पूर्वस्यां प्रतीचीने - अपरस्यां चाऽऽयता - आयामवती द्विधा लवणसमुद्रं स्पृष्टा छुप्तवती इदमेवार्थं द्योयति- 'पुरत्थिमिल्लाए' इति पूर्वया कोट्या- अग्रभागेन पौरस्त्यं लवणसमुद्रावयं स्पृष्टा पाश्चात्यया कोटया पाश्चात्यं लवणसमुद्रवयवं स्पृष्टा, नव योजनसहस्राणि अष्टचत्वारिंशानि - अष्टचत्वारिंशदधिकानि सप्त योजनशतानि द्वादश चैकोनविंशतिभागान् योजनस्यायामेन यच्च समवायाङ्गसूत्रे - 'दाहिणभरहस्स णंजीवा पाईणपडीणायया दुहओ लवणसमुद्दं पुट्ठा नव जोअणसहस्साइं आयामेण ' मित्युक्तं तत्सूचामात्रत्वात् सूत्रस्य शेषविवक्षा न कृता, वृत्तिकारेण तु अयमवशिष्टराशिरूपो विशेषो गृहीत इति, अत्र सूत्रे ऽनुक्तापि जीवानयने करणभावना दर्श्यते, तथाहि 70 जम्बूद्वीबपव्यासाद्विवक्षित क्षेत्रेषुः शोध्यते, ततो यज्जातं तत्तेनैवेषुणा गुण्यते, ततः पुनश्चतुर्भिर्गुण्यते, इत्थं ससंस्कारो राशिर्विवक्षितक्षेत्रस्य जीवावर्ग इत्युच्यते, अस्माच्च मूले गृह्यमाणे यल्लभ्यते तज्जीवाकलामानं, तस्य चैकोनविंशत्या भागे योजनराशि शेषश्च कलाराशि, तत्र जीवादिपरिज्ञानं चेषुपरिमाणपरिज्ञानाविनाभावि तच्च न परिपूर्णयोजनसंख्याङ्कं किन्तु कलाभिः कृत्वा सातिरेकमिति विवक्षित क्षेत्रादेरिषुः सवर्णनार्थं कलीक्रियते, सच्च कलीकृतादेव जम्बूद्वीपव्यासात् सुखेन शोधनीय इति मण्डलक्षेत्रव्यासोऽपि 1 शून्य 5 रूपः कलीकरणायैकोनविंशत्या गुण्यते जातः 19 शून्यः 5, ततो दक्षिणभरतार्थेषोः साष्टत्रिंशदद्विशतयोजनमितस्य कलीकृतस्य प्रक्षिप्तोपरितनकलात्रिकस्य 4525 रूपस्य शोधने जातः 1895475, ततश्च दक्षिणार्द्धेषुणा 4525 रूपेण गुण्यते जातः, 8577024375, अयं चतुर्गुणः 34308097500, एष दक्षिणभरतार्द्धस्य जीवावर्ग, एतस्य वर्गमूलानयनेन लब्धाः कलाः 185224, शेषं कलांशाः 167324, छेदराशिरधः 370448, लब्धकलानां 19 भागे योजन 9747 कलाः 12, इयं दक्षिणभरतार्द्धजीवा, एवं वैताढ्यदिजीवास्वपि भाव्यं यावद्दाक्षिणात्यविदेहार्द्धजीवा, एवमुत्तरैवतार्द्धजीवा यावदुत्तरार्द्धविदेहजीवापीति । अथ दक्षिणभरतार्द्धस्य धनुः पृष्ठं निरूपयति- 'तीसे धणुपट्टे' इत्यादि, तस्याः -- अनन्तरोक्ताया जीवाया दक्षिणतो- दक्षिणस्यां दिशि लवणदिशीत्यर्थ धनुःपृष्ठं अधिकारात् दक्षिणभरतार्द्धस्येति, यद्वा प्राकृतत्वाल्लिङ्गव्यत्यये तीसे इति तस्य - दक्षिणार्द्धभरतस्येति व्याख्येयं, नव योजनसहस्राणि षट्ष्ट्यधिकानि सप्त च योजनशतानि एकं चैकोनविंशतिभागं योजनस्य किञ्चिद्विशेषाधिकं परिक्षेपेण - परिधिना प्रज्ञप्तं, अत्र करणभावना यथा- विवक्षितेषौ विवक्षितेषुगुणे पुनः षड्गुणे विवक्षितजीवावर्गयुते च यो राशि स धुनः पृष्ठवर्ग इति व्यपदिश्यते, तस्माच्च वर्गमूले लब्धाना कलानां 19 भागे लब्धं योजनानि, अवशिष्टं कलाः, तथाहि - दक्षिणभरतार्द्धेषुकलाः 4525, अस्य वर्ग 20475325, अयं षडगुणः 122853750, अथ दक्षिणभरतार्द्धस्य जीवावर्ग 34308097500, अनयोर्युति 34430951250, धनुःपृष्ठवर्गोऽयं, अस्य वर्गमूले लब्धं कलाः 185555, शेषं कलांशाः 293225, छेदकराशिरधस्तात् 371210, Page #74 -------------------------------------------------------------------------- ________________ वक्षस्कार:- 1 कलानां 19 भाग योजन 9766 कला 1, ये च वर्गमूलावशिष्टाः कलांशास्तद्विवक्षया च सूत्रकृता कलाया विशेषाधिकत्वमभ्यधायि, आह एवं जीवाकरणेऽपि वर्गमूलावशिष्टकलांशानां सद्भावात् तत्राप्युक्तकलानां साधिकत्वप्रतिपादनं न्यायप्राप्तं कथं नोक्तमिति ?, उच्यते, सूत्रगतेर्वैचित्र्यादविवक्षितत्वात्, 'विवक्षाप्रधानानि हि सूत्राणी 'ति, एवं वैताढ्यादिधनुः पृष्ठेष्वपि भाव्यं, यावद्दाक्षिणात्यविदेहार्द्धधनुः पृष्ठं, एवमुत्तरत उत्तरैरातार्द्धधनुः पृष्ठं यावदुत्तरार्द्धविदेहधनुः पृष्ठमपीति, अत्र च दक्षिणभरतार्द्धे बाहाया असम्भवः । 71 अथ दक्षिणभरतार्द्धस्वरूप पृच्छन्निदमाह - ' दाहिणद्धे' त्यादि, दक्षिणार्द्धभरतस्य भगवन् कीदृशः आकारस्य - स्वरूपस्य भावाः - पर्यायास्तेषां प्रत्यवतारः - प्रादुर्भावः प्रज्ञप्तः ?, कीशः प्रसतुत क्षेत्रस्य स्वरूपविशेष इति भावः, भगवानाह - गौतम ! भरतस्य बहुसमरमणीयो भूमिभागः प्रज्ञप्तः 'से जहानामए आलिंगपुक्खरेइ वे' त्यादिको बहुसमत्ववर्णकः सर्वोऽपि ग्राह्यः, यावन्नानाविधपञ्चवर्णइ मणिभिस्तृणैश्चोपशोभितः, तद्यथेत्युपदर्शने, किंविशिष्टैर्मणिभिस्तृणैश्च कृत्रिनैःक्रमेण शिल्पिकर्षकादिप्रयोगनिष्पन्नैः अकृत्रिमैः क्रमाद्रलखानिसंभूतानुप्तसम्भूतैरुपशोभितो दक्षिणार्द्धभरतस्य भूमिभागः, अनेनास्य कर्मभूमित्वमभाणि, अन्यथा हैमवताद्यकर्मभूमिष्वपि इदं विशेषणमकथयिष्यदिति, चकारौ समुच्चयार्थी एवकाराववधारणार्थी, अथवा चैवेत्यखण्डमव्ययं समुच्चयार्थं, अपिचेत्यादिवत् । ननु अनेन सूत्रेण वक्ष्यमाणेनोत्तरभरतार्द्धवर्णकसूत्रेम च सह 'खाणुबहु विसमबहुले कंटगबहुले' इत्यादिसमानान्यभरतवर्णकसूत्रं विरुध्यति, न चैते सूत्रे अरकविशेषापेक्षे सामान्यभरत - सूत्रं तु प्रज्ञापककालीनत्वस्यैवौचित्यात्, कृत्रिममणितॄणानां तत्रैव सम्भवात्, प्रज्ञापककाल- श्चावसर्पिण्यां तृतीयारकप्रान्तादारभ्य वर्षशतोनदुष्षभारकं यावदिति चेत्, उच्यते, अत्र 'खाणुबहुले विसमबहुले' इत्यादिसूत्रस्य बाहुल्यापेक्षयोक्तत्वेन कचिद्देशविशेषे पुरुषविशेषस्य पुण्यफल- भोगार्थमुपसम्पद्यमानं भूमेर्बहुसमरमणीयत्वादिकं न विरुध्यति, भोजकवैचित्र्यै भोग्यवैचित्र्यस्य नियतत्वात्, अनेनास्यैकान्तशुभैकान्ताशुभमिश्रलक्षणकालत्रयाधारकत्वमसूचि, एकान्तशुभे हि काले सर्वे क्षेत्रभावाः शुभा एव एकान्ताशुभे हि सर्वे अशुभा एव मिश्रे तु क्वचिच्छुभाः क्वचिदशुभाः, अत एव पञ्चमारकाद् यावद्भूमिभागवर्णकं बहुसमरमणीयत्वादिकेव सूत्रकारेणाभ्यधायि षष्ठेऽरके तु एकान्ताशुभे न तथेति सर्वं सुस्थं । अथ तत्रैव मनुष्यस्वरूपं पृच्छति - 'दाहिणद्धभरहे ऽत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रे भगवानाह - गौतम ! येषां स्वरूपं भवता जिज्ञासितं ते मनुजा बहूनि - वज्रऋषभनाराचादीनि संहननानि-वपुर्द्दढीकारकारणास्थिनिचयात्मकानि येषां ते तथा, तथा बहूनि - समचतुरस्रादीनि संस्थानानि - विशिष्टावयवरचनात्मकशरीराकृतयो येषां ते तथा, बहवो - नानाविधा उच्चत्वस्यशरीरोच्छ्रयस्य पर्यवाः पञ्चधनुः शतसप्तहस्तमानादिका विशेषा येषां ते तथा बहवः आयुषःपूर्वकोटिवर्षशतादिकाः पर्यवा विशेषा येषां ते तथा, बहूनि वर्षामि आयुः पालयन्ति, पालयित्वा अपि संभावनायां एके- केचन निरयगतिगामिनः - नरकगतिगन्तारः एवमप्येकके तिर्यग्गतिगामिनः अप्येकके मनुजगतिगामिनः अप्येकके देवगतिगामिनः अप्येकके सिध्यन्ति-सकलकर्मक्षयकरणेन निष्ठितार्थीभवन्ति बुध्यन्ते - केवलालोकेन वस्तुत्वं जानन्ति मुच्यन्ते भवोपग्राहिकर्माशेभ्य परिनिर्वान्ति-कर्मकृततापविरहाच्छीति भवन्ति, किमुक्तं भवति ? - सर्वदुःखानामन्तं कुर्वन्ति, Page #75 -------------------------------------------------------------------------- ________________ 72 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/13 इदं च सर्वं स्वरूपकथनं अरकविशेषापेक्षया नानाजीवनपेक्ष्य मन्तव्यं, अन्यथा सुषमासुषमादावनुपपन्नं स्यात् । अथास्य सीमाकारी वैताढ्यगिरि कास्तीति पृच्छति मू. (13) कहि णं भंते! जंबुद्दीवे 2 भरहे वासे वेयद्धे णामं पव्वए पन्नत्ते ?, go0 ! उत्तरद्धभरहवासस्स दाहिणेणं दाहिणभरहवासस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे 2 भरहे वासे वेअद्धे णामं पच्चए पन्नत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुद्दं पुट्ठे पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दे पुढे पच्चत्थिमिलाए कोडीए पञ्चत्थिमिलं लवणसमुद्द पुट्ठे, पणवीसं जोयणाई उध्धं ucca'tteNaM छस्सकोसाइं जो अणाहिं उवेहेणं पन्नसं जो अणाइं विक्खंभेणं पन्नता, तस्स बाहा पुरत्थिमपन्चत्थिमेणं चत्तारि अट्ठासीए जोयणसए सोलस य एगूणवीसइभागे जोअणस्स अद्धभागं च आयामेणं pa0, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुद्दे पुट्ठा पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दे पुट्ठा पञ्चत्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं लवणसमुहं पुट्ठा दस जोयणसहस्साइं सत्तय वीसे जो अणसए दुवालस य एगूणवीसइभागे जोअणस्स आयामेणं तीसे धनुपट्टे दाहिणेणं दस जो अणसहस्साइं सत्त य ते आले जोयणसए पन्नरस य एगूणवीसभागे जोयणस्स परिक्खेवेणं रु अगसंठामसंठिए सव्वरययामए अच्छे सण्हे लठ्ठे घट्टे मट्टे नीरए निम्मले निप्पंके निक्कंकडच्छाए सप्पभे समिरीए पासाईए द 4 / उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि अ वणसंडेहिं सव्वओ समंता संपरिक्खित्ते । ताओ णं पउमवरेइयाओ अद्धजोयणं उद्धं उच्चत्तेणं पंचधणुसयाई विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओ भाणियव्वो । तेणं वणसंडा देसूणाइंदो जोअणाइं विक्खंभेणं पउमवरवेइयासमगा आयामेणं किण्हा किण्होभासा जाव वण्णओ । वेयद्धस्स णं पव्वयस्स पुरच्छिमपच्चच्छिमेणं दो गुहाओ पन्नत्ताओ, उत्तरदाहिणाययाओ पाईणपडीणवित्थिण्णाओ पन्नासंजोअणाई आयामेणं दुवालस जोअणाइं विक्खंभेणं अट्ठ जोयणाई उद्धं उच्चत्तेणं वैरामयकवाडोहाडिआओ, जमलजुअलकवाडघणदुप्पवेसाओ निबंधयारतिमिस्साओ ववगयगहचंदसूरणक्खत्तजोइसपहाओ जाव पडिरूवाओ तंजहा - तमिसगुहा चेव खंडप्पवायगुहा चेव, तत्थ णं दो देवा महिद्धीया जाव महाणुभागा पलिओवमट्ठिईया परिवसंति, तं जहा- कयमालए चेव नट्टमालए चेव । तेसि णं वनसंडाणं बहुसमरमणिज्जाओ भूमिभागाओ वेअद्धस्स पव्वयस्स उभओ पासिं दस दस जोअणाई उद्धं उप्पैत्ता एत्थ णं दुवे विज्जाहरसेढीओ पन्नत्ताओ पाईणपडीणाययाओ उदीणदाहिणविच्छिण्णाओ दस दस जोअणाइं विक्खंभेणं पव्वयसमियाओ आयामेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहिं वणसंडेहिं संपरिक्खित्ताओ, ताओ णुं पउमवरवेइयाओ अद्धजोअणं उद्धं उच्चत्तेणं पञ्च धणुसयाइं विक्खंभेणं पव्वयसमियाओ आयामेणं वण्णओ नेयव्वो, वनसंडावि पउमवरवेइयासमगा आयामेणं वण्णओ । विज्जाहरसेढीणं भंते! भूमीणं केरिसए आयारभावपडोयारे पन्नत्ते ?, गोअमा! बहुसमरमणिजे भूमिभागे पन्नत्ते, से जहानामए आलिंगपुक्खरेइ वा जाव णाणाविहपंचवण्णेहिं मणीहिं तणेहिं उवसोभिए, तंजहाकित्तिमेहिं चेव अकित्तिमेहिं चेव, तत्थ णं दाहिणिल्लाए विज्जाहरसेढीए Page #76 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 73 गगणवल्लभपामोक्खा पन्नासं विज्जाहरणगरावासा पन्नत्ता, उत्तरिल्लाए विजाहरसेढीए रहनेउरचक्कवालपामोक्खा सष्टुइं विजाहरणगरावासा पन्नत्ता, एवामेव सपुव्वावरेणं दाहिणिल्लाए उत्तरिल्लाए विजाहरसेंढीएएगंदसुत्तरंविजाहरणगरावाससयं भवतीतिमक्खायं, तेविजाहरणगरा रिद्धस्थिमियसमिद्धा पमुइयजणजाणवयाजाव पडिरूवा, तेसुणविजाहरणगरेसुविजाहररायाणो परिवसंति महयाहिमवतंमलयमंदरमहिंदसारा रायवण्णओ भाणिअव्वो । विजाहरसेढीणं भंते! मणुआणं केरिसए आयारभापडोयारे पन्नत्ते? गोयमा ! ते णं मणुआ बहुसंघयणा बहुसंठाणा बहूच्चत्तपजवा बहुआउपजवा जाव सव्वदुक्खाणमंतं करेंति, तासि णं वजाहरसेढीणं बहुसमरमणिज्जाओ भूमिभागाओ वेअद्धस्स पव्वयस्स उभओ पासिं दस दस जोअणाई उद्धं उप्पैत्ताएत्थणंदुवेआभिओगसेढीओ पन्नत्ताओपाईणपडीणाययाऔदीणदाहिणविच्छिण्णाओ दस दस जोअणाइं विखंभेणं पव्वयसमियाओ आयामेणं उभओ पासिंदोहिं पउमवरवेइयाहिं दोहि अवनसंडेहिं संपरिक्खित्ताओ वण्णओ दोण्हवि पव्वयसमियाओ आयामेणं । अभिओगसेढीणंभंते! केरिसए आयारभावपडोयारे pa0 go0 ! बहुसमरमणिजे भूमिभागे pa0 जाव तणेहिं उवसोमिए वण्णाइंजाव तणाणं सदोत्ति, तासिणं अमिओगसेढीणं तत्थ तत्थ देसे तहिंतहिंजाव वाणमंतरा देवा य देवीओ अआसयंति सयंति जाव फलवित्तिविसेसंपञ्चणुभवमाणाविहरंति, तासुणंआभिगसेढीसुसक्कस्स देविंदस्सदेवरन्नोसोमजमवरुणवेसम-णकाइआणं आभिओगामं देवाणं बहवे भवणा pa0, तेणंभवणा बाहिं वट्टा अंतो चौरंसा जाव अच्छरघणसंघविकिण्णा जाव पडिरूवा, तत्थणं सक्कस्स देविंदस्सदेवरण्णो सोमजमवरुण-वेसमणकाइआ बहवे आभिओगा देवा महिद्धीआ महज्जुईआ जाव महासुक्खा पलिओवमट्टीया परिवसंति । तासिणं आभिओगसेढीणं बहुसमरमणिज्जाओ भूमिभागाओ वेयड्डस्स पव्वयस्स उभओ पासिंपंच र जोयणाई उद्धं उप्पैत्ता, एत्थणंवेयद्धस्स पव्वयस्स सिहरतले पन्नतेपाईणपडियायए उदीमदाहिणविच्छिण्णे दस जोअणाई विक्खंभेणं पव्वयसमगे आयामेणं, सेणं इक्काए पउमवरवेइयाएइक्केणं वनसंडेणं सव्वओ समंता संपरिक्खित्ते, पमाणं वण्णगो दोण्हंपि, वेयड्डस्सणं भंते ! पव्वयस्स सिहरतलस्स करिसए आगारभावपडीआरे pa0, go0 बहुसरमणिजे भूमिभागे pa0 से जहानामए आलिंगपुक्खरेइ वा जाव नानाविहपंचवण्णेहिं मणीहिं उवसोमिए जाव वावीओ पुक्खरिमीओ जाव वाणमंतरा देवा य देवीओ अ आसयंति जाव भुंजमाणा विह्र्ण्ति। जंबुद्दीवेणं भंते ! दीवे भारहे वासे वेअड्डपब्वए कै कूडा paM0?, go0! नव कूडा paM0, taM0-सिद्धाययणकूडे 1 दाहिनढभरहकूडे 2 खंडप्पवायगुहाकूडे 3 माणिभद्दकूडे 4 वेअडकूडे 5 पुण्णभद्दकूडे 6 तिमिसगुहाकूडे 7 उत्तरडभहकूडे 8 वेसणकूडे 9 / / ___ वृ. 'कहिणंभंते!' इत्यादि, इदंप्रायः पूर्वसूत्रेण समगमकत्वात्त कण्ठ्यं, नवरंउत्तरार्द्धभरताद्दक्षिमस्यामित्यादि दिक्स्वरूपं गुरुजनदर्शितजम्बूद्वीपपट्टादेः ज्ञेयं, तथा पञ्चविंशतियोजनानयूर्वोच्चत्वेन षट्सक्रोशानि योजनान्युद्वेधेन-भूमिप्रवेशेन, मेरुवर्जसमयक्षेत्रवर्तिगिरीणां निजनिजोत्सेधचतुर्थांशेन भूम्यवगाहस्योक्तत्वात्, योजनपञ्चविंशतेश्चतुर्थांशे एतावतेव लाभात्, तथा पञ्चाशद्योजनानि विष्कम्भेनेति, अत्र प्रस्तावादस्य शरः प्रदर्श्यते, स चाष्टाशीत्यधिके द्वे शते योजनानांकलात्रयंच, अस्यच करणं-दक्षिणभरतार्द्धशर, इत्येवंरूपे वैताढ्यपृथुत्वे पञ्चाशद् Page #77 -------------------------------------------------------------------------- ________________ 74 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/13 योजनरूपेप्रक्षिप्ते यथोक्तंमानं भवति, आह-दक्षिणभरतार्द्धवदस्यापि विष्कम्भ एव शरोऽस्तु, मैवं, खण्डमण्डलक्षेत्रे आरोपितज्यधनुराकृति प्रादुर्भवति, तत्र चायामपरिज्ञानाय जीवा परिक्षेपप्रकर्षपरिज्ञानाय धनुःपृष्ठं व्यासप्रकर्षपरिज्ञानाय शरः, स च धनुःपृष्ठमध्यमत एवास्य भवति, प्रस्तुतगिरश्च केवलस्य धनुराकृतेरभावेन धनुःपृष्ठस्याप्यभावात् शरोऽपि न सम्भवति, तन दक्षिणधनुःपृष्ठेन सहैवास्यधनुःपृष्ठवत्वमितिप्राच्यशरमिश्रितएवास्य विष्कम्भःशरोभवति, अन्यथा शरव्यतिरिक्तस्थाने न्यूनाधिकत्वेन प्रकृष्टव्यासप्ताप्तेरेवानुपपत्तेरित्यलं प्रसङ्गेन, इदमेव शरणं दक्षिणविदेहार्द्ध यावद् बोध्यम्, एवमुत्तरतोऽपि ऐरावतवैताढ्यतः प्रारभ्योत्तरविदेद्धं याव्दिति। अथास्य बाहे आह-'तस्स bAha'tti तस्य-वैताढ्यस्य बाहा-दक्षिणोत्तरायता वक्रा आकाशप्रदेशपंक्ति 'पुरस्थिमपञ्चत्थिमेणं तिसमाहारात्पूर्वपश्चिमयोरेकैका अष्टाशीत्यधिकानि चत्वारि योजनशतानि षोडश चैकोनविंशतिभागान् योजनस्य एकस्यैकोनविंशतिभागस्य चार्धं-अर्धकला, योजनस्याष्टत्रिंशत्तमं भागमित्यर्थः, आयामेन-दर्पण प्रज्ञप्ता, ऋजुबाहायास्तु पर्वतमध्यवर्त्तिन्याः पूर्वापरायताया मानं क्षेत्रविचारादिभ्योऽवसेयं, अत्र करणं-यथा गुरुधनुःपृष्ठाल्लघुधनुःपृष्ठं विशोध्य शेषस्यार्धे कृते बाहा, यथा गुरुधनुःपृष्ठंवैताढ्यसत्कंकलारूपं 24132, अस्माल्लघुधनुःपृष्ठं कलारूपं 185555 शोध्यते जातं 18577, अर्द्ध कृते कलाः 9288,तासामेकोनविंशत्या भागेयोजनानि488 कलाः 16 कलार्द्धचेति, एवं यावद्दक्षिणविदेहार्द्धबाहा, एवमुत्तरत एरावतवैताढ्यवाहा यावदुत्तरविदेहार्द्धबाहा तावदिदं करणं भावनीयं, अथास्य जीवामाह-तस्य-वैताढ्यस्य जीवा 'उत्तरेणेऽत्यादि प्राग्वत्, नवरंदशयोजनसहस्राणि सप्तच विंशानि-विंशत्यधिकानियोजनशतानि द्वादशचैकोनविंशतिभागान्योजनस्यायामेनेति, पूर्वोक्तकरणक्रमेणजम्बूद्वीपव्यासः कलारूपः 19शून्यः 5, अस्माद्वैताढ्यशरकलानां 5475 शोधनो जातं 18945525, अस्मिन् वैताढ्यशर 5475 गुणे जातं 10372524375, तस्मिन पुनश्चतुर्गुणे जातं 41490097500, एष वैताढ्य-जीवावर्ग, अस्य मूले जातं छेदराशि 407382, लब्धं कलाः 203621, शेष कलांशाः 74019, लब्धकलानामेकोनविंशत्या भागे लब्धानियोजनानि 10720 कलाः, सेषकलांशानांअर्धाभ्यधिकत्वात्, अर्धाभ्यधिके रूपं देयमितिएककलाक्षेपेजाताः कलाः द्वादशेति, अथास्य धनुःपृष्ठमाह तीसे धनुपुटुं दाहिणेण मिति, गतार्थमेतत्, नवरं दशयोजनसहस्राणि सप्त च त्रिचत्वारिंशानि-त्रिचत्वारिंशदधिकानि योजनशतानि पञ्चदश चैकोनविंशतिभागान् योजनस्येति, अत्र करणंयथावैताढ्येषुः कलारूपः 5475, अस्य वर्ग 29975625, अयंषडगुणः 179853750, वैताढ्यजीवावर्गश्च 41490097500 उभयोर्मीलने जातं 41669951250 एष वैताढ्यधनुःपृष्ठवर्ग, अस्यमूलेछेदराशि408264 लब्धकलाः204132 शेषकलांशाः77826 लब्धकलानामेकोनविंशत्या भागे लब्धं यथोक्तंमानां 10743, अथ किंविशिष्टोऽसौ वैताढ्य "रुअगेऽत्यादि, रुचकं-ग्रीवाभरणभेदः तत्संस्थानसंस्थितः सर्वात्मना रजतमयः 'अच्छेऽत्यादिपदकदम्बकंप्राग्वत्, उभयोः पार्श्वयोदक्षिणतः उत्तरतश्चद्वाभ्यांपद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां सर्वतः-समन्तात् संपरिक्षिप्तः अत्र यत्पद्मवरवेदिकाद्वयं तत्पूर्वापरतो Page #78 -------------------------------------------------------------------------- ________________ 75 वक्षस्कारः जगत्या रुद्धत्वान्निरवकाशत्वेनैकीभवनासम्भवात्, अन्यथा 'सव्वओ समंता संपरिक्खित्ते' त्ति वचनेनैकैव स्यादिति, 'ताओ न' मिति, सर्वं गतार्थं, नवरं पर्वतसमिका आयामेन, वैताढ्यसमाना आयामेनेत्यर्थः अथैतदगतगुहाद्वयप्ररूपणायाह -9 " 'वेयद्धस्स ण' मित्यादि, वैताढ्यस्य पर्वतस्य 'puracchimapaJccacchimeNaM'ti, अत्र सूत्र पूर्वस्या दिशः पूज्यत्वात् आर्षत्वाद्वा पुरच्छिमेतिशब्दस्य प्राग्निपातेऽपि पश्चिमायां पूर्वस्यामिति व्याख्येयं, अत्र ग्रन्थे ग्रन्थान्तरे च पश्चिमायां तमिस्रगुहायाः पूर्वस्यां च खण्डप्रपातगुहायाः अभिधानात्, द्वे प्रज्ञप्ते, प्राकृत शैल्याच बहुवचनं, उत्तरदक्षिणयोरायते, एतावता य एव वैताढ्यस्य विष्कम्भः स एवानयोरायाम इति भावः, प्राचीनप्रतीचीनविस्तीर्णे इत्याद्यर्थतो व्यक्तं, अत्र च उमास्वातिवाचककृतजम्बूद्वीपसमासप्रकरणे गुहाया विजयद्वारप्रमाणद्वारेतिविशेषणदर्शनात् चतुर्योजनविस्तृतद्वारा इत्यपि विशेषणं ज्ञेयं, वज्रमयकपाटाभ्यामवघाटिते, आच्छादिते इत्यर्थः, एते च द्वे अपि चक्रवर्त्तिकालवर्जं दक्षिणपार्श्वे उत्तरपार्श्वे च प्रत्येकं सदासम्मीलितवज्रमयकपाटयुगले स्यातां, अत एव यमलानि - समस्थितानि युगलानि - द्वयरूपाणि घनानि - निश्छिद्राणि कपाटानि तैः दुष्प्रवेशे, तथा नित्यं अन्धकारतमिस्र, द्वौ तुल्यार्थी प्रकर्षपराविति प्रकृष्टान्धकारं ययोस्ते तथा, विशेषणद्वारा अत्रार्थे हेतुमाह- व्यपगतं ग्रहचन्द्रसूर्यनक्षत्राणां ज्योतिर्यतः स एताद्दशः पन्था ययोस्ते तथा, अथवा व्यपगता ग्रहादीनां ज्योतिषश्च - अग्नेः प्रभा ययोस्ते तथा यावत्प्रतिरूपे, अत्र यावतकरणात् 'पासाईया' इत्यादि विशेषणत्रयं 'अच्छाओ' इत्यादीनि वा विशेषणानि यथासम्भवं ज्ञेयानि, ते गुहे नामतो दर्शयति, तद्यथा - 'तमिस्र गुहा चैव खण्डप्रपाता, इमे द्वे अपि समस्वरूपे वेदितव्ये इति, 'तत्थण' मित्यादि, सर्वमेतद् विजयदेवसमगमकमिति व्याख्यातप्रायं, नवरं कृतमालकस्तमिस्प्रधिपति नृत्तमालकः खण्डप्रपाताधिपतिरिति । अथात्र श्रेणिप्ररूपणायाह- 'तेसि णं वनसंडाण' मित्यादि, तयोर्वैताढ्योभयपार्श्ववर्त्तिनोर्भूमिगतयोर्वनखण्डयोर्बहुसमरमणीयाद् भूमिभागादूर्ध्व वैताढ्यगिरेरुभयोः पार्श्वयोर्दश दश योजनान्युत्पत्य-गत्वा अत्र द्वे विद्याधर श्रेण्यौ -विद्याधराणामाश्रयभूते प्रज्ञप्ते, एका दक्षिणभागे एका चोत्तरभागे इत्यर्थः, प्रागपरायते उदगदक्षिणविस्तीर्णे, उभे अपि विष्कम्भेन दश 2 योजनानि, अत एव प्रथममेखलायां वैताढ्यविष्कम्भस्त्रींशद्योजनानि, पर्वतसमिके आयामेन, वैताढ्यवदिमे अपि पूर्वापरोदधिस्पृष्टे इत्यर्थः, तथा प्रत्येकमुभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां संपरिक्षिप्ते, एवमेकैकस्यां श्रेण्यां द्वे पद्मवरवेदिके द्वे च वनखण्डे इत्युभयोः श्रेण्योर्मीलने चतस्य पद्मवरवेदिकाश्चत्वारि वनखण्डानीति ज्ञेयं, संवादी चायमर्थ श्रीमलयगिरिकृतबृहत्क्षेत्रसमासवृत्या, तथा च तत्रोक्तम्- "एकैका च श्रेणरुभयपार्श्ववर्त्तिभ्यां वैताढ्यप्रमाणायामाभ्यां द्वाभ्यां 2 पद्मवरवेदिकाभ्यां द्वाभ्यां 2 वनखण्डाभ्यां समन्ततः परिक्षिप्ते "ति, शेषं सूत्रं गतार्थमिति, अथ तयोः श्रेण्योः स्वरूपं पृच्छति - 'विज्जाहरे' त्यादि गतार्थं, नवरं अत्र बहुष्वादर्शेषु 'नानामणिपंचवण्णेहिं मणीहिं' इति पाठो न दृश्यते, परं राजप्रश्नीयसूत्रवृत्योर्धष्टत्वात् सङ्गतत्वाच्च 'नानाविहपंचवण्णेहिं मणीहिं तणेहिं' इति पाठो लिखितोऽस्तीति बोध्यं । अथोभय श्रेण्योर्नगरसङख्यामाह-'तत्थ णं दाहिणिल्लाए' इत्यादि, तत्रतयोः श्रेण्योर्मध्ये दक्षिणस्यां विद्याधर श्रेण्यां गगनवल्लभप्रमुखाः पंचाशद्विद्याधरनगरावासाः प्रज्ञप्ताः, 'व्याख्यातो Page #79 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 1 /13 विशेषप्रतिपत्ति' रिति तेन नगरावासा राजधानीरूपा ज्ञेयाः, स्वस्वदेशप्रतिबद्धाः, yadAha"te दसयोजणपिहुलेहिं सेढीसु जम्मुत्तरासु सजणवया । गिरिवरदीहासु कमा खयरपुरा पन्न सट्ठी या ॥ " 119 11 इति, उत्तरस्यां विद्यधर श्रेण्यां रथनूपुरचक्रवालप्रमुखाः षष्टिर्विद्याधरनगरावासाः प्रज्ञप्ताः, दक्षिणश्रेणेः सकाशादस्या अधिकदीर्धत्वात्, ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनुपूरचक्रवालं उत्तरश्रेण्यां गगनवल्लभमुक्तं तत्वं तु सातिशयश्रुतधरगम्यं, अनयोर्मुख्यता च श्रेण्यधिपराजधानीत्वेनेति, 'एवमेवेत्युक्तन्यायेनैव सह पूर्वेण यदपरं तत् सपूर्वापरं संख्यानं तेन दक्षिणस्यामुत्तरस्यां च विद्याधर श्रेण्यामेकं दशोत्तरं विद्याधरनगरावासशतं भवतीति आख्यातं मया अन्यैश्च तीर्थकरैरिति, श्रेणिद्वयगतपंचाशतषष्टिसङ्कलने यथोक्तसंख्याभवनादेषां च दशोत्तरशतसंख्यानगराणां नामानि श्रीहेमाचार्यकृत श्रीऋषभदेवचरित्रादवगन्तव्यानीति, 'ते विज्जाहरेऽत्यादि, तानि विद्याधरनगराणि ऋद्धानि - भवनादिभिर्वृद्धिमुपगतानि स्तिमितानिनिर्भयत्वेन स्थिराणि समृद्धानि - धनधान्यादियुक्तानि ततः पदत्रयस्य कर्मधारयः, तथा प्रमुदिता - हृष्टाः प्रमोदवस्तूनां सद्भावाज्जना-नगरीवास्तव्यलोका जानपदाश्च - जनपदभवास्तत्रायाताः सन्तो येषु तानि तथा, यावत्करणात् सर्वोऽपि प्रथमोपाङ्गगतश्चम्पावर्णको ग्राह्यः, स च विस्तरभयान्नेह लिख्यते । अथ कियत्पर्यन्तः स ग्राह्य इत्याह 76 पडिरूवा इति प्रतिरूपाणि- प्रतिविशिष्टं - असाधारणं रूपं - आकारो येषां तानि तथा तेषु णमिति प्राग्वत्, विद्याधरनगरेषु विद्याधरराजानः परिवसन्ति, अत्र समासान्तविधेरनित्यत्वान्नादन्तता, कथंभूतास्ते - महाहिमवान्-हैमवतक्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः मलयः - पर्वतविशेषः सुप्रतीतो मन्दरो - मेरु माहेन्द्रः - पर्वतविशेषः, शक्रो वा ते इव साराः - प्रधानाः, 'रायवण्णओ bhA0त्ति, अत्रापि सर्व प्रथमोपाङ्गगतो राजवर्णको भणितव्य इति 'विज्जाहरसेढी ण' मिति सूत्रं गतार्थं, अथात्रैव वर्त्तमाना- माभियोग श्रेणिं निरूपयति 'तासुणं0, तयोर्विद्याधर श्रेण्योर्बहुसमरमणीयाद्भूमिभागाद् वैताढ्यस्य पर्वतस्योभयोः पार्श्वयोर्दश दश योजनान्यूर्ध्वमुत्पत्य अत्र द्वे आ - समन्तात् आभिमुख्येन युज्यन्ते - प्रेष्यकर्मणि व्यापार्यन्ते इत्याभियोग्याः शक्रलोकपालप्रेष्यकर्मकारिणो व्यन्तरविशेषास्तेषाभावा- सभूते श्रेण्य-आभियोग्य श्रेण्यौ प्रज्ञप्ते, शेषं गतार्थं, नवरं 'वण्णओ दोण्हवि' त्ति द्वयोरपि जात्यपेक्षया पद्मवरवेदिकावनखण्डयोर्वर्णको वाच्य इति शेषः, तथा पर्वतसमि-kAzratana'pi पद्मवरवेदिका आयामेन - दैध्येर्ण, अत्र तत्सम्बन्धानि वनखण्डान्यपि पर्वतस - मान्यायामेनेति बोध्यं, 'आभिओगे' त्यादि, प्रागधस्तनसूत्रे जगती पद्मवरवेदिका समभूभाग मणितृणवर्णादिकं व्यन्तरदेवदेवीक्रीडादिकं च येनैव गमेन व्यावर्णितं स एवात्र गम इति न पुनव्याख्यायते । 'तासि Na'mityAdi, तासु आभियोग्य श्रेणिषु शक्रस्य आसनविशेषस्याधिष्ठाता शक्रस्तस्य दक्षिणार्द्धलोकाधितेरित्यर्थः, देवेन्द्रस्य - देवानां मध्ये परमैश्वर्ययुक्तस्य देवराज्ञः देवेषु कान्तयादि - गुणैरधिकं राजमानस्य सोमः - पूर्वदिक्पालो यमो - दक्षिणदिकपालो वरुणः - पश्चिमदिक्पालो वैश्रमणः - उत्तरदिक्पालस्तेषां कायो- निकाय आश्रयणीयत्वेन येषां ते तथा तेषां शक्रसम्बन्धिसोमादिदिकपालपरिवारभूतानामित्यर्थः, आभियोग्यानां देवानां बहूनि भवनानि प्रज्ञप्तानि, तानि, . - Page #80 -------------------------------------------------------------------------- ________________ 77 वक्षस्कारः-1 सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, णमिति प्राग्वत्, भवनानि बहिर्वृत्तानि-बहिर्वृत्ताकाराणि अन्तः चतुरस्राणि-समचतुरस्राणि 'वण्णओऽत्ति अत्रभवनानां वर्णको वाच्यः, सच किंपर्यन्त ityAha'jAva accharagamasaMghavikiNNa'tti, ततोऽपि कियत्पर्यन्त इत्याह-'जाव paDirUva'tti, स च प्रज्ञापनास्थानाख्य द्वितीयपदोक्तः, यथा 'अहे पुक्खरकण्णिआसंठाणसंठिया उक्किण्णंतरविउलगंभीरखायपरिहापागारट्टालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलमुसुंढिपरिवारिआअउज्झा सयाजया सयागुत्ता aDayAlalor3hagaraiA अडयालकयवणमाला खेमा सिवा किंकरामदंडोवरखिआ लाउल्लोइअमहिआगोसीससरसरत्तचंदणदद्दर (दिण्ण)पंचंगुलितला उवचिअचंदणकलसा चंदनघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावा पंचवण्णसरससुरहिमुक्कपुष्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमधमधेतगंधुद्धआभिरामा सुगंधवरगंधिआ गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणदिआसव्वरयणामया अच्छा सण्हा जाव अभिरूवा paDirUva'tti, अत्र व्याख्या ___ अधस्तनभागे पुष्करकर्णिकासंस्थानसंस्थितानि तथा उत्कीर्णमिवोत्कीर्णं अतीव व्यक्तमित्यर्थ उत्कीर्णमन्तरंयासां खातपरिखाणांता उत्कीर्णान्तराः, किमुक्तंभवति?-खातानां च परिखाणां चस्पष्टवैविक्त्योन्मीलनार्थमपान्तरालेमहती पाली समस्तीतिउत्कीर्णान्तराः, विपुलाविस्तीर्णागम्भीरा-अलब्धमध्यभागाःखातपरिखायेषांभवनानांपरितस्तानि तथा, खातपरिखाणामयं विशेषःपरिखाउपरि विशालाअधः सङ्कुचिताखातंतूभयत्रापि सममिति, तथा प्राकारेषु-वप्रेषु प्रतिभवनं अट्टालकाः-प्रकारस्योपरिवत्यारियविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिताः, अन्यथा कपाटानामसम्भवात्, तोरणानि-प्रतोलीद्वारेषु प्रसिद्धानि प्रतिद्वाराणि-मूलद्वारापान्तरालवर्तिलघुद्वाराणि एतद्रूपा देशभागा-देशविशेषा येषुतानितथा, यन्त्राणि नानाविधानिशतध्यो-महायष्टयो महाशिला वा याउपरिष्टात्पातिताः सत्यः पुरुषाणां शतानि जन्तीति, मुसलानि-प्रतीतानि मुषण्ढयः-शश्त्रविशेषास्तैः परिवारितानि-समन्ततो वेष्टितानि, अत एवायोध्यानिपरैर्योद्धुमशक्यानि अयोध्यत्वादेव 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालं जयवन्तीति भावः, तथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्चयोध्द भिः सर्वतो निरन्तरपरिवारिततया परेषामसहमानानां मनागपि प्रवेशासम्भवात्, तथा अष्टचत्वारिंशभेदभिन्नविच्छित्तिकलिताः कोष्ठकाः-अपवरका रचिताः-स्वयमेव रचनां प्राप्ता येषु तानि तथा, सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः, तथा अष्टचत्वारिंश भेदभिन्नविच्छित्तयः कृतावनमाला येषुतानि तथा, अन्येत्वभिदधति-अडयाल इति देशीशब्दः प्रशंसावाची, ततोऽयमर्थः प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणि-परकृतोपद्रवरहितानि शिवानि-सदा मङ्गलोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैः दण्डैः कृत्वोपरक्षितानि, सर्वतः समन्ततोऽपरक्षितानि, तथालाइअमिव लाइअं-छगणादिना भूमेरुपलेपनमिव 'उल्लोइआ' उल्लोइयमिव उल्लोइअंच सेटिकादिना कुडयादिषुधवलनमिव ताभ्यां महितानीव-पूजितानीव, तथा गोशीर्षण-चन्दनविशेषेण सरसेन-रक्तचन्दनेन च दद्दरेण बहलेन दर्दराभिधानाद्रिजा Page #81 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/13 तश्रीखण्डेन वा दत्ताः - न्यस्ताः पञ्चाङ्गुलयस्तला - हस्तका येषु तानि तथा, उपचिता- निवेशिता वंदनकलशा- माङ्गल्यघटा येषु तानि तथा, वन्दनघटैः - माङ्गल्यकलशैः सुकृतानि - सुष्ठु कृतानि शोभनानीत्यर्थः यानि तोरणानि तानि प्रतिद्वारदेशभागं -द्वारदेशभागे 2 येषु तानि तथा, देशभागाश्च देशा एव, तथा आसक्त भूमौ लग्न उत्सक्तश्च - उपरि लग्नो विपुलः - अतिविस्तीर्णो वृत्तः अतिनिचिततया वर्त्तुलो वग्घारिअत्ति - प्रलम्बितो माल्यदा - मकलापः - पुष्पमालासमूहो येषु तानि तथा, पञ्चवर्णा सरसाः सुरभयो ये मुक्ताः - करप्रेरिताः पुष्पपुञ्जास्तैर्य उपचारः - पूजा भूमेस्तेन कलितानि, 'कालागरु' इत्यादि विशेषणत्रयं प्राग्वत्, अप्सरोगणानां संघः-समुदायः तेन सम्यग् - रमणीयतया विकीर्णानि व्याप्तानि तथा दिव्यानां त्रुटितानांआतोद्यानां ये शब्दास्तैः सम्यक् -- श्रोतृमनोहारितया प्रकर्षेण - सर्वकालं नदितानि - शब्दवन्ति 'सव्वरयणामया' इत्यादि पदानि प्राग्वत्, 'तत्थ ण' मित्यादि, गतार्थमेतत् । अथ वैताढ्यस्य शिखरतलमाह तयोः - आभियोग्य श्रेण्योर्बहुसमरमणीयाद्भूमिभागाद्वैताढ्यस्य पर्वतस्योभयोः पार्श्वयोः पञ्च पञ्च योजनान्यर्द्धमुत्पत्य - गत्वा अत्रान्तरे वैताढ्यस्य पर्वतस्य शिखरतलंप्रज्ञप्तं, 'पाईणे' त्यादिप्राग्वत्, तच्च शिखरतलं एकया पद्मवरवेदिकया तत्परिवेष्टकभूतेन चैकेन वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तं, - यथा जगती मध्यभागे पद्मवरवेदिकैकैव जगतीं दिक्षु विदिक्षु वेष्टयित्वा स्थिता तथेयमपि सर्वतः शिखरतलं पर्यन्ते वेष्टयतिवा स्थिता, परमेषा आयतचतुरस्राकारशिखरतलसंस्थितत्वेनायतचतुरस्र बोद्धव्या, अत एवैकसंख्याका, तत्परतो बहिर्वर्त्ति वनखण्डमप्येकं, न तु वैताढ्यमूलगतपद्मवरवेदिकावने इव दक्षिणोत्तरविभागेन द्वयरूपे इति, श्रीमलयगिरिपादास्तु क्षेत्रविचारबृहदृत्तौ "तन्मध्ये पद्मवरवेदिकोभयपार्श्वयोर्वनखण्डा" वित्याहुः प्रमाणं- विष्कम्भायामविषयं, वर्णकश्च द्वयोरपि पद्मवरवेदिकावनखण्डयोः, प्राग्वद्भ0i इत्यध्याहार्यं, अथ शिखरतलस्य स्वरूपं पृच्छति 78 'वेअद्धस्स ण' मित्यादि, एतत्सर्वं जगतीगतपद्मवरवेदिकाया वनखण्डभूमिभागवद् व्याख्येयं, अथास्य कूटवक्तव्यता पृच्छति 'जंबुद्दीवेण', जम्बूद्वीपे भदन्त ! द्वीपे भरते वर्षे वैताढ्यपर्वते कति कूटानि प्रज्ञप्तानि ?, भगवानाह - गौतम नव कूटानि प्रज्ञप्तानि तद्यथा - सिद्धानि - शाश्वतानि सिद्धानां वा - शाश्वतीनामर्हत्प्रतिमानामायतनं - स्थानं सिद्धायतनं तदाधारभूतं कूटं सिद्धाय- तनकूटं, दक्षिणार्द्धभरतनाम्नां देवस्य निवासभूतं कूटं दक्षिणार्द्ध भरतकूटं, खण्डप्रपातगुहाधि-पदेवनिवासभूतं कूटं खण्डप्रपातगुहाकूटं, माणिभद्रनाम्नो देवस्य निवासभूतं कूटंमाणिभद्रकूटं वैताढ्यनाम्नो देवस्य निवासभूतं कूटं वैताढ्यकूटं, पूर्णभद्रनाम्नो देवस्य निवासभूतं पूर्णभद्रकूटं, अन्यत्र माणिभद्रकूटादनन्तरं पूर्णभद्रकूटं दृश्यते, तमिस्रगुहाधिपदेवस्य निवासभूतं कूटं तमिम्न-गुहाकूटं, उत्तरार्द्धभरतनाम्नो देवस्य निवासभूतं कूटं उत्तरार्द्धभरतकूटं वैश्रमणलोकपालनिवासभूतं कूटं वैश्रमणकूटं, सर्वत्र मध्यपदलोपी समासः । अथ 'यथोद्देशं निर्देश' इति प्रथमसिद्धायतनकूटस्थानप्रश्नमाह मू. (14) कहि णं भंते! जंबुद्दीवे दीवे भारहे वासे वेअद्धपव्वए सिद्धायतनकूडे नामं कूडे पन्नत्ते ?, go0 ! पुरच्छिमलवणसमुद्दस्स पचच्छिमेणं दाहिणद्धभरहकूडस्स पुरच्छिमेणं Page #82 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 1 79 एत्थ णं जंबुद्दीवे दीवे भारहे वसे वेअद्धे पव्वए सिद्धायतनकूडे नामं कूडे पन्नत्ते, छ सक्कोसाइं जोअणाई उद्धं उच्चत्तेणं मूले छ सक्कोसाइं जोअणाइं विक्खंभेणं मज्झे देसूणाई पंच जोअणाई विक्खंभेणं उवरि साइरेगाई तिन्नि जो अणाइं विक्खंभेणं मूले देसूणाइं बावीसं जोअणाइं परिक्खेवेणं मज्झे देसूणाई पन्नरस जोअणाइं परिक्खेवेणं उवरिं साइरेगाइं नव जोअणाइं परिक्खेवेणं, मूले विच्छिण्णे मज्झे संखित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए, सव्वरयणामए अच्छे सण्हे जाव पडिरूवे से णं एगाए पउमवरवेइयाए एगेण य वनसंडेणं सव्वओ समंता संपरिखित्ते, पमाणं वण्णओ दोण्हंपि, सिद्धायतणकूडस्स णं उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते, से जहानामए आलिंगपुक्खरेइ वा जाव वाणमंतरा देवाय जाव vi0| तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं एगे सिद्धाययने pa0 कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उद्धं उच्चत्तेणं अनेगखंभसयसन्निविट्टे खंभुग्गयसुकयवैरवेइआतोरणवररैअसालभंजिअसुसिलिट्ठविसिट्ठलट्ठसंठिअपसत्थवेरुलि- अविमलखंभे नानामणिरयणखचिअउज्जल बहुसमसुविभत्तभूमिभागे ईहामिगाउसभतुरगण-रमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयजावपउमलयभत्तिचित्ते कंचणमणिर- यमथूमियए नानाविहपंच0 वण्णओ घंटापडागपरिमंडिअग्गसिहरे धवले मरीइकवयं विणिम्मुअंते लाउल्लोइअमहिए जाव सया । तस्स णं सिद्धायतनस्स तिदिसिं तओ दारा पन्नत्ता, ते णं दारा पंच धणुसयाई उद्धं उच्चत्तेणं अद्धाइजाइं धनुसयाइं विक्खंभेणं तावैयं चैव पवेसेणं सेआवरकणगधूमिआगा दारवण्णओ जाव वणमाला, तस्स णं सिद्धाययनस्स अंतो बहुसमरमणिजे भूमिभागे पन्नत्ते, से जहानामए आलिंगपुक्खरेइ वा जाव तस्स णं सिद्धाययनस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे देवच्छंदए पन्नत्ते पंचधनुसयाई आयामविक्खंभेणं साइरेगाई पंच धनुसयाई उद्धं उच्चत्तेणं सव्वरयणामए । एत्थ णं जिन डिमाणं जिणुस्सहेप्पमाणमित्ताणं सनिक्खित्तं चिट्ठइ एवं जाव धूवकडुच्छुगा वृ. 'कहिण' मित्यादि कण्ठ्यम्, नवरं दक्षिणार्द्धभरतकूटं ह्यस्मात्पश्चिमदिग्वर्त्तीति ततः पूर्वेणेति, तच्चोच्चत्वादिनाकियत्प्रमाणमित्याह-'छ सकोसाइं' इत्यादि, सक्रोशानि षड्योजनान्यूर्द्धाच्चत्वेन मूले सक्रोशानि षट् योजनानि विष्कम्भेन मध्ये देशोनानि पञ्च योजनानि, सपादक्रोशन्यूनानि पञ्च योजनानीत्यर्थः, विष्कम्भेन, उपरि सातिरेकाणि त्रीणि योजनानि, अर्द्धकोशाधिकानि त्रीणि योजनानीत्यर्थः, विष्कम्भेनेति, अथास्य शिखरादधोगमनेन विवक्षितस्थाने पृथुत्वज्ञानाय करणमुच्यते-शिखरादवपत्य यावद्योजनादिकमतिक्रान्तं तावत्प्रमाणे योजनादिके द्विकेन भक्ते कूटोत्सेधार्द्धयुक्ते च यज्जायते तदिष्टस्थाने विष्कम्भः, तथाहि - शिखरात् किल त्रीणि योजनानि क्रोशार्द्धाधिकान्यवतीर्णः, ततो योजनत्रयस्य क्रोशार्द्धाधिकस्य द्विकेन भागे लब्धाः षट् क्रोशाः क्रोशस्य च पादः, कूटोत्सेधश्च सक्रोशानि षड् योजनानि, अस्यार्द्ध योजनत्रयी क्रोशार्द्धाधिका, अस्मिंश्च पूर्वराशी प्रक्षिप्ते जातानि सपादक्रोशोनानि पञ्च योजनानि, इयान् मध्यदेशे विष्कम्भः एवमन्यत्रापि प्रदेशे भावनीयं । - तथा मूलादूर्ध्वगमने इष्टस्थाने विष्कम्भपरिज्ञानाय करणमिदं - मूलादतिक्रान्तयोजनादिके द्विकेन भक्ते लब्धं मूलव्यासाच्छोध्यतेऽवशिष्टमिष्टस्थाने विष्कम्भः, तथाहि - मूलात् त्रीणि योजनानि Page #83 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/14 क्रोशार्दाधिकानि ऊर्ध्व गतः, अस्य द्विकेन भागे लब्धाः 6 क्रोशाः क्रोशस्य च पादः, एतावान् मूलव्यासात्शोध्यते, शेषपञ्चयोजनानि सपादक्रोशोनानि, इयान्मध्यभागेविष्कम्भः, एवमन्यत्रापि प्रदेशे भाव्यं, इमे चारोहावरोहकरणे शेषेषु वैताढ्यकूटेषु पञ्चशतिकेषु हिमवदादिकूटेषु सहस्राङ्केषु च हरिस्सहादिकूटेषु अष्टयोजनिकेषु च ऋषभकूटेष्ववतारणीये, वाचनान्तरोक्तमानापेक्षया तु ऋषभकूटेषु करणं जगतीवदिति । अस्य च पद्मवरवेदिकादिवर्णनायाह से Na'mityAdi व्यक्तं, अथ सिद्धायतनकूटस्योपरि भूभागवर्णनायाह-"सिद्धायतन' इत्यादिप्राग्वत्, अथात्र जिनगृहवर्णनायाह-'tassaNa'mityAdi, तस्य-बहुसमरमणीयस्यभूमिभागस्य बहुमध्यदेशभागेअत्रमहदेकं सिद्धानां-शाश्वीनामहप्रतिमानामायतनं-स्थानंचैत्यमित्यर्थः प्रज्ञप्तंक्रोशमायामेनार्धक्रोशंविष्कम्भेनदेशोनं क्रोशमूर्दोच्चत्वेन, देशश्चात्रषष्टयधिकपञ्चशतधनूरूप इति, यतौक्तवीरंजयसेहरेत्यादिक्षेत्रविचारस्यवृत्तौ-'ताणुवरिचेइहरादहदेवीभवणतुलपरिमाणा' इत्यस्या गाथाया व्याख्याने "तेषांवैताढ्यकूटानामुपरि चैत्यगृहाणि द्रहदेवीभवनतुल्यपरिमाणानि वर्त्तन्ते, यथा श्रीगृहं क्रोशैकदीर्धं krozArddhavistAraMcatvAriMzadadhikacaturdazazatadhanurucca"miti, तथाअनेकेषुस्तम्भशतेषुसंनिविष्ट, तदाधारकत्वेन स्थितमित्यर्थः, तथास्तम्भेषूद्गता-संस्थिता सुकृतेव सुकृता निपुणशिल्पिरचितेवेति भावः ततः पदद्वयस्य कर्मधारयः, ताशी वज्रवेदिका-द्वारशुण्डिकोपरिवज्ररत्नमयी वेदिका तोरणंचस्तम्भोद्गतसुकृतं यत्रतत्तथा, तथा वराः-प्रधाना रतिदा-नयनमनःसुखकारिण्यः सालभंजिका येषु ते तथा सुश्लिष्टं-सम्बद्धं विशिष्टं-प्रधानं लष्टं-मनोज्ञं संस्थितं-संस्थानं येषां ते तथा ततः पदद्वयकर्मधारये ताशाः प्रशस्ताः-प्रशंस्पदीभूता वैडूर्यविमलस्तम्भा यत्र तत्तथा, ततः पूर्वपदेन कर्मधारयः, तथा नानामणिरत्नानिखचितानियत्रसनानामणिरत्नखचितः, निष्ठान्तस्यपरनिपातः भार्यादिदर्शनात, ताश उज्ज्वलो-निर्मल बहुसमः-अत्यन्तसमः सुविभक्तो भूमिभागौ यत्र त्त्त्था। 'ईहामिगेऽत्यादि प्राग्वत् व्याख्येयं, नवरंमरीचिकवचं-किरणजालपरिक्षेणं विनिर्मुञ्चत्, तथा लाइअंनाम यद्भूमेर्गोमयादिना उपलेपनं उल्लोइअं-कुड्यानां मालस्य च सेटिकादिभिः संमृष्टीकरणलाउल्लोइअंताभ्यामिव महितं-पूजितंलाउल्लोइअमहिअं, यथागोमयादिनोपपलिप्त सेटिकादिना च धवलीकृतं यद्वद् गृहादि सश्रीकं भवति तथेदमपीति भावः, तथा 'जाव झया' इति अत्र यावत्करणात् वक्ष्यमाणयमिकाराजधानीप्रकरणगतसिद्धायतनवर्णकेऽतिदिष्टः सुधर्मासभागमो वाच्यो, यावत्सिद्धायतनोपरिध्वजा उपवर्णिता भवन्ति, यद्यप्यत्र यवत्पदग्राह्ये द्वारवर्णकप्रतिमावर्णकधूपकडुच्छादिकं सर्वमन्तर्भवति तथापि स्थानाशून्यतार्थं किञ्चित् सूत्रे दर्शयति-'तस्सणं सिद्धायतनस्स' इत्यादि, तस्य-सिद्धायतनस्य तिसृणां दिशां समाहारस्त्रिदिक् तस्मिन्, अनुस्वारः प्राकृतत्वात्, पूर्वदक्षिणोत्तरविभागेषुत्रीणिद्वाराणि प्रज्ञप्तानि, तानि द्वाराणि पञ्चधनुःशतान्यूर्वोच्चत्वेन अर्धतृतीयानि धनुःशतानि विष्कम्भेन, तावन्मात्रमेव प्रवेशेन, अर्द्धतृतीयानि धनुःशतानीत्यर्थः, 'सेआ वरकणगथूभिआगा' इतिपदोपलक्षितो द्वारवर्णको मन्तव्यो विजयद्वारवयावद्वनमालावर्णनम् अत्रैव भूभागवर्णनायाह ___ 'तस्सण' मित्यादि सुगम, सिद्धाययनस्स' इत्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महानेको देवच्छन्दको-देवोपवेशस्थानं प्रज्ञप्तः, अत्रानुक्तापि आया Page #84 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 81 मविष्कम्भाभ्यां देवच्छन्दकसमाना उच्चस्त्वेन तु तदर्धमाना मणिपीठिका सम्भाव्यते, अन्यत्र राजप्रश्नीयादिषुदेवच्छन्दकाधिकारेतथाविधमणिपीठिकायादर्शनात्यथा सूर्याभविमाने ऽतस्स णं सिद्धायतनस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पन्नत्ता सोलसजोअणाई आयामविक्खंभेणंअट्ठजोअणाइंउच्चत्तेणं ति, तथा विजयाराजधान्यामपि तस्सणंसिद्धाययनस्स बहुमज्झदेसभाए, एत्थणमहंएगामणिपेढिआपन्नत्तादोजोअणाईआयामविक्खंभेणंजोअणं बाहल्लेणं सव्वमणिमया अच्छा जाव पडिरूवा' इति, स च देवच्छन्दकः पञ्चधनुःशतान्यायामविष्कम्भाभ्यां सातिरेकाणि साधिकानि पञ्चधनुःशतान्यूर्वोच्चत्वेन सर्वात्मना rtnmyH। __ tatra देवच्छन्दकेऽष्टशतं-अष्टोत्तरं शतं जिनप्रतिमानां जिनोत्सेधप्रमाणमात्राणांजिनोत्सेधः-तीर्थकरशरीरोच्छ्रायः, तस्य चप्रमाणंउत्कृष्टतः पञ्चधनुःशतात्मकंजघन्यतः सप्तहस्तात्मकंइह च पञ्चधनुःशतात्मकंगृह्यते, तदेव मात्रा-प्रमाणं यासांतास्तथा तासां, तथा जगत्स्वाभाव्यात्, देवच्छन्दकस्य चतुर्दिक्षुप्रत्येकंसप्तविंशतिभावेन सन्निक्षिप्तं तिष्ठति, ननुपावरवेदिकादय इव शाश्वतभावधर्माअपि सहजसिद्धा एव भवन्ति, तेन शाश्वतप्रतिमाइव शाश्वतप्रतिमाधर्मा अपि प्रतिष्ठितत्वाराध्यत्वादयः सहजसिद्धा एवेति । किं प्रतिष्ठापनान्तरविचारेण?, ततः शाश्वतप्रतिमासु सहजसिद्धमेवाराध्यत्वमिति न किञचिदनुपपन्नमिति, अत्र प्रतिमानांउत्सेधाङ्गुलमानेनपञ्चधनुःशतप्रमाणानांप्रमाणाङ्गुलमानेन पञ्चधनुःशतायामविष्कम्भे देवच्छन्दकेऽनवकाशचिन्ता न विधेयेति, अत्र प्रतिमावर्णकसूत्रं एवं-'जावधूवकडुच्छुगा' इति सूत्रेण सूचितं जीवाभिगमायुक्तमवसेयं, तच्चेदम् तासिणंजिनपडिमामंअयमेयारूवेवण्णावासे पन्नत्ते, तंजहा-तवणिज्जमया हत्थतलपायतला अंकामयाइं नक्खाइं अंतोलोहियक्खपडिसेगाइं कणगामया पाया कणगामया गुप्फा कणगामईओ जंघाओ कणगामया जाणू कणगामया ऊरू कणगामईओ गायलट्ठीओ रिट्ठामए मंसूतवणिज्जमईओनाभीओरिट्ठामईओ रोमराईओतवणिज्जमयाचुचुआ तवणिज्जमया सिरिवच्छा कणगमईओबाहाओकणगामईओगीवाओसिलप्पवालमयाउट्ठाफलिहामयादता तवणिजमईओ जीहाओ तवणिज्जमया तालुआ कणगमई नासिगाओ अंतोलोहिअक्खपडिसेगाओ अंकामयाई अच्छीण अंतोलोहिअक्खडिसेगाई पुलगामईओ दिट्ठीओ रिट्ठामईओ तारगाओ रिट्ठामयाई अच्छिपत्ताई रिट्ठामईओ भमुहाओ कणगामया कवोला कणगामया सवणा कणगामईओ निडालपट्टिया वैरामईओसीसघडीओतवणिज्जभईओ केसंतकेसभूमिओरिट्ठामयाउवरिमुद्धया ___ तासिणंजिनपडिमाणंपिट्ठओपत्तेयं 2 छत्तधारपडिमा पन्नत्ता, ताओणंछत्तधारपडिमाओ हिमरययकुंदिंदुप्पगासाइं सकोरंटमल्लदामाइंदवलाइंआयवत्ताइंसलीलं ओहारेमाणीओ चिट्ठति, तासि णं जिनपडिमाणं उभओपासिं पत्तेअं2 दो दो चामरधारपडिमाओ पन्नत्ताओ, ताओ णं चामरधारपडिमाओ चंदप्पहवइवेरुलियणाणामणिकणगरयणखइअमहरिह तवणिज्जुज्जलविचित्तदंडाओचिल्लियाओ संखंककुंददगरयमयमहिअफेणपुंजसन्निकासाओसुहुमरययदीहवाला ओ धवलाओ चामराओ सलीलं धारेमाणीओ चिटुंति, तासि णं जिनपडिमाणं पुरओ दो दो नागपडिमाओदोदोजक्खपडिमाओदो दोभूअपडिमाओदो दोकुंडधारपडिमाओ विणओणयाओ । 136 Page #85 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1 /14 पायवडियाओ पंजलिउडाओ सन्निक्खित्ताओ चिट्ठति सव्वरयणामईओ अच्छाओसण्हाओलण्हाओ घट्ठाओ मट्ठाओ नीरयाओ निप्पंकाओ जाव पडिरूवाओ । तत्थ णं जिन डिमाणं पुरओ अट्ठसयं घंटाणं अट्ठसयं वंदनकलसाणं एवं भिंगाराणं आयंसगाणंथालाणं पाईणं सुपइट्ठगाणं मणोगुलिआणं वातकरगाणं चित्ताणं रयणकरंडगाणं हयकंठाणं जाव उसभकंठाणं पुप्फचंगेरीणं जाव लोमहत्थचंगेरीणं पुप्फपडलगाणं जाव लोमहत्यपडलगाणं' तासां जिनप्रतिमानामयमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, तद्यथा - तपनीयमयानि हस्ततलपादतलानि तथा कनकमयाः पादाः तथा कनकमया गल्फाः अङ्कमयाः - अङ्करत्नमया अन्तर्लोहिताख्यरत्नप्रतिसेका नखाः, कनकमय्योजङ्घाः, कनकमयानि जानूनि, कनकमया ऊरवः, कनकमय्यो गात्रयष्टयः, तपनीयमया नाभयः रिष्ठरत्नमय्यो रोमराजयः, तपनीयमयाश्चञ्चुकाःस्तनाग्रभागाः, तपनीयमयाः स्रवत्साः, तथा कनकमय्यो बाहाः, तथा कनकमय्यो ग्रीवा रिष्ठरत्नमयानि श्मश्रूणि शिलाप्रवालमया - विद्रुममया ओष्ठा स्फटिकमया दन्ताः तपनीयमय्यो जिह्वाः तपनीयमयानि तालुकानि कनकमय्यो नासिका अन्तर्लोहिताक्षरत्नप्रतिसेका अङ्कमयान्यक्षीणि अन्तर्लोहिताक्षप्रतिसेकानि, रिष्ठरत्नमय्योऽक्षिमध्यगतास्तारिकाः रिष्ठरत्नमयान्यक्षिपत्राणि - नेत्ररोमाणि रिष्ठरत्नमय्यो ध्रुवः कनकमयाः कपोलाः कनकमया श्रवणाः कनकमय्यो ललाटपट्टिकाः वज्रमय्यः शीर्षघटिकाः तपनीयमय्यः, केशान्तभूमयः केशभूमयश्च रिष्ठरत्नमया उपरि मूर्द्धजाः केशाः, ननु केशरहितशीर्षमुखानां भावजिनानां प्रतिरूपकत्वेन सद्भावस्थापना । जिनानां कुतः केशकूर्चादिसम्भवः ?, उच्यते, भावजिनानामपि अवस्थितकेशादिप्रतिपादनस्य सिद्धान्तसिद्धत्वात्, यदुक्तं श्रीसमवायाङ्गेऽतिशयाधिकरे - "अवट्ठिअकेसमंसुरोमणहे" इति, तथा औपपातिकोपाङ्के-'अवट्ठिअसुविभत्तचित्तमंसू' इति, अवस्थितत्वं च देवमा- हास्यतः पूर्वोत्पन्नानां केशादीनां तथैवावस्थानं न तु सर्वथाऽभावत्वं, इत्थमेव शोभातिरेकदर्शनं पुरुषत्वप्रतिपत्तिश्च तेन प्रस्तुते न तत्प्रतिरूपताव्याघातः, नन्वेवं सति अर्चनकेन किमालम्ब्य तेषां श्रामण्यावस्था भावनीयेति चेत् ?, उच्यते, परिकर्मितरिष्ठमणिमयतथाविधाल्पकेशादिरमणीयमखादिस्वरूपमिति, यत्तु श्रीतपागच्छनायक श्रीदेवेन्द्रसूरिशिष्य श्रीधर्मघोषसूरिपादैर्भाष्यवृत्ती भगवतोऽपगतकेशशीर्षमुखनिरीक्षणेन श्रामण्यावस्था सुज्ञानैवेत्यभिदधे तदवर्द्धिष्णुत्वेनाल्पत्वेन चाभावस्य विवक्षणात् श्रामण्यावस्थाया अप्रतिबन्धकत्वाच्चेति न किमप्यनुपपन्नं, तासां जिनप्रतिमानां पृष्ठत एकैका छत्रधारप्रतिमा प्रज्ञप्ता, ताश्च छत्रधारप्रतिमा हिमरजतकुन्देन्दुप्रकाशानि सकोरण्टमाल्यदामानि धवलानि आतपत्राणि - छत्राणि सलीलं धारयन्त्यस्तिष्ठन्ति, तासां जिनप्रतिमानामुभयोः पार्श्वयोः प्रत्येकं द्वे द्वे चामरधारप्रतिमे प्रज्ञप्ते, ताश्च चामरधारप्रतिमाः चन्द्रप्रभः - चन्द्रकान्तो वज्रं - हीरकमणि वैडूर्यं च प्रतीतं तानि शेषाणि च नानामणिरत्नानि खचितानि येषू दण्डेषु ते तथा, एवंरूपा महार्हस्य - महार्घस्य तपनीयस्य सत्का उज्वला विचित्रा दण्डा येषु तानि तथा चिल्लियाओ' इत्यादि प्राग्वत्, नवरं 'चामराओ ऽत्ति प्राकृतत्वात् स्त्रीत्वं चामराणि सलीलं धारयन्त्यो- वीजयन्त्यो वीजयन्त्यस्तिष्ठन्ति, तासां जिनप्रतिमानां पुरतो द्वे द्वे नागप्रति द्वे द्वे यक्षप्रतिमे द्वे द्वे भूतप्रतिमे द्वे द्वे कुण्ड 82 Page #86 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 1 83 धारप्रतिमे - आज्ञाधारप्रतिमे, विनयावनते पादपतिते प्राञ्जलिपुटे सन्निक्षिप्ते तिष्ठतः, ताश्च 'सव्वरयणामईओ' इत्यादि प्राग्वत्, तस्मिन् देवच्छन्दके जिनप्रतिमानां पुरतोऽष्टशतं घण्टानां अष्टशतं वन्दनकलशानां-माङ्गल्यघटानां अष्टशतं भृङ्गाराणामष्टशतमादर्शानामष्टशतं स्थालानामष्टशतं पात्रीणामष्टशतं सुप्रतिष्ठकानामष्टशतं मनोगुलिकानां पीठिकाविशेषरूपाणामष्टशतं वातकरकाणामष्टशतं चित्राणां रत्नकरण्डका नामष्टशतं हयकण्ठानामष्टशतं गजकण्ठानामष्टशतं नरकण्ठानामष्टशतं किन्नरकण्ठानामष्टशतं किंपुरुषकण्ठानामष्टशतं महोरगकण्ठानामष्टशतं गन्धर्वकण्ठानाम-ष्टशतं वस्त्रचङ्गेरीणामष्टशतमाभरणचङ्गेरीणामष्टशतं सिद्धार्थकचङ्गेरीणामष्टशतं लोमहस्तकचङ्गेरीणां लोमहस्तकामयूरपिच्छपुञ्जनिका अष्टशतं पुष्पपटलकानामष्टशतं माल्यपटलकानां मुत्कलानि पुष्पाणि ग्रथितानि माल्यानि अष्टशतं चूर्णपटलकानामेवं गन्धवस्त्रभरणसिद्धार्थकलोमहस्तकपटलकानामपि प्रत्येकं प्रत्येकमष्टशतं द्रष्टव्यं । अष्टशतं सिंहासनानामष्टशतं छत्राणामष्टशतं चामराणामष्टशतं तैलसमुद्गकानामष्टशतं कोष्ठसमुद्गकानामष्टशतं चोअकसमुद्गकानामष्टशतं तगरसमुद्गकानामष्टशतमेला-समुद्गकानामष्टशतं हरितालसमुद्गकानामष्टशतं हिंगुलकसमुद्गकानामष्टशतं मनःशिलासमुद्गकानामष्टशतमञ्जनसमुद्गकानां, सर्वाण्यप्येतानि तैलादीनि परमसुरभिगन्धोपेतानि द्रष्टथव्यानि, अष्टशतं ध्वजानां, अत्र सङ्ग्रहणीगाथे 119 11 'वंदनकलसा भिंगारगा य आयंसगा य थाला य । पाई सुपट्ठा मनगुलिया वायकरगाय ॥ अष्टशतं धूपकडुच्छुकानां सन्निक्षिप्तं तिष्ठति । उक्ता सिद्धायतनकूटवक्तव्यता, अथ दक्षिणार्द्धभरतकूटस्वरूपं पृच्छन्नाह मू (15) कहि णं भंते ! वेअड्डे पव्वए दाहिणड्डभरहकूडे नामं कूडे पन्नत्ते ?, go0 खंडप्पवायकूडस्स पुरच्छिमेणं सिद्धाययनकूडस्स पञ्च्चच्छिमेमं एत्थ णंवे अड्डपव्वए दाहिणड्डभरहकूडे णामं कूडे पन्नत्ते, सिद्धाययणकूडणमाणसरिसे जाव तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसबाए एत्थ णं महं एगे पासायवडिंस पण्णत्ते, कोसं उडुं उच्चत्तेणं अद्धकोसं विक्खंभेणं अब्भुग्गयमूसियपहसिए जाव पासाईए 4 / तस्स णं पासायवडंसगस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिआ पण्णत्ता, पंच धनुसयाई आयामविक्खंभेमं अड्डाइज्जाहिं घणुसयाइं बाहल्लेणं सव्वमणिमई, तीसे णं मणिपेढिआ उप्पिं सिंहासणं पण्णत्तं, सपरिवारंभाणियव्वं, से केणट्टेणं भंते! एवं बुच्चै-दाहिणडभरहकूडे 21, go0 ! दाहिणड्डूभरहकूडे णं दाहिणड्डूभरहे नामं देवे महिड्डीए जाव पलिओवमट्ठिईए परिवसइ, से णं तत्थ चउण्हं सामानिअसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिन्हं परिसाणं सत्तण्हं अनियाणं सत्तण्हं अनियाहिवईणं सोलसण्हं अयारक्खदेवसाहस्सीणं दाहिणड्डभरहकूडस्स दाहिणड्ढाए रायहाणीए अन्नेसिं बहूणं देवाण य देवीण य जाव विहरै । कहि णं भंते! दाहिणड्डूभरहकूडस्स देवस्स दाहिणड्डा नामं रायहाणी पन्नंत्ता ?, go0 ! मंदरस्स पव्वतस्स दक्खिणेणं तिरियमसंखेज्जदीवसमुद्दे वीईवैत्ता अयण्णं जंबुद्दीवे दीवे दक्खिणेणं बारस जोयणसहस्साइं ओगाहित्ता एत्थ णं दाहिणड्डूभरहकूडस्स देवस्स दाहिणड्डूभरहा नामं Page #87 -------------------------------------------------------------------------- ________________ 84 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/15 रायहाणी भाणिअव्वा जहा विजयस्स देवस्स, एवं सव्वकूडा नेयव्वा जाव वेसमणकूडे परोप्परं पुरच्छिमपञ्चत्थिमेणं, इमेसिं वण्णावासे गाहा वृ. 'कहि Na'mityAdi, अत्र सर्वापि पदयोजना सुगमा, नवरं प्रासादावतंसकः क्रोशमूर्दोच्चत्वेनार्द्धक्रोशं विष्कम्मेन, अत्र सूत्रेऽनुक्तमप्यर्द्धक्रोशमायामेनेति बोध्यं, 'सेसेसु अपासायाकोसुच्चाअद्धकोसपिहुदीहा' इत्यादिश्रीओमवतिलकसूरिकृतसिरिनिलयमितिक्षेत्रविचारवचनात्, श्रीउमास्वातिकृतेजम्बूद्वीपसमासेतुप्रासादवतंसकः क्रोशार्द्धक्रोशदैयविस्तारः किश्चिन्यूनतदुच्छ्रयः उक्तोऽस्तीति, 'अब्भुग्गयमूसिअ' इत्यादिप्राग्वत्, अथ तत्र यदस्ति तदाह 'tassaNa'mityAdi सुगम, नवरं सपरिवार ति दक्षिणार्द्धभरतकूटाधिपसामानिकादिदेवयोग्यभद्रासनसहितमिति, अथ प्रस्तुतकूटनामान्वथं पृच्छति-'सेकेणटेण मित्यादि, सर्वचैतत्सूत्रं विजयद्वारनामान्वर्थसूचकसूत्रवत्परिभावनीयं, नवरं दक्षिणार्धाया इति पदैकदेशे पदसमुदायोपचारात् पाठान्तरानुसाराद्वा दक्षिणार्द्धभरताया राजधान्या इति, अत्र सूत्रेऽश्यमानमपि 'से teNaTeNa'mityadi सूत्रं स्वयं ज्ञेयं, तथा च दक्षिणार्द्धभरतकूटनामा देवः स्वामित्वेनास्यास्तीत्यभ्रादित्वादप्रत्यये दक्षिणार्द्धभरतकूटमिति, अथास्य राजधानी कासतीति पृच्छति-'कहि Na'mityAdi व्यक्तं, अथापरकूटवक्तव्यतां दक्षिणार्द्धभरतकूटातिदेशेनाह-"evaMsavva'ityAdi, एवं-दक्षिणार्द्धभरतकूटन्यायेन सर्वकूटानितृतीयखण्डप्रपातगुहा-कूटादीनि नेतव्यानि-बुद्धिपथं प्रापणीयानि यावन्नवमं वैश्रमणकूट, 'परोप्पर ति परस्परं 'puracchimapaJcatyimeNaM'ti पूर्वापरेण, अयमर्थ-पूर्वपूर्वं पूर्वस्यांउत्तरमुत्तरमपरस्यां, पूर्वापरविभाग-स्यापेक्षिकत्वात्, 'imesi'ityAdi, एषां कूटानां वर्णकव्यासे-वर्णकविस्तारे इमा-वक्ष्यमाणा गाथा, 'इमा से' इति पाठे तु से इति वचनस्य व्यत्ययात् तेषां कूटानां वर्णावासे इमा गाथे ति योज्ञीय्ण्। मू. (16) 'मझे वेअडस्स उ कणयमया तिन्नि होति कूडा u। सेसा पव्वयकूडा सब्वे रयणामया होति। वृ. 'मज्झे वेअड्डस्स u' इत्यादि, तुशब्दो विशेषे स च व्यवहितसम्बन्धः, तेन वैताढ्यस्य मध्येतु चतुर्थपञ्चमषष्ठरूपाणित्रीणिकूटानिकनकमयानि भवन्ति, सूत्रेस्त्रलिङ्गनिर्देश प्राकृतत्वात्, शेषाणि पर्वतकूटानि वैताढ्यवर्षधरमेरुप्रभृतिगिरिकूटानि 'व्याख्यातो vizeSapratipatti'riti हरिस्सहरहरिकूटबलकूटवर्जितानिरत्नमयानि ज्ञातव्यानि, यत्वत्र वैताढ्यप्रकरणे सर्वपर्वतगतकूटज्ञापनं तत्सर्वेषामेकवर्णकत्वेन लाघवार्थं, तथा वैताढ्यस्येत्यत्र जात्यपेक्षयैकवचनं तेन सर्वेषामपि वैताढ्यानां भरतैरावतमहाविदेहविजयगतानांनवसु कूटेषुसर्वमध्यमानि त्रीणि त्रीणि कूटानि कनकमयानि ज्ञातव्यानि । एतदेव वैताढ्ये व्यक्या दर्शयतिमू. (17) जण्णामया य कूडा तन्नामा खलु हवंति ते देवा । ___ पलिओवमट्टिईया हवंति पत्तेअपत्तेयं ॥ वृ-एनमेवार्थं सविशेषंगाथयाऽऽह-यन्नामकानि कूटानितन्नामानः खलुर्निश्चये भवन्ति देवाः पल्योपमस्थितिका भवन्ति, प्रत्येकं 2 प्रतिकूटमित्यर्थ; एतेनाष्टानां कूटानां स्वामिन उक्ताः, सिद्धायतनकूटे तु सिद्धायतनस्यैव मुख्यत्वेन तत्स्वामिदेवानभिधानमिति, ननु दक्षिणार्द्धभरतकूटानां स्वसध्शनामकदेवाश्रयभूतत्वात् नामान्वर्ष सड्गच्छते, यथा दक्षिणार्द्धभरत Page #88 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 1 नामदेवस्वामिकत्वादुपचारेण दक्षिणार्द्धभरतनामा देवः स्वामित्वेनास्यास्तीति अभ्रादित्वादप्रत्यये वा दक्षिणार्द्धभरतं, एवमन्येष्वपि, परंखण्डप्रपातगुहाकूटतमिस्रगुहाकूयोः स कथं?, tatsvAminA`rnRttamAlakR तमालयोर्विसध्शनामकत्वात्, न च खण्डप्रपापतगुहाया उफरिवर्ति कूटं खण्डप्रपातगुहाकूटमित्यादिरेवान्वर्थोऽस्त्विति वाच्यं, अत्र सूत्रे दक्षिणार्द्धभरतकूटवत् शेषकूटानामतिदेशात् बृहत्क्षेत्रसमासवृत्तौ "एवं शेषकूटान्यपि स्वस्वाधिपतयोगतः pravRttAnyavaseyAnI''ti श्रीमलयगिरिसूरिभिरुक्तत्वाच्चेति चेत्, उच्यते, खण्डप्रपातगुहाधिपस्य कूटं खण्डप्रपातगुहाकूटं, तमिस्रगुहाधिपस्य कूटं तमिम्नगुहाकूटमिति स्वामिनो यौगिकनामान्तरापेक्षया अत्राप्यन्वर्थो घटत एव, यदुक्तं तैरेव तत्र- "तृतीये कूटे खण्डप्रपातगुहाधिपतिर्देव आधिपत्यं परिपालयति तेन तत् खण्डप्रपातगुहाकूटमित्युच्यते" इति न किमप्यनुपपन्नं । मू (18) माणिभद्दकूडे 9 वेअड्डकूडे 2 पुन्नभद्दकूडे 3 एए तिन्नि कूडा कणगामया सेसा छप्पि रयणमया, दोण्हं विसरिसणामया देवा कयमालए चेव नट्टमालए चेव, सेसाणं छण्हं सरिसणामया रायहाणीओ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरिअं असंखेजदीवसमुद्दे वीईवैत्ता अण्णंमि जंबुद्दीवे दीवे बारस जोअणसहस्साइं ओगाहित्ता, एत्थ णं रायहाणीओ भाणिअव्वाओ विजयरायहाणीसरिसयाओ । 85 वृ-मणिभद्द इत्यादि, द्वयोः कूटयोर्विसध्शनामक देवी स्वामिनी, तद्यथा कृ तमालक श्चैव नृत्तमालकश्चैव तमिस्र गुहाकूटस्य कृ तमालः स्वामी खण्डप्रपातगुहाकूटस्य नृत्तमालः स्वामी, शेषाणां षण्णां कूटानां सक्-कूटनामसदृशं नाम येषां ते सध्गनामका देवाः स्वामिनः, यथा दक्षिणार्ध भरतकूटस्य दक्षिणार्द्ध भरतकूटानामा देवः स्वामी, एवमन्येषामपि भावना कार्या । अथ तृतियादिकूटाधिपतीनां राजधान्यः क्य सन्तीति प्रश्नसूचकं sUtramAha'rAyahANIo' त्ति, अत्र निर्वचनसूत्रम्, 'जंबूद्दीवे दीवे' इत्यादि, जंबूद्वीपे द्वीपे इत्यादि सर्वं व्यक्तम्, नवरं खण्डप्रपातगुहाधिपतेर्देवस्य राजधानि खण्डप्रपातगुहाबिधाना माणिभद्रस्य माणिभद्रेत्यादि, सर्वाणि चोक्तवक्ष्यमाणानि कूटानि एकैकवनखण्डपद्मवरवेदिकायुतानि मन्तव्यानि । मू (19) से केणट्टेणं भंते! एवं वुच्चै वेअड्ढे पव्वए ?, गोयमा ! वेअड्ढे णं पव्वए भरहं वासं दुहा वभयमाणे 2 चिट्ठइ, तंजहा- दाहिणड्ढभरहं च उत्तरड्ढभरहं च, वेअड्ढगिरिकुमारे अ इत्थ देवे महिड्ढीए जाव पलिओवमट्ठीए परिवसइ । से तेणट्टेणं गोयमा ! एवं वुच्चै - वेअड्ढे पव्वए 2, अदुत्तरं च णं गोअमा ! वेयड्ढस्स पव्वयस्स सासए नामधेज्जे पन्नत्ते जं न कयाइ न आसि न कयाइ न अत्थि न कयाइ न भविस्सइ भुविं च भवै अ भविस्सइ अ धुवे निअए सासए अक्खए अव्वए अवट्ठिए निच्चे । वृ- अथ वैताढ्यनाम्नो निरुक्त पृच्छति - 'से केणट्टेण 'मित्यादि, अत्र प्रश्नसूत्रं प्राग्वत्, उत्तरसूत्रे तु वैताढ्यः पर्वतः, णमिति प्राग्वत्, भारतं वर्षं - भरतक्षेत्रं द्विधा विभजन् 2 तिष्ठति, तद्यथा-दक्षिणार्द्धभरतं च उत्तरार्द्धभरतं च तेन भरत क्षेत्रस्य द्वे अर्द्ध करोतीति वैताढ्यः पृषोदरादित्वाद्रूपसिद्धि, अथ प्रकारान्तरेण नामान्वर्थमाह-अथ च वैताढ्यगिरिकुमारोऽत्र देवो महर्द्धिको यावत्करणात् 'महज्जुई' इत्यादिपदसङ्गहः पल्योपमस्थितिकः परिवसति, तेन वेताढ्य इति नामान्वर्थो विजयद्वारवद् ज्ञेयः, सध्शनामकस्वामिकत्वात्, 'अदुत्तरंच Na'mityAdi प्राग्वत् । Page #89 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/20 मू (20) कहि णं भंते! जंबुद्दीवे दीवे उत्तरड्ढभरहे नामं वासे पण्णत्ते ?, गोअमा ! चुल्लहिमवंतस्स वासहरपव्वयस्स दाहिणे णं वेअड्ढस्स पव्वयस्स उत्तरेणं पुरच्छिमलवणसमुद्दस्स पच्चच्छिमेणं पच्चच्छिमलवणसमुद्दस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे उत्तरड्ढभरहे नामं वासे पण्णत्ते पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठिए दुहा लवणसमुद्दे पुढे पुरच्छिमिल्लाए कोडीए पुरच्छिमिल्लं लवणसमुद्दे पुढे पञ्चच्छिमिल्लाए जाव पुढे गंगासिंधूहिं महानईहिं तिभागपविभत्ते दोन अट्ठतीसे जोअणसए तिन्नि अ एगूणवीसइभागे जोअणस्स विक्खंभेणं, तस्स बाहा पुरच्छिमपच्चच्छिमेमं अट्ठारस बानउए जो अणसए सत्त य एगूणवीसइभागे जोअणस्स अद्धभागं च आयामेणं तस्स जीवा उत्तरेणं पाइणपडीणायया दुहा लवणसमुद्दे पुट्ठा तहेव जाव चोद्दस जो अणसहस्साइं चत्तारि अ एक्कहत्तरे जोअणसए छच्च एगूणवीसइभाए जोअणस्स किंचिविसेसूणे आयामेणं पन्नत्ता, तीसे धनुपट्टे दाहिणेणं चोद्दस जोअणसहस्साइं पंच अट्ठावीसे जो अणसए एक्कारस य एगूणवीसइभाए जो अणस्स परिक्खेवेणं । 86 उत्तरड्ढभरहस्स णं भंते ! वासस्स केरिसए आयारपडोयारे पत्ते ?, गोअमा ! बहुसमरमणिज्जे भूमिभागे पन्नत्ते, से जहा णामए आलिंगपुक्खरेइ वा जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव, उत्तरडूढभरहे णं भंते! वासे मणुआणं केरिसए आयारभावपडोयारे पन्नत्ते ?, गोअमा ! ते णं मणुआ बहुसंघयणा जाव अप्पेगइआ सिज्झति जाव सव्वदुक्खाणमंतं करेति । वृ- अथोत्तरार्द्ध भरतवर्ष क्वास्तीति प्रश्नसूत्रमाह- 'कहि ण' मित्यादि, दक्षिणार्द्धभरतसमगमकत्वेन व्यक्तं, नवरं 'पलिअंक' त्ति पर्यङ्कवत् संस्थितं-संस्थानं यस्य तत्तथा, द्वे शते अष्टत्रिंशदधिकेत्रींश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेनेति, अस्य शरस्तु प्राच्यशरसहितस्वक्षेत्रविस्तारो योजनतः 526-6, कलास्तु 10000 / अथास्य बाहे आह-'तस्स बाहा' इत्यादि, तस्योत्तरार्द्धभरतस्य बाहा - पूर्वोक्तस्वरूपा पूर्वापरयोर्दिसोरेकैका अष्टादश योजनशतानि द्विनवतियोजनाधिकानि सप्त चैकोनविंशतिभागान् योजनस्य अर्द्धभागं चैकोनविंशतितमभागस्य, योजनस्याष्टत्रिंशत्तमभागामित्यर्थ, अत्र करणं यथा-गुरु धनुःपृष्ठं कलारूपं 276042 अस्मात् 204131 कलारूपं लघु धनुः पृष्ठं शोध्यते, जातं 71911, अर्द्धे कृते जातं कला 35155 कलार्द्ध च, तासां योजनानि 1892 कलाः 7 कलार्द्ध चेति, एतच्चैकैकस्मिन् पार्श्वे बाहाया आयाममानं । अथास्य जीवामाह - तस्य जीवा - प्रागुक्तस्वरूपा उत्तरेण-क्षुद्रहिमवद्गिरिदिशि प्राचीनप्रतीचीनायता द्विधा लणसमुद्र स्पृष्टा तथैव-दक्षिणार्द्धभरतजीवासूत्रवदेव 'jAva'tti 'पञ्चत्थिमिल्लं लवणसुद्दं पुढे' ति पर्यन्तं सूत्रं ज्ञेयम् चतुर्दश योजनसहस्रणि चत्वारि चैकसप्तत्यधिकानि योजनशतानि षट् चैकोनविंशतिभागान योजनस्य किञ्चिद्विशेषोनान् आयामेन प्रज्ञप्ता, अत्र करणं यथा- कलीकृतो जम्बूद्वीपव्यासः 19 शून्य 5, इषूनितः 189 शून्य 4, इषुगुणः 189 शून्यः 8, चतुर्गुणः 756 शून्य 8, एष उत्तरभरतार्द्धजीवावर्ग, अस्य वर्गमूले लब्धाः कलाः 274954, शेषं कलांशाः 297884 छेदः 549908 लब्धकलानां 19 भागे योजन 14471 उद्धरितैः शेषकलांशैर्मध्ये प्रक्षिप्तैः षष्ठी कला किञ्चिद्विशेषोना विवक्षितेति । अथास्य धनुःपृष्ठमाह- तस्या- उत्तरार्द्ध भरतजीवाया दक्षिणपार्श्वे धनुःपृष्ठं Page #90 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 87 अर्थादुत्तरार्द्धभरतस्य चतुर्दश योजनसहस्रमि पञ्च शतान्यष्टाविंशत्यधिकानि एकादश चैकोनविंशतिभागान् योजनस्य परिक्षेपेण-परिधिना प्रज्ञप्तमिति शेषः, अत्र करणं यथाउत्तरार्द्धभरतस्य कलीकृत इषुः 10000, अस्य वर्ग 1 शून्य 8, स च षडगुणः 6 शून्य 8, सोऽप्युत्तरार्द्धभरतजीवावर्गेण 75600000000 इत्येवंरूपेण मिश्रितो जातः 762 शून्य 8, एष उत्तरार्द्धभरतस्य जीवावर्ग, अस्य मूलेय लब्धाः कलाः 276043, शेषं कलांशाः 262151,छेदराशि552026, कलानामेकोनविंशत्या भागेअवशेषांनामविवक्षितत्वान्नैकादशकलानां साधिकत्वसूचा एषाचशरादीनां करणविधिप्रसङ्गतोऽत्रदर्शितः, अतः परमुत्तरत्रक्षुद्रहिमवदादिसूत्रेषु सनदर्शयिष्यतेविस्तरभयात्, त्जिज्ञ्यासुनातुक्स्सेत्र्विचार्वृत्तितोज्ञ्येयिति|अथोत्त्रार्द्ध्भ्र्त्स्व्रूप्ण् पृच्छति-'uttarabharahassana'mityAdivyaktaM, अत्रैव मनुष्यस्वरूपंपृच्छति-'उत्तरड्ढभरहे' इत्यादि, इदमपिप्राग्वत्, यावदेके केचन सर्वदुःखानामन्तं कुर्व्न्तीति। नन्वत्रत्यमनुष्याणामर्हदाद्यभावेन मुक्त्यड्गभूतधर्मशर्वणाधभावात् कथं मुक्त्यवाप्तिसूत्रमौचित्यमञ्चति इति चेत् ?, उच्यते, चक्र वर्तिकाले अप्रावृतगुहाद्वयावस्थानेन (स्वयंगमनात्) गच्छदागच्छद्दक्षिणार्द्धभरतवासिसाध्वादिभ्यो वाऽन्यदाऽपि विद्याधरश्रमणादिभ्यो वाजातिम्रमणादिना वा मुक्त्यगावाप्तेर्मुक्त्यवाप्तिसूत्रमुचितमेवेति । अथैतत्क्षेत्रवरतिऋषभकूटं कास्तीति पृच्छति मू (21) कहिणंभंते! जंबुद्दीवे दीवे उत्तरड्ढभरहे वासे उसभकूडे नामंपव्वए पन्नत्ते?, गोअमा! गंगाकुंडस्स पञ्चत्थिमेणंसिंधुकुंडस्स पुरच्छिमेणंचुल्लहिमवंतस्सवासहरपव्वयस्स दाहिणिल्ले नितंबे, एत्थ णं जंबुद्दीवे दीवे उत्तरड्ढभरहे वासे उसहकूडे नाम पव्वए पन्नत्ते, अट्ठ जोअणाई उड्ढं उच्चत्तेणं, दोजायणाइंउव्वेहेणं, मूले अट्ठजोअणाई विखंभेणंमज्झेछजोअणाइंविखंभेणं उवरिंचत्तारिजोअणाइविक्खंभेणं, मूले साइरेगाइंपणवीसंजोअणाइंपरिक्खेवेणंमज्झे साइरेगाई अट्ठारस जोअणाई परिक्खेवेणं उवरिं साइरेगांदुवालस जोअणाई प्रिक्खेवेन्न्ण्। पाठान्तरं-मूले बारसजोअणाइंविखंभेणं मज्झे अट्ठजोअणाई विक्खंभेणंउपिंचत्तारि जोअणाई विक्कंभेणं मूले साइरेगाइं सत्तत्तीसं जोअणाई परिक्खेवेणं मज्झे साइरेगाइं पणवीसं जोअणाइंपरिक्खेवेणं उप्पिं साइरेगाइंबारसजोअणाइंपरिक्खेवेणं, मूले विच्छिन्ने मज्झे संक्खित्ते उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वजंबूणयामए अच्छे सण्हे जाव प्द्दिरूवे। से णं एगाए पउमवरवेइआए तहेव जाव भवणं कोसं आयामेणं अद्धकोसं विखंभेणं देसऊणं कोसंउड्ढं उच्चत्तेणं, अट्ठो तहेव, उप्पलाणि पउमाणि जाव सभे अएत्थ देवे महिड्ढीए जाव दाहिणेणं रायहाणी तहेव मंदरस्स पव्वयस्स जहा विजयस्स अविसेसिय्ण्॥ वृ-'कहिं Na'mityAdi, क्व भदन्त ! जम्बूद्वीपे द्वी उत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतःप्रज्ञप्तः?, भगवानाह-गौतम! गड्गाकुण्डस्य यत्र हिमवतो गड्गा निपततितद्गगाकुण्डं तस्य पश्चिमाया, यत्र तु सिन्धुर्निपतति तत् सिन्धुकुण्डं तस्य पूर्वस्यां, क्षुल्लहिमवतो वर्षधरस्य दाक्षिणात्यनितम्बे, सामीपकसप्तम्या नितम्बासने इत्यर्थ, अत्रप्रदेशे जम्बूद्वीपे द्वीपेउत्तरार्द्धभरते वर्षे ऋषभकूटो नाम्ना पर्वतः प्रज्ञप्तः, अष्टयोजनान्यूझेच्चत्वेन द्वे योजने उद्वेधेन-भूमिप्रवेशेन, उच्चत्वचतुर्थाशस्य भूम्यवगाढत्वात्, अष्टानांचतुर्थांशेद्वयोरेवलाभात्, Page #91 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/21 मूलमध्यान्तेषु क्र मादष्ट षट् चत्वारि योजनानि विष्कम्भेन-विस्तरेण उपलक्षणत्वादायमेनापि, समवृत्तस्यायामविष्कम्भयोस्तुल्यत्वादिति, तथा मूलमध्यान्तेषु पंचविंशतिरष्टादश द्वादश च योजनानि सातिरेकाणि परिक्षेपेण-परिधिना, अथास्य पाठान्तरं-वाचनाभेदस्तदगतपरिमाणान्तरमाहमूले द्वादशयोजनानिविष्कम्भेन मध्येऽष्ट योजनानि विष्कम्भेन उपरिचत्वारियोजनानि विष्कम्भेन, अत्रापि विष्कम्भायामतः साधिकत्रिगुणं मूलमध्यान्तपरिधिमानं सूत्रोक्तं सुबोधं । अत्राह परः-एकस्य वस्तुनो विष्कम्भादिपरिमाणे द्वैरूप्यासम्भवेन प्रस्तुतग्रन्थस्य च सातिशयस्थविरप्रणीतत्वेन कथं नान्यतरनिर्णयः ?, यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावष्टादियोजनविस्तृतत्वादिपुनस्तत्रैवास्य द्वादशादियोजनविस्तृतत्वादीति, सत्यं, जिनभट्टारकाणां सर्वेषांक्षायिकज्ञानवतामेकमेवमतं मूलतः, पश्चात्तु कालान्तरेण विस्मृत्यादिनाऽयं वाचनाभेदः, यदुक्तं श्रीमलयगिरिसूरिभिज्योर्तिष्करण्डकवृत्ती-"इह स्कन्दिलाचार्यप्रतिपत्तौदुष्षमानुभावतो दुर्भिक्षप्रवृत्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः संघमेलापकोऽभवत्, तद्यथा-एकोवलभ्यामेकोमथुरायां, तत्र चसूत्रार्थसंघटनेपरस्परंवाचनाभेदो जातः, विस्मृतयोहि सूत्रार्थयोः स्मृत्वा 2 संघटने भवत्यवश्यं वाचनाभेद" इत्यादि, ततोऽत्रापि दुष्करोऽन्यतरनिर्णयः द्वयोः पक्षयोरुपस्थितयोरनतिशायिज्ञानिभिरनभिनिविष्टमतिमि प्रवचनाशातनाभीरुभिपुष्यपुरुषैरितिनकाचिदनुपपत्ति, किञ्च-सैद्धान्तिकशिरोमणिपूज्यश्रीजिनभद्रगणिक्षमाश्रमणप्रणीतक्षेत्रसमाससूत्रे उत्तरमतमेव दर्शितं, त्था॥1॥ 'सव्वेवि उसहकूडा उविद्धा अट्ठजोयणे हुण्ति। बारस अट्ठय चौरो मूले मज्झुवरि विच्छिन्न । ' 'मूले विच्छिन्नं' इत्यादि शेषवर्णकः प्राग्वत् |अथास्य् पद्मवरवेदिकाद्याह-'सेणं एगाए' इत्यादि, स ऋषभकूटाद्रिरेकया पद्मवरवेदिकया तथैवेति-यथा सिद्धायतनकूटवर्णकः प्रागुक्तस्तथाऽत्रापि वक्तव्य इत्यर्थ; कियत्पर्यन्त इत्याह-यावद्भवनं-ऋषभाख्यदेवस्थानं, स चायं 'एगेण य वणसंडेण सव्वओ समंता संपरिक्खित्ते, उसहकूडस्स णं उप्पिं बहुसमरमणिज्जे भूमिभागे pa0, से जहाणामए आलिंगपुक्खरेइ वा जाव वाणमंतरा जाव विहरंति, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्सबहुमज्झदेसभागेमहंएगेभवणेप0' इति, अत्र व्याख्या पूर्ववत, भवनमानं साक्षादेव सूत्रे दर्शयति-क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशं चत्वारिंशदधिकचतुर्दशधनुःशतरूपमूर्बोच्चत्वेन, यद्यपि भवनमायामापेक्षयाकिञ्चिन्यूनोच्छ्रायमानं भवतिप्रासादस्तुआयामद्विगुणोच्छ्राय इति श्रीज्ञाताधमकथाङ्गवृत्यादौ भवनप्रासादयोर्विशेषो दृश्यते तथाप्यत्र तयोरेकार्थकत्वं ज्ञेयं, श्रीमलयगिरिसूरिभि क्षेत्रसमासवृत्तौ___"एतेषां ऋषभकूटानामुपरि प्रत्येकमेकैकः प्रासादावतंसकः, ते च प्रासादाः प्रत्येकमेकं क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमुच्चत्वेने" त्यत्रोक्तभवनतुल्यप्रमाणतया ऋषभकूटेषुप्रासादानाममभिधानादिति, अर्थोनामान्वर्थऋषभकूटस्यतथैवेतियथाजीवाभिगमादौ यमकादीनांर्वतानामुक्तस्तथात्रापि औचित्येन वक्तव्यः, तदभिलापसूत्रंतु 'uppalANI'tyAdinA सूचितंतदनुसारेणेदं सेकेणटेणंभंते! एवं वुच्चै-उसहकूडपव्वए 2?, गोअमा! उसहकूडपव्वए खुड्डासुखुड्डियासुवावीसुपुक्खरिणीसुजावबिलपंतीसुबहूई उप्पलाइंपउमाइंजाव सहस्सपत्ताई Page #92 -------------------------------------------------------------------------- ________________ वक्षस्कारः-1 उसहकूडप्पभाइंउसहकूडवण्णाभाई' इति, अत्र व्याख्या प्रश्नसूत्रंसुगम, उत्तरसूत्रेऋषभकूटपर्वते क्षुल्लासुक्षुल्लिकासुवापीषु पुष्करिणीषु, यावद्धिलपङ्किषुबहून्युत्पलानि पद्मानि यावत्सहस्रपत्राणि ऋषभकूटप्रभाणि-ऋषभकूटाकाराणिऋषभकूटवर्णानि तथा ऋषभकूटवर्णस्येवआभा-प्रतिभासो येषांतानिऋषभकूटवर्णाभानिततस्तानितदाकारत्वात्तद्वर्णत्वात्तद्वर्णसाश्याच्च ऋषभकूटानि, तद्योगादेष पर्वतोऽपि ऋषभकूटः, उभयेषामपि नाम्नामनादिकालप्रवृत्तोऽयं व्यवहार इति नेतरेतराश्रयदोषप्रसङ्गः, एवमन्यत्रापि परिभावनीयं, प्रकारान्तरेणापि नामनिमित्तमाह 'उसभे ऐत्यादि, ऋषभश्चात्र देवो महर्द्धिकः, अत्र यावत्करणात् 'महज्जुईए जाव उसहकूडस्स उसहाए रायहाणीए अन्नेसिं च बहूणं देवाण य देवीण य आहेवच्चं जाव दिव्वाई भोगभोगाई भुंजमाणे विहरै, से एएणतुणं एवं वुच्चै उसहकूडपव्वए 2' इति पर्यन्तः सूत्रपाठो ज्ञेयः, अत्रव्याख्या प्राग्वत् । 'दाहिणेणं' इत्यादि, राजधानी ऋषभदेवस्य ऋषभा नाम्नीमन्दरस्य पर्वतस्य दक्षिणतस्तथैव वाच्या यथा विजयदेवस्य प्रागुक्ता, अविशेषितं-विशेषरहितं, क्रियाविशेषणमतत्, अस्या विजयायाः राजधान्याश्च नामतोऽन्तरंन त्वस्मिन् वर्णके इतिभाव्ः। वक्षस्कारः-1 समाप्त इति सातिशयधर्मदेशनारससमुल्लासविस्यमानाइदंयुगीननरधिपतिचक्रवर्तिसमानश्रीअकब्बरसुरत्राणपुरदत्तषाण्मासिकसर्वजनतुजाता भयदानशत्रूजयादिकरमोचनस्फुरन्मानस्फुरन्मानप्रदानप्रभृतिबहुमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरि श्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानाम्यां भरतक्षेत्रस्वरूपनिरूपको नाम प्रथमो वक्षस्कारः । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता जम्बूद्वीप प्रज्ञप्ति उपागसूत्रे प्रथम वक्षस्कारस्य शान्तिचन्द्रवाचकेन विरचिता टीका प्रिस्माप्ता। (वक्षस्कारः-2) मू (22) जंबुद्दीवेणंभंते! देवी भारहे वासे कतिविहे काले पन्नत्ते?, go0 ! दुविहे काले pa0, तंजहा-ओसप्पिणिकाले औस्सप्पिणिकाले a/ओसप्पिणिकाले णंभंते! कतिविहे pa0?, go0!, छब्बिहे pa0, taM0-सुसमसुसमकाले 1 सुसमाकाले 2 सुसमदुस्समकाले 3 दुस्समसुसमाकाले 4 दुस्समाकाले 5 दुस्समदुस्समाकाले 6, उस्सप्पिणिकाले णं भंते ! कतिविहे paM0?, go0 ! छविहे pa0, taM0-दुस्समदुस्समाकाले 1 जाव सुसमसुसमाकाले 6 / एगमेगस्सणं भंते! मुहुत्तस्स केवैया उस्सासिद्धा विआहिआ?, गोअमा! असंखिज्जाणं समयाणं समुदयसमीसमागमेणं सा एगा आवलित्ति वुच्चै संखिज्जाओ आवलिआओ ऊसासो संखिज्जाओ आवलिआओ नीसासो। वृ-अथ क्षेत्राण्यवस्थितानवस्थितकालभेदेन द्विधा जानन्नप्यत्र साक्षादवसर्पतः शुभान् भावान् वीक्ष्य पारिशेष्यात् संभाव्यमानमनवस्थितकालं हदि निधाय पृच्छति-'जंबुद्दीवेणं भंते!' इत्यादि, जम्बूद्वीपे द्वीपे भरतवर्षे भगवन् ! कतिविधः कालः प्रज्ञप्तः ?, भगवानाह-गौतम ! द्विविधः कालः प्रज्ञप्तः, तद्यथा-अवसर्पति हीयमानारकतयाऽवसर्पयति वा-क्रमेणायुःशरीरादिभावान् हापयतीत्यवसर्पिणी स चासौ कालश्च 2, प्रज्ञापकापेक्षया चास्या आदावुपन्यासः, Page #93 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 1/22 क्षेत्रेषु भरतस्येव, उत्सर्पति-वर्द्धतेआरकापेक्षयावर्द्धयति (वा) क्रमेणायुरादीन् भावानित्युत्सर्पिणी सचासौ कालश्च 2, चकारद्वयंद्वयोरपिसमानारकतासमानपरिमाणतादिज्ञापनार्थं, tadevapraznayati'avasarpiNIkAlaH कतिविधःप्रज्ञप्तः?, गौतम! षडविधः प्रज्ञप्तः, तद्यथा सुष्टु-शोभना-समाःवर्षाणि यस्यां सा सुषमा 'निर्दुसुवेः समसूते" रिति षत्वं सुषमा चासौ सुषमा च सुषमसुषमाद्वयोः समानार्थयोः प्रकृष्टार्थवाच्कत्वादत्यन्तसुषमा, एकान्तसुखरूपोऽस्या एवप्रथमारक इत्यर्थः, सचासौ कालश्चेति, द्वितीयः सुषमाकालः, तृतीयः सुषमदुष्षमा, दुष्टाः समाअस्यामितिदुष्षमा, सुषमा चासौ दुष्षमा च सुषमदुष्षमा सुषमानुभावबहुलाऽल्पदुष्षमानुभावेत्यर्थः, चतुर्थों दुष्षमसुषमादुष्षमा चासौ सुषमा च दुष्षमसुषमा, दुष्षमानुभावबहुलाऽल्पसुषमानुभावेत्यर्थः, पञ्चमोदुष्षमा षष्ठोदुष्षमदुष्षमाकालःनिरुक्तंतुसुषमसुषमावत्, एवमुत्सर्पिमीसूत्रमपिभाव्यं, परं षडपि काला व्यत्ययेन भाव्याः, यश्चावसर्पिण्यां षष्ठः कालो दुष्षमदुष्षमाख्यः स एवात्र प्रथमोयावत् सुषमसुषमाकालः स्स्स्स्त्थिति|अथ् द्विविधस्यापिकालस्यपरिमाणंजिज्ञासुस्तन्मूलभूतकालविशेषप्रश्नायोपक्रमते-"एगमेगेऽइत्यादि, एकैकस्य मुहूर्तस्य भगवन्! कियत्य उच्छ्वासाद्धाउच्छ्वासप्रमितकालविशेषा व्याख्याताः, एकस्मिन् मुहूर्ते कियन्त उच्छ्वासा भवन्ति, उच्छ्वासशब्देनात्रोपलक्षणत्वादुङ्वासनिश्वासाः समुदिता गृह्यन्ते, अत्रोत्तरम् असङ्ग्येयानांसमयप्रसिद्धपटशाटिकापाटनष्टान्तप्ज्ञापनीयस्वरूपाणांपरमनिकृष्टकालविशेषाणांसमयानांसमुदया-वृन्दानितेषांयाः समितयो मीलनानितासांसमागमः-संयोगएकीभवनं तेन यत्कालमानं भवतीति गम्यतेसा एका जघन्ययुक्तासङ्ख्यातकसमयप्रमाणा आवलिका इति संज्ञयाप्रोच्यते जिनैरिति शेषः, यद्यप्यसांव्यवहारिकत्वेनसमयावलिके उपेक्ष्य प्रश्नसूत्रे मुहूर्तोच्छासादिपृच्छा तथापि केवलिप्रज्ञायाःयावदवधिपर्यन्तं धावनादुच्छासादीनांतनिरूपणाधीननिरूपणत्वाचाचार्यस्य तयोर्निरूपणं युक्तिमदिति, तन्वेतदुत्पवमानमण्डूकैर्गोकलिञ्जभरणं यतः पूर्वसमयसद्भावे उत्तरसमयस्यानुत्पन्नत्वनोत्तरसमयसद्भावे पूर्वसमयस्य विनष्टत्वेन किमिह समुदयसमितिसमागमः सड्गच्छते येनासङ्ख्याततत्पिण्डात्मकताआवलिकादीनांप्रोच्यते? अयं हि समुदयादिधर्मो विमात्रस्निग्धरूक्षपुद्गलादीनां न कालस्येति, सत्यं, यं यं कालविशेष प्ररूपयितुकामेन प्रज्ञापकपुरुषविशेषेण यावन्तो यावन्तःसमयाएकज्ञानविषयीकृतास्तावन्तस्ते समुदयसमितिसमागता उपचर्यन्ते, अतएवायमौपाधिकः कालोन वास्तव इतिनकाचिदनुपपत्ति, सङ्खयेया आवलिका उच्छ्वासः-अन्तर्मुखः पवनः सङ्घयेयाआवलिका निश्वासो-बहिर्मुखः पवनः, सङ्खयेयत्वोपपत्तिश्चैवम्-षट्पञ्चाशदधिकशतद्वयेनावलिकानामेकंक्षुल्लकभवग्रहणंभवति, तानि च सप्तदश सातिरेकाणि उच्छ्वासनि-श्वासकाल इति । मू. (23) 'हट्ठस्स अणवगल्लस्स, निरुवकिट्टस्स ज्ण्तुन्नो। एगे ऊसासनीसासे, एस पाणुत्ति वुच्ची। वृ-अथ याशैइरुच्छासैर्मुहूर्तमानं स्यात् तथाऽऽह-हृष्टस्य-पुष्टधातोरनवकल्पस्यजरसाऽनभिभूतस्य निरुपक्लिष्टस्य-व्याधिना प्राक् साम्प्रतं वाऽनभिभूतस्य मनुष्यादेरेकः उच्छ्वासेन युक्तो निश्वासः उच्छ्वासनिश्वासो य इति गम्यते एष प्राण इत्युच्यते, धातुहानिजरादिभिरस्वस्थस्यजन्तोरुच्छासनिश्वासस्त्वरितादिस्वरूपतयानस्वभावस्थो भवत्यतो Page #94 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 2 हृष्टादिविशेषणग्रहणं । मू. (24) 91 सत्त पाणूइं से थोवे, सत्त थोवाइं से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्तेत्ति आहिए । / वृ-सप्त प्राणाः सूत्रे च उत्वं क्लीबत्वं च प्राकृतत्वात्, उच्छ्वासनिश्वासा ये इति गम्यते स स्तोक इतच्यते, एवं सप्तस्तोका ये स लवः, लवानां सप्तसप्तत्या एषः - अधिकृतो यज्जिज्ञासया तव सम्प्रति प्रश्नावतार इत्यर्थः, मुहूर्त्त इत्याख्यातः, अथ सप्तसप्ततिलवमानतया सामान्येन निरूपितं मुहूर्त्तमेवोच्छ्वाससङ्ख्यया विशेषतो निरूपयितुमाह मू. (25) तिन्नि सहस्सा सत्त य सयाइं तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अनंतनाणीहिं । ॥ वृ- 'तिन्नि' इत्यादि, अस्या भावार्थोऽयं सम्भिरुच्छासैः स्तोकः, ते च लवे सप्त, ततो लवः सप्तभिर्गुणितो जाता एकोनपञ्चाशत्, मुहूर्त्ते च सप्तसप्ततिर्लवा इति सा एकोनपञ्चाशद्गुणितेति जातं मुहूर्ते उच्छ्वासाना मानं, अत्राप्युपलक्षमत्वादुः च्छासनिश्वासानां समुदितानां मानं ज्ञेयं, सर्वैरनन्तज्ञानिभिरित्यनेन सर्वेषां जिनानामेकवाक्यताज्ञापनेन सध्शज्ञानित्वं सूचितं, न तु साम्पत्यदर्शनं कृतं, तस्य विश्वाससमूलत्वेन श्रद्धालुं प्रत्यसम्भाव्यमानत्वात्, अथ यदर्थं मुहूर्त्तादिप्रश्नस्तान् मानविशेषान् प्रज्ञापयन् द्विविधकालपरिमाणज्ञापनायोपक्रमते मू (26) एएणं मुहुत्तप्पमाणेणं तीसं मुहुत्ता अहोरत्तो पन्नरस अहोरत्ता पक्खो दो पक्खा मासो दो मासा उऊ तिन्नि उऊ अयणे दो अयणा संवच्छरे पंचसंवच्छरिए जुगे वीसं जुगाई वाससए दस वाससयाइं वाससहस्से सयं वाससहस्साणं वाससयसहस्से चौरासीइं वाससयसहस्साइं । से एगे पुव्वंगे चौरासीई पुव्वंगसयसहस्साइं से एगे पुव्वे एवं बिगुणं बिगुणं नेअव्वं तुडिए 2 अडडे 2 अववे 2 हूहुए 2 uppale 2 eume 2 naline 2 atthaniure 2 aue 2 naue 2 paue 2 चूलिया 2 सीसपंहेलिए 2 जाव चौरासीइं सीसपहेलिअंगसयसहस्साइं सा एगा सीस पहेलिया एताव ताव गणिए एताव ताव गणिअस्स विसए तेण परं ओवमिए । वृ- 'एएणं मुहुत्त' इत्यादि, एतेन - अनन्तरोदितेन मुहूर्त्तप्रमाणेन त्रिंशन्मुहूर्ता अहोरात्रः पञ्चदशाहोरात्राः पक्षः द्वौपक्षौमासः द्वौमासौ ऋतुः त्रय ऋतवोऽयनं द्वे अयने संवत्सरः पञ्चसंवत्सरिकं युगं विंशतिर्युगानि वर्षशतं, विंशतेः पञ्चगुणितायाः शतत्वात्, दश वर्षशतानि वर्षाणां सहस्र, शतं वर्षसहस्रणां वर्षशतसहस्र लक्षमित्यर्थः, चतुरशीति वर्षशतसहस्रणि यानीति गम्यते तदेकं पूर्वाड्ग, अतः परं लक्षाणां चतुरशीत्या गुणकारसंख्यास्थानानां सप्तविंशतिसंख्यानां (सद्भावः), तथाहि चतुरशीति पूर्वाड्ङ्गशतसहस्रणि चतुरशीत्या गुणकारसंख्यास्थानानां सप्तविंशतिसंख्यानां (सद्भाव)), तथाहि चतुरशीति पूर्वाड्गशतसहस्रणि यानीति गम्यते तदेकं पूर्वं, पूर्वाड्गलक्षाणां चतुरशीत्या गुणितं पूर्व भवतीति भावः, तद्वर्षमानं चैतत् 119 11 "पुव्वस्स उ परिमाणं सयरिं खलु हुंति कोडिक्खाओ । छप्पनं च सहस्सा बोद्धव्वा वासकोडीणं ॥ " पूर्वाङ्गपूर्वन्यायेन संख्यास्थानमुत्तरोत्तरं त्रुटिताङ्गं त्रुटितमित्यादि तदङ्गतल्लक्षणभेदाभ्यां द्विगुणं 2 -द्विसंख्या 2 ज्ञातव्यं, अयमाशयः सूत्रे एकत्वेन निर्द्दिश्यमानानि 13 संख्यास्थानानि Page #95 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/26 लाघवधप्रानसूत्रेणेत्थमाह, नचेदं सूत्रएषंद्विगुणकारभ्रमकजनकंभाव्यं, चतुरशीतिगुणकारस्यानन्तरमेवोक्तत्वात्, अथैषाशब्दसंस्कारमात्रं-त्रुटितागंत्रुटितं 1 अडडाड्गं 1 अडडं2 अववाड्गं अववं3 हूडुकागंहूहुकं 4 उत्पलाङ्गंउत्पलं 5 पद्मागंपञ6 नलिनाड्गंनलिनं7अर्थनिपूराङ्गं अर्थनिपूरं 8 अयुताड्गंअयुतं 9 नयुताड्गं नयुतं 10 प्रयुताड्गं प्रयुतं 11 चूलिकाङ्गं चूलिकं 12 शीर्षहलिकागंयावच्चतुरीशीतिशीर्षप्रहेलिकाड्गशतसहस्रणियानिसाएकाशीर्षप्रहेलिका 13, अस्याः स्थापना यथा 758263253073010241157973569975 696896218966848080183296इति चतुःपञ्चाशदङ्काः अग्रेचचत्वारिंशं shuunyshtN। तदेवं शीर्षप्रहेलिकायां सर्वाण्यमूनि चतुर्नवत्यधिकशतसङ्ख्यान्यङ्कस्थानानि भवन्ति, इदं च माथुरवाचनानुगतानुयोगद्वारादिसंवादिसंख्यास्थानप्रतिपादनं ज्योतिष्करण्डप्रकीर्णकेन सह विसंवदति, परं न विचिकित्सितव्यं, वालभ्यवाचनानुगतत्वात् तस्य, भवति हि वाचनाभेदे सूत्रपाठभेद इति, तत्संवादिशीर्षप्रहेलिकाङ्कस्थापनात्वेवंरूपाज्ञेयायथा-18755179550112595419009699813439770797465494261977777476572573457186816 इति सप्ततिरका अग्रे चाशीत्यधिकं shuunyshtN। तदेवज्योतिष्करण्डोक्तशीर्षप्रहेलिकायांपञ्चाशदधिकशतद्वयसंख्यान्यङ्कस्थानानि भवन्ति, अत्रतत्वं केवलिनोविदन्तीति, अनेचैतावता कालमानेन केषांचिद्रत्नप्रभानारकाणां भवनपतिव्यन्तराणां सुषमदुष्षमारकसंभविनां नरतिरश्चांच यथासम्भवमायूंषिमीयन्ते, एतस्माच्च परतोऽपि परतोऽपिसर्षपचतुष्पल्यप्ररूपणागम्यः संख्येयः कालोऽस्ति, किन्त्वनतिशायिनामसंव्यवहार्यत्वानेहोक्तः, एतदेवाह-एतावद्-इयन्मात्रंतावदिति प्रक्रमार्थेकालगणितं, समयतः प्रभृति शीर्षप्रहेलिकापर्यन्तं संख्यास्थानमित्यर्थ, एतावान्-शीर्षप्रहेलिकाप्रमेयराशिपरिमाणो गणितस्य विषयोगणितगोचर आयुःस्थित्यादिकालः, कुतं इत्याह- ततः परं-शीर्षप्रहेलिकातः परं उपमया निवृत्तमौपमिकं, उपमामन्तरेण यत्कालप्रमाणमनतिशायिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः, सूत्रे च तृतीया पञ्चम्यर्थे प्राकृतत्वात् । तदेव प्रष्टुमाह मू (27) से किं तं उवमिए?, 2 दुविहे पन्नत्ते, तंजहा-पलिओवमे असागरोवमे a, से किंतंपलिओवमे?, पलिओवमस्स परूवणं करिस्सामि, परमाणू दुविहे पन्नत्ते, तंजहा-सुहुमे अ वावहारिए a, अनंताणं सुहुमपरमाणुपुग्गलाणं समुदयसमीसमागमेणं वावहारिए परमाणू निष्फज्जइ तत्थ नो सत्थं कमै वृ 'से किं तं ओवमिए?' इत्यादि, अथ किं तदौपमिकं?, अत्रोत्तरं-औपमिकं द्विविधं प्रज्ञप्तं, अनेन विधेयनिर्देश-स्तेनन पौनरुक्त्याशङ्का, पल्येन वक्ष्यमाणस्वरूपेणोपमा यस्य तत्तथा, दुर्लभपारत्वात् सागरेण-समुद्रेणोपमा यस्य तत्तथा, उभयत्र चकारद्वयं तुल्यकक्षताद्योतनाथ, तुल्यकक्षता चोभयोरप्यसंख्येयकालत्वसूचनार्थं, अथ कं तत् पल्योपमं ? आचार्यस्तु पल्योपमप्ररूपणां करिष्यामीति, अनेन च क्रियारम्भसूचकवचनेन शिष्यस्य मनःप्रसत्ति कृता भवति, अन्यथा 'परमाणू दुविहे' इत्यादिप्रक्रियाक्रमेण दूरसाध्यांपल्योपमप्ररूपणांप्रतिसन्दिहानः शिष्योऽनाहतो भवेदिति, गुरोः शिष्यं प्रति वाचनादानेऽयमेव हि विधि, यतः ॥ 1 ॥ "धम्ममइएहिं ऐसुंदरेहिं कारणगुणोवणीएहिं । Page #96 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 2 93 पल्हायंतो अ मणं सीसं चोएइ आयरिओ । / " परमाणुर्द्विविधः प्रज्ञप्तः, तद्यथा - सूक्ष्मश्च व्यावहारिकञ्च, शस्त्रद्यविषयत्वादिको धर्म उभयोरपीति समानकक्षताद्योतनार्थं प्रत्येकं चकारः, तत्र सूक्ष्मस्य । 'कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्श कार्यलिड्गश्च ॥ ' 119 11 इत्यादिलक्षणलक्षितस्यात्यन्तपरमनिकृष्टतालक्षणं स्वरूपमतिरिच्यापरं वैशेषिकं रूपं न प्रतिपादनीयमस्तीति तं संस्थाप्यापरं स्वरूपतो निरूपयति-अनन्तानां सूक्ष्मपरमाणुरूपपुद्गलानां सम्बन्धिनो ये समुदयाः- त्रिचतुरादिमेलकास्तेषां याः समतयो - बहूनि मीलनानि तासां समागमेनसंयोगेनैकीभावेनेतियावत् व्यावहारिकः परमाणुरेको निष्पद्यते, इदमुक्तं भवति निश्चयनयो हि निर्विभागं सूक्ष्मं पुद्गलं परमाणुमिच्छति, यस्त्वेतैरनेकैर्जायते तं सांशत्वात् स्कन्धसेव व्यपदिशन्ति, व्यवहारनयस्तु तदनेकसङ्घातनिष्पन्नोऽपि यः शस्त्रच्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलभावाप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः स्कन्धोऽपि व्यवहारनयमतेन व्यावहारीकः परमाणुरुक्तः, अयंचस्कन्धत्वात्काष्ठवत्छेदादिविषयो भवतीति वादिनं प्रत्याहमू. (28) सत्थेण सुतिक्खेणवि छेत्तु मित्तु च जं किर न सक्का । तं परमाणुं सिद्धा वयंति AI पमाणाणं । / वृ तत्र शस्त्रं न क्रामति-न सञ्चरति, असिक्षुरादिधारामाप्तोऽपि स न छिद्येत न च भिद्येतेत्यर्थः, यद्यनन्तैः परमाणुभिर्निष्पन्नाः काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तस्यानन्तभेदत्वात्तावटप्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान्न शस्त्रच्छेदादिविषयतामासादयतीति भावः, एतेनाग्निदाह्यता जलार्द्रता गड्गाप्रति श्रोतोविहन्यमानता जलकोथादिकं सर्वमपि निरस्तं, सर्वेषामपि तेषां शस्त्रत्वाविशेषात् अत्रार्थे प्रमाणमाह-शस्त्रण सुतीक्ष्णेनापि छेत्तुं खड्गादिना द्विधा कर्त्तु भेत्तुं - अनेकधा विदारयितुं सूच्यादिना वस्त्रदिवद्वा सच्छिद्रं कर्तु वा विकल्पे, यं- पुद्गलादिविशेषं किलेति निश्चये न शक्ताः, केऽपि पुरुषा इति शेषः । मू (29) वावहारि अपरमाणूणं समुदयसमीसमागमेमं सा एगा उत्सण्हसहिआइ वा सण्हिसहिआइ वा उद्धरेणूइ वा तसरेणूइ वा रहरेणूइ वा वालग्गेइ वा लिक्खाइ वा जूआइ वा जवमज्झेइ वा उस्सेहंगुले इवा, अट्ठउस्सण्हसहिआओसा एगा सण्हसहिया अट्ठ सण्हसहिआओ सा एगा उद्धरेणू अट्ठ उद्दरेणूओ सा एगा तसरेणू अट्ठ तसरेणूओ सा एगा रहरेणू अट्ठ रहरेणूओ से एगे देवकुरूत्तरकुराण मणुस्साणं वालग्गे अट्ठ देवकुरूत्तरकुराण मणुस्साण वालग्गा से एगे हरिवासरम्मयवासाण मणुस्साणं वालग्गे । एवं हेमवयहेरण्णवयाण मणुस्साणं पुव्वविदेह अवरविदेहाणं मणुस्साण वालग्गा साएगा लिक्खा अट्ठ लिक्खाओ सा एगा जूआ अट्ठ जूआओ से एगे जवमज्झे अट्ठ जवमज्झा से एगे अंगु एतेणं अंगुलप्पमाणेणंछ अंगुलाई पाओ बारस अंगुलाई विहत्थी चउवीसं अंगुलाई रयणी अडयालीसं अंगुलाई कुच्छी छन्नौइ अंगुलाई से एगे अक्खेइ वा दंडेइ वा धनूइ वा जुगेइ वा मुसलेइ वा नालिआइ वा, एतेणं धनुप्पमाणेणं दो धनुसहस्साइं गाउअं चत्तारि गाउआई जोअणं, एएणं जो अणप्पमाणेणं जे पल्ले जोअणं आयामविक्खंभेणं जोयणं उडूढं उच्चत्तेणं तं तिगुणं सविसेसं Page #97 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/29 परिक्खेवेणं । से णं पल्ले एगाहिअबेहियतेहिअ उक्कोसेणं सत्तरत्तपरूढाणं संमढे सन्निचिए भरिए वालग्गकोडीणं । तेणं वालग्गा नो कुत्येजा नो परिविद्धंसेज्जा, नो अग्गी डहेजा, नो वाए हरेजा, नो पूइत्ताए हव्वमागच्छेज्जा, तओणं वाससए 2 एगमेगं वालग्गं अवहाय जावइएणं कालेणं से पल्ले खीणे नीरए निल्लेवे णिट्ठिए भवै से तं प्लिओव्में। वृ-तंव्यावहारिकपरमाणुंसिद्धाइवसिद्धाभगवन्तोऽर्हन्त उत्पन्नकेवलज्ञानानतुसिद्धाः सिद्धिगताः, तेषां वचनयोगासम्भवादिति, आदि-प्रथमंप्रमाणानां-वक्ष्यमाणोल्लक्ष्णश्लक्ष्णिकादीनामिति, एतेन श्रद्धालूनप्रतिआगमप्रमाणमभिहितं, तर्कानुसारिणःप्रतिप्रयोगः-अणुपरिमाणं कचिद्विश्रान्तंतरतमशब्दवाच्यत्वात्महत्परिमाणवत्, यत्रच विश्रान्तंसपरमाणुः, विपक्षेवस्तुनः स्थूलताऽपिनोपपद्यते, नच दव्यणुकादिनार्थान्तरमिति वाच्यं, सच सिध्धन्परमनिकृष्टो निरंश एव सिध्येत्, अन्यथाऽनवस्था सर्षपसुमेर्वोस्तुल्यपरिमाणापत्तिश्च, ततः सिद्धः परमाणुः, ननु सिध्यतुसः सूक्ष्मत्वाच्चनचक्षुरादिगम्यः, परंयदनन्तैः सूक्ष्मैपरमाणुभिरेको व्यावहारिकः परमाणुरारभ्यतेसचक्षुराद्यगोचरःशस्त्रच्छेदाधगोचरश्चेतितन्मन्दं, उच्यते, द्विविधो हिपुद्गलपरिमाण:सूक्ष्मो बादरश्च, तत्र सूक्ष्मपरिणामपरिणतानां पुद्गलानामनिन्द्रियकत्वमगुरुलघुपर्यायवत्वं शस्त्रच्छेदाद्यविषयत्वमित्यादयोधर्माभवन्ति, तेन नकाप्यनुपपत्ति, श्रूयतेचागमे पुद्गलानामेवं सूक्ष्मत्वासूक्ष्मत्वपरिणामो यथा द्विप्रदेशिकः स्कन्धः एकस्मिन्नभःप्रदेशे माति स एव च द्वयोरपि मातीतिसंकोचविकाशकृतो भेदः, श्यतेचलोकेऽपिपिञ्जितरुतपुअलोहपिण्डयोः परिमाणभेदः, इत्यलं विस्तरेणेति, अथ प्रमाणान्तरलक्षणार्थमाह अनन्तानां व्यावहारिकपरमाणूना समुदयसमितिसमागमेन या परिमाणमात्रेति गम्यते सैका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव श्लक्ष्णश्लक्षिणका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्ष्णश्लक्ष्णिका उच्छलक्ष्णश्लक्ष्णिका, इतिरुपदशने वा उत्तरापेक्षया समुच्चये,एवं श्लक्ष्णश्लक्ष्णिकेति वा इत्यादिष्वपि वाच्यं, एते च श्लक्ष्णश्लक्षिणकादयोऽड्गुलान्ताः प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुकत्वं न व्यभिचरन्त्यतः nirvizeSitamapyuktaM'sahasaNhiAive'tyAdi, प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वेन स्थौल्यादूवरेण्वपेक्षया त्वष्टभागप्रमाणत्वात्श्लक्ष्णश्लक्षिणकेत्युच्यते,सवतः परतोवाऊर्ध्वाधस्तिर्यकचलनधर्मोजालप्रविष्टसूर्यप्रभाभिव्यङ्गयोरेणुरूवरेणुः त्रस्यति-पौरस्त्यादिवायुप्रेरितोगच्छतियोरेणुः सत्रसरेणुः रथगमनात् रेणुः रथरेणुः वालाग्रलिक्षादयः प्रतीताः, देवकुरुत्तरकुरुहरिवर्षरम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिर्भावनीया यावत्पूर्वविदेहापरविदेहाश्रयमनुष्याणामष्टौ वालाग्राणि एका लिक्षा, ता अष्ट यूका, अष्टौ यूका एकंयवमध्यं, अष्टौ यवमध्यानि एक्म्द्द्गुल्ण्। एतेनाड्गुलप्रमाणेनेति न तु न्यूनाधिकतया, षडङ्गुलानि पादः-पदस्य मध्यतलप्रदेशः, पादैकदेशत्वात् पादः, अथवा पादो हस्तचतुर्थांशः, द्वादशाङ्गुलानि वितस्ति सुखावबोधार्थमेवमुपन्यासः, लाघवार्ततु द्वौपादौ वितस्तिरितिपर्यवसितोऽर्थः,अन्यथापादसंज्ञाया नैरर्थक्यापत्ति, एवमग्रेऽपिचतुर्विंशतिरड्गुलानिरलिरिति सामयिकी परिभाषा नामकोशादौतु 'बद्धमुष्टिहस्तो रनिरिति, अष्टचत्वारिंशदड्गुलानि कुक्षि, षन्नवतिरड्गुलानि एकोऽक्ष इतिवा-शकटावयवविशेषः दण्ड इति वाधनुरिति वायुगमिति वा वोढस्कन्धकाष्ठमुसलमिति वानालिकाइतिवा-यष्टिविशेषः, Page #98 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 2 95 अत्र च धनुषोपयोगः, संज्ञान्तराणि तु प्रसङ्गतोऽत्र लिखितानि अन्यत्रोपयोगीनीति, एतेन धनुः प्रमाणेन द्वे धनुः सहस्र गव्यूतं, चत्वारि गव्यूतानि योजनं, एतेन योजनप्रमाणेन यः पल्योधान्याश्रयविशेषः स इव सर्वत्र समत्वात्, लुप्तोपमाकः शब्द इति, योजनमायामविष्कम्भाभ्यां समवृत्तत्वात् प्रत्येकमुत्सेधाड्गुलनिष्पन्नयोजनं योजनमूर्ध्वोच्चत्वेन, तद्योजनं त्रिगुणं सविशेषं परिरयेण, वृत्तपरिधेः किञ्चिन्यूनषड्भागाधिकत्रिगुणत्वात् । स पल्य 'एगाहि abehia'tti, षष्ठीबहुवचनलोपादेकाहिकदव्याहिकत्र्याहिकाणामुत्कर्षतः सप्तरात्रप्ररूढाना-सप्तदिवसोद्गतपर्यन्तानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्र मुण्डिते शिरस्येकेनाह्ना यावत्प्रमाणा वालाग्रकोटय उत्तिष्टन्ति ता एकाहिक्यः, द्वाभ्यां तु यास्ता व्याहिक्याः, त्रिभिस्तु त्र्याहिक्यः, कथंभूत् इत्याह-'संमृष्ट' आकर्णपूरितः 'सन्निचितः ' प्रचयविशेषान्निबिडीकृतः वालानामग्रकोटयः-प्रकृष्टा विभागा इत्यर्थ, यद्वा वालाग्रकोटीनामिति वालेषु-विदेहनरवालाद्यपेक्षया सूक्ष्मत्वादिलक्षणोपेततयाऽग्रामि श्रेष्ठानि वालाग्राणि कुरुनररोमाणि तेषां कोटयः अनेकाःकोटाकोटिप्रमुखाः सङ्ख्याः "स्त्रणां शतानि शतशो जनयन्ति पुत्रान्" इत्यादिवत्, तथा वालाग्रकोटीनामिति तृतीयार्थे षष्ठी यथा माषाणां भृतः कोष्ठ इति, तेन वालाग्रकोटीभिर्भृत इति सुखावबोधाऽक्षरयोजना कार्या इति, वालाग्रसङ्ख्यानयनोपायस्त्वयं देवकुरूत्तरकुरुनरवालाग्रतोऽष्टगुणं हरिवर्षरम्यकनरवालाग्रमिति, यत्रैकं हरिवर्षरम्यकनरवालाग्रंतत्र कुरुनरवालाग्राण्यष्ट तिष्ठन्ति, यत्र चैकं हैमवत हैरण्यवतनवालाग्रंतत्र कुरुनरवालाग्राणि चतुःषष्टि, एवं विदेहनरवालाग्रे 512 लिक्षायां 4096 यूकायां 32768 यवमध्ये 262144 अड्गुलेऽङ्कतः 2097152, अत्राड्गुलमुत्सेधाड्गुलं ग्राह्यं, आत्माङ्गुलस्यानियतत्वात् प्रमाणाङ्गुलस्यातिमात्रत्वात् । अत्र सर्वत्र पूर्वप्रमाणापेक्षयोत्तरोत्तरप्रमाणस्याष्टाष्टगुणकारेणेयं सङ्ख्या समुत्तिष्ठति, अथायं राशिश्चतुर्विंशतिगुणो हस्तः चतुर्विंशत्यड्गुलमानत्वादस्य, सचैवं पञ्च कोटयस्त्रणि लक्षाणि एकत्रिंशत्सहस्रणि षट् शतान्यष्टचत्वारिंशदधिकानि, एष राशिश्चतुर्गुणो धनुषि, चतुर्हस्तमानत्वादस्य, विंशति कोट्यस्त्रयोदश लक्षाणि षट्विंशति सहस्राणि पञ्च शतानि द्विनवत्यधिकानि, अयं द्विसहस्रगुणः क्रोशे, द्विसहस्रमानत्वादस्य, चत्वारिंशत्सहस्राणि द्वे शते पञ्चषष्ट्यधिके कोटीनां एकत्रिंशल्लक्षाणि चतुरशीति सहस्राणि, पुनरयं राशिश्चतुर्गुणो योजने, चतुः क्रोशप्रमाणत्वादस्य, एकं लक्षमेकषष्टिसहस्राण्येकषष्टयधिकानि कोटीनां तथा सप्तविंशतिर्लक्षाणि षटत्रिंशत्सहस्राणि, शूचीगणनयैवेदं गणितं बोध्यं । अयं शचीराशिरनेनैव गुणितः प्रतरसमचतुरनयोजने, शूच्या शूचीगुणिताया एव प्रतरत्वात्, यथा पञ्चविंशति शतानि चतुर्नवत्यधिकानि कोटाकोटिकोटीनां तथा सप्त लक्षाणि त्रयस्त्रिंशत्सहस्राण्यष्ट शतानि त्रिपञ्चाशदधिकानि कोटाकोटीनां तथा पञ्चषष्टिर्लक्षाणि चत्वारिंशत्सहस्राणि पञ्च शतान्येकोनसप्तत्यधिकानि कोटीनां तथा षष्टिर्लक्षणि, अयं राशिभूयः पूर्वराशिना गुणितो धनरूपो रोमराशि स्यात्, तथाहि एकचत्वारिंशत्कोटयोऽष्टसप्ततिर्लक्षाणि चत्वारि सहस्राणि सप्त शतानि त्रिषष्ट्यधिकानि कोटाकोटिकोटाकोटीनां तथा पञ्चविंशतिर्लक्षाण्यष्टाशीति सहस्राण्येकं शतमष्टपञ्चाशदधिकं कोटाकोटिकोटीनां तथा द्विचत्वारिंशल्लक्षाणि सप्तसप्तति सहस्राण्यष्टशतानि पञ्चचत्वारिंशदधिकानि कोटाकोटीनां तथा चतुश्चत्वारिंशल्लक्षाणि पञ्चविंशति सहस्राणि षट् शतानि कोटीनामिति, अयं च राशि समचतुर Page #99 -------------------------------------------------------------------------- ________________ 96 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/29 स्रधनयोजनप्रमितपल्यगतः समवृत्तघनयोजनप्रमितपल्यगतराश्यपेक्षया कियभागाभ्यधिकस्तेनाधिकभागपातनार्थं सौकुमार्याय स्थूलोपायमाह-अनन्तरोक्तराशेश्चतुर्विंशत्या 24 भागे ते लब्धं 174085318024506601157689344000000000 अयंचैकोनविंशत्या गुणितः समवृत्तधनयोजनपल्यगतो राशिर्भवतीति, सचाङ्कतोयथा 333075210424555, 2542199509135000000000 अयमर्थ-याशैश्चतुर्विंशत्या भागैः समचतुरनधनयोजनप्रमितपल्यगतोरोमराशिर्भवति ताशेरेकोनविंशत्या भागः समवृत्तघनयोजनप्रमितपल्यगतो राशिर्भवति, ननु चतुर्विंशत्या भागहरणमेकोनविंशत्या गुणनं च किमर्थं ? -उच्यते, एकयोजनप्राणवृत्तक्षेत्रस्य करणरीत्यागतं योजनत्रयमेकश्च योजनषड्भागः सवर्णने चजातंएतच्च वृत्तपल्यपरिधिक्षेत्र, अनेन सह समचतुरस्रपल्यपरिधिक्षेत्रं चतुर्योजनरूपं गुण्यते, अनयोः समच्छेदे लाघवार्थं द्वयोरपि छेदापनयने जातं 19-24 किमुक्तं भवतिसमचतुरनपरिधिक्षेत्रात् वृत्तपरिधिक्षेत्रं स्थूलवृत्या पञ्चभागन्यूनमिति तत्करणार्थोऽयमुपक्रम इति, स्थूलवृत्तिश्च योजनषड्भागस्य किञ्चिदधिकतया अविवक्षणात्, अथ प्रकृतं प्रस्तुमः-'ते na'miti प्राग्वत्, तानिवालाग्राणिन कुथ्येयुः-प्रचयविशेषाच्छुषिराभावाद्वायोरसम्भवाच्च नासारतां गच्छेयुरित्यर्थः, अतो न परिविधवंसेरनकतिपयपरिशाटनमप्यड्गीकृत्य न विध्वंसं गच्छेयुः अर्थवशाद्विभक्तिपरिणाम इति, तानि नाग्निर्दहत् नवायुरपहरेदतीव निचितत्वादग्निपवनावपि तत्र न क्रमेत इत्यर्थ, तानि च न पूतितथा-पूतिभावं कदाचिदागच्छेयुः, न कदाचिद्दुर्गन्धितां प्राप्नुयुरित्यर्थः, अथ केतिकर्तव्यता ?, तामेवाह-ततस्तेभ्यो वालागरेभ्योऽथवा 'तत' इति तथाविधपल्यभरणानन्तरं वर्षशते 2 एकैकं वालाग्रमपहत्य कालो मीयेत इति शेषः, ततश्च यावता कालेन स पल्यः क्षीणो-वालाग्रकर्षणात् क्षयमुपागतः आकृष्टधान्यकोष्ठागारवत् । तथा (नीरजाः)-निर्गतरजःकल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजःकोष्ठागारवत्, निर्लेपोऽत्यन्तसंश्लेषात्तन्मयतागतवालाग्रलेपापहारादपनीतधान्यलेपकोष्ठागारवत्, निष्ठितोऽपनेतव्यद्रव्यापनयनमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत्,एकार्थिका वा एते शब्दा अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरे श्यमानंचान्यदपि पदमुक्तानुसारतो व्याख्येयं, तदेतत्पल्योपममिति, इदंचपल्यगतवालाग्राणांसङ्ख्येयैरेववर्षेस्तदपहारसम्भवात्संख्येयवर्षकोटाकोटीमानं बादरपल्योपमं ज्ञेयं, न चानेनात्र वक्ष्यमाणसुषमसुषमादिकालमानदावधिकारः, परं सूक्ष्मपल्योपमस्वरूपसुखप्रतिपत्तयेप्ररूपितमिति ज्ञायते, तेन पूर्वोक्तमेकैकवालाग्रमसंख्येयखण्डीकृत्य भृतस्योत्सेधाड्गुलयोजनप्रमाणायामविष्कम्भावगाहस्य पल्यस्य वर्षशते 2 एकैकवालाग्रापहारेण सकलवालाग्रखण्डनिर्लेपनाकालरूपमसङ्खयेयवर्षकोटीकोटीप्रमाणं सूक्ष्मपल्योपमं, विचित्राकृतिराचार्यस्येति सूत्रकारेणानुक्तमपिस्वयंज्ञेयं, तेनैवच प्रस्तुतोपयोगः, अन्यथाऽनुयोगद्वारादिभि सह विरोधप्रसङ्गादिति सर्वं सुस्थं । एवमग्रे सागरोपमेऽपि ज्ञेयं, अथ सागरोपमस्वरूपं गाथापद्येनाहमू. (30) एएसिं पल्लाणं कोडाकोडी हवेज द्स्गुन्निआ। तं सागरोवमस्स उ एगस्स भवे प्रीमान्न्ण्॥ vR"eesiMpallANa'mityAdi, एतेषामनन्तरोदितानांपल्यानामितिपदैकदेशेपदसमुदायो Page #100 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 97 - पचारात्पल्योपमानांया दशगुणिता कोटाकोटिर्भवेत् तत्सागरोपमस्यैकस्य भवेत् परिमाणमिति, प्रायः सर्वं कण्ठ्यं, नवरमेतेन सागरोपमप्रमाणेन न न्यूनाधिकेनेत्य्र्थ्ः। मू (31) एएणं सागरोवमप्पमाणेणंचत्तारिसागरोवमकोडाकोडीओकालो सुसमसुसमा 1 तिन्नि सागरोवमकोडाकोडीओकालो सुसमा 2 दो सागरोवमकोडाकोडीओ कालो सुसमदुस्समा 3एगा सागरोवमकोडाकोडी बायालीसाए वाससहस्सेहि ऊणिआकालो दुस्समसुसमा 4 एक्कवीसं वाससहस्साहं कालो दुस्समा 5 एकवीसं वाससहस्साई कालो दुस्समदुस्समा 6 / / पुनरवि उस्सप्पिणीएएकवीसंवाससहस्साइंकालो दुस्समदुस्समा 1 एवंपडिलोमंनेअव्वं जाव चत्तारिसागरोवमकोडाकोडीओ कालोसुसमसुसमा 6, दससागरोवमकोडाकोडीओ कालो ओसप्पिणी दससागरोवमकोडाकोडीओ कालो उस्सप्पिणीवीसंसागरोवमकोडाकोडीओ कालो ओस्प्पिन्नीउस्स्प्पिन्नी। वृ चतसः सागरोपमकोटाकोटयः कालः सुषमसुषमाप्राग्व्यावर्णितान्वर्था, अयमर्थ-चतुःसागरोपमकोटोकोटीलक्षमः कालः प्रथम आरक इत्युच्यते, 'bAyAlIsa'tti या च सागरोपमकोटाकोटयेकाद्विचत्वारिंशत्सहस्रनैवोनिकाअसौकालश्चतुर्थोऽरकः, सादुष्षमासत्कैरेकविंशतिसहस्रर्दुष्षमदुष्षमासत्कैरेकविंशतिसहस्रश्च वर्षाणां पूरणीया, तेन पूर्मा कोटाकोटयेका भवति, अवसर्पिणीकालस्य दशसागरकोटाकोटी पूरिका भवतीत्यर्थः, एवं प्रतिलोममिति-पश्चानुपूर्व्या ज्ञेयं, अवसर्पिणीयुक्ता उत्सर्पिणी अवसर्पिणीउत्सर्पिणी कालचक्रमित्यर्थः । उक्तंभरतेकालस्वरूपं,अथकालेभरतस्वरूपंपृच्छन्नाह-तत्राप्यवसर्पिण्यावर्त्तमानत्वेनादौ सुषमसुषमायां प्रश्नः मू (32) जंबुद्दीवे णं भंते दीवे भरहे वासे इमीसे उस्सप्पिणीए सुसमसुसमाए समाए उत्तकठ्ठपत्ताए भरहस्स वासस्स केरिसए आयारभावपडोयार होत्था ?, go0 ! बहुसमरमणिजे भूमिभागे होत्था से जहानामए आलिंगपुक्खरेइ वा जाव नानामणिपंचवण्णेहिं तणेहि य मणीहि उ वसोभिए, तंजहा- किण्हेहिं जाव सुकिल्लेहि, एवं वण्णो गंधो फासो सद्दो अतणाण य मणीण य भाणिअव्वो, जाव तत्थ णं बहवे मणुस्सा मणुस्सीओ अ आसयंति सयंति चिट्ठति निसीअंति तुअद्भूति हसंति रमंति ल्ल्ण्ति। तीसेणं समाए भरहे वासे बहवे उद्दाला कुद्दाला मुद्दाला कयमाला नट्टमाला दंतमाला नागमाला सिंगमाला संखमाला सेअमाला नामं दुमगणा पण्णत्ता, कुसविकुसविसुद्धरुक्खमूला मूलवंतो कंदमंतो जाव बीअमंतो पत्तेहि अपुप्फेहि अफलेहि अ उच्छण्णपडिच्छण्णा सिरीए अईव 2 उवसोभेमाणा चित्त्त्थ्ति। तीसे णं समाएभरहे वासे तत्थ तत्थ बहवे भेरुतालवणाइंहेरुतालवणाईमेरुतालवणाई पभयालवणाइं सालवणाई सरलवणाई सत्तिवण्णवण्णाइं पूअफलिवणाइं खजूरीवणाई णालिएरीवणाई कुसविकुसविसुद्धरुक्खमूलाई जाव चिट्ठति, तीसे णं समाए भरहे वासे तत्थ तत्थ बहवे सेरिआगुम्माणोमालिआगुम्मा कोरंटयगुम्मा बंधुजीवगगुम्मा मणोजगुम्मा बीअगुम्मा बाणगुम्मा कणैरगुम्मा कुजायगुम्मा सिंदुवारगुम्मा मोग्गरगुम्मा जूहिआगुम्मा मल्लिआगुम्मा वासंतिआगुम्मा वत्थुलगुम्माकत्थुलगुम्मा सेवालगुम्मा अगस्थिगुम्मा मगदंतिआंगुम्मा चंपकगुम्मा । 137 Page #101 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/32 जातीगुम्मा णवणीइआगुम्मा कुंदगुम्मा महाजाइगुम्मा रम्मा महामेहणिकुरंबभूआ दसद्धवण्णं कुसुमं कुसुमेति जेणंभर हेवासे बहुसमरमणिज्जं भूमिभागंवायविषुअग्गसाला मुक्कयुफपुंजोवयार कलिअंकति । तीसे णं समाए भरहे वासे तत्थ तहिं तहिं बहुईओ पउमलयाओ जाव सामलयाओ निच्चं कुसुमिआओ जाव लयावण्णओ, तीसे णं समाए भरहे वासे तत्थ 2 तहिं 2 बहुइओ वनराइओ pa0 किण्हाओ जाव मनोहराओ रयमत्तगछप्पयंकोरगभिंगार गोंडलगजीवंजीवनंदीमुहकविलपिंगलक्खगकारंडवचक्कवायगकलहसहंससारसाणेगसौणगणमि हुणविअरिआओ सहुणैयमहुरसरणाइआओ संपिंडिअ0 नानाविहगुच्छ0 वावीपुक्खरणीदीहिआसु असुणि0 विचित्त0 अब्भि0 साउंत0 निरोगक0 सव्वउअपुप्फफलस0 पिंडिमजावपासादीओ 4 / वृ जम्बूद्वीपे भदन्त ! द्वीपे भरतक्षेत्रेऽस्यामवसर्पिण्या सम्प्रति या वर्त्तमानेति शेषः, सुषमसुषमानाम्न्या समाया कालविभागलक्षणायां अरके इत्यर्थः, किंलक्षणायामित्याह- उत्तमकाष्ठांप्रकृष्टावस्थां प्राप्तायां क्वचिदुत्तमट्ठपत्ताए इति पाठस्तत्रोत्तमा तत्कालापेक्षयोत्कृष्टानर्थान्-वर्णादीन् प्राप्ता उत्तमार्थप्राप्ता तस्यां भरतस्य वर्षस्य कीध्श आकारभावप्रत्यवतारः 'hotya'tti अभवत्?, सर्वमन्यत् प्राग्व्याख्यातार्थं, नवरमत्र मनुष्योपभोगाधिकारे शयनमुभयथापि सङ्गच्छते निद्रासहितरहितत्वभेदात्, अथ सविशेषमनुजिघृक्षुणा गुरुणाऽपृष्टमपि शिष्यायोपदेष्टव्यमिति प्रश्नपद्धतिरहितं प्रथमारकानुभावजनतभरतभूमसौभाग्यसूचकं सूत्रचतुर्द्दशकमाह-तस्यां समायां भरतवर्षे बहव उद्दालाः कोद्दालाः मोद्दालाः कृतमालाः नृत्तमालाः दन्तमालाः नागमालाः श्र ड्ङ्गमालाः शङ्खमालाः स्वेतमाला नाम द्रुमगणा-द्रुमजातिविशेषसमूहाः प्रज्ञप्तास्तीर्थकरगणधरै: है श्रमण ! हे आयुष्मन् !, ते च कथंभूता इत्याह- कुशाः दर्भाविकुशा- बल्वजादयस्तृणविशेषास्तैर्विशुद्धंरहितं वृक्षमूलं - तदधोभागो येषां ते तथा, इह मूलंय शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यते यथा शाखामूलमित्यादि ततः सकलवृक्षसत्कमूलप्रतिपत्तये वृक्षग्रहणं, मूलमन्तः कन्दमन्त इति पदद्वयं यावत्पदसङ्गाह्यं च जगतीवनगततरुगणवद् व्याख्येयं, पत्रैश्च पुष्पैश्च फलैश्च अवच्छन्नप्रतिच्छन्ना इति प्राग्वत् श्रिया अतीवोपशोभमानास्तिष्ठन्ति वर्त्तन्ते इति भावः । 'तीसेणं सभाए' इत्यादि, तस्यां समायां बहूनि सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, भेरुतालादयो वृक्षविशेषाः, क्वचित्प्रभवालवणा इति पाठस्तत्र पभवालाः-तरुविशेषाः सालः- सर्जः सरलोदेवदारु सप्तपर्ण प्रतीतस्तेषां वनानि पूगफली-क्रमुकतरु खर्जूरीनालिकेर्यौ प्रतीते तासां वनानि शेषं प्राग्वत् । 'तीसे णं' इत्यादि, तस्यां समायां बहवः सेरिकागुल्मा नवमालिकागुल्माः कोरण्टक गुल्माः बन्धुजीवकगुल्माः यत्पुष्पाणि मध्याह्नेविकसन्ति, मनोऽवद्यगुल्माः बीअकगुल्माः बाणगुल्माः करवीरगुल्माः कुब्जगुल्माः सिंदुवारगुल्माः जातिगुल्माः मुद्गरगुल्माः यूथिकागुल्माः मल्लिका गुल्माः वासंतिक गुल्माः वस्तुलगुल्माः कस्तुलगुल्माः सेवालगुल्माः अगस्त्यगुल्माः (मगदन्तिकागुल्माः) चम्पकगुल्माः जातिगुल्मा नवनीतिकागुल्माः कुन्दगुल्मा महाजातिगुल्माः, गुल्मा नाम ह्रस्वस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः, एषां च केचित्प्रतीताः केचिद्देशविशेषतोषगन्तव्याः, रम्याः महामेघनिकुरम्बभूताः दशार्द्धवर्णं पञ्चवर्णं कुसुमं जातावेकवचनं कुसुमसमूहं कुसिमयन्ति-उमादयन्तीतिभावः, येणमिति प्राग्वत् भरते वर्षे इति षष्ठीसप्तम्योरर्थं प्रत्यभेदाद्भरतस्य वर्षस्य बहुसमरमणीयं भूमिभागं वातविधुता वायुकम्पिता या अग्रशालास्ताभिर्मुक्तो यः पुष्पुञ्जः 98 Page #102 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 स एवोपचारः-पूजा तेन कलितं-युक्तं कुर्व्न्तीति। "तीसेण मित्यादि, सर्वमेतत् प्राग्वत्, अथात्रैव वनेश्रेणिवर्णनायाह-तत्र तत्र देशे तस्य तस्य देशस्य तत्र 2 प्रदेशे बह्वयो वनराजयः प्रज्ञप्ताः, इहैकानेकजातीयानां वृक्षाणां पङक्त्यो वनराजयः, ततः पूर्वोक्तसूत्रेभ्योऽस्य भिन्नार्थतेति न पौनरुक्त्यं, ताश्च कृष्णाः कृष्णावभासा इत्यादि विशेषणजातंप्राग्वत्यावन्मनोहारिण्यः, यावत्पदसड्ग्रहश्चायं-'नीलाओनीलोभासाओ हरिआओ हरिओभासाओ सीआओ सीओभासाओ निद्धाओ निद्धोभासाओ तिव्वाओ तिव्वोभासाओ किण्हाओ किण्हाओ किण्हच्छायाओ नीलाओ नीलच्छायाओ हरिआओ हरिअच्छायाओ सीआओ सीअच्छायाओ निद्धाओ निद्धच्छायाओ तिव्वाओ तिव्वच्छायाओ घणकडिअडच्छायाओवाचनान्तरेघणकडिअकडच्छायाओमहामेहणिकुरंबभूयाओरम्माओं' इति। - इदं च सूत्रं प्राक् पद्मवरवेदिकावनवर्णनाधिकारे लिखितमपि यत्पुनलिखितं तदतिदेशदर्शितानां सूत्रेसाक्षाद्दर्शितानांचवनवर्णकविशेषणपदानां विभागज्ञापनार्थमिति, सूत्रे कानिचिदेकदेशग्रहणेन कानिचित्सर्वग्रहणेन कानिचिक्रमेण कानिचिदुक्रमेण साक्षाल्लिखितानि सन्ति, तेन मा भूद्वाचितॄणां व्यामोह इति सम्यक्पाठज्ञापनाय वृत्तौ पुनर्लिख्यते ऽरयमत्तछप्पयकोरगभिंगारकोंडलगजीवंजीवगनंदीमुहकविलिंगलक्खगकारंडवचक्कवायकलहंससारसाणेगसौ णणमिहुणविअरिआओ सगुण्णइअमहुसरणादिआओ संपिंडिअत्ति-संपिंडिअदरियभमरमहुकरपहकरपरिलिंतमत्तच्छप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजतदेसभागाओ, नानाविहगुच्छत्तिनानाविहगुच्छगुम्ममंडवगसोहिआओ, वावीपुक्खरिणीदीहिआसुअसुणित्ति-वावीपुक्खरिणीदीहिआसु अ सुणिवेसिअरम्मजलधरयाओ विचित्तत्ति-विचित्तसुहकेउभूआओ अमितत्तिअमितरपुप्फफलाओबाहिरपत्तोच्छण्णाओपत्तेहिअपुप्फेहिअउच्छण्णपरिच्छण्णाओसाउत्तिसाउफलाओ निरोगकत्ति-निरोगयाओ, सव्वउअपुप्फफलसमिद्धाओपिंडिमत्ति-पिंडिमनीहारिमं सुगंधिं सुहसुरभिं मनहरं च महया गंधद्धणि जाव पासादीआओ इति, व्याख्या प्राग्वत्, नवरं . रतमत्ताः-सुरतोन्मादिनो ये षट्पदाद्या जीवा इत्यादि। एवमेव हि सूत्रकाराः पदैकांशग्रहणतः 'एवंजावतहेव इच्चाइवण्णओइत्यादिपदाभिव्यगयैरतिदेशैर्दर्शितविवक्षणीयवाच्याः सूत्रेलाघवंदर्शयंति, यत uktNnishiithbhaassyessoddshoddeshke||1|| "कत्थइ देसग्गहणं कत्थइ भन्नति निर्व्सेसाई। उक्कमकमजुत्ताइंकारणवसओ निरुत्ताई|" -अथात्र वृक्षाधिकारात् कल्पद्रुमस्वरूपमाह मू (33) तीसे णं सभाए भरहे वासे तत्थ तत्थ तहिं तहिं मत्तंगाणामं दुमगणा पन्नत्ता, जहा से चंदप्पमा जाव छन्त्रपडिच्छन्न । चिट्ठति, एवं जाव अनिगणाणामं दुमगणा प्त्न्त्ता। वृ-'तीसे णमित्यादि, तस्यां समायां भरते वर्षे तत्र तत्र देशे-तस्मिन् 2 प्रदेशे मत्तंमदस्तस्याड्गं-कारणंमदिरारूपं येषु ते मत्ताड्गा नाम द्रुमगणाः प्रज्ञप्ताः, कीशास्ते इत्याह-यथा ते चन्द्रप्रभादयो मद्यविधयो बहुप्रकाराः, सूतेर चैकवचनं प्राकृतत्वात्, यावच्छत्रप्रतिच्छन्नास्तिष्ठन्तीति, एवं यावदनग्ना नामद्रुमगणाः प्रज्ञप्ता इति, अत्र सर्वो यावच्छब्दाभ्यां सूचितो मत्ताड्गादिद्रुमवर्णको जीवाभिगमोपाड्गानुसारेण भावनीयः, स चायं 'जहा से चंदप्पभाम Page #103 -------------------------------------------------------------------------- ________________ 100 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/33 णिसिलागवरसीधुवरवारुणिसुजायपत्तपुष्फफलचोअणिज्जाससारबहुदव्वजुत्तिसंभारकालसंधिआसवा महुमेरगरिट्ठाभदुद्धजातिपसन्नतल्लगसताउखजूरिमुद्दिआसारकाविसायणसुपक्कखोअरसवरसुरा वण्णगंधरसफरिसजुत्ता बलवीरिअपरिणामा मञ्जविही बहुप्पगारा तहेव ते मत्तंगावि दुमगणा अनेगबहुविविहवीससापरिणयाए मज्जविहीए उववेया फलेहिं पुण्णा वीसंदंति कुसविकुसविसुद्धरुक्खमूला जाव छन्नपडिच्छन्ना सिरीइ अईव uvasobhemANAraciTuMtI'ti अत्र व्याख्या इदंचसंकेतवाक्यंअपरेष्वपिव्याख्यास्यमानकल्पद्रुमसूत्रेषुबोध्यं, चन्द्रस्येवप्रभा-आकारो यस्याः सा चन्द्रप्रभा मणिशिलाकेव मणिशिलाका वरं च तत्सीधु च 2 वरा चासौ वारुणी च वरवारुणी तथा सुजातानां-सुपरिपाकागतानांपुष्पानां फलानांचोयस्य-गन्धद्रव्यस्य योनिर्यासोरसस्तेन साराः तथा बहूनां द्रव्याणामुपबृंहणकानां युक्तयो-मीलनानि तासां सम्भारः-प्राभूत्यं येषुते तथा काले-स्वसवोचिते सन्धितदङ्गभूतानां द्रव्याणांसन्धानं योजनमित्यर्थःतस्मान्जायन्ते इति कालसन्धिजाः, एवंविधाश्च ते आसवाः, किमुक्तं भवति ?-पत्रादिवासकद्रव्यभेदादनेक प्रकारोह्यासवः पत्रासवादिरनेन निर्दिष्टो भवतीति, ततः पदद्वयपदद्वयमीलनेन विशेषणसमासः, मधुमेरकौमद्यविशेषौरिष्ठाभा-रिष्ठरलवर्णाभायाशास्त्रन्तरेजम्बूफलकलिकेतिप्रसिद्धादुग्घजातिआस्वादतः क्षीरसशी प्रसन्ना-सुराविशेषः तल्लकोऽपि-सुराविशेषः शतायुर्नाम या शतवारं शोधितापि स्वस्वरूपं न जहाति सारशब्दस्य प्रत्येकं योजनात् ख--रसारनिष्पन्न आसवविशेषः खजूरसारः, मृद्वीका-द्राक्षा ततसारनिष्पन्न आसवो मृवीकासारः कपिशायनं-मद्यविशेषः सुपकःपरिपाकागतो यः क्षोदरसः-इक्षुरसस्तन्निष्पन्ना वरसुरा, एते सर्वेऽपि मद्यविशेषाः पूर्वकाले लोकप्रसिद्धाइदानीमपिशास्त्रन्तरो लोकतोवा यथास्वरूपंवेदितव्याः, कथंभूता एतेमद्यविशेषा इत्याह-वर्णेनप्रस्तावादतिशायिना एवंगन्धेन रसेन स्पर्शेनचयुक्ता-सहिताबलहेतवोवीर्यपरिमाणा येषां ते तथा बहवः प्रकारा जातिभेदेन येषां ते भुप्र्काराः। तथैवेतिपदं भिन्नक्रमेण योजनात्, तथास्वरूपेणैव न त्वन्याशेन मद्यविधिनामद्यप्रकारेणोपपेतास्तेमत्ताड्गा अपिद्रुमगणा इतिभावः,अन्यता दृष्टान्तयोजनान सम्यग्भवतीति, किंविशिष्टेन मद्यविधिनेत्याह-अनेको-व्यक्तिभेदाबहु-प्रभूतं यथा स्यात्तथाविविधोजातिभेदतो नानाविधैतिभावः, सचकेनापिकल्पपालादिना निष्पादितोऽपि सम्भाव्यतेततआह-विनसयास्वभावेन तथाविधक्षेत्रादिसामग्रीविशेषजनितेन परिणतो न पुनरीश्वरादिना निष्पादित इति, तत पदत्रयस्य पदद्वय 2 मीलनेन कर्मधारयः, सूत्रे च स्त्रीत्वनिर्देशः प्राकृतत्वात्, ते च मद्यविधिनोपपेता न तालादिवृक्षा इवामुरादिषु किन्तु फलादिषु, तथा चाह-फलेषु पूर्णा मद्यविधिभिरिति गम्यं, सप्तम्यर्थे तृतीया प्राकृतत्वात्, विष्यंदन्ति-श्रवन्ति सामथ्यार्ततानेवानन्तरोदितान्मद्यविधीन्, क्वचिद्विसद्वन्तीति पाठः, तत्रविकसन्तीति व्याख्येयं, किमुक्तंभवति? - तेषां फलानि परिपाकागतमद्यविधिभि पूर्णानि स्फुटित्वा 2 तान् मद्यविधीन् मुञ्चन्तीति भावः । अथ द्वितीयकल्पवृक्षजातिस्वरूपमाख्यातुमाह-'तीसे णं समाए तत्थ 2 तहिं 2 बहवे भिंगंगाणामदुमगणापन्नत्तासमणाउसो! जहासेवारगघडगकलसकरगककरिपायंचणिउदंकवद्धणिसुपइट्ठगविट्ठरपारीचसकभिंगारकरोडिसरगपत्तीथालणल्लगचवलिआवमद दवारगविचित्तवट्टगमणिवद्दगसुत्तिचारुपीणयाकंचणमणिरयणभत्तिचित्ताभायणविहीयबहुप्पगारातहेव Page #104 -------------------------------------------------------------------------- ________________ 101 वक्षस्कारः - 2 ते भिंगंगावि दुमगणा अनेगबहुविहवीससापरिणयाए भायणविहीए उववेआ फलेहिं पुण्णाविव visaTTaMtI'ti तस्यां समायां तत्रेत्यादि प्राग्वत् भृतं-भरणं पूरणमित्यर्थः तत्राड्गानि-कारणानि, न हि भरणक्रिया भरणीयं भाजनं वा विना भवतीति तत्सम्पादकत्वात् वृक्षा अपि भृताङ्गाः प्राकृतत्वाच्च भिंगंगा उच्चन्ते, यथा ते वारको - मरुदेशप्रसिद्धनामा माङ्गल्यघटः घटको-लघुर्घटः कलशो-महाघटः करकः प्रतीतः कर्करी - स एव विशेषः पादकाञ्चनिका-पादधावनयोग्या काञ्चनमयी पात्री उदङ्कोयेनोदकमुदच्य वार्द्धानी- गलंतिका, यद्यपि नामकोशे करककर्करीवाद्धनीनां न कश्चिद्विशेषस्तथापीह संस्थानादिकृतो विशेषो लोकतोऽवसेय इति, सुप्रतिष्ठकः - पुष्पपात्रविशेषः पारी-स्नेहभाण्डं चषकः-सुरापानपात्रं भृङ्गारः-कनकालुषा सरको मदिरापानं पात्रीस्थाले प्रसिद्धे दकवारके - जलघटः, विचित्राणि विविधविचित्रोपेतानि वृत्तकानि भोजनक्षणोपयोगीनि घृतादिपात्राणि तान्येव मणिप्रधानानि वृत्तकानि मणिवृत्तकानि शुक्ति-चन्दनाद्याधारभूता शेषा विष्टरकरोडिनल्लकचपलितावमदचारुपीनका लोकतो विशिष्टसम्प्रदायाद्वाऽवगम्याः, काञ्चनमणिरत्नानां भक्तयो - विच्छित्तयस्ताभिश्चित्रा भाजनविधयो-भाजनप्रकारा बहुप्रकारा एकैकस्मिन् विधाववान्तरानेकभेदभावात् तथैवेति पूर्ववत् ते भृताड्गा अपि द्रुमगणा 'अनेगे' ति पूर्ववत् भाजनविधिनोपपेताः फलैः पूर्णा इव विकसन्ति, अयमर्थः तेषा भाजनविधयः फलानीव शोभन्ते, अथवा इवशब्दस्य भिन्नक्रमेण योजना, तेन फलैः पूर्णा भाजनविधिना वोपपन्ना दृश्यन्ते । अथ तृतीयकल्पवृक्षस्वरूपमाह - 'तीसे णं समाए तत्थ तत्थ देसे तहिं 2 बहवे तुडिअंगा नाम दुमगणा पन्नत्ता समणाउसो !, जहा से आलिंगमुइंगपणवपडहदद्दरगकरडिडिंडिमभंभाहोरम्भकणियखरमुहिमुंगुंदसंखिअपिरलीवच्च कपरिवाइणिवंसवेणुघोसविवंचिमहतिकच्छभिरिगिसिगिआतलतालकंसतालसुसं पौत्ता आतोज्जविही निउणगंधव्वसमयकुसलेहिं फंदिआ तिट्ठाणकरणसुद्धा तहेव ते तुडिअंगावि दुमगणा अनेगबहुविविहीससापरिणयाए ततविततघणझुसिराए आतोज्जविहीए उववेआ फलेहिं पुण्णाविवि विसद्वंति, कुसविकुसजाव चिट्टंती' ति, यथा ते आलिड्गो नाम यो वादकेन मुरज आलिड्गय वाद्यते, हृदि धृत्वा वाद्यत इत्यर्थः, मृदड्गो - लघुमईलः पणवो भाण्डपटहो लघुपटहो वा पटहः स्पष्टः दर्द्दरिको यस्य चतुर्भिश्ररणैरवस्थानं भुवि स गोधाचर्मावनद्ध वाद्यविशेषः करटी- सुप्रसिद्धा डिण्डिमःप्रथमप्रस्तावनासूचकः पणवविशेषः भंगा-ढक्का निस्वानानीति सम्प्रदायः, होरंभा-महाढक्का महानिस्वानानीत्यर्थ क्वणिता- काचिद्वीणा खरमुखी - काहला मुकुन्दो - मुरजविशेषो योऽतिलीनं प्रायो वाद्यते शङ्खिकालघुशङ्खरूपा तस्याः स्वरो मनाकू तीक्ष्णो भवति न तु शङ्खस्येवातिगम्भीरः पिरलीवञ्च्चकौ तृणरूपवाद्यविशेषौ परिवादिनी-सप्ततन्त्री वीणा वंशः प्रतीतः वेणुः वंशविशेषः सुघोषा - वीणाविशेषः विपंचीति - तन्त्री वीणा - महती शततन्त्रिका सा कच्छपी - भारती वीणा रिगिसिगिका-घर्ष्यमाणवादित्रविशेष इति श्राद्धविधिवृत्तौ । एते कथंभूता इति ?, तलं हस्तपुटं तालाः कांस्यतालाश्च प्रतीताः एतैः सुसंप्रयुक्ताः- सुष्ठु अतिशयेन सम्यग् यथोक्तनीत्या प्रयुक्ताःसम्बद्धाः, यद्यपि हस्तपुटं न कश्चितूर्यविशेषस्तथापि तदुत्थितशब्दप्रतिकृति शब्दो लक्ष्यते, एताध्शा आंतोद्यविधयः- तूर्यप्कराराः निपुणं यथा भवति एवं गन्धर्वसमये-नाट्यसमये कुशलास्तैः स्पन्दिताव्यापारिता इति भावः पुनः किंविशिष्टा त्रिषु आदिमध्यावसानेषु स्थानेषु करणेन-क्रियया Page #105 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 2/33 यथोक्तवादनक्रियया शुद्धा - अवदाता न पुरस्थानव्यापारणरूपदोषलेशेनापि कलङ्किताः ते त्रुटितागा अपि द्रुमगणास्तथैव तथाप्रकारेण न त्वन्याध्शेन ततं-वीणादिकं विततं-पटहादिकं वनं - कांस्यतालादिकं शुषिरं वंशादिकं एतद्रूपेण सामान्यतश्चतुर्विधेन आतोद्यविधिनोपेपताः, शेषं प्राग्वत् । 102 अथ चतुर्थकल्पवृक्षस्वरूपमाह - 'तीसे णं समाए तत्थ तत्थ देसे तहिं 2 बहवे दीवसिहानामं दुमगणा पत्ता समणाउसो !, जहा से संझाविरागसमए नवनिहिवइणो दीविआचक्कवालविंदे पभूयवट्टिपलित्तणेहे धणिउज्ज लिए तिमिरमद्दए कमगनिगरकुसुमिअपालिआतगवणप्पगासे कंचनमणिरयणविमलमहरिहतवणिज्जुज्ञ्जलविचित्तदंडाहिं दीविआहिं सहसा पज्जालिउस्सप्पि अनिद्धते अदिप्पंतविमलगहगणसमप्पहाहिं वितिमिरकरसूरपसरिउज्जो अचिल्लिआहिं जालुजलयहसिआभिरामाहिं सोभमाणा तहेव ते दीवसिहावि दुमगणा अनेगबहुविविहवीससापरिणयाए उज्जाविहीए उववेआ फलेहिं पुण्णा कुसविकुस जाव चिट्टंती' ति, तस्यां समायां दीपशिखा इव दीपशिखास्तत्कार्यकारित्वात्, अन्यथा व्याघातकालत्वेन तत्राग्नेरभावाद्दीपशिखानामप्यसम्भवात्, योदना प्राग्वत्, यथा तत्सन्ध्यारूपो उपरमसमयवर्त्तित्वेन मन्दो रागस्तत्समये - तदवसरे नवनिधिपतेश्चक्रवर्त्तिन इव ह्रस्वा दीवा दीपिकास्तासां चक्रवालं सर्वतः परिमण्डलरूपं वृन्दं कीधगित्याह- प्रभूता भूयस्यः स्थूरा वा वर्त्तयो दशा यस्य तत्तथा पर्याप्तःपरिपूर्ण स्नेहः -तैलादिरूपो यस्य तत् तथा घनं अत्यथमुज्ज्वलितं अत एव तिमिरमर्द्दकं, पुनः किंविशिष्टमित्याह- कनकनिकरः - सुवर्णराशि कुसुमितं च तत्पारिजातकवनं च पुष्पितसुरतरुविशेषवनं ततो द्वन्द्वस्तद्वत्प्रकाशः - प्रभा आकारो यस्य तत्तथा एतावता समुदायविशेषणमुक्तमिदानीं समुदायसमुदायिनोः कथंचित् भेद इति ख्यापयन् समुदायविशेषणमेव विवक्षु समुदायिविशेषणान्याह - लोकेऽपि वक्तारो भवन्ति 'यदियं जन्ययात्रा महर्द्धिकजनैराकीर्णे ति 'कंचने' त्यादि, दीपिकाभि शोभमानमिति सम्बन्धः, कथंभूताभिर्दीपिकाभिरत आह काञ्चनमणिरत्नमयाः विमलाः- स्वाभाविकागन्तुकमलरहिता महार्हा-महोत्सवार्हा तपनीयंसुवर्णविशेषस्तेनोज्ज्वला - दीप्ताः विचित्रा - विचित्रवर्णा दण्डाः यासां तास्तथा ताभिः सहसा एककालं प्रज्वालिताश्च ता उत्सर्पिताश्च वर्त्यत्सर्पणेन तथा स्निग्धं मनोहरं तेजो यासां तास्तथा, दीप्यमानो रजन्यां भास्वान् विमलोऽत्र धूल्याद्यपगमेन ग्रहगणो-ग्रहसमूहस्तेन समा प्रभा यासां तास्तथा ताभि, ततः पदद्वय 2 मीलनेन कर्मधारयः, तथा वितिमिराः कराः यस्यासौ वितिमिरकरोनिरन्धकारकिरणः स चासौ सूरश्च तस्येव यः प्रसृत उद्योतः - प्रभासमूहस्तेन चिल्लिआहिंतिदेशीपदमेतत् दीप्यमानाभिरित्यर्थः, ज्वाला एव यदुज्वलं प्रहसितं -हासस्तेनाभिरामारमणीयास्ताभिः, अत एव शोभमानं तथैव ते दीपशिका अपि द्रुमगणा अनेकबहुविविधविनसापरिणतेनोद्योतविधिनोपपेताः, यथा दीपशिखा रात्रौ गृहान्तरुदद्योतन्ते दिवा वा गृहादौ तद्वदेते द्रुमा इत्याशयः, एवं च वक्ष्यमाणज्योतिषिकाख्यद्रुमेभ्यो विशेषः कृतो भवतीति, शेषं प्राग्वत् । अथ पञ्चमकल्पवृक्षस्वरूपमाह- 'तीसे णं समाए तत्थ 2 बहवे जोइसिआ नामं दुमगणा पन्नत्ता समणाउसो ! जहा से ऐरुग्गयसरयसूरमण्डलपडंतौक्कासहस्सदिप्पंतविज्जुज्जलहुअवहणिद्धूमजलिअणिद्धंतधोअतत्ततवनिकिंसुआसोअजा सुअणकुसुमविमौलि अपुंजमणिरयण Page #106 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 103 किरणजच्चहिं गुलयणिगरवाइरेगरूवा तहेवतेजोइसिआविदुमगणाअनेगबहुविविहवीससापरिणयाए उज्जोअविहीए उववेया सुहलेसा मंदलेसा मंदायवलेसा कूडा इव ठाणडिआ अन्नोन्नसमोगाढाहिं लेसाहिं साए पहाए ते पएसे सव्वओ समंता ओहासेंति उज्जोअंति पभासंति कुसुमजाव चिटुंतीति, अत्र व्याख्या-तस्यांसमायां तत्थे त्यादिपूर्ववत्,ज्योतिषिका नामद्रुमगणाः प्रज्ञप्तैत्यन्वययोजना, नामान्वर्थस्त्वयं-ज्योतीषि-ज्योतिष्का देवास्त एव ज्योतिषिकाः, अत्र मतान्तरेण स्वार्थे इकप्रत्ययः, "उणादयोऽव्युत्पन्नानि nAmAnI'tyavyutpattipakSAzrayaNAdisupratyayAntatvAbhAvAdikAralopAbhAvazca सम्भाव्यते, जीवाभिगमवृत्तौ ज्योतिषिका इति संस्कारदर्शनात्, तत्रापि प्रधानाप्रधानयोः प्रधानस्यैव ग्रहणं, तेन अत्र ज्योतिषिकशब्देन सूर्यो गृह्यते, तत्सशंप्रकाशकारित्वेन वृक्षा अपिज्योतिषिकाः, 'ज्योतिर्वह्निदिनेशयोः' इति वचनाद्वा ज्योतिशब्दः सूचिको वह्निवाचकोवा, शेषं स्वार्थिकप्रत्ययादिकं तथैव, तेचकिंविशिष्टा इत्याह _यथा ते ऽअचिरेत्यादिना 'हुतवह' इत्यन्तेन सम्बन्धः, अचिरोद्गतं शरतसूर्यमण्डलं, यथावापतदुल्कासहंप्रसिद्धं, यथा वादीप्यमाना विद्युत् यथा वाउद्गताज्वालायस्यस उजज्वालः, तथा निर्दूमो-धूमरहितोज्वलितो-दीप्तो हुतहो-दहनः, सूत्रे पदोपन्यासव्यत्ययःप्राकृतत्वात्, ततः सर्वेषामेषां द्वन्द्वः, एते च कथंभूता इत्याह-निर्मातं-नितरामग्निसंयोगेन (शोधितमल) यद्धौतंशोधितं तप्तंच तपनीयं, ये च किंशुकाशोकजपाकुसुमानां विमुकुलितानां-विकसितानांपुआ ये चमणिरलकिरणाः यश्च जात्यहिड्गुलकनिकरस्तद्रूपेभ्योऽतिरेकेण-अतिशयेन यथायोगंवर्णतः प्रभयाच रूपं-स्वरूपं येथां ते तथा, ततः पूर्वपदेन विशेषणसमासः, तथैव त ज्योतिषिका अपि द्रुमगणा अनेकबहुविविधविनसापरिणते-नोद्दयोतविधिनोपपेता यावत्तिष्ठन्तीति सण्टङ्कः, ननु यदि सूर्यमण्डलादिवत्ते प्रकाशकास्तर्हि तद्वत्ते दुर्निरीक्ष्यत्वतीव्रत्वजड्गमत्वादिधर्मोपेता अपि भवन्तीत्याह-सुखा-सुखकारिणी लेश्या-तेजो येषां ते तथा अत एव मन्दलेश्यास्तथा मन्दातपस्य लेश्या-जनितप्रकाशस्य लेश्यायेषांतेतथा, सूर्यानलाद्यातपस्यतेजोयथादुस्सहनतथा तेषामित्यर्थः, तथा कूटानीव-पर्वतादिश्रङ्गाणीवस्थानस्थिताः-स्थिराइति,समयक्षेत्रबहिर्तिज्योतिष्काइवतेऽवभासयन्तीति भावः, तथाऽन्योऽन्यं परस्परंसमवगाढाभिर्लेश्याभि सहिता इतिशेषः, किमुक्तंभवति? यत्र विवक्षिता ज्योतिषिकाख्यतरुलेश्या अवगाढा तत्रान्यस्य लेश्याऽवगाढा यत्रान्यतरुलेश्या अवगाढा तत्र विवक्षिततरुलेश्या अवगाढा इति, "साए पभाए' इत्यादि, 'pabhAntI'tyantaMsUtravijayadvAratoraNasambandhiralakaraNDakavarNanavyAkhyAtamiti, कुशविकुशेऽत्यादि पूर्ववत्, एषां च बहुव्यापी दीपशिखावृक्षप्रकाशापेक्षया तीव्रश्वप्रकाशोभवतीतिपूर्वेभ्यो vishessH। - अथषष्ठकल्पवृक्षस्वरूपमाह-'तीसेणं समाएतत्थ 2 बहवेचित्तंगा नामंदुमगणा पत्रत्ता समणाउसो!,जहा सेपेच्छाघरे विचित्तेरम्मेवरकुसुमदाममालुञ्जले भासंतमुक्कपुप्फपुंजोवयारकलिए विरल्लिअविचित्तमल्लसिरसमुदयप्पगब्भेगंठिमवेढिमपूरिमसंघाइमेण मल्लेणंछेअसिप्पिविभागरइएणं सव्वओचेवसमनुबद्ध पविरललंबंतविप्पइट्ठपंचवण्मेहिं कुसुमदामेहिं सोभमाणे वणमालकयग्गए चेव दिप्पमाणे, तहेवतेचित्तंगाविदुमगणाअनेगबहुविविहवीससापरिणयाए मल्लविहीए उववेआ कुसविकुसजाव चिट्ठन्ती ति, तस्यां समायामित्यादि प्राग्वत्, नवरं 'चित्तंगा' इति चित्रस्य अनेकप्रकारस्य विवक्षाप्राधान्यान्माल्यस्यांग-कारणंतत्सम्पादकत्वादृक्षाअपिचित्रागाः, यथा onal Page #107 -------------------------------------------------------------------------- ________________ 104 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/33 तत्प्रेक्षागृहंविचित्रं-नानाचित्रोपेतमतएवरम्यं-रमयतिद्रष्टणांमनांसीतिबाहुलकात्कर्तरियप्रत्ययः, किंविशिष्ट इत्याह-वरकुसुमदाम्नां मालाःश्रेणयस्ताभिरुज्वलं देदीप्यमानत्वात्, तथा भास्वान्विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुष्पपुओपचारस्तेन कलितं । तथा विरल्लितानि तनूयी विस्तारे' इत्यस्य तनेस्तडतडतडवविरल्ला' इत्यनेन विरल्लादेशे कृते क्तप्रत्यये च विरल्लितानि-विरलीकृतानि विचित्राणि यानि माल्यानि-ग्रथितपुष्पमालास्तेषा यः श्रीसमुदयः-शोभाप्रकर्षस्तेन प्रगल्भं-अतीव परिपुष्टं, तथा ग्रंथिम-यत्सूत्रेण ग्रथितं वेष्टिमंयत् पुष्पमुकुटमिवोपर्युपरिशिखराकृत्या मालास्थापनं पूरिमं यल्लघुच्छिद्रेषु पुष्पनिवेशेन पूर्यते सङ्घातिमं-यत्पुष्पं पुष्पेण परस्परनालप्रवेशेन संयोज्यते, ततः समाहारद्वन्द्वे एवंविधेन माल्येन छेकशिल्पिना-परमदक्षिणकलवता विभागरचितेन-विभक्तिपूर्वकंकलुप्तेन यद्यत्र योग्यंग्रन्थिमादि तत्र तेन सर्वतः-सर्वासु दिक्षु समनुबद्धं, तथा प्रविरलैर्लम्बमानैः, तत्र प्रविरलत्वं मनागप्यसंहतत्वमात्रेण भवतिततो विप्रकृष्टत्वप्रतिपादनायाह-विप्रकृष्टैः बृहदन्तरालैः पञ्चवर्णे, ततःकर्मधारयः, कुसुमदामभिशोभोमान, वनमाला-वन्दनमालाकृताऽग्रे-अग्रभागेयस्य तत्तथा, तथाभूतं सद्दीप्यमानं, तथैव चित्राङ्गा अपिनामद्रुमगणाअनेकबहुविधविविधविनसापरिणतेन माल्यविधिनोपपेताः, 'कुसविकुसविसुद्धमुला' इत्यादि प्राग्व्त्॥ अथ सप्तमकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ 2 बहवे तहिं 2 चित्तरसा नामं दुमगणा पण्णत्ता समणाउसो ! जहा से सुगंधवरकमलसालितंदुलविसिट्ठणिरुवहयदुद्धरद्धे सारयधयगुडखंडमहुमेलिए ऐरसे परमण्णे होज्जा उत्तमवण्णगंधमंते अहवारण्णो चक्कवट्टिस्स होज णिउणेहिंसूवपुरिसेहिं सज्जिएचौकप्पसेअसित्तेइव ओदणे कलमसालिणिव्वत्तिए विप्पमुक्के सबप्फमिउविसयसगलसित्थे अणेगसालणगसंजुत्ते अहवा पडिपुण्णदव्खुवक्खडे सुसक्खए वण्णगंधरसफरिसजुत्तबलवीरिअपरिणामे इंदिअवलपुढिविवद्धणे खुप्पिवासामहणे पहाणंगुलकढिअखंडमच्छंडिघौवणीएव्व मोअगे सहसमीगब्बे हवेज परमेट्ठगसंजुत्ते तहेव ते चित्तरसावि दुमगमा अणेगबहुविहविविहवीससापरिणयाए मोअणविहीए उववेआ कुसविकुसजाव चिटुंती ति, तस्यां समायामित्यादि योजना प्राग्वत् । नवरं चित्रोमधुरादिभेदभिन्नत्वेनानेकप्रकार आस्वादयितृणामाश्चर्यकारीवारसोयेषांतेतथा, यथावत्परमानंपायसं भवेदिति सम्बन्धः, ये सुगन्धाः-प्रवरगन्धोपेताः, समासान्तविधेरनित्यत्वादत्रेदरूपस्य समासान्तस्याभावो यथा सुरभिगन्धेन वारिणेति, वराः-प्रधाना दोषरहितक्षेत्रकालादिसामग्रीसम्पादितात्मलाभाइति भावः, कलमशालेः-शालिविशेषस्यतन्दुला-निस्त्वचितकणाः यच्च विशिष्टं-विशिष्टगवादिसम्बन्धि निरुपहतमिति-पाकादिभिरविनाशितं दुग्धं तै राद्धं-पक्वं, परमकलमसालिभि परमदुग्धेन च यथोचितमात्रपाकेन निष्पादितमित्यर्थः, तथा शारदघृतं गुडः खण्डंमधुवाशर्करापरपर्याय मेलितंयत्रतत्तथा, क्तान्तस्यपरनिपातःप्राकृतत्वात्सुखादिदर्शनाद्वा, अतएवातिरसमुत्तमवर्णगन्धवत्, यथा वा राज्ञश्चक्रवर्तिनः ओदन इव भवेदित्यन्वयः, निपुणैः सूपपुरुषैः-सूपकारैः सज्जितो-निष्पादितःचत्वारः कल्पा यत्र सचासौ सेकश्च चतुष्कल्पसेकस्तेन सिक्तः, रसवतीशास्त्रभिज्ञा हिओदनेषु सौकुमार्योत्पादनायसेकविषयांश्चतुरः कल्पा विदधति, स च ओदनः किंविशिष्ट ? कलमशालिनिर्वर्तितः कलमशालिमय इत्यर्थः, विपको Page #108 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 2 विशिष्टपरिपाकमागतः सबाष्पानि - बाष्पं मुञ्चन्ति मृदूनि - कोमलानि चतुष्कल्पसेकादिना परिकर्म्मितत्वात् विशदानि सर्वथा तुषादिमलापगमात् सकलानि पूर्णानि सित्थानि यत्र स तथा, अनेकानि शालनकानि-पुष्पफलप्रभृतीनि प्रसिद्धानि तैः संयुक्तः, अथवा मोदक इव भवेदितिपरिपूर्णानि समस्तानि द्रव्याणि एलाप्रभृतीनि उपस्कृतानि - नियुक्तानि यत्र स तथा, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, सुसंस्कृतो यथोक्तमात्राग्निपरितापादिना परमसंस्कारमुपनीतः वर्णगन्धरसस्पर्शा सामथ्यादतिशायिनस्तैर्युक्ता बलवीर्यहतवश्च परिणामा आयतिकाले यस्य स तथा, अतिशायिभिर्वर्णादिभिर्बलवीर्यहेतुपरिणामैश्चोपेता इति भावः, तत्र बलं - शारीरं वीर्यं - आन्तरोत्साहः, तथा इन्द्रियाणां चक्षुरादीनां बलं स्वस्वविषयग्रहणपाटवं तस्य पुष्टि- अतिशायी पोषस्तां वर्द्धयति, नन्द्यादित्वादन:, तथा क्षुत्पिपासामथन इति व्यक्तं, तथा प्रधानः कथितो निष्पको गुडस्ताशं वा खण्डं ताध्शी वा मत्स्यण्डी-खण्डशर्करा ताध्शं वा घृतं तान्युपनीतानि - योजितानि यस्मिन् स तथा, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, तथा श्लक्ष्णासूक्ष्मत्रिर्वस्त्रगालितत्वेन समिता-गोधूमं चूर्णं तद्गर्भः- तन्मूलदलनिष्पन्न इति भावः, परमेष्टकं - अत्यन्तवल्लभं तदुपयोगि द्रव्यं तेन संयुक्तः, एतद्वयक्ति सम्प्रदायगम्या, तथैव ते चित्ररसाअपि द्रुमगणाः अनेकबहुविधविधविनसापरिणतेन भोजनविधिनोपपेता इत्यादि प्राग्वत् । अथाष्टमकल्पवृक्षस्वरूपमाह- 'तीसे णं समाए तत्थ 2 बहवे मणिअंगा नामं दुभगणा पन्नत्ता समणाउसो !, जहा से हारद्धहारवेढणयमउडकुंडलवामुत्तगहेमजालमणिजालकणगजालसुत्तगउचिअकडगखुड्डयएकावलिकंठसुत्तगमगरिअउरत्थगेवि ज्जसोणिसुत्तगचूलामणिकणगतिलगफुल्लगसिद्धत्थयकण्णवासिलसिसूरौसहचक्कगतलभंगयतुडि अहत्यमालगहरिसयकेऊ रलयपालंव अंगुलिज्जगव लक्खदीणारमालि आकंचिमेहलकलाव पयरगपारिहेरगपाय जालघंटिआखिंखिणि रयणोरुजालखुड्डावर नेऊरचलणमालि - आकणगणिगलमालिआकंचणमणिरयणभत्तिचित्ता तहेवतेमणिअंगाविदुमगणा अनेगजावभूसणविहीए उववेआ जाव चिह्नंती ति तस्यां समायामित्यादि प्राग्वत्, नवरं मणिमयानि आभरणान्याधेये आधारोप - चारान्मणीनि तान्येवाङ्गानि-अवयवा येषां ते मण्यड्गा भूषणसम्पादका इत्यर्थः, यथा ते हारः - अष्टादशसरिकः अर्द्धहारो-नवसरिकः वेष्टनकः - कर्णाभरणविशेषः मुकुटकुण्डले व्यक्ते वामोत्तकः हेमजालंसच्छिद्रसुवर्णालङ्कारविशेषः एवं मणिजालकनकजालके अपि, परं कनकजालकस्य हेमजालतो भेदो रूढिगम्यः, सूत्रकं- वैकक्षककृतं सुवर्णसूत्रं उचितकटकानि-योग्यवलयानि क्षुद्रकंअड्गुलीयकविशेषः एकावलीच-विचित्रमणिककृता एकसरिका च कण्ठसूत्रं प्रसिद्धं मकरिकामकराकार आभरणविशेषः उरस्थं हदयाभरणविशेषः ग्रैवेयं - ग्रीवाभरणविशेषः । 105 अत्र सामान्यविवक्षया ग्रैवेयमिति जीवाभिगमवृत्यनुसारेणोक्तं, अन्यथा हेमव्याकरणादाव-लङ्कारविवक्षायां ग्रैवेयकमिति स्यात्, एवमन्यत्रापि तत्तदवृत्यनुसारेण ज्ञेयं, श्रोणिसूत्रकं कटिसूत्रकं चूडामणिर्नाम सकलनृपरत्नसारो नरामरेन्द्रमौलिस्थायी अमड्गलामयप्रमुखदोषहत् परममड्गलभूत आभरणविशेषः कनकतिलकं ललाटाभरणं पुष्पकंपुष्पाकृति ललाटाभरणं सिद्धार्थकं सर्षपप्रमाणस्वर्णकणरचितसुवर्णमणिकमयं कर्णवाली-कर्णोपरितनविभागभूषणविशेषः शशिसूर्यवृषभाः स्वर्णमयचन्द्रकादिरूपा आभरणविशेषाः चक्रकंचक्राकारः शिरोभूषणविशेषः तलभङ्गकं त्रुटिकानि च बाह्वाभरणा, अनयोर्विशेषस्तु आकारकृतः, - Page #109 -------------------------------------------------------------------------- ________________ 106 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/33 हस्तमालकं हर्षकं केयूर-अड्गदं, पूर्वस्माच्चाकृतिकृतो विशेषः वलयं-कङ्कणं प्रालम्बं-झुम्बनकं अड्गुलीयक-मुद्रिका वलक्ष-रूढिगम्यं दीनारमालिका चन्द्रमालिका सूर्यमालिका-दीनाराधाकृतिमणिकमालाः काञ्चीमेखला-कलापाः-स्त्रकट्याभरणविशेषाः, विशेषश्चैषांरूढिगम्यः, प्रतरकं-वृत्तप्रतल आभरणविशेषः पारिहार्य-वलयविशेषः पादेषुजालाकृतयोघण्टिका-घरिकाः किङ्किण्यः-क्षुद्रघण्टिकाः रत्लोरुजालं-रत्नमयं जङ्घायाः प्रलम्बमानं सङ्कलकं सम्भाव्यते क्षुद्रिका वराणि नूपुराणिव्यक्तानि चरणमालिका-संस्थानविशेषकृतं पादाभरणंलोकेपागडांइतिप्रसिद्धं, कनकनिगड:-निगडाकारः पादाभरणविशेषःसौवर्णसम्भाव्यते, (लोके) चकडलांइतिप्रसिद्धानि, एतेषां मालिका-श्रेणिः, अत्र च व्याख्यातव्यतिरिक्तं भूषणस्वरूपं लोकतो गम्यं, इत्यादिका भूषणविधयो-मण्डनप्रकाराः बहुप्रकारा अवान्तरभेदात्, ते च किंविशिष्टा इत्याह-काश्चनमणिरत्नभक्तिचित्रा इति व्यक्तं, तथैव च-तथा प्रकारेण भूषणविधिनोपपेतास्ते मण्यड्गा इति तात्पर्यार्थ, शेषं प्राग्व्त्। अथ नवमकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ 2 बहवे गेहागारा नामं दुमगणा पन्नत्ता समणाउसो!, जहा से पागारट्टालयचरिअदारगोपुरपासायागसतलमंडवएगसालगविसालगतिसालगचउसालगगब्भघमोहणघरवलभीहरचित्तमालयघरभ तिघरवट्टतंसचौरंसणंदिआवत्तसंठिआ पंडुरतलमुंडमालहम्मियं अहवणं धवलहराद्धमागहविब्भमसेलद्धसेलसंठिअकूडागारसुविहिअकोट्ठगानेगघरसरणलेणआवणा विडंगजालविंदणिजूहापवरगचंदसालिआरूवविभत्तिकलिआ भवणविही बहुविकप्पा तहेव ते गेहागारावि दुमगणा अनेगबहु - विहविविहवीससापरिणयाए सुहारुहणसुहोत्ताराए सुहनिक्खमणपवेसाए दद्दरसोपाणपंतिकलिआए पैरिक्कसुहविहाराए मणोणुकूलाए भवमविहीए उववेआ जाव चित्तुण्तीति। तस्यां समायामित्यादि प्राग्वत्, गेहाकारा नाम द्रुमगणाः प्रज्ञप्ताः, यथा ते प्राकारो-वप्रः अट्टालकः-प्राकारोपरिवत्यारियविशेषः चरिका-नगरप्राकारान्तरालेऽष्टहस्तप्रमाणो मार्ग द्वारं व्यक्तं, गोपुरं-पुरद्वारं प्रासादो-नरेन्द्राश्यः आकाशतलं-कटाद्यच्छन्नकुट्टिमं मण्डपः-छायाद्यर्थं पटादिमयआश्रयविशेषः एकशालकद्विशालकत्रिशालकचतुःशालकादीनि भवनानि, नवरंगर्भगृहंसर्वतोवर्तिगृहान्तरं अभ्यन्तरगृहमित्यर्थः, मोहनगृह-सुरतगृह, वल्लभी-छरिदाधारस्तप्रधानं गृहं, चित्रशालगृह-चित्रकर्मवद् गृहमालकगृहं-द्वितीयभूमिकाद्युपरिवर्तिगृहं भक्ति-विच्छित्तिस्तप्रधान गृहं वृत्तं-वर्तुलाकारं त्र्यनं-त्रिकोणं चतुरस्र-चतुष्कोणं नन्द्यावर्त्तः-प्रासादविशेषस्तद्वत्संस्थितानि नन्द्यावर्ताकाराणि गृहामि पश्चात् द्वन्द्वः, पाण्डुरतलं-सुधामयतलं मुण्डमालहः-उपर्यनाच्छादितशिखरादिभागरहितंहर्मय । अथवा णमितिप्राग्वत्, धवलगृहं-सौधं अर्द्धमागधविभ्रमाणि-गृहविशेषाःशैलस्थितानि-पर्वताकाराणि गृहाणि अर्द्धशैलसंस्थितानि तथैव कुटाकारेण-शिखराकृत्याऽऽढ्यानि सुविधिकोष्ठकानिसुसूत्रणापूर्वकरचितोपरितनभागविशेषा अनेकानि गृहाणि सामान्यतः शरणानि-तृणमयानि लयनानि-पर्वतनिकुट्टितगृहाणि आपणा-हट्टाः इत्यादिका भवनविधयो-वास्तुप्रकारा बहुविकल्पा इत्यन्वयः, विटण्कः-कपोतपालीजालवृन्दः-गवाक्षसमूहः नि!हो-द्वारोपरितनपार्श्वविनिर्गतदारु अपवरकः प्रतीतः चन्द्रशालिका-शिरोगृहं, एवंरूपाभिर्विभक्तिभि कलिताः, तथैव भवनविधि Page #110 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 107 नोपपेतास्तेगेहाकाराअपिद्रुमगणास्तिष्ठन्तीति सम्बन्धः, सुखेनारोहणं-ऊर्ध्वगमनंसुखेनावतारःअधस्तादवतरणं यस्य स तथा सुखेन निष्क्रमणं-निर्गमः प्रवेशश्च यत्र स तथा, दर्दरसोपानपङ्किकलितेन, अत्र हेतौ तृतीया, तथा प्रतिरिक्ते-एकान्तेसुखो विहारः अवस्थानशयनादिरूपो यत्र स तथा मनोऽनुकूलेनेति व्यक्तं, शेषं प्राग्वत् । अथ दशमकल्पवृक्षस्वरूपमाह-'तीसेणं समाएतत्थ तत्थ बहवे अनिगमा नामंदुमगणा पन्नत्ता समणाउसो!, जहा से आईणगखोमतणुलकंबलदुगूलकोसेज्जकालमिगपट्टांसुअचीणासुअपट्टा आभरणचित्तसण्हगकल्लाणगभिंगमीलकज्जलबहुवण्णरत्तपीअसुकिल्लसक्कयमिगलोमहेमप्परल्लग्वरुत्तरसिंधूसभदा मिवंगकलिंगनलिणतंतुमयभत्तिचित्ता वत्थविही बहुप्पगारा पवरपट्टणुग्गया वण्णरागकलिआ तहेव ते अनिगणावि दुमगणा अनेगबहुविहविविहवीससापरिणयाए वत्थविहीए उववे आ कुसविकुसजाव चिटुंतीति वाक्ययोजना पूर्ववत्, नामार्थस्तु विचित्रवस्त्रदायित्वात् न विद्यन्ते नग्नास्तत्कालीनजना येभ्यस्तेऽनग्नाः, यच्च प्राक्तनेषु बहुषु जम्बूद्वीपप्रज्ञप्तिसूत्रादर्शेषु आयाणा इतिश्यतेसलिपिप्रमादःसम्भाव्यते, प्रस्तुतसूत्रालापकविस्तारोपदर्शकेजीवाभिगमे एताशस्य पाठस्यादर्शनात्, आजिनक-चर्ममयं वस्त्र क्षौम-सामान्यतः कासिकं अतसीमयमित्यन्ये, तनुः-शरीरं सुखस्पर्शतया लाति-अनुगृह्मातीति तनुलं-तनुसुखादि कम्बलः प्रतीतः तणुअकम्बल इति पाठे तुतन्तुकः-सूक्ष्मोर्णाकम्बलः दुकूलं-गौडविषयविशिष्टं कासिकं अथवा दुकूलो-वृक्षविशेषस्तस्य वल्कं गृहीत्वा उदूषले जलेन सह कुट्टयित्वा वुसीकृत्य च व्यूयते यत्तदुकूलं कौशेयं-त्रसरितन्तुनिष्पन्नकालमृगपट्ट कालमृगचर्मांशुचकीचानांशुकानि नानादेशेषु प्रसिद्धानि dukuulvishessruupaanni| * पूर्वोक्तस्यैव वल्कस्य यान्यभ्यन्तरहहीरिभिर्निष्पाद्यन्ते सूक्ष्मान्तराणि भवन्ति तानि चीनांशुकानि वा पट्टानि-पट्टसूत्रनिष्पन्नानि आभरणैश्चित्राणि विचित्राणि आभरणविचित्राणि श्लक्ष्णानि-सूक्ष्णतन्तुनिष्पन्नानि कल्याणकानि-परमवस्त्रलक्षणोपेतानि भृड्गः-कीटविशेषः स इव नीलं तथा कज्जलवण बहुवर्ण-विचित्रवर्णं रक्तं पीतं शुक्लं संस्कृतं-परिकर्मितं यन्मृगलोम हेम च तदात्मकंकनकरसच्छुरितत्वादिधर्मयोगात्र ल्लकः-कम्बलविशेषोजीणादि पश्चात् द्वन्द्वः, अपरः-पश्चिमदेशः उत्तरः-उत्तरदेशः सिन्धुः-देशविशेषः उसभत्ति-सम्प्रदायगम्यं द्रविडवंगकलिङ्गा देशविशेषाः एतेषां सम्बन्धिनस्तत्तद्देशोत्पन्नत्वेन येते तथा नलिनतन्तवः-सूक्ष्मतन्तवस्तन्मय्यो या भक्तयो-विच्छित्तयोविशिष्टरचनास्ताभि चित्रा इत्यादिका वस्त्रविधयोबहुप्रकाराभवेयुर्वरपत्तनंतत्तत्प्रसिद्धंपत्तनंतस्मादुदगता-विनिर्गता विविधैर्वर्ण-विविधैरागैर्मञ्जिष्ठारागादिभिः कलितास्तथैव तेऽनगनका अपि द्रुमगणा अनेकबहुविधविविधविस्सापरिणतेन वस्त्रविधिनोपपेता इत्यादि । __ अत्र चाधिकारे जीवाभिगमसूत्रादर्श क्वचित् 2 किञ्चिदधिकपदमपि श्यते तत्तु वृत्तावव्याख्यातंस्वयंपर्यालोच्यमानमपिचनार्थप्रदमिति न लिखितं, तेन तत् सम्प्रदायादवगन्तव्यं, तमन्तरेण सम्यक् पाठशुद्धेरपि krtumshkytvaaditi| उक्तं सुषमसुषमायां कल्पद्रुमस्वरूपं, अथ तत्कालभाविमनुजस्वरूपं पृच्छन्नाह मू (34) तीसेणं भंते! समाए भरहे वासे मणुआणं केरिसए आयारभावपडोयारे pa0?, go0 ! ते णं मणुआ सुपैडिअकुम्मचारुचलणा जाव लक्खणवंजणगुणोववेआ सुजाय Page #111 -------------------------------------------------------------------------- ________________ 108 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/33 सुविभत्तसंगयंगा पासादीआ जाव प्द्दिरूवा। तीसे णं भंते ! समाए भरहे वासे मणुईणं केरिसए आगारभाव पडोआरेप0? go0! ताओणं मणुईओ सुजायसव्वंगसुंदरीओ पहाममहिलागुणेहि जुत्ता ऐक्कंतविसप्पमाणमौया सुकुमालकुम्मसंठिअविसिठ्ठचलणा उज्जुमौअपीवरसुसाहयंगुलीओ अब्भुनयरइअतलिणतंबसुइनिद्धनक्खा रोमरहिअवट्टलठ्ठसंठिआजहण्णपसत्थ-लक्खणाक्कोप्पजंघजुअलाओ सुणिम्मिअसुगूढसुजण्णुमंडलसुबद्धसंधीओकयलीखंभाइरेकसंठिअनिव्वणसुकुमालमौअमंसलाविरलसमसंहिअसुजायवट्टपीवरनिरंतरोरू अट्ठावयवीइयपट्टसंठिअपसत्थविच्छिन्नपिहुलसोणी वयणायामप्पमाणदुगुणिअविसालमंसलसुबद्धजहणवर वजविराइअपसत्थलक्खणनिरोदरतिवलिअवलिअतणुणामज्झिमाओ ujjuasmshiajbtnuksinnniddhaaijlddhsujaaysuvibhttkNtsobhtruilrmnnijjromraaii| गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहिअआकोसायंतपउमगंभीरविअडणाभा अणुब्भडपसत्यपीणकुच्छीओ सण्णयपासाओ संगयपासाओ सुजायपासाओ मिअमाइअपीणरइअपासाओ अकरंडुअकणगरुअगनिम्मलसुजायनिरुवहयगायलट्ठीओ कंचणकलसप्पमाणसमसहिअलठ्ठचुचुआमेलगजमलजुअलवट्टिआब्भुण्णयपीणरइअयपीवरपओहराओ भुअंगानुपुवतणुअगोपुच्छवट्टसंहिअणमिअआइजललिअवाहातंवणहाओ मंसलग्गहत्थाओ पीव्र्कोम्ल्व्र्ण्गुलीआओनिद्ध्पान्निरेहार्विस्सिस्ण्ख्च्क्क्सोस्थिय्सुविभ्त्त्सुविरिअपान्निलेहाओ। ____पीणुण्णयकरकक्खवत्थिप्पएसा पडिपुण्णगलकपोला चौरंगुलसुप्पमाणकंबुवरसरिसगीवाओमंसलसंठिअपसत्थहणुगाओदाडिमपुष्पप्पगासपीवरपलंबकुंचिअवराधराओसुंदरुत्तरोठाओ दहिदगरयचंदकुंदवासंतिमौलधवलाच्छिद्दविमलदसमाओ रत्तुप्पलपत्तमौअसुकुमालतालुजीहाओकणवीरमौलकुडिलाब्मुग्गयौजुतुंगणासाओसारयणवकमलकुमुअकुवलविमलदलणिअरसरिसलक्खणपसत्याजिम्हकंतणयणा पत्तलधवलायतआतंवलोअणाओ आणामिअचावरुइलकिण्हब्भराइसंगयसुजायभुमगाओ अल्लीणपमाणजुत्तसवणा सुसवणाओ पीणमट्टगंडलेहाओ चौरंसपसत्थसमणिडालाओ कोमुईर्य्न्निअर्विम्ल्प्द्दिपुन्न्न्न्सोम्व्य्न्ना। छत्तुन्नयौत्तमंगाओ अकविलसुसिणिद्धसुगंधदीहसिरयाओ छत्त 1 ज्झय 2 jUa3 थूभ 4 दामणि 5 कमंडलु 6 कलस 7 वावि 8 सोस्थिअ9 पडाग 10 जव 11 मच्छ 12 कुम्म 13 रहवर 14 मगरज्झय 15 अंक 16 थाल 17 अंकुस 18 अट्ठावय 19 सुपइट्ठग 20 मयूर 21 siriabhisea 22 तोरण 23 मेइणि 24 उदहि 25 वरभवण 26 गिरि 27 वरआयंस 28 सलीलगय 29 उसभ30 सीह 31 चामर 32 उत्तमपसत्थबत्तीसलक्खणधरीओहंससरिसगईओ कोइलमहुरगिरसुस्सराओ. कंता सव्वस्स अणुमयाओ ववगयवलिपलिअवंगदुव्वण्णवाहिदोहग्गसोगमुक्का उच्चत्तेण य नराण थोवूणमुस्सिआओ समावसिंगारचारुवेसा स्ण्ग्य्ग्य्ह्सिय्भ्न्नियचित्त्त्थिअविलास्स्ण्लाव्न्निउन्न्जुत्तोव्यार्कुस्ला। सुंदरथणजहनवयणकरचलणणयणलावम्णरूवजोव्वणविलासकलिआ नंदनवनविवरचारिणीउव्व अच्छराओभरहवासमाणुसच्छराओअच्छेरगपेच्छणिज्जाओपासाईआओजाव पडिरूवाओ, तेणंमणुंआ ओहस्सरा हंसस्सराकोंचस्सरा नंदिस्सरा नंदिघोसासीहस्सरासीहघोसा सुसरा सूसरनिग्घोसाछायायवोजोविअंगमंगा वज्जरिसहनारायसंघयणा समचौरसंठाणसंठिआ Page #112 -------------------------------------------------------------------------- ________________ वक्षस्कारः -2 109 छविणिरातंका अनुलोमवाउवेगा कंकग्गहमी कवोयपरिणामा सौनिपोसपिटुंतरोरुपरिणया छद्धणुसहस्समूसिआ । तेसि णं मणुआणं बे छप्पण्णा पिट्ठकरंडकसया पन्नत्ता समणाउसो !, पउमुप्पलगन्धसरिसणीसाससुरभिवयणा, तेणंमणुआपगईउवसंतापगईपयणुकोहमाणमायालोमा मिउमद्दवसंपन्ना अल्लीणा भद्दगा विनीआ अप्पिच्छा असण्णिहिसंचया विडिमंतरपरिवसणा झिच्छिअकाम्कामिन्नो। वृतीसे णं भंते!' इत्यादि, तस्यां समायां भदन्त ! भरतवर्षे मनुजानां प्रक्रमाद् युग्मिनां कीशक आकारभावप्रत्यवतारः प्रज्ञप्तः ?, भगवानाह-गौतम ! ते मनुजाः सुप्रतिष्ठिताःसप्रतिष्ठानवतन् सगतनिवेशा इत्यर्थः, कूर्मवत्कच्छपवदुन्नतत्वेन चारवश्चरणा येषां ते तथा, ननु 'मानवामौलितोवा, देवाश्चरणतः पुन रितिकविसमयान्मनुजजन्मिनांयुग्मिनांपादादारभ्य वर्णनं कथं युक्तिमदिति, उच्यते, वरेण्यपुण्यप्रदुतिकत्वेन ते देवत्वेनेवाभिमता इति न काचिदनुपपत्तिरिति, अत्र यावच्छब्दसग्राह्यं मुद्धसिरया इत्यन्तं, जीवाभिगमादिप्रसिद्धं सूत्रं चैतत् । _ 'रत्तुप्पलपत्तमौ असुकुमालकोमलतला नगनगरमगरसागरचक्कंकहरंकलक्खणंकिअचलणा अणुपुव्वसुसाहयंगुलीया उण्णयतणुतंबणिद्धणक्खा संठिअसुसिलिट्ठगूढगुप्फा एणीकुरुविंदावत्तवट्टाणुपुव्वजंघा समुग्गनिमग्गगूढजाणू गयससणसुजायसण्णिभोरू वरवारणमत्ततुल्लविक्कमविलासिअगईपमुइअवरतुरगसीहवरवट्टिअकडीवरतुरगसुजायगुज्झदेसा आइण्णहउव्व निरुवलेवा साहयसोणंदमुसलदप्पणणिगरिअवरकणगच्छसरिसवरवैरवलिअमज्झा झसविहगसुजायपीणकुच्छी झसोअरासुइकरणागंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणरुणबोहिअआकोसायंतपउमगंभीरविअडणाभाउज्जुअसमसंहिअजच्चतणुकसिणणिद्धआदेज्जालहसूमालमउअरमणिज्जरोमराई संणयपासा संगयपासा सुंदरपासा सुजायपासा मिअमाइअपीणरइअपासाअकरंडुअकणगरुअगनिम्मलसुजायनिरुवहयदेहधारी पसत्यबत्तीसलक्खणधरा कणगसिलायलुज्जलपसत्थसमतलउवइअविच्छिण्पिहुलवच्छा सिरिवच्छंकिअवच्छा जुअसण्णिभपीणरै अपीवरपौठसंठि असुसिलिट्टविसिट्टघणथिर- सुबद्धसंधिपुरवरवरफलिहवट्टिअभुजा भुजगीसरविउलभोग- आयाणफलिहउच्छूढदीहबाहूरत्ततलोवइअमउअमंसलसुजायपसत्थलक्खणाच्छिद्दजालपाणी पीव्र्कोम्ल्व्र्ण्गुलीआआय्ण्ब्त्लिन्न्सुइरुइल्निद्ध्न्क्खा। ____चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा दिसासोवत्थियपाणिलेहा चंदसूरसंखचक्कदिसासोवस्थिअपाणिलेहा अनेगवरलक्खणुत्तमपसत्थसुइरापाणिलेहा वरमहिसवराहसीहसढुलौसहणगवरपडिपुण्णविपुलखंधाचौरंगुलसुप्पमाणकंबुवरसरिसगीवा मंसलसंठिअपसत्थसहूलविपुलहणुआ अवट्ठिअसुविभत्तचित्तमंसू ओअविअसिलप्पवालबिंवफलसण्णिभाधरोहा पंडुरससिसगलविमलणिम्मलसंखमोखीरफेणकुंददगरयमुणालिआधवलदंतसेढी अखंडदंता अफुडिअदंता सुजायदंता अविरलदंता एगदंतसेढीव्व अणेगदंता हुअवहणितधोअतत्ततवणिज्जरत्तलतालुजीहा गरुलायतौज्जुतुंगणासा अवदालिअपोंडरीकणयणा कोआसियधवलपत्तलच्छा आणामिअचावरुइलकिण्हब्मराइसंठिअसंगयआयायसुजायतणुकसिणनिद्धभुमआ अल्लीणपमाणजुत्तसवणा सुस्सवणा पीणमंसलकवोलदेसभागा Page #113 -------------------------------------------------------------------------- ________________ 110 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/34 निव्वणसमलट्ठमट्टचंदद्धसमणिलाडा उडुवैपडिपुण्णसोमवयणा घननिचिअसुबद्धलक्खगुण्णयकूडागारणिभपिंडिअग्गसिराछत्तागारुत्तमंगदेसादाडिमपुप्फपगासतवनिजसरिसनिम्मलसुजायकेसंतभूमी सामलिबोंडघननिचिअच्छोडिअमिउविसयपसत्थसुहुमलक्खणसुगंधसुंदरभुअमोअगभिंगणीलकज्जलपहट्ठभमरगणणिद्धणिकुरंबनिचिअपयाहिणावत्तमुद्धसिरया' इति,अत्र व्याख्या___रक्तंलोहितमुत्पलपत्रवन्मृदुकं माईवगुणोपेतमकर्कशमित्यर्थःतच्चासुकुमारमपिसम्भवति यथा घृष्टमृष्टपाषाणप्रतिमा ततआह-सुकुमालेभ्योऽपि-शिरीषकुसुमादिभ्योऽपि कोमलं-सुकुमालं तलं-पादतलं येषां ते तथा, नगो-गिरि नगरमकरसागरचक्राणि स्पष्टानि अङ्कधरः-चन्द्रः अङ्क:तस्यैव लाञ्छनं यल्लोके मृगादिव्यपदेश लभते, एवंरूपैर्लक्षणैरुक्तवस्त्वाकारपरिणताभी रेखाभिरङ्किताश्चलना येषां ते तथा, पूर्वस्या अनु लघव इति गम्यते अनुपूर्वा, किमुक्तं भवति?. पूर्वस्याः पूर्वस्याः उत्तरोत्तरा नखंनखेन हीनाः 'नहंनहेणहीणाओ' इति सामुद्रिकशास्त्रवचनात्, अथवाआनुपूव्येण-परिपाट्या वर्द्धमानाहीयमानावाइति गम्यते, सुसंहता-अविरलाअड्गुल्यःपादाग्रावयवा येषां ते तथा, अत्रानुपूर्वेणेति विशेषणग्रहणात् पदाङ्गुलीग्रहणं, तासामेव नखं नखेन हीनत्वात्, उन्नता-मध्ये तुड्गास्तनवः-प्रतलास्ताम्रा-रक्ताः स्निग्धाः-स्निग्धकान्तिमन्तो नखाः पादगता इति सामर्थ्यलभ्यंतद्वर्णनाधिकारात्येषांते तथा, नक्खेत्यत्र द्वित्वं सेवादित्वात्, संस्थितौ-सम्यक् स्वप्रमाणतया स्थितौ सुश्लिष्टौ-सुघनौ सुस्थिरावित्यर्थ गूढी-गुप्तौ मांसलत्वादनुपलक्ष्यौ गुल्फौ-घुटिकौ येषांतेतथा, एणी-हरिणीतस्याइहजङ्घा ग्राह्या, कुरुविन्दः-तृणविशेषः वर्तचसूत्रवलनकं एतानीव वृत्ते-वर्तुले आनुपूव्येण-क्रमेण ऊर्ध्व स्थूले स्थूलतरे इति शेषः जो येषां ते त्था। औपपातिकवृत्तौ तु अन्ये त्वाहुः एण्यः-स्नायवः कुरुविन्दः-कुटिलकाभिधानो रोगविशेषस्ताभिसत्यक्ते इत्यपि व्याख्यातमस्ति, वृत्तेत्यादि तथैव, समुद्गः-समुद्गकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वनिमग्ने गूढे-मांसलत्वादनुपलक्ष्ये जानुनी येषां ते तथा, क्वचित्समुग्ग णिमग्ग गूढजाणू इति पाठस्तत्र समुद्गकस्येव-पक्षिविशेषस्येव निसर्गतो गूढेस्वभावतोमांसलत्वादनुनतेनतुशोफादिविकारतः शेषतथैव, गजस्य-हस्तिनःश्वसन:-शुण्डादण्डः सुजातः-सुनिष्पन्नस्तस्य सनिभा ऊरुर्येषां ते तथा, सुजातशब्दस्य विशेषणस्य परनिपातः प्राकृतत्वात्, मत्तोवरः-प्रधानोभद्रजातीयत्वाद्वारणो-हस्ती तस्य विक्रमः-चंक्रमणंतद्विलासिताविलासः सातोऽस्या इति तारकादित्वादितप्रत्ययः विलासवती गति-गमनं येषांते तथा, अत्रापि मत्तशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात्, प्रमुदितो रोगाद्यभावेनातिपुष्टो यौवनप्राप्त इति गम्यतेएवंविधो यो वरतुरगःसिंहवरश्चतद्वद्वर्त्तिता-वृत्ता कटीर्येषांतेतथा, वरतुरगस्येव सुजातः सुगुप्तत्वेन सुनिष्पन्नो गुह्यदेशो येषां ते त्था। -आकीर्णहय इव-जात्याश्व इव निरुपलेपाः-निरुपलेपशरीराः, जात्याश्वो हि मूत्राद्यनुपलिप्तगात्रो भवतीति, संहतसौनन्दं नाम ऊर्वीकृतमुलूखलाकृतिकाष्ठं तच्च मध्ये तनु उभयोः पार्श्वयोवृहत् अथवा संहतं-सङ्क्षिप्तमध्यं सौनन्दं-रामायुधं मुसलविशेष एव मुसलं सामान्यतः दर्पणशब्देनेहावयवे समुदायोपचारादर्पणगण्डो गृह्यते तथा निगरितं-सारीकृतं वरकनकं तस्य Page #114 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 111 त्सरु-खडगादिमुष्टिस्तैः सदृशंतेषामिवेत्यर्थः, तथावरवज्रस्येव-सौधर्मेन्द्रायुधस्येव क्षामोवलितोवलयः संजाता अस्येति वलितो-वलित्रयोपेतो मध्यो-मध्यभागो येषां ते तथा, झषस्येव अनन्तरोक्तस्येवोदरं येषां ते तथा, शुचीनि-पवित्राणि निरुलेपानीति भावः, करणानिचक्षुरादीनीन्द्रियाणि येस्साण्तेत्था|अत्र्च् 'पम्हविअडणाभा' इति पदंक्वचिद्वाचनान्तरे प्रसिद्धमपि न व्याख्यातं, गड्गाया आवर्तकः-पयसां भ्रमः स इव प्रदक्षिणावर्तानतुवामावर्ता तरड्गा इव तरङ्गाः तिनः वलयस्ताभिर्भड्गुराःभुग्ना रविकिरणैः तरुणैः-अभिनवैर्बोधितं-उन्निद्रीकृतं सत् आकोशायमानविकचीभवदित्यर्थप तद्वद्गम्भीरा विकटा-विशालानाभिर्येषांतेतथा, विशेषणस्य परनिपातःप्राग्वत्, अस्माच्च निर्देशादनाम्न्यपिसमासान्तः, ऋजुका-अवक्रा समान कापिदन्तुरा संहिता-सन्ततिरूपेण स्थिता न त्वपान्तरालव्यवच्छिन्ना सुजाता-सुजन्मा न तु कालादिवैगुण्यतो दुर्जन्मा, अतएवजात्या-प्रधाना तन्वीनतुस्थूरा कृष्णानतुमर्कटवर्णा स्निग्धा-चिक्कणा आदेयादर्शनपथमुपगता सती पुनः पुन्राकाण्क्स्स्न्नीया। - उक्तमेव विशेषणद्वारेण समर्थयते-लडहा-सलवणिमा अत आदेया सुकुमारमद्वीअतिकोमला रमणीया-रम्या रोमराजिर्येषां ते तथा, सम्यक् अधोऽधः क्रमेण नते पार्वे येषां ते तथा, सड्गते-देहप्रमाणोचिते पार्वे येषां ते तथा, अत एव सुन्दरपाआः सुजातपारा इति पदद्वयं व्यक्तं, तथा मिते-परिमिते मात्रिके-मात्रोपेते एकार्थपदद्वययोगादतीव मात्रान्विते नोचितप्रमाणान्यूनाधिके पीने-उपचिते रतिदे पार्वे येषां ते तथा, अविद्यमानं मांसलत्वेनानुपलक्ष्यमाणंकरण्डकं-पृष्ठवंशास्थिकंयस्यदेहस्यसोऽकरण्डुकः, अत्राल्पत्वेनाभावविवक्षणादेवं निर्देशः, अनुदराकन्येत्यादिवत्, अथवाअकरण्डुकमिवेति व्याख्येयं, कनकस्येवरुचको-रुचिर्यस्य सनिर्मलः-स्वाभाविकागन्तुकमलरहितः सुजातो-बीजाधानादारभ्य जन्मदोषरहितःनिरुपद्रवोज्वरादिदंशाधुपद्रवरहितः एवंविधो यो देहस्तं dhaaryntiityevNshiilaaH| -तथा कनकशिलातलवदुज्ज्वलं प्रशस्तंसमतलं-अविषमंउपचितं-मासलं विस्तीर्वाधो'-पेक्षयापृथुलं दक्षिणोत्तरतो वक्षः-उरोयेषातेतथा, श्रीवच्छो-लाञ्छनविशेषस्तेनाङ्कितं वक्षो येषां ते तथा, युगसन्निभौ-वृत्तत्वेनायतत्वेन च यूपतुल्यौ पीनौ-मांसलौ रतिदौ-पश्यतां सुभगौ पीवरप्रकोष्ठको-अकृशकलाचिकौ, तथासंस्थिताः-संस्थानविशेषवन्तःसुश्लिष्टाः-सुघनाः विशिष्टाःप्रधानाःघना-निबिडाः स्थिरा-नातिश्लथाः सुबद्धाः-स्नायुभिसुष्टुबद्धाः सन्धयः-अस्थिसन्धानानि ययोस्तौ तथा, पुरवरपरिघवत्-महानगरार्गलावद्वर्तितौ-वत्तौ भुजौ येषां ते तथा, ततः पदद्वयद्वयमीलनेन कर्मधारयः, पुनर्बाहुमवायामतोविशिनष्टि-भुजगेश्वरो-भुजगराजस्तस्यविपुलो यो भोगः-शरीरं तथा आदीयतेद्वारस्थगनार्थं गृह्यत इत्यादनः स चासौ प्रिघ्ः-अर्ग्ला। 'ucchUDha'tti स्वस्थानादवक्षिप्तो निष्काशितो द्वारपृष्ठभागे दत्त इत्यर्थः, विशेषणव्यस्तता चार्षत्वात्, ततः पूर्वपदेन कर्मधारयः, तद्वद्दी! बाहू येषा ते तथा, न चात्रानन्तरोक्तविशेषणेन पौनरुक्त्यमाशङ्कनीयं, अत्रायामतादर्शनाय प्रस्तुतविशेषणस्य विशिष्य दर्शनात्, रक्ततलौअरुणावधोभागौ उपचितौ-उन्नतौ औपयिकौवा-उचितौ अवपतितौ वा-क्रमेण हीयमानोपचयौ मृदुकौ मांसलौ सुजातावितिपदत्रयंप्राग्वत्, प्रशस्तलक्षणौ अच्छिद्रजालौ-अविरलागुलिसमुदायौ पाणी-हस्तौ येषांतेतषापीवरकोमलवरंगुलीआइति व्यक्तं, आताम्रा-ईषद्रक्तास्तलीनाः-प्रतलाः Page #115 -------------------------------------------------------------------------- ________________ 112 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 2 / 34 शुचयः - पवित्रा रुचिरा- मनोज्ञाः स्निग्धा - अरूक्षा नखा येषां ते तथा, नखशब्दे द्विर्भावस्तु प्राग्वत्, चन्द्र इव चन्द्रकारा पाणिरेखा येषां ते तथा, 'disAsovatthia'tti दिकसौवस्तिको-दिकप्रोक्षकः दिकप्रधानः स्वस्तिको दक्षिणावर्त्तः स्वस्तिक इत्यन्ये स पाणौ रेखा येषां ते तथा, एतदेवानन्तरोक्तविशेषणपञ्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय आह 'चंदसूरे' ति गतार्थ, ननु इयन्त्येव लक्षणानि तेषां शरीरस्थानीत्याह- अनेकैः प्रभूतैर्वर:प्रधानैर्लक्षणैरुत्तमाः प्रशंसास्पदीभूताः शुचयः पवित्राः रचिताः स्वकर्मणा निष्पादिताः पाणिरेखा येषां ते तथा, वरमहिषः- स्वप्रमाणेनाहीनो विपुलो- विस्तीर्ण स्कन्धः - अंसदेशो येषां ते तथा, चतुरड्गुलंस्वाङ्गापेक्षया चतुरङ्गुलप्रमितं सुष्ठु शोभनं प्रमाणं यस्याः सा तथा, कम्बूवरसध्शी - उन्नततया वलित्रययोगेन च प्रधानशङ्खसन्निभा ग्रीवा येषां ते तथा, विवेकविलासे तु प्रतिमाया एकादशाङ्गस्थानसङ्ख्यायां 'चतुःपञ्च चतुर्वह्नि' इति श्लोके ग्रीवायास्त्रयड्गुलं मानमिति, मांसलंपुष्टं तथा संस्थितं - संस्तानं तेन प्रशस्तं सङ्कुचितं कमलाकारत्वात् शार्दूलस्येव-व्याघ्रस्येव विपुलंविस्तीर्णं हनुकं येषां ते तथा, अवस्थितानि अवर्धिष्णूनि सुविभक्तानि परस्परं शोभमानविभागानि न तु पुनर्मरुजाताभीरस्येव व्यादानमात्रलक्ष्यवदनविवरस्य कूर्चकेशपुञ्ज इव पुञ्जीभूतानि चित्राणि - अतिरम्यतयाऽद्भुतानि श्मश्रूणि कूर्चकेशा येषां ते तथा, श्मश्रूणामभावे षण्डभावप्रतिपत्ति हीयमानत्वे चैन्द्रलुप्तिकत्वावार्द्धकप्रतिपत्ति वर्द्धमानत्वे चसंस्कारकजनाभावाद्गहनभूतानि तानि स्युरित्यवस्थितत्वं, 'uavia'tti परिकर्मितं यच्छिलारूपं प्रवालं आयतविद्रुमखण्डमित्यर्थः । न तु मणिकादिरूपं, तस्यैतदुपमानानुपपत्तेः विम्बफलं-पक्वगोल्हाफलं तयोः सन्निभो रक्तयोन्नतमध्यतया अधरोष्ठः - अधस्तनो दन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिशकलंचन्द्रमण्डलखण्डं अकलङ्कश्चन्द्रमण्डलभाग इत्यर्थ विमलानां मध्ये निर्मलश्च यः शङ्खो गोक्षीरफेनश्च प्रतीतः कुन्दं च कुन्दकुसुमं दकरजश्च वाताहतजलकमः मृणालिका च पद्मिनीमूलं तद्वद्धवला दन्तश्रेणी -दशनपङ्किर्येषां ते तथा, अखण्डदन्ताः परिपूर्णदशनाः अस्फुटितदन्ताः - अजर्जरदन्ताः अत एव सुजातदन्ताः-जन्मदोषरहितदन्ता अविरलदन्ता- निरन्तरालदन्ताः, एकाकारा दन्तश्रेणिर्येषां ते तथा त इव परस्परानुपलक्ष्यमाणदन्तविभागत्वात् अनेके द्वात्रिंशद्दन्ता येषां ते तथा, एवं नाम तेऽविरलदन्ता यथाऽनेकदन्ता अपि सन्तः एकाकारपङ्कतयः इव लक्ष्यन्ते इति भावः, हुतवहेनाग्निना निर्ध्यातं-निर्दग्धं सत् धौतं-शोधितमलं तप्तं सतापं तपनीयं सुवर्णविशेषस्तद्वद्रक्ततलंलोहितरूपं तालु च-काकुदं जिह्वा च रसना येषा ते तथा, गरुडस्येव - पक्षिराजस्येवायता-दीर्घा ऋज्वी-सरला तुड्गा-उन्नता न तु मुद्गलजातीयस्येव चिपिटा नासा-नासिका येषां ते तथा । अवदालितरविकरैर्विकासितं यत्पुण्डरीकं श्वेतं पद्मं तद्वन्नयने येषां ते तथा, 'कोसाइअ' त्ति विकासे: को आसविसट्टा' वित्यनेन कोआसिते विकसिते धवले च क्वचिद्देशे पतरले -पक्ष्मवती अक्षिणी-नेत्रे येषां ते तथा, आनामितं - ईषन्नामितमारोपितमिति भावः यश्चापं धनुस्तद्वगुचिरेसंस्थानविशेषभावतो रमणीये कृष्णाभ्रराजीव संस्थिते सङ्गते यथोक्तप्रमाणोपपन्ने आयते-दीर्घे सुजाते- सुनिष्पन्ने तनू-तनुके श्लक्ष्णपरिमितवालपंक्यात्मकत्वात् कृष्णे-कालिमोपेते स्निग्धच्छाये भ्रुवौ येषां ते तथा, आलीनौ मस्तकभित्तौ किञ्चिल्लग्नौ न तु टप्परौ प्रमाणयुक्तौ स्वप्रमाणोपेतौ श्रवणौ-कर्णौ येषां ते तथा अत एव सुश्रवणा इति स्पष्टं, अथवा सुष्ठु श्रवणं शब्दोपलम्भो येषां ते Page #116 -------------------------------------------------------------------------- ________________ वक्षस्कारः -2 113 त्था। पीनौ-पुष्टौ यतो मांसलौ-उपचितौ कपोललक्षणौ देशभागौ-मुखावयवी येषां ते तथा, सूत्रे निलाडेति प्राकृतलक्षणवशात्, प्रतिपूर्ण-पौर्णमासीय उडुपति-चन्द्रः स इव सोमं-सश्रीकं वदनं येषांतेतथा, पदव्यत्यये प्राक्तन् एव हेतुः,घनवदयोधनवनिचितं-निविडंसुबद्धं-सुष्टुस्नायुनद्धं लक्षणोन्नतं-प्रशस्तलक्षणंकूटस्य-गिरिशिखिरस्याकारेण निभं-सशंपिण्डिकेव-पाषाणपिण्डिकेव वर्तुलत्वेन पिण्डिकायमानमग्रशिरः-उष्णीषलक्षणंयेषांतेतथा, छत्राकारः-छत्रसशौत्तमाङ्गरूपो देशो येषां ते तथा, दाडिमपुष्पस्य प्रकाशेन-अरुणिम्ना तथा तपनीयेन च सध्शी निर्मला सुजाता केशान्ते-वालसमीपे केशभूमि-केशोत्पत्तिस्थानभूता मस्तकत्वग् येषां ते तथा, तथा शाल्मल्यावृक्षविशेषस्य यद् बोण्डं-फलं तद्वद् घना-निचिता अतिशयेन निबिडाः, छोटिता अपि युग्मिनां परिज्ञानाभावेन केशपाशाकरणात्परं छोटिता अपि तथा स्वभावेन शाल्मलीबोडाकारवद्घना निचिता एवावतिष्ठन्ते तेनैतद्विशेषणोपादानं, तथा मृदवः-अखराः विशदा-निर्मलाः प्रशस्ताःप्रशंसास्पदीभूताः सूक्ष्मा-श्लक्ष्णाः लक्षणं विद्यते येषां ते लक्षणाः-लक्षणवन्तः अभ्रादित्वादप्रत्यः सुगन्धाः-परमगन्धोपेताःअत एव सुन्दरास्तथा भुजमोचको-रत्नविशेषः भृड्गो-नीलकीटः, अस्य ग्रहणं तु नीलकृष्णयोरैक्यात्, नीलो-मरकतमणि कज्जलं-प्रतीतं प्रहृष्टः-पुष्टः भ्रमरगणः । स चात्यन्तकालिमोपेतः स्यादिति, ते इव स्निग्धाः निकुरम्बभूताः सन्तो निचिता न तु विकीर्णा सन्तः संकुञ्चिताः ईषतकुटिलाः-कुण्डलीभूता इत्यर्थः, प्रदक्षिणावर्ताश्च मूर्द्धनि शिरोजावाला येषांते तथआष इत्येतत्पर्यन्तमतिदेशसूत्रं, अथ मूलसूत्रमनुश्रियतेलक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मषीतिलकादीनि गुणाः-क्षान्त्यादयस्तैरुपपेताः, सुजातं पूर्ववत्, सुविभक्ताङ्कप्रत्य गानांयथोक्तवैविक्त्यसद्भावात्सगतं-प्रमाणोपपन्नं, नतुषडङ्गुलिकादिवन्यूनाधिकमड्गदेहोयेषां तेतथा, प्रासादीयाइतिप्द्च्तुस्स्क्ण्ग्तार्थ्मिति|अथ्युग्ल्ध्र्मेस्मानेऽपिमा भूत्पंक्तिभेद इति युग्मिरूपं पृच्छति 'तीसे na'mityAdi, तस्यां भदन्त ! समायां भरते वर्षे मनुजीनां प्रस्तावाद् युग्मिनीनां कीशः आकारभावप्रत्यवतारः प्रज्ञप्तः?, 'गौतमेऽत्यादि प्राग्व्त्। तामनुज्यः सुजातानि-यथोक्तप्रमाणोपपेतयाशोभनजन्मानिसर्वाण्यड्गानि-शिरःप्रभृतीनि यासां ताः, अत एव सुन्दर्यश्च-सुन्दराकाराः, अत्र पदद्वय 2 स्य कर्मधारयः, तथा प्रधाना ये महिलागुणाः-स्त्रगुणाः प्रियंवदत्वस्वभर्तृचित्तानुवर्तकत्वप्रभृतयस्तैर्युक्ताः, अनेनानन्तरोक्तविशेषणद्वयेन सामान्यतो वर्णने कृतेऽपि तासां तद्भर्तृणां च प्राचीनदानफलोद्भावनाय विशिष्य वर्णयति-अतिकान्तौ-अतिरम्यौ तत एव विशिष्टस्वप्रमाणौ-स्वशरीरानुसारिप्रमाणौ न न्यूनाधिकमात्रावित्यर्थ, अथवा विसर्पन्तावपि-सञ्चरन्तावपि मृदूनांमध्येसुकुमालौ कूर्मसंस्थितौउन्नतत्वेन कच्छपसंस्थानौ विशिष्टौ-मनोज्ञौ चलनौ-पादौ यासांतास्तथा, ऋजवः-सरलाः मृदवःकोमलाः पीवरा:-अदृश्यमानस्नाय्वादिसन्धिकत्वेनोपचिताःसुसंहताः-सुश्लिष्टा निर्विचालाइत्यर्थः, अड्गुल्यः-पादाङ्गुलयो यासां तास्तथा, अभ्युन्नता-उन्नता रतिदाः-सुखदा द्रष्टणां अथवा मृगरमणादन्यत्राप्यनुषंगलोपवादिमताश्रयणाद्रञ्जिता इव लाक्षारसेन तलिनाः-प्रतलास्ताम्राईषद्रक्ताः शुचयः-पवित्रा स्निग्धाः-चिक्कना नखा यासांतास्तथा नक्खेत्यत्र द्विर्भावः प्राग्व्त्। -रोमरहितं- निर्लोमकंवृत्तं-वर्तुलं लष्टसंस्थितं मनोज्ञसंस्थानं, क्रमेणोर्द्ध स्थूरस्थूरतरमिति । 138 Page #117 -------------------------------------------------------------------------- ________________ 114 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 2/34 भावः, अजघन्यानि-उत्कृष्टानि प्रशस्तानि लक्षणानि यत्र तत्तथा, एताशं अकोप्यं- अद्वेष्यमतिसुभगत्वेन जंघायुगलं यासां तास्तथा, सुष्ठु नितरां मिते- परिमाणोपेते सुगूढे-अनुपलक्ष्ये ये जानुमण्डले तयोः सुबद्धौ ढस्नायुकत्वाद् सन्धी-सन्धाने यासां तास्तथा, कदलीस्तम्भादतिरेकेण अतिशयेन संस्थितं -संस्थानं ययोस्ते निर्व्रणे- विस्फोटकादिक्षतरहिते सुकुमारमृदुके- अत्यर्थकोमले मासलेमांसपूर्णेन तु काकजंघावद्दुर्बले अविरले- परस्परासने समे प्रमाणतस्तुल्ये सहिके क्षमे सुजातेसुनिष्पत्रे वृत्ते वर्तुले पीवरे- सोपचये निरन्तरे- परस्परनिर्विशेषे ऊरू- सक्थिनी यासां तास्तथा, वीति - विगतेतिको घुणाद्यक्षत इति भावः एवंविधोऽष्टापदो- द्यूतफलकं, विशेषणव्यत्ययः प्राकृतत्वात्, तद्वत् प्रष्ठसंस्थिता-प्रधानसंस्थाना प्रशस्ता विस्तीर्णपृथुला - अतिविपुला श्रोणिकटेरग्रभगो यासां तास्तथा, वदनायामप्रमाणस्य मुखदीर्घत्वस्य च द्वादशाङ्गुलप्रमाणस्य तस्माद् द्विगुणं चतुर्विंशत्यड्गुलं विस्तीर्णं मांसलं - पुष्टं सुबद्धं - अश्लथं जघनवरं प्रधानकटीपूर्वभागं धारयन्तीत्येवंशीलाः । अत्रापि विशेषणस्य परनिपातः प्राग्वत्, वज्रवद्विराजितं क्षामत्वेन तथा प्रशस्तलक्षणं सामुद्रिकप्रशस्तगुणोपेतं निरुदरं विकृतोदररहितं अथवा निरुदरंअल्पत्वेनाभावविवक्षणात् तिस्र वलयो यत्र तत्रिवलिकं तथा बलितं-सञ्जातबलं न च क्षामत्वेन दुर्बलमाशङ्कनीयं, तनु कृशं नतं-नम्रतनुनतमीषन्नम्रमित्यर्थ, ईशं मध्यं यासां तास्तथा, स्वार्थे कप्रत्ययः, ऋजुकानां अवक्राणां समानां तुल्यानां न कापि दन्तुराणां संहितानां - संततानां न त्वपान्तराले व्यवच्छिन्नानां जात्यानां स्वभावजानां प्रधानानां वा तनूनांसूक्ष्माणां कृष्णानां कालानां न तु मर्कटवर्णानां स्निग्धानां सतेजस्कानां आदेयानां दृष्टिसुभगानां 'लडह' त्ति ललितानां सुजातानांसुनिष्पन्नानां सुविभक्तानां कान्तानां - कमनीयानां अत एव सोभमानानां रुचिररमणीयानां - अतिमनोहराणां रोम्णां राजि - आवलीर्यासां तास्तथा, गड्गावत्तेतिपदं प्राग्वत्, अनुद्भटी अनुल्बणी प्रशस्तौ पीनी कुक्षी यासां तास्तथा, सन्नतपार्थ्यादिविशेषणानि प्राग्वत् । काञ्चनकलशयोरिव प्रमाणं ययोस्तौ तथा, समौ- परस्परं तुल्यौ नैको हीनो न एकोऽधिक इति भावः सहितौ संहतौ अनयोरन्तराले मृणालसूत्रमपि न प्रवेशं लभते इति भावः, सुजातीजन्मदोषरहिती लष्टचूचुकामेलको मनोज्ञस्तनमुखशेखरौ यमली-सम श्रेणीको युगली- युगलरूपौ वर्त्तितौ-वृत्तौ अभ्युन्नतौ- पत्युरभिमुखमुन्नतौ पीनं-पुष्टां रतिं पत्युर्दत्त इत पीनरतिदौ पीवरौ-पुष्टौ पयोधरौ यासां तास्तथा, भुजङ्गवदानुपूव्येर्ण क्रमेणाधोऽधोभागे इत्यर्थ तनुकौ अत एव गोपुच्छवदृत्तौ समौ- परस्परं तुल्यौ संहितौ मध्यकायापेक्षयाऽविरलौ नतौ-नम्नौ स्कन्धदेशस्य नतत्वात् आदेयौ-अतिसुभगतयोपादेयौ तलिनौ-मनोज्ञचेष्टाकलितौ बाहू यासां तास्तथा, ताम्रनखा इति व्यक्तं, मांसलावग्रहस्तौ - हस्ताग्रभागौ यासां तास्तथा, पीवरेति प्राग्वत्, स्निग्धपाणिरेखा इति व्यक्तं, रविशशिशङ्खचक्रस्वस्तिका एव सुविभक्ताः सुप्रकटाः सुविरचिताः सुनिर्मिताः पाणिरेखा यासां तास्तथा, पीना- उपचितावयवा उन्नता - अभ्युन्नताः कक्षावक्षोबस्तिपरदेशा भुजमूलहदयगुह्यप्रदेशा यासां तास्तथा, परिपूर्णा गलकपोला यासां तास्तथा, चौरड्गुलेति पूर्ववत्, मांसलेति व्यक्तं दाडिमपुष्पप्रकाशो रक्त इत्यर्थ पीवरः उपचितः । प्रलम्बः - ओष्ठापेक्षया ईषल्लम्बमानः कुञ्चितः आकुञ्चितो मनाग् वलित इत्यर्थः वरःप्रधानोऽधरः- अधस्तनदशनच्छदो यासां तास्तथा, सुन्दरोत्तरोष्ठा इति कण्ठयम्, दधि प्रतीतं Page #118 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 115 दगरज-उदककणश्चन्द्रः प्रतीतः कुंदं-कुन्दकुसुमं वासन्तीमुकुलं-वनस्पतिविशेषकलिका तद्वद् धवला जम्बूद्वीपप्रज्ञप्तिप्रश्नव्याकरणाद्यादर्शेष्वष्टोऽपि धवलशब्दो जीवाभिगमवृत्ती दर्शनाल्लिखितोऽस्ति अच्छिद्रा-अविरला विमला-निर्मला दशना-दन्ता यासां तास्तथा, रक्तोत्पलवद्रक्तं मृदुसुकुमारं-अतिकोमलं तालु जिह्वा च यासां तास्तथा, करवीरकलिकावत् नासापुटद्वयस्य यथोक्तप्रमाणतया संवृताकारतया वाऽकुटिला-अवक्रा सती अभ्युदगताभ्रूद्वयमध्यतो विनिर्गता अत एव ऋज्ची-सरला सती तुड्गा-उच्चा नतु गवादिश्र गवद्वक्रा सती तुड्गेत्यर्थ, एवंविधा नासा यासांतास्तथा, शरदि भवंशारदं नवंकमलं-रविबोधं कुमुदं-चन्द्रबोध्यं कुवलयं-तदेव नीलं एषांयोदलनिकरः-पत्रसमूहस्तत्सशेलक्षणप्रशस्तेअजि -अमन्देभद्रभावतया निर्विकारचपले इत्यर्थः, कान्ते नयने यासांतास्तथा, एतेन तदीयशामनञ्जितसुभगत्वमायतत्वं सहजचपलत्वं चाह, स्त्रीणामङ्गे हि नयनसौभाग्यमेव परमशृङ्गाराङ्गमिति पुनस्तद्विशेषणेन पत्रले-पक्ष्मवती नतु रोगविशेषाद्गतरोमके क्वचिद्धवलेकर्णान्तवर्तिनी कचित्ताम्रलोचने यासाण्तास्त्था। 'आणामिअत्ति 'अल्लीण विशेषणे प्राग्वत्, पीना मांसलतया नतु कूपाकारा मृष्टा-शुद्धा नतुश्यामच्छायापन्ना गण्डलेखा-कपोलपाली यासांतास्तथा, चतुर्युअम्रषु-कोणेषुदक्षिणोत्तरयोः प्रत्येकमूधिओभागरूपेषु प्रशस्तमहीनाधिकलक्षणत्वात् समम्-अविषमं ललाटं यासांतास्तथा, कौमुदी-कार्तिकीपौर्णिमा तस्या रजनिकरः-चन्द्रस्तद्वद्विमलंप्रतिपूर्णम्-अहीनं सौम्यं-अक्रूरंनतु बककान्तानामिव भीषणंवदनं यासांतास्तथा,छत्रोन्नतोत्तमाङ्गा इतिप्रतीतं, अकपिला-श्यामाः सुस्निग्धाः-तैलाभावादभ्यड्गनिरपेक्षतया निसर्गचिक्कणाः सुगन्धा दीर्घा न तु पुरुषकेशा इव निकुरम्बभूताः नापिधम्मिल्लादिपरिणाममापन्नाः संयमविज्ञानाभावात् शिरोजा यासाण्तास्त्था। छत्रं 1 ध्वजः 2 यूपः-स्तम्भविशेषः 3 स्तूपः-पीठं4 दामिणित्ति-रूढिगम्यं 5 कमण्डलुःतापसपानीयपात्रं 6 कलशः 7वापी 8 स्वस्तिकः 9 पताका 10 यवो 11 मत्स्यः 12 कूर्मः 13 रथवरः 14 मकरध्वजः-कामदेवस्ततसंसूचकं सूचनीये सूचकोपचाराल्लक्षणमिति, तच्च सर्वकालमविधवत्वादिसूचकं 15 अङ्क:-चन्द्रबिम्बान्तवर्ती श्यामावयवः, क्वचिदङ्कस्थाने शक इतिश्यते 16स्थालं 17 अड्डशः 18अष्टापदं-धूतफलकं 19 सुप्रतिष्ठकं-स्थापनकं 20 मयूरः 21 श्रियोऽभिषेको-लक्ष्मयाअभिषेकः 22 तोरणं23 मेदिनी 24 उदधि 25 वरभवनं-प्रधानगृहं 26 गिरि 27 र्वरादर्शो-वरदर्पणः 28 सलीलगजो-लीलावान् गजः 29 ऋषभो-गौः 30 सिंहः 31 चामरं 32 / एतान्युत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिकशास्त्रषु प्रशंसास्पदीभूतानि द्वात्रिंशल्लक्षणानि धरन्ति यास्तास्तथा हंसस्य सध्शी गतिर्यासां तास्तथा कोकिलाया आम्रमञ्जरीसंस्कृतत्वेन पञ्चमस्वरोद्गारमयीयामधुरागीस्तद्वत्सुष्ठु-शोभनःस्वरोयासांतास्तथा, कान्ताः-कमनीयाः सर्वस्यतप्रत्यासन्नवर्तिनोलोकस्यानुमताः-सम्मतान कस्यापिमनागपि द्वेष्या इति भावः, वलि-शैथिल्समुद्भवश्चर्मविकारः पलितं-पाण्डुरः कचः व्यपगतानि वलिपलितानि याभ्यस्तास्तथा, तथा विरुद्धमड्गं व्यड्ग-वकारवानयवः दुर्वर्णो-दुष्टशरीरच्छवि व्याधिदौर्भाग्यशोकाःप्रतीताः तैर्मुक्ताः, पश्चाद्विशेषणद्वयकर्मधारयः, उच्चत्वेन च नराणां स्वभर्तृणां स्तोकोनं यथा स्यात्तथोच्छ्रिताः किञ्चिन्यूनिगव्यूतोच्छ्रया इत्यर्थः, न हि ऐदंयुगीनमनुष्यपल्य इव स्वभर्तु समोच्चत्वा अधिकोच्चत्वा वा भवेयुः, किमुक्तं भवति? यथा हि सम्प्रति पुरुषस्य अन्यूनोच्चत्वया भार्याया योगो लोके उपहासपात्रं स्यात्न तथा Page #119 -------------------------------------------------------------------------- ________________ 116 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 2 / 34 तेषां मनुष्याणामिति, तथा स्वभावत एव श्रङ्गाररूपश्चारु-प्रधानो वेषो यासां तास्तथा, प्रायो निर्विकारमनस्कत्वेनाद्दष्टपूर्वकत्वेन च तासां सीमन्तोन्नयनाद्यौपाधिकश्र ङ्गाराभावात्, सड्गतंउचितं गतं गमनं हंसीगमनवत् हसितं -हसनं कपोलविकाशि प्रेमसन्दर्शि च भणितं भणनं गम्भीरं दर्पकोद्दीपि च चेष्टनं-सकाममङ्गप्रत्यङ्गोपाङ्गदर्शनादि विलासो-नेत्रचेष्टा संलापः पत्या सह सकामं स्वहदयप्रत्यर्पणक्षमं परस्परं सम्भाषणं तत्र निपुणाः, तथा युक्ताः सङ्गता ये उपचारालोकव्यवहारास्तेषु कुशलाः, ततः पतद्वयस्य कर्मधारयः । एवंविधविशेषणाश्च स्वपतिं प्रति द्रष्टव्या नतु परपुरुषं प्रति, तथाविधकालस्वभावात् प्रतनुकामतया परपुरुषं प्रति तासामभिलाषासम्भवात्, एवं च युग्मिपुरुषाणामपि परस्त्र प्रति नाभिलाष इति प्रतिपत्तव्यं, नन्वेवं सति प्रथमभगवतः सुनन्दापाणिग्रहणं कथमुचितं ? मृतेऽपि पुंसि तस्याः परसम्बन्धित्वाविरोधात् उच्यते, मा ब्रूहि निषिद्धविरुद्धाचरणस्य भगवतः श्रवणाश्रव्यमेनमपवादं, कन्यावस्थाया एव तस्या भगवता पाणिग्रहणकरणात्, yataH"paDhamo ऽअकालमच्चू तहिं तालफलेण दारओ पहओ । कण्णा य कुलगरेणं सिट्टे गहिआ उसभपत्ती । / " 119 11 एवं तर्हि सहजातायाः सुमङ्गलायाः पाणिग्रहणं कथं ?, सत्यं, तदानीन्तनलोकाचीर्णत्वेन तदानीं तस्या अविरुद्धत्वादिति, पूर्वोक्तमेवार्थं सम्पिण्ड्याह- 'सुंदरे ऽत्यादि व्यक्तमेव, नवरं जघनंपूर्वकटीभागः, लावण्यं-आकारस्य स्पृहणीयता विलासः स्त्रणां चेष्टाविशेषः, आह ca"sthAnAsanagamanAnAM हस्तभ्रूनेत्रकर्मणां चैव । ॥ 9 ॥ उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ " नन्दनवनं-मेरोर्द्वितीयवनं तस्य विवरं अवकाशो वृक्षरहितभूभागस्तत्र चारिण्य इवाप्सरसोदेव्यः भरतवर्षे मानुषरपा अप्सरसः आश्चर्यं अद्भूतमिति प्रेक्षणीयाः प्रासादीया इत्यादि । सम्प्रति स्त्रपुंससाधारण्येन तत्कालभाविमनुष्यस्वरूपं विवक्षुरिदमाह-'ते णं मणुआ' इत्यादि, ते सुषमसुषमाभाविनो मनुष्याः अधः-प्रवाही स्वरो येषां ते तथा, हंसस्येव मधुरः स्वरो येषां ते तथा, क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते तथा, नन्दी - द्वादशविध- तूर्यसमुदयस्तस्या इव शब्दान्तरतिरोधायी स्वरो येषं ते तथा, नन्द्या इव घोषः - अनुनादो येषां ते तथा, सिंहस्येव बलिष्टः स्वरो येषां ते तथा, एवं सिंहघोषाः, उक्तविशेषणानां विशेषणद्वारा हेतुमाचष्टेसुस्वराः सुस्वरनिर्घोषाः, छायया-प्रभया द्योतितान्यङ्गानि - अवयवा यस्य तदेवंविधमगं-शरीरं येषां ते तथा, मकारोऽलाक्षणिकः, वज्रऋषभनाराचं नाम सर्वोत्कृष्टाद्यं संहननं येषां ते तथा, सम चतुरन संस्थानं सर्वोत्कृष्ट आकृतिविशेषस्तेन संस्थिताः छव्यां त्वचि निरातङ्काः - नीरोगाः दद्रुकुष्ठकिलासादित्वग्दोषरहितवपुष इत्यर्थः, अथवा छवित्ति छविमन्तः, छविच्छविमतोरभेदोष- चाराद् दीर्घत्वेन मतुब्लोपाद्वा, यथा मरीचिरित्यत्र मलयगिरीयावश्यकवृत्ती, उदात्तवर्णसुकुमारत्वचा युक्ता इत्यर्थः, पश्चान्निरातङ्कपदेन कर्मधारयः, अनुलोमः - अनुकूलो वायुवेगः शरीरान्तर्वर्त्ती वातजवो येषां ते तथा । कपोतस्य इव गुल्मरहितोदरमध्यप्रदेशाः, सति गुल्मे प्रतिकूलो वायुवेगो भवतीति भावः, कङ्कः-पक्षिविशेषस्तस्येव ग्रहणी - गुदाशयो नीरोगवर्चस्कतया येषां ते तथा, कपोतस्येवपक्षिविशेषस्येव परिणामः- आहारपरिपाको येषां ते तथा, कपोतस्य हि जाठराग्नि पाषाणलवानपि Page #120 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 117 जरयतीति लौकिकश्रुति एवं तेषामप्यत्याहारग्रहणेऽपि न जातुचिदजीर्णदोषादयः, शकुनेरिवपक्षिणैवपुरीषोत्सर्गेनिर्लेपतयापोसः-अपानदेशोयेषांतेतथा, पुस उत्सर्गे' पुरीषमुत्सृजन्त्यनेनेति व्युत्पत्तेः, तथा पृष्ठं-शरीरपृष्ठभागः अन्तरे-पृष्ठोदरयोरन्तराले पार्वेइत्यर्थ ऊरूच-सक्थिनी इति द्वन्द्वः, एतानिपरिणतानि-परिनिष्ठिततांगतानियेषांतेतथा,क्तान्तस्य परनिपातः सुखादिदर्शनात्, ततः पदद्वयस्य 2 कर्मधारयः, यथोचितपरिणामेन तानि सञ्जातानीत्यर्थः, षड्धनुःसहस्रच्छ्रिताः, अत्रापि मकारोऽलाक्षणिकः, उत्सेधाड्गुलतस्त्रगव्यूतप्रमाणकाया इत्यर्थः, यच्च युग्मिनीनां किञ्चिदूनत्रिगव्यूतप्रमाणोच्चत्वमुक्तं तदल्पतया न विवक्षितमिति भाव्ः॥ ___अथ तेषां वपुषि पृष्ठकरण्कसङ्ख्यामाह-'तेसि Na'mityAdi, तेषां मनुष्याणां द्वे षटपञ्चाशदधिके पृष्ठकरण्डुकशते पाठान्तरेण पृष्ठकरण्डकशते वा प्रज्ञप्ते, पृष्ठकरण्डुकानि चपृष्ठवंशयुनताः अस्थिखण्डाः पंशुलिता इत्यर्थः, हे श्रमणेत्यादि प्राग्वत्, पुनस्तानेव vizinaSTi'paumuSpala'ityAdi, तेणमितिपूर्ववत्, मनुजाः पद्म-कमलमुत्पलं-नीलोत्पलंअथवाप पद्मकाभिधां गन्धद्रव्यं उत्पलं-कुठंतयोर्गन्धेन-परिमलेन सदृशः-समो यो नःश्वासस्तेन सुरभिगन्धि वदनं येषां तेतथा, प्रकृत्या-स्वभावेनोपशान्तानतु क्रूराः प्रकृत्याप्रतनवः-अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते तथा, अत एव मृदु-मनोज्ञ परिणामसुखावहमिति भावः यन्मार्दवं तेन सम्पन्नाः न तु कपटमार्दवोपेताः, आलीना-गुरुजनमाश्रिताअनुशासनेऽपि न गुरुषु द्वेषमापद्यन्ते इत्याशयः । अथवा A-समन्तात् सर्वासु क्रियासु लीना-गुप्ता नोल्वणचेष्टाकारिण इत्यर्थः, भद्रकाःकल्याणभागिनः, भद्रगा वा-भद्रहस्तिगतयः,विनीता-बृहत्पुरुषविनयकरणशीलाअथवा विनीता इव-विजितेन्द्रिया इव, अल्पेच्छा-मणिकनकादिप्रतिबन्धरहिताः अत एव न विद्यते सन्निधिपर्युषितखाद्यादेः संचयो-धारणंयेषांते तथा, विटपान्तरेषु-शाखान्तरेषुप्रासादाद्याकृतिषुपरिवसनंआकालमावासोयेषां ते तथा, यथेप्सितान् कामान्-शब्दादीन् कामयन्ते-अर्थान् भुञ्जते इत्येवंशीला ये ते तथा इति, अत्र च जीवाभिगमादिषु युग्मिवर्णनाधिकारे आहारार्थप्रश्नोत्तरसूत्रं श्यते, अत्र च कालदोषेण त्रुटितं स्म्भाव्य्ते। अत्रैवोत्तरत्र द्वितीय-तृतीयारकवर्णकसूत्रे आहारार्थसूत्रस्य साक्षाद् दृश्यमानत्वादिति, तेनात्र स्थानाशून्यार्थ जीवाभिगमादिभ्यो लिख्यते मू (35) तेसि णं भंते ? मणुआणं केवैकालस्स आहारट्टे समुप्पजइ ?, गोअमा ! अट्ठमभत्तस्स आहारट्टे समुप्पजइ, पुढवीपुष्फफलाहाराणं ते मणुआ पन्नत्ता समणाउसो! तीसे गंभंते! पुढवीए केरिसए आसाए पन्नत्ते?, go0! से जहानामए गुलेइ वा खंडेइ वा सक्कराइ वा मच्छंडिआइ वा पप्पडमोअए इ वा भिसेइ वा पुप्फुत्तराइ वा पउमुत्तराइ वा विजयाइ वामहाविजयाइवाआकासिआइ वा आदंसिआइ वा आगासफलोवमाइ वाउग्गाइवाअनोवमाइ वा इमेए अज्झोववणाए, भवे एआरूवे?, नो इणमढे समढे, साणं पुढवी इत्तो इट्टतरिआ चेव जाव मणामतरिआ चेव आसाएणं प्न्न्त्ता। तेसिणं भंते ! पुप्फफलाणं केरिसए केरिसए आसाए पन्नत्ते?, गोअमा ! से जहा नामए रन्नो चाउरंतचक्कवट्टिस्स कल्लाणे भोअणजाए सयसहस्सनिप्फन्ने वण्णेणुववेएजाव फासेणंउववेए आसायणिजे विसायणिजे दिप्पणिज्जे दप्पणिज्जे मयणिजे विग्घणिज्जे विंहणिज्जे सब्बिंदिअगाय Page #121 -------------------------------------------------------------------------- ________________ 118 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/35 पल्हायणिज्जे, भवे एआरूवे ?, नो इणमढे स्म्द्धे। तेसिणं पुष्फफलाणं एत्तो इतराए चेव जाव आसाए प्न्न्त्ते। वृतेषां भदन्त ! मनुजानां 'kevaikAlassa'tti सप्तम्यर्थे षष्ठी कियति काले गते भूय आहारार्थ समुत्पद्यते-आहारलक्षणं प्रयोजनमुपतिष्ठते?, भगवानाह-हे गौतम! अष्टमभक्तस्य, अत्रापिसप्तम्यर्थेषष्ठी, अष्टमभक्तेऽतिक्रान्तेआहारार्थसमुत्पद्यतेइति, यद्यपि सरसाहारि-त्वेनैतावत्कालं तेषांक्षुद्वेदनीयोदयाभावात्स्वत एवाभक्तार्थतान निर्जराईतपः तथाप्यभक्तार्थत्वसाधम्यार्दष्टमभक्तैति, अष्टमभक्तंचोपवासत्रयस्यसंज्ञाइति, अर्थतेयदाहारयन्तितदाह- 'पुढवीपुप्फेऽत्यादि, पृथिवी-भूमिफलानि च-कल्पतरूणामाहारो येषां ते तथा, एवंविधास्ते मनुजाः प्रज्ञप्ताः हे श्रमणेत्यादि पूर्व्व्त्। अथानयो राहायो मध्ये पृथिवी स्वरूपं पृच्छन्नाह-'तीसेण मित्यादि, तस्याः पृथिव्याः कीशआस्वादः प्रज्ञप्तो, यो युगलधर्मिणा-मनन्तरपूर्वसूत्रेआहारत्वेनोक्त इत्यध्याहार्य, भगवानाह-गौतम! तद्यथा नाम ए इत्यादि प्राग्वत्, गुडः-इक्षुरसक्काथ इति, इतिवाशब्दौ प्राग्वत्, खण्डं-गुडविकारःशर्करा-काशादिप्रभवामत्स्यंडिका-खण्डशर्कराः पुष्पोत्तरापद्मोत्तरेशर्कराभेदावेव, अन्ये तु पर्पटमोदकादयः खाद्यविशेषा लोकतोऽवसेयाः, एषां मधुरद्रव्यविशेषाणां स्वामिना निर्दिष्टेषु नामसु एताद्दशरसा पृथिवी भवेत् कदाचिदिति विकल्पारूढमतिर्गौतम आह-भवेदेतद्रूपः पृथिव्याआस्वादः?, स्वाम्याह-गौतम! नायमर्थः समर्थः, सा पृथिवी इतो-गुडशर्करादेरिष्टतरिका एव,स्वार्थेकप्रत्ययः, यावत्करणात्कान्त-तरिकाचैव प्रियतरिकाचैवेतिपरिग्रहः, मनआपतरिका एव आस्वादेन प्रज्ञप्ता इति, अथ पुष्पफलानामास्वादं पृच्छन्नाह- 'तेसि NaM0' तेषां-पुष्पफलानां कल्पद्रुसम्बन्धिनां कीशः-क आस्वादः प्रज्ञप्तो, यानि पूर्वसूत्रे युग्मिनामाहारत्वेन व्याख्यातानी गम्यं, भगवानाहगौ0 ! तद्यथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधीशोऽपि स्यादत आह-catuva'nteSu समुद्रत्रयहिमवत्परिच्छिन्नेषु चक्रेण वर्तितुं शीलमस्येति चतुरन्तचक्रवर्ती, 'अः समृध्यादौ वे' त्यनेन दीर्घत्वं, अनेन वासुदेवतो व्यावृत्ति कृता, तस्य कल्याणं-एकान्तसुखावहं भोजनजातंभोजनविशेषः शतसहस्रनिष्पन्नं- वर्णेनातिशायिनेति गम्यते, अन्यथा सामान्यमोजनस्यापि वर्णमात्रवत्ता सम्भवत्येवेति किमाधिक्यवर्णनं?, युक्तं, यावदतिशायिना स्पर्शेनोपपेतं यावत् गन्धेन रसेन चातिशायिनोपपेतं, आस्वादनीयं सामान्येन विस्वादनीयं विशेषतस्तद्रसमधिकृत्य दीपनीयं-अग्निवृद्धिकरं दीपयति जठराग्निमिति दीपनीयं, बाहुलकात्कर्तर्यनीयप्रत्ययः, एवं दर्पणीयमुत्साहवृद्धिहेतुत्वात्, मदनीयं-मदनीयं-मन्मथजनकत्वात्यृहणीयंधातूपचयकारित्वात्, सर्वाणि इन्द्रियाणि गात्रं च प्रह्लादयतीति सर्वेन्द्रियगात्रप्रह्लादनीयं वैशद्यहेतुत्वात्तेषां । एवमुक्तो गौतम आह-भगवन् ! भवेदेतद्रूपस्तेषां पुष्पफलानामास्वादः?, भगवानाहगौतम! नायमर्थः समर्थः, तेषांपुष्पफलानामितः-चक्रवर्तिभोजनादिष्टतरकादिरेवास्वादः, अत्र कल्याणभोजने सम्प्रदाय एवं-चक्रवर्तिसम्बन्धिनीनां पुंड्रेक्षुचारिणीनामनातङ्कानां गवां लक्षस्याद्धार्द्धक्रमेण पीतगोक्षीरस्यपर्यन्तेयावदेकस्याः गोः सम्बन्धियत्क्षीरंतद्राद्धकलमशालिपरमान्नरूपमनेकसंस्कारकद्रव्यसम्मिश्रंकल्याणमोजनमितिप्रसिद्धं, चक्रिणंस्त्ररत्नंच विना अन्यस्य भोक्तुर्दुर्जरं महदुन्मादकं चेति ॥अथैते उक्तस्वरूपमाहारमाहार्य क्व वसन्तीति पृच्छति Page #122 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 119 मू (36) तेणंभंते! मणुया तमाहारमाहारेत्ता कहिं वसहिं उर्वति?, गोअमा! रुक्खगेहालया णं ते मणुआ पन्नत्ता समणाउसो!, तेसिणं भंते ! रुक्खाणं केरिसए आयारभावपडोआरे पन्नत्ते? गोअमा! कूडागारसंठिआ पेच्छाच्छत्तझयथूभतोरणगोचरवेइआचोप्फालगाट्टालगपासायहम्मिअगवखवालग्गपोइआवलभीधरसंठिआ अत्थण्णे इत्थ बहवे वरभवणविसिट्ठसंठाणसंठिआ दुमगणा सुहसीअलच्छाया पन्नत्ता समणाउसो! / -'ते णमित्यादि, ते भदन्त ! मनुजास्तमनन्तरोदितस्वरूपमाहारमाहार्य क्व वसतीकस्मिन्नुपाश्रये उपयन्ति-उपगच्छन्ति?,भग0-gau0! वृक्षरूपाणिगृहाणिआलया-आश्रया येषां ते तथा एवंविधास्ते मनुजाः प्रज्ञप्ताः, हे श्रमणेत्यादि पूर्ववत्, अथैते गेहाकारा वृक्षाः किंस्वरूपाऽतेसिणंभंते! रुक्खाण', प्रश्नसूत्रपदयोजना सुलभा, आकारभावप्रत्यवतारःप्राग्वत्, भगवानाहगौ0! ते वृक्षाः कूट-शिखरंतदाकारसंस्थिताः, प्रेक्षा इति पदैकदेशे पदसमुदायोपचारात्प्रेक्षागृहंनाट्यगृहं, 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इति संस्थितशब्दः सर्वत्र योज्यः, तेन प्रेक्षागृहसंस्थिता इति व्याख्येयं प्रेक्षागृहाकारेण संस्थानवन्त इत्यर्थः, एवं छत्रध्वजतोरणस्तूपगोपुरवेदिकाचोप्फालाट्टालकप्रासादहर्मयगवाक्षवालाग्रपोतिकावलभीगृहसंस्थिताः, तत्रछत्राद्याः प्रतीताः, गोपुरं-पुरद्वारंवेदिका-उपवेशनयोग्या भूमिचोप्फालं नाम मत्तवारणंअट्टालकः-प्राग्वत् प्रासादो-देवतानां राज्ञां वा गृहं उच्छ्रयबहुलो वा प्रासादः ते चोभयेऽपि पर्यन्तशिखराः हर्मयशिखररहितं धनवतां भवनं गवाक्षः-स्पष्टः वालाग्रपोतिका नाम जलस्योपरि प्रासादः वलभीछदिराधारस्त प्रधानं गृह्ण्। ___अत्रायमाशयः केचिवृक्षाः कूटसंस्थितास्तदन्ये प्रेक्षागृहसंस्थितास्तदपरे छत्रसंस्थिता, एवं सर्वत्र भाव्यं, अन्ये तु अत्र-सुषमसुषमाया भरतवर्षे बहवो वरभवनसामान्यतो विशिष्टगृहं तस्येव यद्विशिष्टं संस्थानंतेन संस्थिताः शुभाशीता छायायेषां ते तथा एवंविधा द्रुभगणाः प्रज्ञप्ताः, प्राग्गेहाकारकल्पद्रुमस्वरूपवर्णके उक्तेऽपि एते परमपुण्यप्रकृतिका युग्मिन एषु सौन्दर्याश्रयेष्वाश्रयेषु वसन्तीति ज्ञापनार्थं पुनस्तद्वर्णकसूत्रारम्भः सार्थक इति, ननु तदा गृहाणि न सन्ति ?, सन्त्यपि वा गृहाणि धान्यवन्न तेषामुपभोगायायान्तीत्याशङ्कमानः पृच्छति मू (37) अस्थि णं भंते तीसे समाए भरहे वासे गेहाइ वा गेहावणाइ वा?, गोअमा! नो इणढे समढे, रुक्खगेहालया णं ते मणुआ pa0 sa0!, अस्थि णं भंते ! तीसे समाए भरहे वासे गामाइ वाजाव संणिवेसाइ वा? go0! नोइणटेसमटे, झिच्छिअकाम्गामिन्नोन्न्तेम्न्नुआप्0| अस्थिणं भंते! असीव वा मसीइ वा किसीइ वा वणिएत्ति वा पणिएत्ति वा वाणिज्जेइ वा? नोइणढे समढे, ववगयासिमसिकिसिवणिअपणिअवाणिज्जाणं ते मणुआ पन्नत्ता समणाउसो! अस्थिणं भंते! हिरण्णेइ वा सुवण्णेइ वा कंसेइ वा दूसेइ वामणिमोत्तिअसंखसिलप्पवालरत्तरयणसावैजेइ वा?, हंता अस्थि, नो वेवणं तेसिं मणुआणं परिभोगत्ताए हव्वमागच्छइ । अस्थिणंभंते! भरहे रायाइवाजुवरायाइवाईसरतलवरमाडंबिअकोडुबिअइब्भसेट्ठिसइनावइसत्यवाहाइ वा?, गोयमा! नो इणढे समढे, ववगयइड्ढिसक्कारा णं ते मणुआ, अत्थिणं भंते ! भरहे वासे दासेइ वा पेसेइ वा सिस्सेइ वा भयगेइ वा भाइल्लएइ वा कम्मयरएइ वा?, नो इणढे समटे, ववगयआभिओगाणं ते मणुआ पन्नत्ता स्म्न्नाउसो!| Page #123 -------------------------------------------------------------------------- ________________ 120 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/37 अस्थि णं भंते ! तीसे समाए भरहे वासे मायाइ वा पियाइ वा भाय0 भगिणि0 भजा0 पुत्त0 धूआ0 सुण्हाइ वा?, हंता अस्थि, नो वेवणं तिव्वे पेम्मबंधणे स्मुप्प्जि। अस्थि णं भंते ! भरहे वासे अरीइ वा वेरिएइ वा घायएइ वा वहएइ वा पडिनीयए वा पञ्चाभित्तेइ वा?, नो इणढे समझे, ववगयवेराणुसया णं ते मणुआ पन्नत्ता स्म्न्नाउसो!| अस्थि णं भंते ! भरहे वासे मित्ताइ वा वयंसाइवा नायएइ वा संघाडिएइ व सहाइ वा सुहीइ वा संगएइति वा?, हंता अस्थि, नो चेवणं तेसिं मणुआणं तिब्वे रागबंधणे समुप्पजइ, अस्थि णं भंते ! भरहे वासे आवाहाइ वा वीवाहाइ वा जण्णाइ वा सद्धाइ वा थालीपागाइ वा मितपिंडनिवेदणाइ वा?, नो इणढे समढे, वयगयआवाहवीवाहजण्णसुद्धथालीपाकमितपिंडनिवेदणाणं ते मणुआ पनत्ता स्म्न्नाउसो!| . अत्थिणं भंते! भरहे वासे इंदमहाति वा खंद0 नाग0 जख0 भूअ0 अगड0 तडाग0 दह0 नदि0 रुक्ख0 पव्वय0 थूभ0 चेइयमहाइ वा?, नो इणढे समढे, ववगयमहिमा णं ते मणुआ paM0, अस्थि णं भंते ! भरहे वासे णडपेच्छाइ वा णट्ट0 जल्ल0 मल्ल0 मुट्ठिअ0 वेलंबग0 कहग0 पवग0 लासगपेच्छाइ वा ? नो इणढे sa0, ववगयकौहल्ला णं ते मणुआ pa0 s0!| अस्थि णं भंते ! भरहे वासे सगडाइ वा रहाइ वा जाणाइ वा जुग्ग0 गिल्लि0 थिल्लि0 sIa0 संदमाणिआइ वा ? नो इणढे समढे, पायचारविहारा णं ते मणुआ paM0 समणाउसो!, अत्थिणं भंते ! भरहे वासे गावीइ वा महिसीइ वा अयाइ वा एलगाइवा?, हंता अस्थि, नो चेव णं तेसिं मणुआणं परिभोगत्ताए हव्वमागच्छंति, अस्थि णं भंते ! भरहे वासे आसाइ वा हत्थि0 उट्ट0 गोण0 गवय0 aya0 एलग0 पसय0 mia0 वराह0 रुरु0 सरभ0 चमर0 कुरंगगोकण्णमाइआ?, हंता अस्थि, नो चेवणं तेसिं परिभोगत्ताए ह्व्व्माग्च्छ्ति। अस्थिणंभंते! भरहे वासेसीहाइवावग्घाइवा वगदीविगाच्छतरच्छसिआलविडालसुणगकोकंतियकोलसुणगाइ वा ?, हंता अस्थि, नो चेव णं तेसिं मणुआणं आबाहं वा वाबाहं वा छविच्छेअंवा उप्पायेंति, पगइभद्दया णं ते सावयगणा paM0 समणाउसो!, अस्थि णं भंते ! भरहे वासे सालीति वा वीहिगोहूमजवजवजवाइवाकलममसूरमुग्गमासतिलकुलत्थणिप्फावआलिंसंदगायसिकुसुंभकोवकंगुवरगरालगसणसरिसवमूलगवीआइ वा?, हंता अस्थि, नो वेवणं तेसिं मणुआणं परिभोगत्ताए ह्व्व्माग्च्छ्ति। अस्थि णं भंते ! भरहे वासे गड्डाइ वा दरीओवायपवायविसमविजलाइ वा?, नो इणढे समढे, भरहे वासे बहुसमरमणिज्जे भूमिभागे पन्नत्ते, से जहाणामए आलिंगपुक्खरेइ vA0, अस्थि णं भंते ! भरहे वासे खाणूइ वा कंटगतणयकयवराइ वा पत्तकयवराइ वा?, नो इणढे समढे, ववगयखाणुकंटगतणकयवरपत्तकयवराणं सा समा पन्नत्ता, अस्थिणं भंते ! भरहे वासे डंसाइ वा मसगाइ वा जूआइ वा लिक्खाइ वा ढिंकुणाइ वा पिसुआइ वा, ?, नो इणढे समढे, ववगयडंसमसगजूअलिक्खढिंकुणपिसुआ उवद्दवविरहिआणं सा समा प्न्न्त्ता। अस्थि णं भंते ! भरहे अहीइ वा अयगराइ वा?, हंता अस्थि, नो चेवणं तेसिं मणुआणं आबाहं वा जाव पगइभद्दया णं ते वालगगणा पन्नत्ता, अस्थि णं भंते! भरहे डिंबाइ वा डमराइ वा कलहबोलखारवैरमहाजुद्धाइ वा महासंगामाइ वा महासत्थपडणाइ वा महापुरिसपडणाइवा?, Page #124 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 2 गोयमा ! नो इणट्टे समट्टे, ववगयवेराणुबंधा णं ते मणुआ पन्नत्ता । अत्थि णं भंते! भर हे वासे दुब्भू आणि वा कुलरोगाइ वा गाम0 मंडल 0 पोट्ट0 सीसवाणाइ या कण्णो अच्छिणहदंत वे अणाइ वा कासाइ वा सासाइ वा सोसाइ वा दाहाइ वा अरिसाइ वा अजीरगाइ वा दओदराइ वा पंडुरोगाइ वा भगंदराइ वा एगाहिआइ वा बेआहि आइ वा तेआहिआइ वा उत्थाहिआइ वाइंदग्गहाइ वा धनुग्ग0 खंदग्ग0 कुमारग्ग0 जक्खग्ग0 भूअग्ग0 मच्छसूलाइ वा हिअयसूलाइ वा पोट्ट0 कुच्छि0 जोणिसूलाइ वा गाममारीइ वा जाव सण्णिवेसमारीइ वा पाणिक्खया जणक्खया कुलक्खया वसणब्भूअमणारिआ ?, go0 ! नो इणट्टे समट्टे, बवगयरोगायका णं ते मणुआ । वृ 'अस्थि णमित्यादि, अस्तीत्यस्य त्यादिप्रतिरूपकाव्ययस्य वचनत्रयसध्शरूपत्वेन सन्तीति व्याख्येयं सन्ति भदन्त ! यस्यां समायां भरतवर्षे गेहानि वा प्रतीतानि गेहेषु आयतनानि वा उपभोगार्थमागमनानित उत्तरसूत्रं तु प्राग्वत्, एतेन तदा मनुष्यादिप्रयोगजन्यगृहाभावस्तत एवतेषामुपभोगार्थं तत्रापतनाभावश्चोक्त इति । 'अत्थि णं भंते! तीसे' इत्यादि, उक्तवक्ष्यमाणेषु एषु, युग्मिसूत्रेषु प्रश्नोत्तरालापकयोक्योर्योजना प्राग्वत्, नवरं ग्रामा वृत्यावृताः कराणां गम्या वा यावत्करणान्नगरादिपरिग्रहः, तत्र नगराणि चतुर्गोपुरोद्भासीनि न विद्यते करो येषु तानि नकराणि वा कररहितानि, नखादननिपातनाद्रूपसिद्धि, निगमाः प्रभूतवणिग्वर्गावासाः, प्रांसुप्राकारनिबद्धानि क्वचिन्नद्यद्रिवेष्टितानि वा खेटानि, क्षुल्लकप्राकारवेषिटातनि जलस्थलपथयक्तानि रत्नयोनिभूतानि वा, सिन्धुवेलावलयितानि द्रोणमुखानि, आकराः - हिरण्याकरादयः, आश्रमाः तापसाश्रयाः, सम्बाधाःशैलश्र ङ्गस्थायिनो निवासाः यात्रामागतप्रभूतजननिवेशा वा, राजधान्यो यत्र नगरे पत्तने अन्यत्र वा स्वयं राजा वसति, सत्रिवेशा-यत्र सार्थकटकादेरावासा भवन्ति ? 121 अत्रोत्तरं - नायमर्थः समर्थः, अत्रार्थे विशेषणद्वारा हेतुमाह-यथेप्सितं - इच्छामनतिक्रम्य कामं - अत्यर्थं गामिनी- गमनशीलास्ते मनुजाः, अत्रात्यर्थकथनेन तेषां सर्वदापि स्वातन्द्रयमुक्तं, ग्रामनगरादिव्यवस्थायां तु नियताश्रयत्वेन तेषामिच्छानिरोधः स्यात्, जीवाभिगमे तु 'जहेच्छिअकामगामिणो' इत्यत्य स्थाने 'जं नेच्छिअकामगामिणो' इति पाठः, तत्रायमर्थः यद्यस्माप्तिकामगामिनः न इच्छितं - इच्छाविषयीकृतं नेच्छितं, नायं नञ् किन्तु नशब्द इत्यनादेशाभावः, यथा 'नैके द्वेषस्य पर्याया' इत्यत्र, नेच्छितं - इच्छाया अविषयीकृतं कामं स्वेच्छया गच्छन्तीत्येवंशीला नेच्छित कामगामिनस्ते मनुजा इति, यद्यपि गृहसूत्रेणैवार्थापत्या ग्रामाद्यभावः सूचितस्तथाप्यव्युत्पन्नविनेयजनव्युत्पत्यर्थमेतत्सूत्रोपन्यासः । 'अस्थि 'मित्यादि, अत्रासि खड्गः यमुपजीव्य जनः सुखवृत्तिको भवति यद्वा साहचर्यलक्षणया असिशब्देन अत्र अस्युपलक्षिताः पुरुषा गृह्यन्ते, एवमग्रेतनविशेषणेष्वपि यथायोगं ज्ञेयं, मषी यदुपजीवनेन लेखककला, कृषि कर्षणं वणिक्-पण्यावः पणितं-क्रयाणकं वाणिज्यंसत्यानृतमर्पणग्रहणादिषु न्यूनाधिकाद्यर्पणमित्यर्थ ?, नायमर्थः समर्थः, यतस्ते व्यपगतानि असिमषीकृषिवणिक्पणितवाणिज्यनि येभ्यस्ते तथा मनुजाः प्रज्ञप्ता इति । 'अत्थि णमित्यादि, हिरण्यं रूप्यमघटित सुवर्णं वा सुवर्णं घटितं कांस्यं प्रतीतं दूष्यं Page #125 -------------------------------------------------------------------------- ________________ 122 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 2 / 37 वस्त्रजाति मणि-चन्द्रकान्तादि मौक्तिकं व्यक्तं शङ्खो -दक्षिणावर्त्तादि शिला - गन्धपेषणादिका प्रवालं- ' प्रतीतं रक्तरत्नानि - पद्मरागादीनि स्वापतेयं रजतसुवर्णादिद्रव्यं, ननु यदि हिरण्यं रूप्यं तदा रूप्यखानी तत्सम्भवः यदि चाघटितसुवर्णं तदा सुवर्णखानी परं घटितं सुवर्ण तथा ताम्रत्रपुसंयोगजं कांस्यं तथा तन्तुसन्तानसम्भवं दूष्यं तत्र कथं सम्भवेयुः ?, शिल्पिप्रयोगजन्यत्वत् तेषां, न च तान्यत्रातीतोत्सर्पिणीसत्कनिधानगतानि सम्भवतीति वाच्यं, सादिसपर्यवसितप्रयोगबन्धस्यासङ्घयेयकालस्थितेरसम्भवात्, एगोरुगोत्तरकुरुसूत्रयोरेतदालापकस्याकथनप्रसङ्गात्, उच्यते, संहरणप्रवृत्तक्रीडाप्रवृत्तदेवप्रयोगात् तानि सम्भवन्तीति सम्भाव्यते, इहोत्तरं हन्तेति वाक्यारम्भे कोमलामन्त्रणे वा, अस्ति हिरण्यादिकमिति शेषः, नैव तेषां मनुजानां परिभोग्यतया हव्वमिति - कदाचिदागच्छति । 'atthiNa'mityAdi, अस्ति राजा इति वा चक्रवत्यार्दि युवराजो (वा) राज्यार्ह इतियावत् ईश्वरो-भोगिकादि अणिमाद्यष्टविधैश्वर्ययुक्तो वा तलवरः सन्तुष्टनरपतिप्रदत्तसौवर्णपट्टालङ्क तशिरस्कचरादिशुद्धयधिकारी माडम्बिकः -पूर्वोक्तमडम्बाधिपः कौटुम्बिकः कतिपयकुटुम्बप्रभुः इभ्योयद्रव्यनिचयान्तरितो हस्त्यपि न द्दश्यते, इभो-हस्ती तत्प्रमाणं द्रव्यमर्हतीति निरुक्तादिभ्यः, श्रेष्ठीश्रीदेवताध्यासितसौवर्णपट्टालङ्क तशिराः पुरज्येष्ठो वणिगविशेषः, सेनापति-यदायत्ता नृपेण चतुरङ्गसेना कृता भवति, सार्थवाहो-यो गणिमादिक्रयाणकं गृहीत्वा देशान्तरं गच्छन् सहचारिणामध्वसहायो भवति ?, अत्रोत्तरम् - नायमर्थः समर्थः, व्यपगता ऋद्धिर्विभवैश्वर्यं सत्कारश्च -सेव्यतालक्षणो येभ्यस्ते तथा 'अत्थि Na'mityAdi, दास - आमरणं करयक्रीतः गृहदासीपुत्रो वा प्रेष्यः प्रेषणार्हो जनो दूतादि शिष्य-उपाध्यायस्योपासकः शिक्षणीय इत्यर्थः, भूतको नियतकालमवधिं कृत्वा वेतनेन कर्मकरणाय धृतः दुष्कालादौ निश्रितो वा, भागिको द्वितीयाद्यराग्राही, कर्मकरः - छगणपुञ्जद्यपनेता, अत्राह - नायमर्थः समर्थः, यतस्ते मनुजा व्यपगतमाभियोग्यं - आभियोगिकं कर्म येभ्यस्ते तथा, अत्राभियोग्यशब्दात् कर्मणि यप्रत्यये "व्यञ्जनात् पञ्चामान्तस्थायाः स्वरूपे वा" इत्यनेनैकस्य यकारस्य लोप इति । 'अत्थि णमित्यादि, माता या प्रसूते पिता यो बीजं निषिक्तवान् भ्राता यः सहजातो भगिनी सहजाता भार्या भोग्या जन्यः पुत्रः जन्या स्त्र दुहिता स्नुषा-पुत्रवधूः, भग0हन्तेत्यादि, नैव चः पुनररथे तेषा मनुजानां तीव्रं उत्कटं प्रेमरूपं बन्धनं समुत्पद्यते, तथाविधक्षेत्रस्वभावात् प्रतनुप्रेमबन्धास्ते युग्मिन इति, ननु चतुर्षु कुटुम्बमनुष्येषु स्नुषासम्बन्धी यथा आपेक्षिकस्तथा भ्रातृव्यभागिनेयादिसम्बन्धः कथं न सम्भवी ?, उच्यते, कुबेरदत्तकुबेरदत्तास्वकभाववत् सोऽप्युपलक्षणाद् ग्राह्यः परं स्फुटव्यवहारत्वेनेम एव सम्बन्धाः, 'अत्थि NaM0', अरिसामान्यतः शत्रु वैरिको-जातिनिबद्धवैरोपेतः घातको-योऽन्येन घातयति वधकः स्वयं हन्ता व्यथको वा-चपेटादिना ताडकः प्रत्यनीकः- कार्योपधातकः प्रत्यमित्रो यः पूर्वं मित्रं भूत्वा पश्चादमित्रो जातः अमित्रसहायो वा ?, नायमिति, यतो व्यपगतो वैरज्योऽनुशयः - पश्चात्तापो येभ्यस्ते तथा, वैरं कृत्वा हि तदुत्थफलविपाके पुमाननुशेते इति । 'अत्थिण' मित्यादि, अत्र मित्रं- स्नेहास्पदं वयस्यः समानवयाः गाढतरस्नेहास्पदं ज्ञातकःस्वज्ञातीयः यद्वा ज्ञातकः संवासादिना ज्ञातः सहजपरिचित इत्यर्थः सङ्घाटिक:- सहचारी सखासमानखादनपानो गाढतमस्नेहास्पदं सुहदमित्रमेव सकलकालभव्यभिचारि हितोपदेशदायि च Page #126 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 123 सागतिकः-सड्गतिमात्रघटितः, हन्तेत्यादि पूर्ववत्, न चैव तेषां मनुजानां तीव्र रागरूपं बन्धनं समुत्पद्यते । 'अस्थि ण' मित्यादि, अत्र चाह-आहूयन्ते स्वजनास्ताम्बूलदाना यत्र स आवाहोविवाहात् पूर्वं ताम्बूलदानोत्सवः विवाहः-परिणायनं यज्ञः-प्रतिदिवसं स्वस्वेष्टदेवतापूजा श्राद्धंपितृक्रिया स्थालीपाकः-सम्प्रदायगम्यः मृतपिण्डनिवेदनानि-मृतेभ्यः स्मशाने तृतीयनवमादिषु दिनेषु पिण्डनिवेदनानि-पिण्डसमर्पणानि ?, अत्रोत्तरं-नायमर्थः समर्थः, व्यपगतावाहविवाहयज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः । _ 'atthiNa'mityAdi इन्द्रः प्रतीतस्तस्य महः-प्रतिनियतदिवसभावी उत्सवः, एवमग्रेऽपि, स्कन्दः-कार्तिकेयः नागो-भवनपतिविशेषः यक्षभूतौ-व्यन्तरविशेषौ agaDa'ttiavaTaH-कूपःतडागःसरः द्रहनदीरूक्षपर्वताः प्रतीताः स्तूपः-पीठविशेषः चैत्यं च-इष्टदेवतायतनं, अत्राहयपगतमहिमानस्ते मनुजाः प्र्ज्ञ्य्प्ताः। 'अस्थि णमित्यादि, नटा-नाटयितारः तेषां प्रेक्षा-प्रेक्षणकं कौतुकदर्शनोत्सुकजनमेलकः, एवमग्रेऽपि, नृत्यन्ति स्म नृत्ताः-कतरिक्तः प्रत्ययः नृत्तविधायिनः जल्ला-वरत्राखेलकाः मल्ला-भुजयुद्धकारिण मौष्टिका-मल्ला एव ये मुष्टिभि प्रहरन्ति विडम्बकाविदूषकाः मुखविकारादिभिर्जनानां हास्योत्पादकाः कथकाः-सरसकथाकथनेन श्रोतृरसोत्पत्तिकारकाः प्लवका-ये झम्पादिभिर्गादिकमुत्प्लवन्ते गर्तादिलङ्घनकारिणः इत्यर्थः अथवा तरन्ति नद्यादिकं ये इति लासका-ये रासकान् ददति तेषां प्रेक्षा, उपलक्षणा दाख्यायकप्रेक्षादिग्रहः, अत्रोत्तरं-नायमर्थः समर्थः, यतो व्यपगतकुतूहलास्ते मनुजाः प्र्ज्ञ्य्प्ताः। 'asthiNa'mityAdi, अत्रशकटानिप्रतीतानिरथाः-क्रीडारथादयः यायन्ते-गम्यन्तेएभिरिति व्युत्पत्या यानानि-उक्तवक्ष्यमाणातिरिक्तानि गन्त्रयादीनि युग्यं-पुरुषोक्षिप्तमाकाशयानं जम्पानमित्यर्थः 'गिल्लित्ति पुरुषद्वयोक्षिप्डोलिका 'थिल्लित्ति वेसरादिद्वयविनिर्मितोयानविशेषः शिबिका-प्रतीता स्यन्दमानिका-पुरुषायामप्रमाणः शिबिकाविशेषः, अत्रप्रतिवचः नायमित्यादि, पादचारेण न तु शकटादिचारेण विहारो-विचरणं येषां ते तथा मनुजा इत्यादि । ___'अस्थि ण मित्यादि, अत्र गोमहिष्यजाः स्पष्टाः, एडका-उरभ्री, आह-'नो चेवेऽत्यादि न चतेषां मनुष्याणां परिभोग्यतया कदाचिदागच्छन्ति, नैतासां दुग्धादि तेस्सामुप्भोग्य्मितियाव्त्। 'अस्थि णमित्यादि, अत्राश्वाः हस्तिनः उष्ट्राः अतीताः गोणा-गावः गवयोवनगवः अजैडकौ स्पष्टौप्रश्रया-द्विखुरा आटव्यपशुविशेषाः मृगवराही व्यक्तौ रुरवो-मृगविशेषाः शरभा-अष्टापदाः चमरा-अरण्यगवो यासां पुच्छकेशाश्चामरतया भवन्ति शबरा-येषामनेकशाखे श्रड्ने भवतः कुरड्गगोकर्णौ मुगभेदौ शृङ्गवर्णादिविशेषाश्चसामर्थ्यगम्याः, अत्रोत्तरम्-हन्तेति कोमलामन्त्रणे, सन्ति, न चैव तेषां प्रथमसमाभाविनां मनुष्याणां यथासम्भवमारोहणादिकार्येषयुज्यन्ते । अथ नाखरप्रश्नसूत्रमाह-अस्थि Na'mityAdi, अत्र सिंहाः-केसरिणः व्याघ्राः-प्रतीताः वृका-ईहामृगाः द्वीपिनः-चित्रकाः रुक्षा-अच्छमल्लाः तरक्षवो-मृगादनाः शृगाला व्यक्ताः विडालामार्जाराः शुनकाः-श्वानः कोकन्तिका-लोमटका ये रात्रौ को को इत्येवं रवन्ति कोलशुनकामहाशकराः, अत्रोत्तरम्-सन्ति, परं नैव तेषां मनुजानां आबाधां वा-ईषद्बाधां व्याबाधां वाविशेषेणाबाधांछविच्छेदं वा-चर्मकर्त्तनं उत्पादयन्ति, यतः प्रकृतिभद्रकास्ते श्वापदगणाः प्र्ज्ञ्य्प्ताः। 'अस्थिण मित्यादि, अत्रशालः-कलमादिविशेषाःव्रीहयः-सामान्यतःगोधूमयवौप्रतीतौयवयवा Page #127 -------------------------------------------------------------------------- ________________ 124 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 2 / 37 यवविशेषाः 'kala'tti कलायास्त्रीपुटाख्या वृत्तचणका वा मसूरा-मालवादिदेशप्रसिद्धा धान्यविशेषा मुदगमापतिलाः कुलत्थाः- चपलकतुल्याश्चिपिटा भवन्ति निष्पावा-वल्लाः 'आलिसंदग' त्ति चपलकाः अलसी-धान्यं यस्य तैलं असलीतैलमिति प्रतीतं 'kusuMbha'tti लट्टाकाणाः यत्पुष्पैर्वस्त्रदिरागः समुत्पाद्यते कोद्रवाः प्रतीताः कङ्गवः पीततण्डुलाः 'बरग' त्ति बरट्टी धान्यविशेषः सपादलक्षादिषु प्रसिद्धः रालकः-कड्गुविशेष एव स चायं (विशेषः) बृहच्छिराः कङ्गुरल्पशिरा रालकः, शणंत्वकप्रधाननालो धान्यविशेषः सर्षपाः प्रतीताः मूलकं- शाकविशेषः तस्य बीजानि, प्राकृतत्वात् ककारलोपसन्धिभ्यां निष्पत्ति, अत्रोत्तरम् - सन्ति, न च तेषां मनुजानां परिभोग्यतया कदाचिदायान्ति कल्पद्रुमपुष्पफलाद्याहारकत्वात्तेषामिति । 'अत्थि ण' मित्यादि, अत्र गर्ता - महती खड्डा दरी - मूषिकादिकृता लध्वी खड्डा अवपानःप्रपातस्थानं यत्र चलन् जनः सप्रकाशेऽपि पतति प्रपातो भृगुर्यत्र जनः काञ्चित् कामनां कृत्वा प्रपतति विषमं दुरारोहावरोहस्थानं विज्जलं-स्निग्धकर्द्दमाविलस्थानं यत्र जनोऽतर्कित एव पतति, नायमर्थः समर्थः, न सन्तीत्यर्थः, भरतवर्षे बहुसमरमणीयो भूमिभागो यतः प्रज्ञप्तः 'से जहानामए' इत्यादि वर्णकः प्राग्वद् ज्ञेयः । 'अत्थिण' मित्यादि, अत्र स्थालुः ऊर्ध्वकाष्ठं कण्टकः- स्पष्ट तृणान्येव कचवरः पत्राण्येव कचवरः, अत्राह - 'ने' त्यादि, यतो व्यपगतस्थाणुयावत्पत्रकचवरासा- सुषमसुषमा नाम्नी सभा - अरकः प्रज्ञप्ता । 'अत्थि ण' मित्यादि, अत्र दंशमशकयूकालिक्षाः स्पष्टाः ढिकुणामत्कुणाः यदाहुः श्रीहेमसूरयो देश्यां- "मक्कुणए ढिंकुण खंडुणा तहा ढंकणी पिहाणीए" इति, पिशुका:- चञ्चटाः, अत्राचार्य व्यपगतदंशमशकयूकालिक्षा तथा ढिंकुणापिशुकोपद्रवविरहिता, पश्चात् कर्मधारयः, सा समा प्रज्ञप्ता, अत्र सूत्रे व्यपगतेत्यादिविशेषणस्य कर्मधारयं विना व्याख्यानकरणे प्रसुतमूलादर्श विरहिअत्ति पदं प्रमादापतितमिति ज्ञेयं, तदर्थस्य तत्वतो व्यपगतपदेनैवोक्तत्वात् । 'अत्थिण' मित्यादि, अत्र अहयः - सामान्यतः सर्पाः अजगराः-महाकायसर्पाः शेषं पूर्ववत्, यतः प्रकृतिभद्रकास्ते व्यालगणाः सरिसृपजातीयगणा - प्रज्ञप्ता इति । अत्र ग्रहयुद्धसूत्रं जीवाभिगमादिषु साक्षाद् दृष्टमपि एतत्सूत्रादर्शेषु न दृष्टमिति न व्याख्यायामप्यलेखि । 'अत्थि Na'mityAdi, अत्र डिम्बडमरौ पूर्ववत्, कलहो - वचनराटि बोलो - बहूनामार्त्तानामव्यक्ताक्षरध्वनिकः कलकलः क्षारः-परस्परंमत्सरः वैरं-परस्परमसहमानतया हिंस्यहिंसकताध्यवसायः महायुद्धानि-व्यवस्थाहीना महारणाः महासङ्ग्रामाःचक्रादिव्यूहरचनोपेततया सव्यवस्था महारमाः महाशस्त्राणि - नागबाणादीनि तेषां निपतनानि - हिंसाबुध्धा रिपुमोचनानि, महाशस्त्रत्वं चैतेषामद्भुतविचित्रशक्तिकत्वात्, तथाहि-नागबाणा धनुष्यारोपिता बाणाकारा मुक्ताश्च सन्तो जाज्वल्यमानासह्योल्कादण्डरूपास्ततः परशरीरे सङ्क्रान्ता नागमूर्तीभूय पाशत्वमश्नुवते, तामसबाणास्तु सकलरणोर्व्वव्यापिमहान्धतमसरूपतया पवनबाणाश्च तथाविधपवनस्वरूपतया वह्निबाणाश्च ताशवह्निप्रकारेण परिणताः प्रतिवैरिवाहिनीषु विघ्नोत्पादका भवन्ति एवमन्येष्वपि स्वस्वनामानुसारेण स्वस्वजन्यकार्यमुत्पादयन्ति, उक्तं च 119 11 "चित्रं श्रेणिक ! ते बाणा, भवन्ति धनुराश्रिताः । उल्कारूपाश्च गच्छन्तः, शरीरे नागमूर्त्तयः ॥ क्षणं बाणाः क्षणं दण्डाः, क्षणं पाशत्वमागताः । आमरा ह्यस्त्रभेदास्ते, यथाचिन्तितमूर्त्तयः ॥ ॥ 2 ॥ . Page #128 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 2 125 महापुरुषाः-छत्रपत्यादयस्तेषां पतनानि - कालधर्मनयनानि तत एव महारुधिराणिछत्रपत्यादिसत्करुधिराणि तेषां निपतनानि-प्रवाहरूपतया वहनानि, अत्रोत्तरम् - नेत्यादि, यतस्ते व्यपगतो वैर्यानुबन्धः-सन्तानभावेन प्रवृत्तिर्येभ्यस्ते तथा मनुजाः प्रज्ञप्ताः । 'अत्थि ण' मित्यादि, अत्र दुष्टा- जनधान्यादीनामुपद्रवहेतुत्वाद्भूताः सत्वा उन्दरशलभप्रमुखा ईतय इत्यर्थः कुलरोगग्रामरोगमण्डलरोगा यथोत्तरं बहुस्थानव्यापिनः, 'पोट्ट' त्ति देश्यत्वाद् उदरं शीर्ष - मस्तकं तद्वेदना कर्णोष्ठाक्षिनखदन्तवेदनाः कण्ठ्याः, कासश्वासौ व्यक्तौ, शोषः - क्षयरोगः दाहः स्पष्टः अर्शो-गुदाङ्कुरः अजीर्णं व्यक्तं दकोदरं-जलोदरं पाण्डुरोगभगन्दरौ प्रतीतौएकाहिकोयो ज्वर एकादिनाऽन्तरित आयाति, एवं द्विदिनान्तरितो व्याहिकः त्रिभिर्दिनैरन्तरितस्त्रयाहिकः चतुर्थेन दिनेनान्तरितश्चतुर्थाहिकः इन्द्रग्रहादयस्तु उन्मत्तताहेतवो व्यन्तरादिदेवकृतोपद्रवाः धनुर्ग्रहःसम्प्रदायगम्यः यावत्करणान्नगरमारिप्रभृतिपरिग्रहः, प्राणिक्षयो- गवादिक्षयः जनक्षयो मनुष्यक्षयो कुलक्षयो- वंशक्षयः, एते च कथम्भूता इत्याह-व्यसनभूता-जनानामापद्भूताः अनार्या पापात्मकाः, अत्र विभक्तिलोपमकीरागमौ प्राकृतत्वात् । अत्राह - नेत्यादि, व्यपगतो रोगः- चिरस्थायी कुष्ठादिरातङ्कः- आशुघाती शूलादिर्येभ्यस्ते तथा मनुजाः प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! अथैषां भवस्थितिं पृच्छति । मू (38) तीसे णं भंते! समाए भारहे वासे मणुआणं केवइअं कालं ठिई पन्नत्ता ?, गोअमा ! जहण्णेणं देसूणाई तिण्णि पलिओवमाइं उक्कोसेणं देसूणाई तिण्णि पलिओवमाई, तीसे णं भंते! समाए भारहे वासे मणुआणं सरीरा केवइअं उच्चत्तेणं pa0 go0 जहन्नेणं तिन्नि गाउआई उक्कोसेणं तिन्नि गाउआई । ते णं भंते! मणुआ किंसंधयणी pa0 ?, go0 ! वैरोसभणारायसंघयणी pa0, तेसि णं भंते! मणुआणं सरीरा किंसंठिआ pa0 ?, go0 ! समचौरंससंठाणसंठिआ, तेसि णं मणुआणं बेच्छप्पण्णा पिट्ठकरंडयसया pa0 सम0 ! | ते णं भंते! मणुआ कालमासे कालं किच्चा कहिं गच्छन्ति कहिं उववज्जंति ?, go0 ! छम्मासावसेसाउआ जुअलगं पसवंति, एगूणपन्नं राइंदिआईं सारक्खंति संगोवेति 2 त्ता कासित्ता छीइत्ता जंभात्ता अक्कि ट्ठा अव्वहिआ अपरिआविआ कालमासे कालं किच्चा देवलोएसु उववज्रंति, देवलो अपरिग्गहाणं ते मणुआ पन्नत्ता । तीसे णं भंते! सभाए भरहे वासे कैविहा मणुस्सा अणुसज्जित्था ?, go0 ! छव्विहा paM0, taM0-पम्हगंधा 1 मिअगंधा 2 अममा 3 तेअतली 4 सहा 5 सणिचारी 6 / वृ- प्रायः कण्ठ्यं सूत्रमेतत्, नवरं देशोनानि त्रीणि पल्योपमानि स्थितिर्युग्मिनीं प्रतीत्य मन्तव्या, देशश्चात्र पल्योपमासङ्घयेयभागरूपो ज्ञेयो, यदुक्तं जीवाभिगमे देवकुरूत्तरकुरुस्त्रयमधिकृत्य - "देवकुरूत्तरकुरुअकम्मभूमगमणुस्सित्थीणं भंते! केवइअं कालं ठिई pa0 ?, go0 ! देसूणाई तिन्नि पलि ओवमाइं पलि ओवमस्स असंखेज्जइभागेणं ऊणगाई, उक्कोसेणं तिन्नि पलि0" अथावगाहनां पृच्छन्नाह-'तीसे णं' सुगमं, नवरं देशोनास्त्रयः क्रोशा अपि युग्मिनीं प्रतीत्य "उच्चत्तेणं नराण धोवोणमूसिआओ' वचनात् यद्यपि 'छधनुसहस्समूसिआओ' इति पूर्वसूत्रणैतेषामवगाहना लभ्यते तथापि जघन्योत्कृष्टविशेषविधानार्थं पुनरवगाहनासूत्रारम्भः । Page #129 -------------------------------------------------------------------------- ________________ 126 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/38 "teNa'mityAdi, अत्र किं च तत्संहननं चेति कर्मधारयः, पश्चादसत्यर्थे इनत्ययः, गौतमे' त्यादि, वज्रर्षभनाराचसंहननास्ते मनुजा इति, 'तेसि ण' मित्यादि सुगम, नवरं किं संस्थितंसंस्थानं येषां ते तथा, यद्यपि पूर्ववर्णकसूत्रे विशेषणद्वारा एषां संहननादिकमाख्यातं तथापि सर्वेषामपितत्कालभाविनामेकसंहननादिमात्रताख्यापनार्थमस्य सूत्रस्य प्रश्नोत्तरपद्धत्या निर्देशन न पौनरुक्त्यमाशङ्कनीयं, अत एवाग्रवर्तिनी पृष्ठकरण्डकसूत्रे ऽतेसिणं! भंते मणुआणमित्यत्र 'केवइआपिट्ठकरंडकसया पन्नत्ता?, गोअमा' इतिप्रश्नसूत्रांशोऽध्याहार्य इति तेसिणमित्यादि, तेषां पृष्ठकरण्डकशतानि-पूर्वोक्तस्वरूपामि कियन्ति ?, अत्र भगवानाह-द्वे षटपञ्चाशदधिके पृष्ठकरण्डकशते प्रज्ञप्ते इत्य्र्थ्ः। ___teNa'mityAdi, तेमनुजाःकालस्य-मरणस्य मासो यस्मिन् कालविशेषेअवश्यंकालधर्माः तस्मिन् कालं कृत्वा, मासस्योपलक्षणत्वात् कालदिवसे इत्याद्यपिद्रष्टव्यं, क्व गच्छन्ति-क्वोत्पद्यन्ते इतिप्रश्नद्वयेऽपि devaloesuuvavajaMtI'tyekamevottaraMgamanapUrvakatvAdutpAdasyotpAdAbhidhAne गमनं सामथ्यार्दवगतमेवेत्याशयादिति, अथवा गतिर्देशान्तरप्राप्तिरपि भवतीति क्व गच्छन्तीत्येतदेव पर्यायेणाचष्टे-'उत्पद्यन्ते उत्पत्तिधर्माणोभवन्ति, अतएवोत्तरसूत्रे uvavajaMtI'tyevoktaM, svAbhyAha'gautameti षण्मासावशेषायुषः कृतपरभवायुर्बन्धा इति गम्यं, युगलकं प्रसुवत इति, एतेषामायुस्त्रभागादौ परभवायुर्बन्धाभावमाह, तच्चैकोनपञ्चाशतंरात्रिंदिवान्यहोरात्राणि यावत्, संरक्षन्ति-उचितोपचारकरणतः पालयन्ति-संगोपयन्तिअनाभोगेन हस्तस्खलनकष्टेभ्यः, संरक्ष्य सगोप्य च कासित्वा-कासं विधाय क्षुत्वा-क्षुतं विधाय जृम्मयित्वा-जृम्भां विधाय अक्लिष्टाःस्वशरीरोत्थक्लेशवर्जिताः अव्यथिताः-परेणानापादितदुःखा अपुरितापिताः-स्वत- परतो वाऽनुपजातकायमनः प्रितापाः॥ एतेन तेषां सुखभरणमाह, कालमासे कालंकृत्वा देवलोकेषु-ईशानान्तसुरलोकेषूत्पद्यन्ते, स्वसमहीनायुष्कसुरेष्वेव तदुत्पत्तिसम्भवात्, अत्र कालमास इति कथनेन तत्कालभाविमनुजानामकालमरणाभावमाह, अपर्याप्तकान्तर्मुहूर्तकालानन्तरमनपवर्तनीयायुष्कत्वात्, अत्राह कश्चित्ननुसर्वथा वर्तमानभवायुःकर्मपुद्गलपरिशाटकालस्यैवमरणकालत्वातकथमकालमरणमुपपद्यते, यदभावोवर्तमानसमायांनिरूप्यते इतिचेत्, सत्यं, द्विधा ह्यायुनरतिरश्चां-अपवर्तनीयमनपवर्तनीयं च, तत्राद्यं बहुकालवेद्यं सत्तथाऽध्यवसाययोगजनितश्लथबन्धनबद्धतयोदीर्णसर्वप्रदेशाग्रमपवर्तनाकरणवशादल्पीयः कालेन रज्जुदहनन्यायेन क्लिन्नवासोन्यायेन मुष्टिजलन्यायेन वायुगपद्वद्यते, इतरत्तुगाढबन्धनबद्धतयाऽनपवर्तनायोग्यंक्रमेणवेद्यते, तेन बहुषुवर्तमनारकोचितमनपवर्त्तनीयमायुः क्रमेणानुभवत्सु सत्सु यदैकस्य कस्यचिदायुः परिवर्तते तदा तस्य लोकैरकालमरणमिति व्यपदिश्यते, 'पढमोअकालमचू' इत्यादिवत्, तेनान्यदाअकालमणस्यापि सम्भवात्तत्तदानीं तनिषेध इति न दोष इति। अथ कथं ते देवलोकेषूत्पद्यन्ते इत्याह-यतो देवलोको-भवनपत्याद्याश्रयरूपस्तस्य तथाविधकालस्वभावात् तद्योग्यायुर्बन्धेन परिग्रहः-अड्गीकारो येषां ते तथा देवलोकगामिन इत्यर्थः, एषां चैकोनपञ्चाशद्दिनावधि परिपालेन केचिदेवमवस्थामाहुः-सप्तोत्तानशया लिहन्ति दिवसान् स्वाङ्गुष्ठमास्तितः, कौ रिङन्ति पदैस्ततः कलगिरो यान्ति स्ख्ल्द्भिस्त्त्ः। Page #130 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 127 - - स्थेयोभिश्चततः कलागणभृतस्तारुण्यभोगोद्गताः सप्ताहेनततो भवन्ति सुध्गादननेऽपि योग्यास्ततः अत्र व्याख्या-आर्या सप्त दिवसान्-जन्मदिवसादिकान् यावत् उत्तानशयाः सन्तः स्वाङ्गुष्ठं लिहन्ति, ततो द्वितीयसप्तके पृथिव्यां रिजन्ति, ततस्तृतीयसप्तके कलगिरो-व्यक्तवाचो भवन्ति, ततधुर्थसप्तके स्खलद्भिः पदैर्यान्ति, ततः पञ्चमसप्तकेस्थेयोभिः-स्थिरैः पदैर्यान्ति, ततः षष्ठसप्तके कलागणभृतो भवन्ति, ततः सप्तमसप्तके तारुण्यभोगोद्गताः भवन्ति केचिच्च सुध्गादानेऽपि-सम्यकत्वग्रहणेऽपि योग्या भवन्तीति क्रमः, इदं चावस्थाकालमानं सुषमासुषमायामादौ ज्ञेयं, ततः परं किञ्चिदधिकमपि सम्भाव्यते इति, अत्र प्रस्तावाद् कश्चिदाह-अथ तदाऽग्निसंस्कारादेरप्रादुर्भूतत्वेन मृतकशरीराणां का गतिरिति ?, उच्यते, भारण्डप्रभृतिपक्षिणस्तानि तथाजगतस्वाभाव्यात् नीडकाष्ठमिवोत्पाटय मध्येसमुद्रं क्षिपन्ति, य्दुक्त्ण्॥1॥ पुराहि मृतमिथुन शरीराणि महाखगाः । नीडकासु मिवोत्पाट्य, सद्यश्चिक्षिपुरंबुधौ "किश्चात्र श्लोके अम्बुधावित्युपलक्षणं तेन यथायोगं गड्गाप्रभृतिनदीष्वपि ते तानि क्षिपन्तीति ज्ञेयं, ननु चोत्कृष्टतोऽपि धनुःपृथक्त्वमानशरीरैस्तैरुत्कृष्टप्रमाणानि तानि कथं सुवहानीत्यत्रापि समाधीयते-युग्मिशरीराणामस्बुधिक्षेपस्य महाखगकृतत्वेन बहुषु स्थानेषु प्रतिपादनादवसीयतेयत् 'पक्खीधणुहपुहत्तमित्यत्र सूत्रेजात्यपेक्षयाएकवचननिर्देशस्तेन क्वचिद् बहुवचनं व्याख्येयं, तथाच सतिपक्षिशरीरमानस्य यथासम्भवमरकापेक्षयाबहुबहुतरबहुतमधनु:पृथकत्वरूपस्यापिसम्भवात्तत्कालवर्तियुग्मिनरहस्त्यादिशरीरापेक्षया बहुधनुःपृथक्त्वपरिमाणशरीरैस्तैर्न किञ्चिदपि तानि दुर्वहानीति न काप्यनुपपत्तिरिति सम्भाव्यते, तत्वं बहुश्रुतगम्यं, एवं च सूत्रे एखवचननिर्देशेऽपि बहुवचनेन व्याख्यानं श्रीमलयगिरिपादैरपि श्रीबृहत्संग्रहणिवृत्ती देवानामाहारोच्छ्वासान्त्र्काल्मानाधिकारे॥1॥ "दस वाससहस्साई समयाईजाव सागरं ऊणं । दिवसमुहुत्तपुहुत्ता आहारुस्सास सेसाणं । / इत्यस्या गाथाया अर्थकथनावसरे कृतमस्तीति सर्वं सुस्थमिति । अथ तदा मनुजानामकत्वमुतनानात्वमितिप्रश्नयन्नाह-'तीसेण मित्यादि, तस्यांसमायां भगवन्! भरते वर्षेकतिविधाःजातिभेदेन कतिप्रकारा कतिप्रकारा मनुष्या अनुषक्तवन्तः-कालात्कालान्तरमनुवृत्तवन्तः, सन्ततिभावेन भवन्ति स्मेत्यर्थ, भगवानाह-गौतम! षड्विधाः, तद्यथा पद्मगन्धाः 1 मृगगन्धाः 2 अममा 3 स्तेजस्तलिनः 4 सहाः 5 शनैश्चारिणः 6, इमे जातिवाचकाः शब्दाः संज्ञाशब्दत्वेन रूढाः, यथा पूर्वमेकाकाराऽपि मनुष्यजातिस्तृतीयारकप्रान्ते श्रीऋषभदेवेन उग्रभोगराजन्यक्षत्रियभेदैश्चतुर्द्धा कृता तथाऽत्राप्येवं षड्विधा सा स्वभावत एवास्तीति यद्यपि श्री अभयदेवसूरिपादैः पञ्चमाङ्गषष्ठशतकसप्तमोद्देशके पदमसमगन्धयः मृगमदगन्धयः ममीकाररहितास्तेजश्च तलं च रूपं येषामस्तीति तेजस्तलिनः सहिष्णवः-समर्था शनैः-मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीला इत्यन्वर्थता व्याख्यातास्ति, तथापितथाविधसम्प्रदायाभावात् साधारणव्यञ्जकाभावेन तेनैषां जातिप्रकाराणां दुर्बोधत्वाज्जीवाभिगमवृत्तौ सामान्यतो जातिवाचकतया व्याख्यानदर्शनाच न विशेषतो व्यक्ति कृतेति । गतः प्रथमारकः ॥ For Page #131 -------------------------------------------------------------------------- ________________ 128 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/38 मू (39) तीसे णं समाए चौहिं सागरोवमकोडाकोडीहिं काले वीइक्कंते अनंतेहिं वण्णपज्जवेहिं अनंतेहिं गंधपज्जवेहिं अनंतेहिं रसपज्जवेहिं अनंतेहिं फासपज्जवेहिं अनंतेहिं संघयणपज्जवेहिं अनंतेहिं संठाणपज्जवेहिं अणंतेहिं उच्चत्तपज्जवेहिं अनंतेहिं आइपज्जवेहिं अनंतेहिं गुरुलहुपजवेहिं अनंतेहिं अगुरुलहुपज्जतेहिं अनंतेहं उठाणकम्मबलवीरिअपुरिसक्कारपरक्कमपज्जवेहिं अनंतगुणपरिहाणीए परिहायमाणे एत्थणंसुमुसमा नामसमाकालेपडिवजिंसुसमणाउसो! जंबूद्दीवे णं भंते ! दीवे इमीसे ओसप्पिणीए सुसमाए समाए उत्तमकट्ठपत्तए भरहस्स वासस्स केरिसए आयारभावपडोयारे होत्था?, गोअमा! बहुसमरमणिज्जे भूमिभागे होत्था, से जहानामए आलिंगपुक्खरेइवातंचेवजंसुसमसुसमाए पुव्वण्णिअं, नवरं नाणत्तं चौधनुसहस्समूसिआएगे अट्ठावीसे पिट्ठकरंडुकसए छट्ठभत्तस्स आहारट्टे, चउसद्धिं राइंदिआइंसारक्खंति, दो पलिओवमाइं AU सेसंतं चेव्। तीसे णं समाए चउब्विहा मणुस्सा अणुसज्जित्था, तंजहा-एका 1 पौरजंघा 2 कुसुमा 3 सुसमणा 4 / वृतस्यां सुषमसुषमानाम्न्यां चतसृषु सागरोपमकोटाकोटीषु काले व्यतिक्रान्ते सति, सूत्रे च तृतीयानिर्देश आर्षत्वात्, अथवा चतसृभिः सागरोपमकोटाकोटीभि काले मिते गणिते वा इति मितादिशब्दाध्याहारेण योजना कार्या, अत्रच पक्षे करणे तृतीया ज्ञेया, अत्रान्तरे सुषमा नाम्ना समा-कालः प्रतिपन्नवान्-लगति स्मेति वाक्यान्तरसूत्रयोजना, सुषमा चोत्सर्पिण्यामपि भवेदित्याह-'अनंतगुणपरिहाण्या परिहीयमाणा हानिमुपगच्छन् 2' सूत्रे च द्विवचनमनुसमयं हानिरिति हानेः पौनःपुन्यज्ञापनार्थं, अथ कालस्य नित्यद्रव्यत्वेन नहानिरुपपद्यते, अन्यथाऽहोरात्रं सर्वदा त्रिंशन्मुहूर्तात्मकमेव तत् न स्यादित्यत आह-'अनन्तैर्वर्णपर्यवै रित्यादि, वर्णाश्वेतपीतरक्तनीलकृष्णभेदात् पञ्च, कपिशादयस्तु तत्संयोगजास्ततः श्वेतादेरन्यतरस्य वर्णस्य पर्यवा-बुद्धिकृतानिर्विभागाभागाः ekaguNazvetatvAdayaHsakalajIvarAzeranantaguNAdhikAstaira'nantA ये गुणा-अनन्तरोक्तस्वरूपा भागास्तेषांपरिहाणि-अपचयस्तयाप्रकारभूतया इत्यर्थः, हीयमानः 2 सुषमा कालविशेष इति योज्यं, एवमग्रेऽपि योजना कार्या, अथयथैषामनन्तत्वमनुसमयमनन्तगुणहानिश्च तथा दर्श्यते ऽतीसे NaM0' इति प्रागुक्तबलात् प्रथमसमये कल्पद्रुमपुष्पफलादिगतो यः श्वेतो वर्ण स उत्कृष्टः, तस्य केवलिप्रज्ञया छिद्यमाना यदि निर्विभागा भागाः क्रियन्ते तर्हि अनन्ता भवन्ति, तेषां मध्यादनन्तभागात्मक एको राशिप्रथमारकद्वितीयसमये त्रुट्यति, एवं तृतीयादिसमयेष्वपि वाच्यं यावत्प्रथमारकान्त्यसमयः, एषाव रीतिरवसर्पिणीचरमसमयं यावज्झेया, अत एव अनन्तगुणपरिहाण्येत्यत्र अनन्तगुणानां परिहाणिरिति षष्ठीतत्पुरुष एव विधेयो नतुअनन्तगुणा चासौ परिहाणिश्चेति कर्मधारयः, गुणशब्दश्च भागपर्यायवचनोऽनुयोगद्वारवृत्तिकृता एकगुणकालकपर्यवविचारे सुस्पष्टमाख्यातोऽस्ति, एवं सतिश्वेतवर्णस्यासन्न एव सर्वथोच्छेदः, तथा च सति श्वेतवस्तुनोऽश्वेतत्वप्रसङ्गः, एतच्च जातिपुष्पादिषु प्रत्यक्षविरुद्धं ?, उच्यते, आगमेऽनन्तकस्यानन्तभेदत्वात् हीयमानभागानामतनन्तकमल्पं ततो मौलराशेर्भागानन्तकं बृहत्तरमवगन्तव्यं, यदि नाम सिध्यत्स्वपि भव्येषु लोकेषु न तेषामनन्तकालेनापि निर्लेपना Page #132 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 129 आगमेऽभिहिता किं पुनः सर्वजीवेभ्योऽनन्तगुणामुत्कृष्टवर्णगतभागानां ? न च ते सङ्ख्याता एव सिध्यन्ति, इमे तु प्रतिसमयमनन्ता हीयन्ते इति महद्दष्टावन्तवैषम्यमिति वाच्यं, यतस्तत्र यथा सिध्यतां भव्यानां संख्यातता तथा सिद्धिकालोऽनन्त एवमत्रापि यथा प्रतिसमयमनन्तानामेषां हीयमानता तथा हानिकालोऽवसर्पिणीप्रमाण एव ततः परमुत्सर्पिणीप्रथमसमयादौतेनैवक्रमेणवर्द्धन्तेइतिसर्वसम्यक्, एवंपीतादिषुवर्णेषुगन्धरसस्पर्शेषु च यथासम्भवमागमाविरोधेन भावनीयं, तथा अनन्तैः संहननपर्यवैरिति-संहननानि-अस्थिनिचयरचनाविशेषरूपाणि वज्रऋषभनाराचऋषभनाराचनाराचार्द्धनाराचकीलिकासेवार्तभेदात् षट्, प्रस्तुतेचारके आद्यमेव ग्राह्यं ऋषभनाराचादीनामभावात्, अन्यत्र यथासम्भवंतानि ग्राह्याणि, तत्पर्यवा अपि तथैव हापनीयाः, संहननेनैव शरीरे दाढर्यमुपजायते, तच्च सर्वोत्कृष्टं सुषमसुषमाद्यसमये, ततः परमनन्तैरनन्तैः पर्यवैः समये 2 हीयत इति। तथा संस्थानानि-आकृतिरूपामि समचतुरनन्यग्रोधसादिकुब्जकवामनहुण्डभेदात्षोढा, तच्च तत्र प्रथमे समये सर्वोत्कृष्टं ततः परंतथैव हीयत इति, यथोच्चत्वं-शरीरोत्सेधस्तच्च तत्र प्रथमे समये त्रिगव्यूतप्रमाणमुत्कृष्टं, ततः परंतप्रमाणतारतभ्यरूपाः पर्यवाः अनन्ताः समये 2 हीयन्ते, ननु उच्चत्वं हि शरीरस्य स्वावगाढमूलक्षेत्रादुपरितनोपरितननभःप्रदेशावगाहित्वं, तत्पर्यवाश्च एकद्वित्रिप्रतरावगाहित्वादयोऽसङ्ख्यातप्रतरावगाहत्वान्ता असङ्ख्याता एव, अवगाहनाक्षेत्रस्यासङ्ख्यातप्रदेशात्मकत्वात्, तर्हि कथमेषामनन्तत्वं?, कथं चैतेऽनन्तभागपरिहाण्या हीयन्ते इति चेद्, उच्यते, प्रथमारके यत् प्रथमसमयोत्पन्नानामुत्कृष्टं शरीरोच्चत्वं भवति ततो द्वितीयादिसमयोत्पन्नानांगावतामेकनभःप्रतरावगाहित्वलक्षणपर्यवाणांहानिस्तावत्पुद्गलानन्तकं हीयमानं द्रष्टव्यं, आधारहानावाधेयहानेरावश्यकत्वादिति, तेनोच्चत्वपर्यवाणामप्यनन्तत्वं सिद्धं, नभःप्रतरावगाहस्य पुद्गलोपचयसाध्यत्वात्, तथा आयुः-जीवितं तदपि तत्र प्रथमे समये त्रिपल्योपमप्रमाणमुत्कृष्टं तदनन्तरं तत्पर्यवा अपि अनन्ताः प्रतिसमयं हीयन्ते, नन पर्यवा एकसमयोना द्विसमयोना यावदसङ्ख्यातसमयोनोत्कृष्टा स्थितिरिति स्थितिस्थानतारतम्यरूपा असङ्ख्याता एव, आयुःस्थितेरसङ्ख्यातसमयात्मकत्वात्, तर्हि कथं सूत्रेऽनन्तैरायुःपर्यवैरित्युक्तं? उच्यते, प्रतिसमयं हीयमानस्थितिस्थानकारणीभूतानि अनन्तानि आयुःकर्मदलिकानि परिहीयन्ते, ततः कारणहानौ कार्यहानेरावश्यकत्वात् । तानि च भवस्थितिकारणत्वादायुःपर्यवा एव अतस्ते अनन्ता इति, तथा अनन्तैर्गुरुलघुपर्यवैरिति, गुरुलघुद्रव्याणि-बादरस्कन्धद्रव्याणिऔदारिकवैक्रियाहारकतैजसरूपाणि तत्पर्यवाः, तत्रप्रकृते वैक्रियाहारकोरनुपयोगस्तेन औदारिकशरीरमाश्रित्योत्कृष्टवर्णादयस्तत्राद्यसमये बोध्याः, ततः परं तथैव हीयन्ते तैजसमाश्रित्य कपोतपरिणामकजाठराग्निरुत्कृष्टस्तत्रादिसमये तदनन्तरं मन्दमन्दतरादिवीर्यकत्वरूप इति, तथा अनन्तैरगुरुलघुपर्यवैरिति, अगुरुलघुद्रव्याणि सूक्ष्मद्रव्याणि, प्रस्तुतेचपौद्गलिकानिमन्तव्यानि, अन्यथाऽपौदगलिकानांधर्मास्तिकायादीनामपि पर्यवहानिप्रसङ्गः, तानि च कार्मणमनोभाषादिद्रव्याणि तेषांपर्यवैरनन्तैः, तत्र कार्मणस्य satavedanIyazubhanirmANasusvarasaubhAgya''deyAdirUpasya बहुस्थित्यनुभागप्रदेशकत्वेन मनोद्रव्यस्य बहुग्रह। 139 Page #133 -------------------------------------------------------------------------- ________________ 130 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/39 णासन्दिग्धग्रहणझटितिग्रहणबहुधारणादिमत्तया भाषाद्रव्यस्योदात्तत्वगम्भीरोपनीतरागत्वप्रतिनादविधायितादिरूपतयाच तत्रादिसमये उत्कृष्टता, ततः परंक्रमेणानन्ताः पर्यवाहीयन्ते, अनन्तैरुत्थानादिपर्यवैः, तत्रोत्थान-ऊर्ध्वभवनं कर्म-उत्क्षेपणावक्षेपणादिगमनादि वा बलं-शारीरःप्राणः वीर्य-जीवोत्साहः पुरुषाकारः-पौरुषाभिमानः पराक्रमश्च-सएव साधिताभिमतप्रयोजनः,अथवा पुरुषकारः-पुरुषक्रियासाचप्रायः स्त्रक्रियातः प्रकर्षवती भवतीतितत्स्वभावत्वादितिविशेषेणतदग्रहणं, पराक्रमस्तु-शत्रुवित्रासनं, तत एतेप्राक्तनसमये उत्कृष्टस्ततः परंपरिपाट्या तथैव हीयन्ते, त्था। ॥ 1 ॥ _ "संघयणं संठाणं उच्चत्तं आउअंच म्न्नुआन्न्ण्। अणुसमयं परिहायै ओस्प्पिन्नीकाल्दोसेन्न्ण्। ॥ 2 ॥ कोहमयमायलोभा ओसन्नं वड्ढए अमणुआणं । कूडतुलकुडमाणा teNa'NumANeNa स्व्व्ण्पि॥ ॥ 3 ॥ विसमा अज्ज ! तुलाओ विसमाणि अज्ञ्वेसुमान्नान्नि। विसमा रायकुलाइं तेण उ विसमाई वासाई। ॥ 4 ॥ विसमेसु अवासेसुं हुंति asaaraaiNoshiblaaii| ___ ओसहिदुब्बल्लेणय आउं परिहायै न्रान्न्ण्॥ - इति तण्डुलवैचारिके अवसर्पिणीकालदोषेण हानिरुक्ता सा बाहुल्येन दुःषमामाश्रित्य शेलारकेषु तु यथाम्भवं ज्ञेयेति, ननु नित्यद्रव्यस्यापि कालस्य कथं हानिरिति परकृतासम्भवाशङ्कानिवारणार्थंवर्णादिपर्यवाणां हानिरुक्ता, तेच पुद्गलधर्मास्तर्हि अन्यधर्मेईयमानैर्विवक्षितः कालः कथं हीयते इति महदसड्गतं, तथा सति वृद्धाया वयोहानौ युवत्या अपिवयोहानिप्रसड्ग इतिचेत्, n,काल्स्य्कार्य्व्स्तुमात्रेकार्न्न्वान्ग्गीकारात्कार्य्ग्ताध्र्माकार्न्नेउप्च्र्य्तेकार्न्न्त्व्स्म्ब्न्धादिति। अथ प्रस्तुतारकस्य स्वरूपप्रश्नायाह-'जंबुद्दीवे णं भंते !' इत्यादि प्रायः सूत्रं गतार्थमेव, नवरं केवलं नानात्वं-भेदः, स चायं-चतुर्धनुःसहस्रोच्छ्रिताः क्रोशद्वयोच्चास्ते मनुजा इति योगः, मकारोऽलाक्षणिकः, अष्टाविंशत्यधिकंपृष्ठकरण्डकशतंप्रथमारोक्तपृष्ठकरण्डुकानाममितियावत् तेषां मनुजानामिति योगः, षष्ठभक्तेऽतिक्रान्ते आहारार्थः समुत्पद्यते इति योगः, सूत्रे सप्तम्यर्थे षष्ठी सूत्रत्वात्, चतुःषष्टिं रात्रिन्दिवानि यावत् संरक्षन्ति, अपत्यानि ते मनुजा इति योगः, तत्र सप्तावस्थाक्रमः पूर्वोक्त एव, नवरं एकैकस्या अवस्थायाः कालमानं नव दिनानि अष्टौ घटयश्चतुस्त्रशत् पलानि सप्तदश चाक्षराणि किञ्चिदधिकानीति, चतुःषष्टेः सप्तभिर्भागे एतावत एव लाभात्, यच्च पूर्वेभ्योऽधिकोऽपत्यसंरक्षणकालस्तत्कालस्य हीयमानत्वेनोत्थानादीनां हीयमानत्वाद् भूयसाऽनेहसा व्यक्तताभवनादिति, एवमग्रेऽपि ज्ञेयं, द्वे पल्योपमे आयुस्तेषां मनुजानामिति योगः, एवमन्यत्रापि यथासम्भवमध्याहारेण सूत्राक्षरयोजना कार्या, अन्यत् सर्वं सुषमसुषमोक्सवेति, अत्रापि यथोक्तमायुःशरीरोच्छ्रयादिकं सुषमायामादौ ज्ञेयं, ततः परंक्रमेण हीयमानमिति । अथात्र भगवान् स्वयमेवापृष्टा नपि मनुष्यभेदानाह 'तीसेण' मित्यादि, अत्रान्वययोजना प्राग्वत्, एकाः 1 प्रचुरजङ्घाः2 कुसुमाः 3 सुशमनाः 4 एतेऽपि प्राग्वजातिशब्दा ज्ञेयाः, अन्वर्थता चैवं-एकाः श्रेष्ठाः, संज्ञाशब्दत्वान्न सर्वादित्वं, प्रचुरजचाः-पुष्टजङ्घाः नतु काकजङ्घा इतिभावः, कुसुमसद्दशत्वात् सौकुमार्यादिगुयोगेन कुसुमाः, Page #134 -------------------------------------------------------------------------- ________________ वक्षस्कारः -2 131 पुंस्यपि कुसुमशब्दः, सुष्ठु-अतिशयेन शमनं-शान्तभावो येषां ते तथा, प्रतनुकषायत्वात्, अत्र पूर्वोक्तषट्प्रकारमनुष्याणामभावादेतेऽन्ये जातिभेदाः । गतो द्वितीयारक इति। मू (40) तीसेणंसमाए तिहिं सागरोवमकोडाकोडीहिं काले वीइक्कते अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिहाणीए परिहायमाणी 2 एत्थ णं सुसमदुस्समाणामं समा पडिवजिंसु समणाउसो!, साणं सम तिहा विभज्जइ-पढमे तिभाए 1 मज्झिमेतिभाए 2 पच्छिमे तिभा 3 जंबुद्दीवेणं भंते! दीवे, इमीसे ओसप्पिणीए सुसमदुस्समाए समाए पडममज्झिमेसुतिभाएसुभरहस्स वासस्स केरिसए आयारभावपडोआरे पुच्छा, गोअमा! बहुसमरमणिजे भूमिभागे होत्था, सो चेव गमो नेअव्वो नाणत्तं दो घणुसहस्साइंउड्डे उच्चत्तेणं, तेसिंच मुआणंचउसटिपिट्टकरंडुगा चउत्थमत्स्स आहारत्थे समुप्पज्जइ ठिई पलिओवमं एगूणासीइं राइंदिआइं सारखंति संगोवेंति, जाव देवलोगपरिग्गहिआणं ते मणुआ पन्नत्ता समणाउसो! तीसे णं भंते ! समाए पच्छिमे तिभाए भरहस्स वासस्स केरिसए आयारभावपडोयारे होत्था ?, गोअमा! बहुसमरमणिज्जे भूमिभागे होत्था से जहा नामए आलिंगपुक्खरे इ वा जाव मणीहि उवसोमिए, तंजहा-कित्तिमेहिं चेव अकित्तिमेहिं चेव, तीसे णं भंते ! सभाए पच्छिमे तिभागे भरहे वासे मणुआणं केरिसए आयारभावपडोआरे होत्या? गोअमा! तेसिंमणुआणंछब्बिहे संघयणे छबिहे संठाणे बहूणि घनुसयाणि उद्धं उच्चत्तेणं जहन्नेणं संखिज्जाणि वासाणि उक्कोसेणं असंखिजाणिवासाणि आउअंपालंति पालित्ता अप्पेगैया निरयगामी घनुसयाणि उद्धं उच्चत्तेणंजहन्नेणं संखिज्जाणिवासाणि उक्कोसेणं असंखिजाणिवासाणि आउअंपालंति पालित्ता अप्पेगैया निरयगामी अप्पेगैया तिरिअगामी अप्पेगैया मणुस्सगामी अप्पेगैया देवगामी अप्पेगैया सिझंति जाव सव्वदुक्खाणमंतं क्रेण्ति। वृ-व्याख्या प्राग्वत्, नवरं परिहायमाणी इत्यत्र स्त्रलिड्गनिर्देशः समाविशेषणार्थस्तेन समा काले इति पदद्वयं पृथक् मन्तव्यं, अयमेवाशयः सूत्रकृता 'सा णं समेऽत्युत्तरसूत्रे प्रादुश्चक्रे इति,अथास्या एव विभागप्रदर्शमार्थमाह-'sANa'mityAdi, सासुषमदुःषमा नाम्नी समा-तृतीयारकलक्षणा त्रिधा विभज्यते-विभागीक्रियते, तद्यथा-प्रथमस्तृतीयो भागः प्रथमस्त्रीभागः मयूरव्यंसकादित्वात्पूरणप्रत्ययलोपः, एवमग्रेऽपि, अयंभावः-द्वयोः सागरोपमकोटाकोट्योस्त्रिभिर्भागेयदागतंतदेकैकस्य भागस्य प्रमाणं, तच्चेदं-षट्षष्टि कोटिलक्षाणां षट्षष्टि कोटिसहस्राणां षट्कं कोटिशतानांषट्षष्टिकोटीनांषट्षष्टिलक्षाणांषट्षष्टिसहस्राणांषट्कंशतानांषट्षष्टिश्च सागरोपमाणां द्वौच सागरोपमत्रिभागौ, अथाद्यभागयोः स्वरूपप्रश्नायाह- 'जंबुद्दीवेण मित्यादि, सर्वंगतार्थं, नानात्वमित्ययं विशेषः-द्वेधनुःसहनंऊर्बोच्चत्वेन क्रोशोच्चा इत्यर्थः, तेषांच मनुष्याणां चतुःषष्टि पृष्ठकरण्डुकानि, अष्टाविंशत्यधिकशतस्यार्थीकरणे एतावत एव लाभात्, चतुर्थभक्तेऽतिक्रान्ते आहारार्थ-समुत्पद्यते, एकदिनान्तरित आहार इत्यर्थः, स्थिति पल्योपमं, एकोनाशीतिं रात्रिन्दिवानि संरक्षन्ति सङ्गोपयन्ति, अपत्ययुगलकमित्यर्थः, तत्रावस्थाक्रमस्तथैव, नवरमेकैकस्या अवस्थायाः कालमानं एकादश दिनानि सप्तदश घटयः अष्टौ पलानि चतुस्त्रशच्चाक्षराणि किञ्चिदधिकानीति, एकोनाशीतेः सप्तभिर्भागे एतावत एव लाभात्, अस्यां चभिन्नजातिमनुष्याणामनुषञ्जना नास्ति, तदा तेषामसंभवादिति संभाव्यते, तत्वंतुतत्वविदज्ञेयं, यत्तु Page #135 -------------------------------------------------------------------------- ________________ 132 जम्बद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/40 'उग्गा भोगा रायन्न खत्तिआ संगहो भवे चौहा' इत्युक्तं तदरकान्त्यभागभावित्वेन नेहाधिक्रियते, नन्वस्याः समायास्त्रधा विभजनंकिमर्थं?, उच्यते, यथाप्रथमारकादौ त्रिपल्योपमायुषस्त्रिगव्यूतोच्छ्रयास्त्रिदिनान्तरितर्भोजनाएकोनपञ्चाशद्दिनानि कृतापत्यसंरक्षणास्ततःक्रमेण कालपरिहाण्या द्वितीयारकादौ द्विपल्योपमायुषो द्विगव्यूतोच्छ्रया द्विदिनान्तरितभोजनाचतुःषष्टिदिनानि कृतापत्यसंरक्षणास्ततोऽपि तथैव परिहाण्या तृतीयारकादौ एकपल्योपमायुषः एकगव्युतोच्छ्रया एकदिनान्तरितभोजना अशीतिदिनानि कृतापत्यसंरक्षणास्तदनन्तरमपि त्रिधाविभक्ततृतीयारकथप्रथमत्रिभागद्वयं यावत्, तथैव नियतपरिहाण्याहीयमाना युग्मिमनुजा अभूवन्, अन्तिमत्रिभागे तु सा परिहाणिरनियता जातेति सूचनार्थं त्रिभागकरणं सार्थकमिति सम्भाव्यते, अन्यथा वा यथाऽऽगमसम्प्रदायंत्रिभागकरणेहेतुरवगन्तव्य इति|athtRtiiyaarksvruupprshnaayaah- 'तीसे NaM0', यदेव दक्षिणार्द्धभरतस्वरूपप्रतिपादनाधिकारे व्याख्यातं तदत्र सूत्रे निरवशेषंग्राह्यं-नवरमत्र कृष्यादिकर्माणिप्रवृत्तानीतिकृत्रिमैस्तृणैः कृत्रिमैर्मणिभिरित्युक्तं, अथात्रैव मनुजानां स्वरूपं पृच्छन्नाह-'तीसे णमित्यादि व्याख्या प्राग्व्त्। अथ यथास्मिन् जगदव्यवस्थाऽभूत् तदाह मू (41) तीसे णं समाए पच्छिमे तिभाए पलिओवमट्ठभागावसेसे एत्थ णं इमे पन्नरस कुलगरा समुप्पज्जित्था, तंजहा सुमई 1 पडिस्सुई 2 सीमंकरे 3 सीमंधरे 4 खेमंकरे 5 खेमंधरे 6 विमलवाहने7 चक्खुमं 8 जसमं 9 अभिचंदे 10 वंदामे 11 पसेणई 12 मरुदेवे 13 नामी 14 उसभे 15 त्ति। वृ-तस्याः समायाः पाश्चात्ये त्रिभेगा-तृतीये त्रिभागे पल्योपमाष्टमभागावशेषे एतस्मिन् समये इमे-वक्ष्यमाणाः पञ्चदश कुलकरा-विशिष्टबुद्धयो लोकव्यवस्थाकारिणः कुलकरणशीलाः पुरुषविशेषाः समुदपद्यन्ते-समुत्पननवन्तः, अत्राह कश्चित-आवश्यकनियुक्त्यादिषु सप्तानां कुलकराणाभिधानादिह पञ्चदशानां तेषामभिधानं कथं यदिवा नामैतत्, पुण्यपुरुषाणामधिकाधकवंश्यपुरुषणवर्णनस्यन्याय्यत्वात्, परंपल्योपमाष्टभागावशिष्टतावचनं कालस्य सुतरां बाधते अनुपपत्तेः, तथाहि-पल्योपमंकिलासत्कल्पनयाचत्वारिंशद्भागं परिकल्प्यते, तस्याष्टमो भागश्चत्वारिंशद्भागाः पञ्च, तत्राप्याद्यस्य विमलवाहनस्यायुः पल्योपमदशभागस्तत- श्चत्वारश्चत्वारिंशद्भागास्तदायुषि ग्ताः|shessekH पल्योपमस्य चत्वारिंशत्तमः सङ्खयेयोभागोऽवतिष्ठते, स चक्षुष्मदादीनामसंख्येयपूर्वभिः सङख्येयपूर्वं श्रीऋषभस्वामिनश्चतुरशीत्या पूर्वलक्षैः शेषैश्चैकोननवत्या पक्षैः परिपूर्यते, तेन पूर्वेषां समुत्यादिकुलकराणा महत्तमायुवां कावकाशः? आद्यस्य सुमतेस्तावत्पल्यदशमाशआयुः, ततो द्वादशवंश्यान्यावत् पूर्वदर्शितन्यायेनैकस्मिंश्चत्वारिंशत्तमेऽवशिष्टभागेऽसङ्ख्येयानि पूर्वाणि तानि च यथोत्तरं हीनहीनानि नाभेस्तु सङ्खयेयानि पूर्वाणीत्यादि, इत्थं चाविरुद्धमिव प्रतिभाति, यत्तु aavshykvRttau॥1|| "पलिओवमदसमंसो पढमस्साउंतओ असंखिज्जा । ___ ते अनुपुवी हीणा पुव्वा नाभिस्स संखिज्जा । / " इतिगाथाव्याख्यानेमतान्तरेण नाभेरसङ्खयेयपूर्वायुष्कत्वमुक्तं, तत्तुकुलकरसमानायुष्कत्वेन कुलकरपत्नीनां मरुदेव्या अप्यसंख्यपूर्वायुष्कतापत्तौ मुक्त्यनुपपत्तिरिति तत्रैव दूषितमस्तीति Page #136 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 133 न कोऽपि परस्परं विरोधः, यच्चावश्यकादिषु विमलवाहनस्य पल्यदशमांशायुष्कत्वं तद्वाचनाभेदादवगन्तव्यं, यच्च ग्रन्थान्तरे नामपाठभेदः सोऽपि तथैवेत्यत्र सर्वविदः प्रमाणमित्यलं विस्तरेण, अथ प्रस्तुतमुपक्रम्यते- 'तद्यथेति तान् नामतो दर्शयति, सुमति 1 प्रतिश्रुति 2 सीमङ्करः 3 सीमन्धरः 4 क्षेमङ्करः 5 क्षेमन्धरः 6 विमलवाहनः 7 चक्षुष्मान् 8 यशस्वी 9 अभिचन्द्रः 10 चन्द्राभः 11 प्रसेनजित् 12 मरुदेवः 13 नाभिः 14 ऋषभ 15 इति, यत्पुनः पद्मचरित्रे चतुर्दशानां कुलकरत्वमभिहितमत्रतुपञ्चदशस्य ऋषभस्यापि तद्भरतक्षेत्रप्रकरणे भरतभर्तुर्भरतनाम्नोऽपि महाराजस्य प्ररूपणाप्रक्रमितव्याऽस्तीति ज्ञापनार्थमिति । अथैते कुलकरत्वं कथं कृतवन्त इत्याह मू (42) तत्थ णं सुमई 1 पडिस्सुइ 2 सीमंकर 3 सीमंधर 4 खेमंकरा 5 णं एतेसिं पंचण्हं कुलगराणं हक्कारे नामंदण्डनीई होत्था, तेणं मणुआ हक्कारेणं दंडेणं हया समाणा लज्जिआ विलजिआ वेड्ढा भीआ तुसिणीआ विणओणया चिटुंति, तत्थ णं खेमंघर 6 विमलवाहण 7 चक्खुमं 8 जसमं 9 अभिचंदाणं 10 / एतेसिणं पंचण्हं कुलगराणं मक्कारे नामंदंडनीई होत्था, ते णं मणुआ मक्कारेणं दंडे हया समाणा जाव चिट्ठति, तत्थ णं चंदाभ 11 पसेणै 12 मरुदेव 13 नाभि 14 उसभाणं 15 एतेसिणं पंचण्हं कुलगराणं धिक्कारे नामं दंडनीइ होत्या, ते णं मणुआ धिक्कारेणं दंडेणं हया समाणा जाव चित्त्त्थ्ति। वृ-'तत्थ ण मित्यादि, तेषु पञ्चदशसु कुलकरेषु मध्ये सुमतिप्रतिश्रुतिसीमंकरसीमन्धरक्षेमङ्कराणामेतेषां पञ्चानां कुलकराणांहा इत्यधिक्षेपार्थकः शब्दस्तस्य करणंहाकारो नाम दण्ड:अपराधिनामनुशासनं तत्र नीति-न्यायोऽभवत्, अत्रायं सम्प्रदायः-पुरा तृतीयारान्ते कालदोषेण व्रतभ्रष्टानामिव यतीनां कल्पद्रुमाणां मन्दायमानेषु स्वदेहावयवेष्विव तेषु मिथुनानां जायमाने ममत्वेऽन्यस्वीकृतंतमन्यस्मिन् गृह्णात परस्परंजायमाने विवादे सध्शजनकृतराभवमसहिष्णवः आत्माधिकं सुमतिं स्वामितया ते चक्रुः, सच तेषां तान् विभज्यस्थविरो गोत्रिणां द्रव्यमिव ददौ, यो यः स्थितिमतिचक्राम तच्छासनाय जातिस्मृत्या नीतिज्ञत्वेन हाकारदण्डनीतिं चकार, तां च प्रतिश्रुत्यादयश्चत्वारोऽनुचक्रुरिति, तया च ते कीशा अभवन्नित्याह teNa'mityAdi, ते मनुजाणमिति प्राग्वत्, हाकारेण दण्डेन हताः सन्तो लज्जिताः व्रीडिता व्याः -लज्जाप्रकर्षवन्त इत्यर्थः, एते त्रयोऽपि पर्यायशब्दा लज्जाप्रकृष्टतावचनायोक्ताः भीताव्यक्तं तूष्णीका-मौनभाजो विनयावनता न तूल्लण्ठा इव निस्त्रपा निर्भया जल्पाका अहंयवश्च तिष्ठन्ति, ते अनेनैव दण्डेन हतस्वमिवात्मानं मन्यमानाः पुनरपराधस्थाने न प्रवर्त्तन्त इत्याशयः, अत्र चाष्टपूर्वशासनानां तेषां दण्डादिघातेभ्योऽप्यतिशायि मर्माविच्छासनमिदमिति हता इति वचनं, अथोत्तरकालवर्तिकुलकरकाले किं सैव दण्डनीतिरन्या वेत्याशङ्कायां समाधत्ते ऽतत्थ ण मित्यादि, तत्र क्षेमन्धरविमलवाहनचक्षुष्मद्यशस्व्यभिचन्द्राणामेतेषां पञ्चानां कुलकराणांमा इत्यस्यनिषेधार्थस्य करणं-अभिधानंमाकारो नाम दण्डनीतिरभवत्, शेषंपूर्ववत्, आवश्यकादौतुविमलवाहनचक्षुष्मतोः कुलकरयोर्याहाकाररूपा दण्डनीति यच्चाभिचन्द्रप्रसेनजितोरन्तराले चन्द्राभस्याकथनमित्याद्यन्तरं तद्वाचनान्तरेणेति, अयमर्थः-क्रमेणातिसंस्तवादिना जीर्णभीतिकत्वेन हाकारमतिक्रामत्सुअंकुशमिवगम्भीरवेदिषुगजेषु युग्मिषु क्षेमन्धरः कुलकुञ्जरो Page #137 -------------------------------------------------------------------------- ________________ - 134 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/42 'दुश्चिकित्से हि चिकित्सान्तरं kArya'miti द्वितीयां माकाररूपा दण्डनीतिं चकार, तां च विमलवाहनादयश्चत्वारोऽनुचक्रुः । अत्र सम्प्रदायविदः-महत्यपराधपदे माकाररूपां इतरत्र तु पूर्वैव, ऋषभचरित्रे सप्तकुलकराधिकारे यशस्विवारके dnnddniitimaashrity||1|| "आगस्यल्पे नीतिमाद्यां, द्वितीयां मध्यमे पुन्ः। महीयसि द्वे अपि (ते), स प्रायुङ्कमहामति ॥"इत्याहुः अथ तृतीयकुलकरपञ्चकव्यवस्थामाह-'तत्थ NaM0', इदं सूत्रं गतार्थं, नवरं धिगित्यधिक्षेपार्थ एव तस्य करणं-उच्चारणं धिक्कारः, सम्प्रदायस्त्वयं-पूर्वनीति अतिक्रमत्सु तेषुत्रपामयदि इव कामुकेषु चन्द्राभनामा धिक्कारदण्डनीतिं विदधे, तां च प्रसेनजिदादयश्चत्वारो'- नुकृतवन्तः, महत्यपराधेधिक्कारोमध्यमजधन्ययोस्तुमाकारहाकाराविति, अन्यास्तुपरिभाषणाद्या भ्र्त्काले। ॥ 1 ॥ 'परिभासमा उ पढमा मंडलिबंधिम होइ बीआ य । चारगछविछेआई भरहस्स चउव्विहा नीई॥' / इति वचनात्, ऋषभकाले इत्यन्ये, अथ पञ्चदशे कुलकरे कुलकरत्वमात्रं चतुर्दशसाधारणमित्यसाधारणपुण्यप्रकृत्युदयजन्मत्रिजगज्जनपूजनीयतां प्रचिकटयिषुर्यथाऽस्मादेव लोके विशिष्टधर्माधर्मसंज्ञाव्यवहाराः प्रावर्तन्त इत्याह मू (43) नाभिस्स णं कुलगरस्स मरुदेवाए भारिआए कुच्छिसि एत्थ णं उसहे नामं अरहाकोसलिए पढमराया पढमजिने पढमकेवली पढमतित्थकरे पढमधम्मवरचक्कवट्ट समुप्पज्जित्थे, तए णं उभे अरहा कोसलिए वीसं पुव्वसयसहस्साई कुमारवासमझे वसइ वसइत्ता तेवढेइ पुव्वसयसहस्साईमहारायवासमझे वसइ, तेवढेइपुव्वसयसहस्साइंमहारायवासमझे वसमाणे लेहाइआओ गणिअप्पहाणाओ सउणरुअपज्जवसाणाओ बावत्तरि कलाओ चोसद्धिं महिलागुणे सिप्पसयं च कम्माणं तिन्निविपयाहिआए उवदिसइत्ति, उवदिसित्ता पुत्तसयं रज्जसए अभिसंचइ, अभिसिंचित्ता तेसीइंपुव्वसयसहस्साई महारायवासमझे व्सि। वसित्ताजे सेगिम्हाणं पढमेमासे पढमे पक्खे चित्तबहुले तस्सणंचित्तबहुलस्सनवमीपखेणं दिवसस्स पच्छिमे भागे वैत्ता हिरण्णं चैत्ता सुवण्णं चैत्ता कोसं कोट्ठागारं बलं चैत्ता बाहणं चउत्ता पुरं चैता अंतेउरं चैत्ता बिउलघणकणगरयणमणिमोत्तिअसंखसिलप्पवालरतरयणसंतसारसावइज्जं विच्छड्डयित्ता विगोवैत्ता दायंदाइआणं परिभाएतता सुदंसणाए सीआए सदेवमणुआसुराए परिसाए समणुगम्ममाणमग्गे संखिदचक्किअनंगलिअमुहमंगलिअपूसमाणववद्धमाणगआइक्खगलंखमंखघंटिअगणेहिं ताहं इटाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरलाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरिआहिं हिययगमणिज्जहिं हिययपल्हायणिजाई कण्णमणनिबुईकराहिं अपुणरुत्ताहिं अट्ठसइआहिं वग्गूहि अनवरयंअभिनंदता याभिथुणंता य एवं वयासी जय जय नंदा ! जय जय भद्दा ! धम्मेणं अभीए परीसहोवसग्गाणं खंतिखमे भयभेरवाणं धम्मे ते अविग्धं भवउत्तिकट्ठ अमिनंदति आमिथुणंति । तएणं उसभे अरहा कोसलिए नयनमालासहस्सेहिं पिच्छिज्जमाणे 2 एवंजाव निग्गच्छइ जहा उववाइए जाव आउलबोलबहुलं नभं करते विणीआए रायहाणीए मज्झमझेणं निग्गच्छइ सिअसंमजिअसित्तसुइकपुप्फोवयारकलिअंसिद्धत्थवणविउलरायमग्गंकरेमाणे हयगयरहपकरेण Page #138 -------------------------------------------------------------------------- ________________ वक्षस्कारः -2 135 पाइक्कचडकरेणयमंदं 2 उद्धतरेणुयंकरेमाणे 2 राजेणेव सिद्धत्थवणे उज्जाणेजेणेवासोगवरपायवे तेणेव उवागच्छति 2 असोगवरपायवस्स अहे सीअंठावेइ 2 ता सीआओ पञ्चोरुहै 2 त्ता सयमेवाभरणालंकारं ओमुऐ 2 त्ता सयमेव चौहिं अट्ठाहिं लोअं करेइ 2 त्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइन्नाणं खत्तिआणं चौहिं सहस्सेहिं सद्धिं एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अनगारियं प्व्विए। तु- 'नाभिस्स ण मित्यादि, नाभेः कुलकरस्य मरुदेव्या नाम्न्या भार्यायाः कुक्षो एतस्मिन समये 'usaha'tti ऋषभः संयमभारोद्वहनाध्षभैव ऋषभः, वृषभो वेति संस्कारः तत्र वृषभ इव वृषभ इति वा, वृषेण भातीति वा वृषभः, एवं च सर्वेऽप्यर्हन्त ऋषभा वृषभा वा इत्युच्यन्ते तेन ऊर्वोवृषभलाञ्चनत्वेन मातुश्चतुर्दशस्वप्नेषु प्रथमं वृषभदर्शनेन च ऋषभो वृषभो वेति नाम्ना, कोशलायां-अयोध्यायां भवः कौशलिकः 'भाविनि भूतवदुपचार इति न्यायादेतद्विशेषणं, अयोध्यास्थापनायाऋषभदेवराज्यस्थापनासमये कृतत्वात्, तद्वयक्तिस्तुभरतक्षेत्रनामान्वर्थकथनावसरे 'धनवईमतिनिम्माया' एततसूत्रव्याख्यायां दर्शयिष्यते, अर्हन्तश्च पार्श्वनाथादय इव केचिदनड्गीकृतराजधर्मका अपि स्युरित्यसौ केन क्रमेणार्हन्नभूदित्याह प्रथमोराजा,इहावसर्पिण्यांनाभिकुलकरादिष्टयुग्मिमनुजैः शक्रेणचप्रथममभिषिक्तत्वात्, प्रथमजिनः प्रथमो रागादीनांजेता, यद्वाप्रथमोमनःपर्यवज्ञानी राज्यत्यागादनन्तरंद्रव्यतोभावतश्च साधुपदवर्तित्वे, अत्रावसर्पिण्यामस्यैव भगवतःप्रथमस्तद्भवनात्, जिनत्वंचावधिमनःपर्यवकेवलज्ञानिनां स्थानाड्गे सुप्रसिद्धं, अवधिजिनत्वे तु व्याख्यायमानेऽक्रमबद्धं सूत्रमिति, केवलिजिनत्वे चोत्तरग्रन्थेन सह पौनरुक्त्यमिति व्याख्यानासगति श्रोतृणां प्रतिभासेत, प्रथमकेवली-आद्यसर्वज्ञः, केवलित्वे च तीर्थकृन्नामोदयतीत्याह-प्रथमतीर्थकरः-आद्यश्चतुर्वर्णसङ्घस्थापकः, उदिततीर्थकृत्रामा च कीशः स्यादिति-प्रथमोधर्मवरो-धर्मप्रधानश्चक्रवर्ती, यथा चक्रवर्ती सर्वत्राप्रतिहतवीर्येणचक्रेण वर्तते तथाऽयमपीतिभावः, समुदपद्यत-समुत्पन्नवानित्यर्थ, अथ यथा भगवान् वयः प्रतिपन्नवान् तथाऽऽह ___ तए Na'mityAdi, ततो जन्मकल्याणकानन्तरमित्यर्थ ऋषभोऽर्हन् कौशलिकः विंशतिं पूर्वशतसहस्रणि-पूर्वलक्षाणि भावप्रधानत्वानिर्देशस्य कुमारत्वेन-अकृताभिषेकराजसुतत्वेन वासःअवस्थानं तन्मध्ये वसति, 'कुमारवासमज्झावसई' इति पाठे तु कुमारवासमध्यावसति आश्रयतीत्यर्थ, उषित्वा च त्रिषष्टिपूर्वलक्षाणि अत्रापि भावप्रधानो निर्देश इति महाराजत्वेनसाम्राज्येन वासः-अवस्थानं तन्मध्ये वसति, तत्र वसंश्च कथं प्रजा उपचक्रे इत्याह तेवटिं' इत्यादि, त्रिषष्टिंपूर्वलक्षाणियावत् महाराजवासमध्ये वसन् लिपिविधानादिका गणितं-अङ्कविद्या धर्मकर्मव्यवस्थितौ बहूपकारित्वात् प्रधाना यासु ताः शकुनरुतं-पक्षिभाषितं पर्यवसाने-प्रान्तेयासांतास्तथा, द्वासप्ततिकलाः,कलनानि कलाविज्ञानानीत्यर्थस्ताः कलनीयभेदात् द्वासप्तति अर्थात्, प्रायः पुरुस्सोप्योगिनीः। 'चतुःषष्टिं महिलागुणान्-स्त्रगुणान्, कर्मणां-जीवनोपायानांमध्ये शिल्पशतंच विज्ञानशतं च कुम्भकारशिल्पादिकं त्रीण्यप्येतानि वस्तूनि प्रजाहिताय-लोकोपकारायोपदिशति, अपिशब्द एकोपदेशकपुरुषतासूचनार्थः, वर्तमाननिर्देशश्चात्र सर्वेषामाद्यतीर्थङ्कराणामयमेवोपदेशविधिरिति Page #139 -------------------------------------------------------------------------- ________________ 136 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/43 ज्ञापनार्थं, यद्यपि कृषिवाणिज्यादयोबहवोजीवनोपायास्तथापिते पश्चात्काले प्रादुर्बभूवुः भगवता तु सिल्पशतमेवोपदिष्टं अत एवाचार्योपदेशजं शिल्पमनाचार्योपदेशजं तु कर्मेति शिल्पकर्मणोर्विशेषमामनन्तीति, श्रीहेमसूरिकृतादिदेवचरित्रे तु॥1॥ 'तृन्न्हार्कास्स्त्थ्हार्कृस्सिवान्निज्य्कान्य्पि। ___ कर्माण्यासूत्रयामास, लोकानां जीविताकृते|' इत्युक्तमस्ति तदाशयेन तु कर्मणामित्यत्र द्वितीयार्थे षष्ठी ज्ञेया, तथा च कर्माणि जघन्यमध्यमोत्कृष्टभेदतस्त्रीण्यप्युपदिशतीत्यपि व्याख्येयं, शिल्पशतं च पृथगेवोपदिशतीति ज्ञेयमिति, अथात्र सूत्रे सोपतः प्रोक्ता विस्तरतस्तु श्रीराजप्रश्नीयादिसूत्रादर्शेषु श्यमाना द्वासप्ततिकलास्तत्पाठोपदर्शनपूर्वकं विव्रियन्ते, यथा___"लेहं 1 गणिअं2 रूवं 3 नटुं4 गीअं5 वाइअं6 सरगयं7 पोक्खरगयं 8 समतालं 9 जूअं 10 जनवायं 11 पासयं 12 अट्ठावयं 13 पोरकव्वं 14 दगमट्टिअं 15 अन्नविहिं 16 पानविहिं 17 वत्थविहिं 18विलेवणविहिं 19 सयणविहिं 20 अजं 21पहेलिअं22 मागहिअं 23गाहं 24 गीअं25सिलोग26हिरण्णजुत्ति 27 सुवण्णजुत्तिं 28चुण्णजुत्तिं 29आभरणविहिं 30 तरुणीपरिकम्मं 31 इथिलक्खणं32 पुरिसल033 हयल0 34 गयल035 गोणलक्खणं 36 कुकुडलक्खणं 37 छत्तलक्खणं 38 दंडलक्खणं 39 असिलक्खणं 40 मणिलक्खणं41 कागणिलक्खणं42 वत्थुविज्जं 43 खंधावारमाणं44 नगरमाणं 45 चारं 46 पडिचारं 47 वूह 48 पडिवूहं 49 चक्कवूहं 50 गरुडवूहं 51 सगडवूहं 52 जुद्धं 53 नियुद्धं 53 जुद्धातियुद्धं 55दिट्ठिजुद्धं 56 मुट्ठियुद्धं 57 बाहुयुद्धं 58 लयायुद्धं 55इसत्यं 60 छरुप्पवायं 61 धनुव्वेयं 62 हिरण्णपागं 63 सुवण्णपागं 64 सुत्तखेर्3e 65 वत्थखेड्डु 66 नालिआखेर्3e 67 पत्तच्छेज्जं 68 कडच्छेज्जं 69 सज्जीवं 70 निजीवं 71 सउणरुअ72 मिति। अत्र लेहमित्यादीनि द्वासप्ततिपदानि राजप्रश्नीयानुसारेण द्वितीयान्तानि प्रतिभासन्ते इत्यत्रापिव्याख्यायांतथैवदर्शयिष्यन्ते, समवायागानुसारेणवा विभक्तिव्यत्ययेन प्रथमान्ततया स्वयं योजनीयानीति, तत्र लेखनं लेख:-अक्षरविन्यासस्तद्विषया कला-विज्ञानं लेख एवोच्यते, तंभगवानुपदिशतीतिप्रकृते योजनीयं, एवंसर्वत्र योजनाकार्या, सचलेखोद्विधा-लिपिविषयभेदात्, तत्र लिपिरष्टादशस्थानोक्ता, अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथापि पत्रंवल्कलकाष्ठदन्तलोहताम्ररजतादयोऽक्षराणामाधारास्तथा लेखनोत्किरणस्यूतव्यूतच्छिन्नभिन्नदग्धसङ्क्रान्तितोऽक्षराणिभवन्तीति, विषयापेक्षयाऽप्यनेकधा स्वामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीना लेखविषयाणामनेकत्वात्तथाविधप्रहयोजनभेदाच्च, akssrdossaashcaite||1|| 'अतिकायमतिस्थौल्यं, वैषभ्यं pngkitvkrtaa। अतुल्यानां च साश्यमविभागोऽवयवेषु च ॥ ' तथा गणितं-सङ्ख्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्धं 2 रूपं-लेप्यशिलासुवर्णमणिवस्त्रचित्रादिषुरूपनिर्माणं 3 नाट्यं-साभिनयनिरभिनयभेदभिन्नताण्डवं4 गीतं-गन्धर्वकलांगानविज्ञानमित्यर्थः 5 वादितं-वाद्यंततविततादिभेदभिन्नं 6 स्वरगतं गीतमूलभूतानां षडऋषभादिस्वराणां Page #140 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 137 ज्ञानं 7 पुष्करगतं पुष्करं-मृदङ्गमड्गयादिभेदभिन्नं तद्विषयकं विज्ञानं, वाद्यान्तर्गतत्वेऽप्यस्य यत्पृथक्कथनं तत्परमसड्गीतागत्वख्यापनार्थं 8 समतालं-गीतादिमानकालस्तालः स समोऽन्यूनाधिकमात्रिकत्वेन यस्माद् ज्ञायते तत् समतालं विज्ञानं, कचित्तालमानमिति पाठः 9 द्यूतं सामान्यतः प्रतीतं 10 जनवादंबूतविशेषं 11 पाशकं-प्रतीतं 12 अष्टापदं-शारिफलकबूतं त्विषयककलां 13 पुरःकाव्यमिति पुरतः पुरतः काव्यंशीघ्रकवित्वमित्यर्थः 14 'दगमट्टिअमिति दकसंयुक्तमृत्तिका विवेचकद्रव्यप्रयोगपूर्विका तद्विवेचनकलाप्युपचाराद्दकमृत्तिका तां 15 अन्नविधिं-सूपकारकलां 16 पानविधि-दकमृत्तिकाकलया प्रसादितस्य सहजनिर्मलस्य तत्तत्संस्कारकरणं, अथवाजलपानविधिजलपानविषये गुणदोषविज्ञानमित्यर्थः, 17वस्त्रविधिवस्त्रस्य परिधानीयादिरूपस्य नवकोणदैविकादिभागयथास्थाननिवेशादिविज्ञानं, वानादिविधिस्तु अनन्तविज्ञानान्तर्गत इति नेह गृह्यते 18 विलेपनविधिं-यक्षकमादिपरिज्ञानं 19 शयनविधिशयनं शय्या-पल्यङ्कादिस्तद्विधि, स चैव्ण्॥1॥ "कर्माङ्गुलं यवाष्टकमुदरासक्तं तुषैः परित्यक्तम् । / अङ्गुलशतं नृपाणां महती शय्या ज्याय्कृता॥ ॥ 2 ॥ नवति सैव षडूना द्वादशहीना त्रिषट्कहीना च । नृपपुत्रमन्त्रिवलपतिपुरोधसां स्युर्यथासङ्ख्यम् । / ॥ 3 ॥ अर्द्धमतोऽष्टांशोनं विष्कम्भो विशुद्धकर्मणा प्रोक्तः । आयामस्त्रयस्त्रिशंसमः पादोच्छ्रायः skupyshiraaH॥ इत्यादिकं विज्ञानं, अथवा शयनं-स्वप्नं तद्विषयको विधिस्तं, यथा पूर्वस्यां शिरः कुर्याऽदित्यादिकंविधि 20 आर्यां-सप्तचतुःकलगणादिव्यवस्थानिबद्धां मात्राच्छन्दोरूपां21 प्रहेलिकागूढाशयपद्यं 22 मागधिकां-छन्दोविशेषं, लक्षणं चेद्ण्॥1॥ विसमेसु दुन्नि टगणा समेसुपो टो तओ दुसुवि जत्थ । लहुओ कगणो लहुओ कगणोतं मुणह माघि॥ति-22 द्वित्रिचतुःपञ्चषड्मात्रिका गणाः कचटतपसंज्ञाः 23, गाथा-संस्कृतेतरभाषानिबद्धामार्यामेव 24 गीतिका पूर्वार्द्धसशाऽपरार्द्धलक्षणामार्यामेव 25 श्लोकं-अनुष्टुपविशेषं 26 हिरण्ययुक्ति हिरण्यस्य-रूप्यस्य युक्ति-यथोचितस्थाने योजनं 27एवंसुवर्णयुक्ति 28चूर्णयुक्तिकोष्ठादिसुरभिद्रव्येषुचूर्णीकृतेषुतत्तदुचितद्रव्यमेलनं 29आभरणविधिं व्यक्तं 30 तरुणीपरिकर्मयुवतीनामगसक्रियां वर्णादिवृद्धिरूपां 31 स्त्रलक्षणपुरुषलक्षणे सामुद्रिकप्रसिद्ध 32-33, हयलक्षणं-'dIrghagrIvAkSikUTa'ityAdikamazvalakSaNavijJAnaM 34 गजलक्षणं । ॥ 1 ॥ 'पञ्चोन्नति- सप्त मृगस्य दैर्ध्यमष्टौ च हस्ताः प्रिन्नाह्मान्म्। एकद्विवृद्धावथमन्दभद्रौ, स्न्ग्कीर्न्न्नागोऽनिय्त्प्र्मान्न्ः॥' इत्यादिकंज्ञानं 35 goNalakhaNaM'tigojAtIyalakSaNaM सास्नाबिलरूक्षाक्ष्योमूषिकनयनाश्च नशुभदा गावः' इत्यादिकं 36 कुर्कुटलक्षणं-'कुक्कुटजतनुरुहाङ्गुलिस्ताम्रवक्रनखचूलिकः सितः' इत्यादिकं 37 छत्रलक्षणं यता चक्रिणां chatraratnasya 38 dnnddlkssnnN||1|| yssttytptraangkushvetrcaapvitaankuntdhvjcaamraannaam| व्यापीत 1 तनत्री 2 मधु 3 कृष्ण 4 वर्णा, वर्णक्रमेणैव ताय दण्डाः । / Page #141 -------------------------------------------------------------------------- ________________ 138 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/43 ॥2॥म्न्त्रि 1 bhU2 धन 3 कुल 4 क्षयावहा रोग 5 मृत्यु 6 जननाश्च पर्वभिः । दव्याभिर्द्विकविवर्द्धितैः क्रमाद्, द्वादशान्तविरतैः समैः फलम् । / ॥3॥यात्राप्र्सिद्धि 1 द्विषतां विनाशो 2, लाभाः 3 प्रभूता वसुधाऽऽगमश्च 4 / वृद्धि 5 पशूनामभिवाञ्छिताप्ति 6-स्त्रयादिष्वयुग्मेषु तदीश्वराणाम् ॥ ॥ 1 ॥ 'अङ्गुलशतार्द्धमुत्तम ऊनः स्यात्पञ्चविंशतिं खड्गः । अङ्गुलमानाद्-ज्ञेयो व्रणोऽशुभो विषमपर्वस्थः । / अत्र व्याख्या-अड्गुलशतार्द्धमुत्तमः खड्गः पञ्चविंशत्यमुलानि ऊनः, अनयोः प्रमाणयोर्मध्यस्थितःपञ्चाशदगुलादूनः पञ्चविंशतेरधिकोमध्यमः,अङ्गुलमानाद्-अङ्गुलप्र-माणाद् यो व्रणो विषमपर्वस्थः-विषमपर्वाड्गले स्थितः प्रथमतृतीयपञ्चमसप्तमादिष्वङ्गुलेषु स्थितः सः अशुभः, अदिवसमाङ्गुलेषुद्वितीयचतुर्थषष्ठाष्टमादिषुयःस्थितः सशुभः, मिश्रेषुसमविषमाङ्गुलेषु मध्यम इत्यादि 40, मणिलक्षणं रत्नपरीक्षाग्रन्थोक्तकाकपदमक्षिकापदकेश-राहित्यसशर्करतास्वस्ववर्णोचितफलदायित्वादिमणिगुणदोषविज्ञानं 41 काकणी-चक्रिणोरलविशेषस्तस्य लक्षणंविषहरममानोन्मानादियोगप्रवर्तकत्वादि 41 वास्तुनो-गृहभूमेर्विद्या वातुशास्त्रप्रसिद्धं गुणदोषविज्ञानं 42 स्कन्धवारस्य मान्॥1॥ "एकेभैकरथास्त्रयश्वाः, पत्ति प्न्य्च्प्दातिका। सेना सेनामुखं गुल्मो, वाहिनी पृतना च्मूः॥ अनीकिनीच पत्तेः स्यादिभाधैस्त्रगुणैः क्र्मात्|dshaakinyo'kssauhbinnii'tyaadi44 नगरमानं द्वादशयोजनायामनवयोजनव्यासादिपरिज्ञानं, उपलक्षणाच्च कलशादिनिरीक्षणपूर्वकसूत्रन्यासयथास्थानवर्णादिव्यवस्थापरिज्ञानं45 चारो-ज्योतिश्वारस्तद्विज्ञानं 46प्रतिचारः-प्रतिकूलश्चारो ग्रहाणां वग्रगमनादिस्तत्परिज्ञानं अथवा प्रतिचरणं प्रतिचारो-रोगिणः प्रतीकारकरणं तद्ज्ञानं 47 व्यूह-युयुत्सूनां सैन्यरचनां यथा चक्रव्यूहे चक्रावृतौ तुम्बारकप्रध्यादिषु राजन्यकस्थापनेति 48, प्रतिव्यूह-तप्रतिद्वन्द्विनां तद्भगोपायवृत्तानां व्यूहं 49 सामान्यतो व्यूहान्तर्गतत्वेऽपि प्रधानत्वेन त्रीन् व्यूहविशेषनाह-चक्रव्यूह-चक्राकृतिसैन्यरचनामित्यर्थः 50, गरुडव्यूहगरुडाकृतिसैन्यरचनामित्यर्थः 51 एवं शकटव्यूह 52 |yuddhN कुर्कुटानामविमुण्डामुण्डि श्रड्गिणामिव श्रगाश्र ड्गि युयुत्सया योधयोर्वल्गनं 53 नियुद्धं मल्लयुद्धं 54, युद्धातियुद्धंखड्गादिप्रक्षेपपूर्वकं महायुद्धं यत्र प्रतिद्वन्द्विहतानां पुरुषाणां पातः स्यात् 55 6ष्टियुद्धं-योधप्रतियोधयोश्चक्षुषोर्निर्निमेषावस्थान 56 मुष्टियुद्धं-योधयोः परस्परं मुष्टया हननं 57 बाहुयुद्धं योधप्रतियोधयोः अन्योऽन्यं प्रसारितबाह्वोरेव निनंसया वल्गनं 58 लतायुद्धं योधयोः यथा लता वृक्षमारोहन्ती आमूलमाशिरस्तं वेवेष्टि तथा यत्र योधः प्रतियोधश(री) रंगाढं निपीडय भूमौ पतति तल्लतायुद्धं 59 'इसत्यं ति प्राकृतशैल्या इषुशास्त्र नागबाणादिदिव्याश्त्रादिसूचकं शास्त्र 60 'charuppavAya'ti सरु खड्गमुष्टिस्तदवयवयोगात् त्सरुशब्देनात्र खड्ग उच्यते, तस्य प्रवादो यत्र शास्त्र तत्सरुप्रवाद, खड्गशिक्षाशास्त्रमित्यर्थः, प्रश्नव्याकरणे तु त्सरुप्रगतमिति पाठः 61, धनुर्वेद-धनुःशास्त्र 62, हिरण्यपाकसुवर्णपाकौ-रजतसिद्धिकनकसिद्धी 63, 64 / - 'suttakheDDu'tisUtrakhela-सूत्रक्रीडा, अत्र खेलशब्दस्यखेड्ड इत्यादेशः 65, एवं वस्त्रखेड्डमपि Page #142 -------------------------------------------------------------------------- ________________ वक्षस्कारः -2 139 66, एतत्कलाद्वयं लोकतः प्रत्येतव्यं, 'नालिआखेडेऽति नालिकाखेलं द्यूतविशेषं मा भूदिष्टदायविपरीतपाशकनिपातनमिति नालिकया यत्र पाशकः पात्यते, द्यूतग्रहणे सत्यपि अभिनिवेशनिबन्धनत्वेन नालिकाखेलं, अप्राधान्यज्ञापनार्थं भेदेन ग्रहः 67, पत्रच्छेद्यं अष्टोत्तरशतपत्राणांमध्ये विवक्षितसङ्कयाकपत्रच्छेदने हस्तलाघवं 68, कटच्छेद्यंकटवत्क्रमच्छेद्यं वस्तु यत्र विज्ञाने तत्तथा, इदं च व्यूतपटोद्वेष्टनादौ भोजनक्रियादौ चोपयोगि 69, 'सज्जीवंति सज्जीवकरणंमृतधात्वादीनांसहजस्वरूपापादनं 70, 'निज्जीवंति निर्जीवकरणं हेमादिधातुमारणं, रसेन्द्रस्य मूर्छाप्रापणं वा 71, शकुनरुतं, अत्र शकुनपदं रुतपदं चोपलक्षणं, तेन वसन्तराजाधुक्तसर्वशकुनसंगरहः गतिचेष्टादिग्बलादिपरिग्रहश्च 72, इति द्वासप्तति पुरुषकलाः । चतुःषष्टिः स्त्रीकलाश्चेमाः-नृत्या 1 औचित्य 2 चित्र 3 वादित्र 4 मन्त्र 5 तन्त्र 6 ज्ञान7 विज्ञान 8 दम्भ 9 जलस्तम्भ 10 गीतमान 11 तालमान 12 मेघवृष्टि 11 कलाकृष्टि 14 आरामरोपण 15आकारगोपन 16धर्मविचार 17शकुनसार 18 क्रियाकल्प 19 संस्कृतजल्प 20 प्रासादनीति 21 धर्मरीति 22 वर्णिकावृद्धि 23 स्वर्णसिद्धि 24 सुरभितैलकरण 25 लीलासंचरण 26 हयगजपरीक्षण 27 पुरुषस्त्रलक्षण 28 हेमरत्नभेद 29 अष्टादशलिपिपरिच्छेद 30 तत्कालबुद्धि 31 वास्तुसिद्धि 32 कामविक्रिया 33 वैद्यकक्रिया 34 कुम्भभ्रम 35 सारिश्रम 36 अञ्जनयोग 37चूर्णयोग 38 हस्तलाघव 39 वचनपाटव 40 भोज्यविधि41 वाणिज्यविधि 41 मुखमण्डन 42 शालिखण्डन 44 कथाकथन 45 पुष्पग्रन्थन 46 वक्रोक्ति47 काव्यशक्ति 48 स्फारविधिवेष 49 सर्वभाषाविशेष 50 अभिदानज्ञान 51 भूषणपरिधान 52 भृत्योपचार 53 गृहाचार 54 व्याकरण 55 परनिकारण 56 रन्धन 57 केशबन्धन 58 वीणानाद 59 वितण्डावाद 60 अङ्कविचार 61 लोकव्यवहार 62 अन्त्याक्षरिता 63 प्रश्नप्रहेलिका 64 इति। ___ अत्रोपलणादुक्तातिरिक्ताः स्त्रीपुरुषकला ग्रन्थान्तरे लोके च प्रसिद्धा ज्ञेयाः, अत्र च यत्पुरुषकलासु स्त्रीकलानां स्त्रीकलासु च पुरुषकलानां साङ्कर्यं तदुभयोपयोगितत्वात्, ननुतर्हि 'चोसट्टि महिलागुणे इति ग्रन्थविरोधः, उच्यते, न ह्ययं ग्रन्थः स्त्रीमात्रगुणख्यापनपरः, किन्तु स्त्रीस्वरूपप्रतिपादकः, तेन केचित्पुरुषगुणत्वेऽपि न विरोधः, कलाद्वयोस्योक्तसङ्ख्याकत्वं तु प्रायो बहूपयोगित्वात्, इत्यलं विस्तरेण । शिल्पशतं चेदम्-कुम्भकृल्लोहकृच्चित्रकृत्तन्तवायनापितलक्षणानि पञ्च मूलशिल्पानि तानि च प्रत्येकं विंशतिभेदानीति, तथा चार्स्स्म्॥1॥ "पंचेव य सिप्पाइं घड लोह चित्त्न्ण्त्कास्वे। इक्विक्कस्स य इत्तो वीसं 2 भवे भेआ॥" इति ॥ तन्वत्रैतेषा पञ्चमूलशिल्पानां उत्पत्ती किं निमित्तमिति?, उच्यते, युग्मिनामामौपध्याहारे मन्दाग्नितयाऽपच्यमाने हुतभुजि प्रक्षिप्यमाने तु समकालमेव दह्यमाने युगलिनरैर्विज्ञप्तेन हस्तिस्कन्धारूढेन भगवता प्रथमं घटशिल्पमुपदर्शितं, क्षत्रियाः शस्त्रपाणय एव दुष्टेभ्यः प्रजां रक्षेयुरिति लोहशिल्पं, चित्राङ्गेषु कल्पद्रुमेषुहीयमानेषुचित्रकृतशिल्पं, वस्त्रकल्पमेषुहीयमानेषु तन्तुवायशिल्पं, बहुले युग्मिधर्मे पूर्वमर्द्धिष्णु रोमनखं (अथ वर्धिष्णु)मा मनुजांस्तुदत्विति नापितशिल्पमिति, ऋषभचरित्रे तु गृहादिनिमित्तवर्द्धक्ययस्कारयुग्मरूपं द्वितीयं शिल्पमुक्तं, शेषतथैवेति, ननुभोग्यसत्कर्माण एवार्हन्त भगवन्तः समुत्पन्नव्याधिप्रतीकारकल्पंत्र्यादिपरिग्रहं Page #143 -------------------------------------------------------------------------- ________________ 140 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/43 कुर्वत नेतरे ततः किमसौ निरवद्यैकरुचिर्भगवान् सावद्या0 कलाधुपदर्शने प्रववृत्ते? उच्यते, समानुभावतोवृत्तिहीनेषुदीनेषुमनुजेषुदुःस्थतांविभाव्यसञ्जातकरुणैकरसत्वात्, समुत्पन्नविवक्षितरसो हि नान्यरससापेक्षो भवति, वीर इव द्विजस्य चीवरदाने, अथैवं तर्हि कथमधिकलिप्सोस्तस्य सति सकलेऽशुके शकलदानं?, सत्यं, भगवतश्चतुर्ज्ञानधरवत्वेन तस्य तावन्मात्रस्यैव लाभस्यावधारणेनाधिकयोगस्य क्षेमानिर्वाहकत्वदर्शनात्, कथमन्यथा भगवदंसस्थलमस्ततच्छकलग्रहणेऽपि तदुत्थरिक्थार्द्धविभाजकस्तुत्रवायः समजायत?, किञ्चकलाधुपायेन प्राप्तसुखवृत्तिकस्यचौर्यादिव्यसनासक्तिरपिनस्यात्, ननुभवतुनामोक्तहेतोजगदभर्तु कलाद्युपदर्शकत्वं परं राजधर्मप्रवर्तकत्वं कथमुचितं ?, उच्यते, शिष्टानुग्रहाय तुष्टनिग्रहाय धर्मस्थितिसंग्रहायच, ते राज्यस्थितिश्रिया सम्यक् प्रवर्त्तमानाः क्रमेण परेषां महापुरुषमार्गोपदशकतया चौर्यादिव्यसननिवर्तनतो नारकातिथेयीनिवारकतया एहिकामुष्मिकसुखसाधकतया च प्रशस्ता एवेति, महापुरुषप्रवृत्तिरपि सर्वत्र परार्थत्वव्याप्ता बहुगुणाल्पदोषकार्यकारणविचारणापूर्विकैवेति, युगादौ जगद्वयवस्था प्रथमेनैव पार्थिवेन विधेयेति जीतमपीति, स्थानाड्गपञ्चपञ्चमाध्ययनेऽपि "धम्मंणंचरमाणस्सपंच निस्साठाणा pa0 छक्काया 1 गणो 2 राया 3 गाहावई 4 सरीर 5' मित्याद्यालापकवृत्तौ राज्ञो निश्रामाश्रित्य राजा-नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणादित्युक्तमस्तीतिपरमकरुणापरीतचेतसः परमधर्मप्रवर्तकस्य ज्ञानत्रययुतस्य भगवतो राजधर्मप्रवर्तकत्वे न काप्यनौचिती चेतसि चिन्तनीया, युक्तयुपपन्नत्वात्, तद्विस्तरस्तु जिनभवनपंचाशकसूत्रवृत्योर्यतनाद्वारेव्यक्त्यादर्शितोऽस्तीतितत एवावसेयो, इति, एतेन 'राज्यं हि नरकान्तं स्याद्, यदि राजा न धार्मिकः' इत्युक्तिरपि टेढबद्धमूला न कम्पत इति, किञ्च अत्र तृतीयारकप्रान्ते राज्यस्थित्युत्पादे धर्मस्थित्युत्पादः पञ्चमारकप्रान्ते च । ॥ 1 ॥ 'सुअसूरिसंघधम्मो पुव्वण्हे छिज्जिही अगणि साय्ण्। निवविमलबाहणे सुहुममंतिनयधम्म मज्झण्हे ॥ इति वचनात् धर्मस्थितिविच्छेदे राज्यस्थितिविच्छेद इत्यपि राज्यस्थितेधर्मस्थितिहेतुत्वाभिव्यञ्जकत्वमेवेतिसर्वंसुस्थमित्यलं विस्त्रेन्नेति|त्द्नुभ्ग्वा किंचक्रेइत्याह-'उवदिसित्ता पुत्तसय मित्यादि, उपदिश्य कलादिकंपुत्रशतं-भरतबाहुबलिप्रमुखं कोसलातक्षशिलादिराज्यशते अभिषिञ्चति-स्थापयति, अत्र शङ्कवादिप्रभानावसानानि भरताष्टनवतिभ्रातृनामानि अन्तर्वाच्यादिषु सुप्रसिद्धानीति न लिखितानि, देशनामानि तु भून्य्प्र्तीतानीति। ___ अथ भगवतो दीक्षा कल्याणकमाह-'अभिसंचिता' इत्यादि, अभिषिच्यत्र्यशीतंपूर्वलक्षाणि महान् रागो-लौल्यं यत्र स चासौ वासश्च महारागवासो-गृहवासस्तन्मध्ये वसति गृहिपर्याये तिष्ठतीत्यर्थः, यद्यपिप्रागुक्तव्याधिप्रतीकारन्यायेनैव तीर्थकृतांगृहवासे प्रवर्तनंतथापिसामान्यतः स यथोक्त एवेति न दोषः, यद्वा महान् अरागः-अलौल्यं यत्र स चासौ वासश्चेति योजनीयं, यतो भगवदपेक्षया स एवंविध एवेति, एतेन तेवढेइ पुव्वसयसहस्साई महारायवासमज्झे वसइत्ति पूर्वग्रन्थविरोधो नेति, उषित्वा, 'जे सेऽत्ति यः सः "गिम्हाणंति आर्षे ग्रीष्मशब्दः स्त्रलिड्गो बहुवचनान्तश्च ततो ग्रीष्मस्येत्यर्थः, प्रथमो मासः, यथा ग्रीष्माणां-अवयवे समुदायोपचाराद् Page #144 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 141 ग्रीष्मकालमासानांमध्ये प्रथमोमासःप्रथमः पक्षश्चैत्रबहुलः-चैत्रान्धकारपक्षस्तस्य नवम्यास्तिथेः पक्षो-ग्रहो यस्य, तिथिमेलपातादिषुतथा दर्शनात्, तिथिपातेतत्कृत्यस्याष्टम्यामेव क्रियमाणत्वात्, स नवमपक्षः-अष्टमीदिवसस्तत्र, अनेन व्याख्यानेन 'चित्तबहुलट्ठमीए' इत्याद्यागमविरोधो न, वाचनान्तरेण नवमीपक्षो-नवमीदिवसः दिवसस्याष्टमीदिवसस्य मध्यंदिनादुत्तरकाले यद्यपि दिवसशब्दस्याहोरात्रवाचकत्वमन्यत्र प्रसिद्धं तथाऽप्यत्र प्रस्तावाद्दिवसो गतो रजनिरजनि इत्यादिवत् सूर्यचारविशिष्टकालविशेषग्रहणं, अन्यथा दिवसपाश्चात्यभागस्यानुपपत्तेः, त्यक्त्वा हिरण्यं-अघटितंसुवर्णरजतंवासुवर्ण-घटितं हेम हेमवाकोशं-भाण्डागारकोष्ठागारं-धान्याश्रयगृहं, बलं-चतुरगंवाहनं-वेसरादिपुरान्तःपरेव्यक्तेविपुलंधनं-गवादिकनकंच-सुवर्णं (रमन्तेग्राहका) येभ्यः सल्लक्षणेभ्यस्तानि रत्नानिमणयश्च प्राग्वत्, मौक्तिकानि-शुक्त्याकाशादिप्रभवानि, शङ्खाश्चदक्षिणावर्तः सिला-राजपट्टादिरूपाः, प्रवालानि-विद्रुमाणि रक्तरलानि-पद्मरागाः, पृथग्ग्रहणमे, प्राधान्यख्यापनार्थं, उक्तस्वरूपं यत्सत्सारं-सारातिसारं स्वापतेयं-द्रव्यं तत्त्यक्त्वा-ममत्वत्यागेन विच्छश्-पुनर्ममत्वाकरणेन, कुतो ममत्वत्याग इत्याह-विगोप्य जुगुप्सनीयमेतत् अस्थिरत्वादिति कथनेन, कथंच निश्रात्याजनमित्याह 'दायिकानां' गोत्रिकाणां 'दायं' धनविभागं परिभाज्य' विभागशो दत्वा, तदा च नि थपान्थादियाचकानामभावाद् गोत्रिकग्रहणं, तेऽपिच भगवत्प्रेरिता निर्ममास्सन्तःशेषामात्रं जगृहुः, इदमेव हि जगद्गुरोजीतं यदिच्छावधि दानं दीयते, तेषां च इयतैव इच्छापूर्ति, ननु यदीच्छावधिकं प्रभोर्दानं तर्हि ऐदंयुगीनो जन एकदिनदेयं संवत्सरदेयं वा एक एव जिघृक्षेत्, इच्छाया अपरिमितत्वात्, सत्यं, प्रभुप्रभावेनैताद्दशेच्छाया ससम्भवात्, सुदर्शनानाम्न्यां शिबिकायामारूढमिति गम्यं ? किंविशिष्टं भगवन्तं सदेवमनुजासुरयाऽस्वर्गभूपातालवासिजनसहितया पर्षदा' समुदायेन समनुगम्यमानं, ईद्दशं च प्रभुं अग्रे-अग्रभागे शांखिकादयोऽभिनन्दयन्तोऽभिष्टुवन्तश्च एवंवक्ष्यमाणमवादिषुरित्यन्वयः, तत्र शांखिकाः-चन्दनगर्भशङ्खहस्ता माङ्गल्यकारिणः शङ्खमावा, चाक्रिकाः-चक्रभ्रामकाः, लाड्गलिकाःगलकावलम्बितसुवर्णादिमयहलधारिणो भट्टविशेषाः मुखमगलिकाः-चाटुकारिणः पुष्पमाणवा-मागधाः वर्धमानकाः-स्कन्धारोपितनराःआख्यायकाःशुभाशुभकथकाः लंखा-वंशानखेलकाः मङ्खाः-चित्रफलकहस्ताः भिक्षाका-गौरीपुत्रा इति रूढा घाण्टिकाः-घण्टावादकास्तेषां गणाः, सूत्रे च आर्षत्वात् प्रथमार्थे तृतीया, यथाश्रुतव्याख्याने च शाङ्घिकादिगणैः परिवृतमिति पदं कुलमहत्तरा इति पदं चान्वययोजनार्थमध्याहाह~ स्यात्, साध्याहारव्याख्यातोऽनध्याहारव्याख्यायां लाघ्व्मिति। पञ्चमाङ्गे जमालिचरित्रे निष्क्रमणमहवर्णने शाङिकादीनां प्रथमान्ततया निर्देश एतस्यैवाशयस्य सूचकः, यदि च 'प्रायः सूत्राणि सोप्काराणि भवन्तीति न्यायोऽनुम्रयते तदा साध्याहारव्याख्यानेऽप्यदोषः, ताभि-विवक्षिताभिरित्यर्थः, वाग्भिरभिननदयन्तश्चाभिष्टुवन्तश्चेति योजना, विवक्षितत्वमेवाह-इष्यन्ते मेतीष्टास्ताभिः, प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्यत आह-'कान्ताभिः' कमनीयशब्दाभि प्रियाभिः' प्रियार्थाभिः मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञा भावतः सुन्दरा इत्यर्थः ताभि मनसा अभ्यन्ते-गम्यन्ते पुनः पुनः या Page #145 -------------------------------------------------------------------------- ________________ 142 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/43 सुन्दरत्वातिशयात्ता मनोऽमास्ताभि उदाराभिः शब्दतोऽर्थतश्च 'कल्याणाभिः' कल्याणाप्तिसूचकाभिः 'शिवाभिः' निरुपद्रवाभिः शब्दार्थदूषणोज्झिताभिरित्यर्थः 'धन्याभिः' धनलम्भिकाभिः 'मङ्गल्याभिः' मङ्गले-अनर्थप्रतिघातेसाध्वीभिः सश्रीकाभिः-अनुप्रासाद्यलक्षारोपेतत्वात्सशोभामिः 'हृदयगमनीयामि' अर्थप्राकट्यचातुरीसचिवत्वात् सुबोधाभिः, 'हृदयप्रह्लादनीयाभिः' हृदयगतकोपशोकादिग्रन्थिविद्रावणीभिः, उभयत्र कर्तर्यनट् प्रत्ययः, कर्णमनोनिवृतिकरीभिः अपुनरुक्ताभिरिति च स्पष्टं, अर्थशतानि यासु सन्ति ता अर्थशतिकास्ताभि अथवा अर्थानांइष्टकार्याणां शतानि याभ्यस्ता अर्थशतास्ता एवार्थशतिकाः, स्वार्थे इक् प्र्त्य्य्ः। अनवरतं-विश्वामाभावात् 'अभिनन्दयन्तश्च' जय जीवेत्यादिभणनतः समृद्धिमन्तं भगवन्तमाचक्षाणाः अभिष्टुवन्तश्च भगवन्तमेवेति, 'जय जयेति भक्तिसम्भ्रमे द्विवचनं, नन्दतिसमृद्धो भवतीति नन्दः तस्यामन्त्रणमिदं, इह च दीर्घत्वं प्राकृतत्वात्, अथवा जय त्वं जगन्नन्द ! जगत्समृद्धिकर? जय जय भद्र ? प्राग्वत्, नवरं भद्रः-कल्याणवान् कल्याणकारी वा, धर्मेणकरणभूतेन न त्वभिमानलज्जादिना अमीतो भवपरीसहपसर्गेभ्यः, पराकृतत्वात् पञ्चम्यर्थे षष्ठी, परीषहोपसर्गाणांजेता भवेत्यर्थः, तथाक्षान्त्यानत्वसामथ्यार्दिनाक्षम-सोढा भव, भयं आकस्मिकं 'भैरवं' सिंहादिसमुत्थं तयोः, प्राकृतत्वात्पदव्यत्यये भैरवभयानां वा-भयङ्करभयानां क्षान्ता भव इत्यर्थः, नानावक्तृणां नानाविधवाग्भङ्गीतिन पूर्वविशेषणान्तः पातेन पौनरुक्त्यं, धर्मे-प्रस्तुते चारित्रधर्मे अविघ्नं-विघ्नाभावस्ते-तव भवतु इतिकृत्वा धातूनामनेकार्थत्वादुच्चार्य पुनः पुनरभिनन्दयन्ति चाभिष्टुवन्ति चेति, अथ येन प्रकारेण निर्गच्छति तमेवाह_ 'तए ण' मित्यादि 'ततः' तदनन्तरं ऋषभोऽर्हन् कौशलिको नयनमालासहस्रैः शरेणिस्थितभगवद्दिक्षामात्रया व्यापृतनागरनेत्रवृन्दैः प्रेक्ष्यमाणः 2-पुनः पुनरवलोक्यमानः, आभीक्ष्णये द्विर्वचनं सर्वं, एवं सर्वत्र तावद्वक्तव्यं यावन्निर्गच्छति-'यथौपपतिके' एवं यथा प्रथमोपाड्गे चम्पातो भंभासारसुतस्य निर्गम उक्तस्तथाऽत्र वाच्यो, वाचनान्तरेण यावदाकुलबोलबहुलं नभः कुर्वन्निति पर्यन्ते इति, तत्र च यो विशेषस्तमाह-विनीता राजधान्या मध्यंमध्येन-मध्यभागेन इत्यर्थ निर्गच्छति, 'सुखं सुखेने' त्यादिवन्मध्यंमध्येनेति निपातः, औपपातिकगमश्चायं "हिययमालासहस्सेहिं अभिनंदिज्जमाणे 2 मनोरहमालासहस्सेहिं विच्छिप्पमाणे 2 वयणमालासहस्सेहिं अभिथुव्वमाणे 2 कंतिरूवसोहग्गगुणेहिंपत्थिन्जमाणे 2 अंगुलिमालासहस्सेहिं दाइज्जमाणे 2 दाहिणहत्येणंबहूणं नरनारीसहस्साणंअंजलिमालासहस्साइंपडिच्छमाणे 2 मंजुमंजुणा घोसेण पडिबुझेमाणे 2 भवनपंतिसहस्साई समैच्छमाणे 2 तंतीतालतुडिअगीअवाइअरवेणं महुरेणय मनहरेणंजयसढुग्घोसविसएणं मंजुमंजुणा घोसेणं पडिबुझेमाणे 2 कंदर-गिरिविवर कुहरगिरिवरपासाउद्धघण भवणदेवकुलसिंघाडगतिग चउक्कचच्चरआरामुजाण काणण सहापवापएसदेसभागे पडिंसुआसयसंकुलं करते हयहेसिअहत्थिगुल-गुलाइअरहघणघणाइयसद्दमीसिएणं महया कलकलरवेणं जनस्स महरेण पूरयंतो सुगंधवरकुसुमचण्ण- उव्विद्धवासरेणुकविलं नभं करेंते, कालागुरुकुंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिववासयंते समंतओ खुभिअचक्कवालंपौरजणबालवुद्धपमुइअतुरिअपहाविअविउल न्ति, आउलपदमारभ्यनिर्गच्छति Page #146 -------------------------------------------------------------------------- ________________ वक्षस्कारः -2 143 पदपर्यन्तं तु सूत्रे साक्षादेवनास्ति, अत्र व्याख्या हदयमालासहसैः-जनमनःसमूहैरभिनन्द्यमानः 2-समृद्धिमुपनीयमानो 2 जय जीव नन्देत्याद्याशीर्दानेन, मनोरथमालासहसैः-एतस्यैवाज्ञापरा भवाम इत्यादिजनविकल्पैर्विशेषण स्पृश्यमानः 2 इत्यर्थः वदनमालासहस्रर्वचनमालासहस्रैर्वा अभिष्ट्रयमानं 2 कान्त्यादगुणैर्हेतुभिः प्रार्थ्यमानो2 भर्तृतया स्वामितयावा स्त्रीपुरुषजनैरभिलष्यमाणः 2 aMgulimAlAsahanairdaya'mAnaH 2 दक्षिणहस्तेन बहूनां नरनारीसहनइणांअञ्जलिमालाः-संयुतकरमुद्राविशेषवृन्दानि प्रतीच्छन् 2गृह्णन् 2, किमुक्तंभवति? -त्रैलोक्यनाथेनापिप्रभुणा पौराणामस्माकमञ्जलिरूपाभक्तिर्मनस्यवतारितेति दक्षिणहस्तदर्शनं तथा महाप्रमोदाय भवतीति कुर्वन्, म मञ्जुना-अतिकोमलेन घोषेणस्वरेणप्रतिपृच्छन्2-प्रश्नयन् 2 प्रणमतांस्वरूपादिवार्ता, भवनानां-विनीतानगरीगृहाणांपङ्क्तयासमश्रेणिस्थित्या सहस्राणिनतुपुष्पावकीर्णस्थित्या, समतिक्रामन् 2, तन्त्रयातलतालाः प्रसिद्धाः, त्रुटितानि-शेषवाद्यानितेषांवादितं-वादनं, प्राकृतत्वात्पदव्यत्ययः गीतंचतयोरवेणयद्वा तत्र्यादीनां त्रुटितान्तानां गीते-गीतमध्ये यद्वादितं-वादनं तेन यो रवः-शब्दस्तेन मधुरेण-मनोहरेण तथा जयशब्दस्य उदघोषः-उद्घोषणं विशदः-स्पष्टतया प्रतिभासमानं यत्र तेन मझुम ना घोषेण पौरजनरवेण च प्रतिबुद्धयमानः 2-सावधानीभवन् 2 कन्दराणि-दर्यं गिरीणां 'विवरकुहराणि' गुहाः पर्वतान्तराणि च गिरिवराः-प्रधानपर्वताः प्रासादाः-सप्तभूमिकादयः ऊर्ध्वघनभवनानिउच्चाविरलगेहानि देवकुलानि-परतीतानि शृङ्गाटकं-त्रिकोणस्थानं त्रिकं यत्ररथ्यात्रयं मिलति चतुष्कं-यत्र रथ्याचतुष्टयं च्त्व्र्ण्-भुमार्गाः। __ आरामाः-पुष्पजातिप्रधानवनखण्डाः उद्यानानि-पुष्पादिमदृक्षयुक्तानि काननानिनगरासन्नानि सभा-आस्थायिकाः प्रपा-जलदानस्थानं एतेषां ये प्रदेशदेशरूपा भागास्तान्, तत्र प्रदेशा-लघुतरा भागा देशास्तु लघवः प्रतिश्रुतः-प्रतिशब्दास्तेषां शतसहस्रणि-लक्षास्तैः सङ्घलान् कुर्वन्, अत्र बहुवचनाते एकवचनं प्राकृतत्वात्, हयानां हेषितेन-हेषारवरूपेण हस्तिनां गुलगुलायितरूपेण, रथानां घनघनायितेन-घनघनायितरूपेण शब्देन मिश्रितेन जनस्य महता कलकलरवेण आनन्दशब्दत्वान्मधुरेण-अक्रूरेण पूरयन् 2, अत्र नभ इति उत्तरग्रन्थधवर्तिना पदेन योगः, सुगन्धानां वरकुसुमानां चूर्णानां च उद्वेधः-ऊर्ध्वगतो वासरेणुः-वास रजस्तेन कपिलं नभः कुर्वन् कालागुरु-कृष्णागुरु कुंदुरुक्कः-चीडाभिधं द्रव्यं तुरुष्कं-सिल्हकं धूपश्चदशादिर्गन्धद्रव्यसंयोगजः एषां निवहेन जीवलोकं वासयन्निव, अत्रोत्प्रेक्षा तु जीवलोकवासनस्यावास्तवत्वेन, सर्वतः क्षुभितानि-साश्चर्यतया ससम्भ्रमाणि चक्रवालानिजनमण्डलानि यत्र निर्गमे तद्यथा भवतीत्येवं निर्गच्छतीति, प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्चये प्रमुदितास्त्वरितप्रदाविताश्च-शीघ्रंगच्छन्तस्तेषां व्याकुलाकुलानां-अतिव्याकुलानां यो बोलः-शब्दः स बहुलो यत्र तत्तथा, एवंभूतं नभः कुर्वन्, विशेषणानां व्यस्ततया निपातः प्राकृतत्वादिति, निर्गत्य च यत्रागच्छति तदाह 'Asi'ityAdi, आसिक्तं-ईषत्सिक्तंगन्धोदकादिना प्रमार्जितं कचवरशोधनेन सिक्तंतेनैव विशेषतोऽत एव शुचिकं-पवित्रं पुष्पैर्य उपचारः-पूजा तेन कलितंयुक्तं, इदं च विशेषणं प्रमार्जितासिक्तसिक्तशुचिकमित्येवं दृश्य, प्रमार्जिताद्यनन्तरभावित्वाच्छुचिकत्वस्य, एवंविधं Page #147 -------------------------------------------------------------------------- ________________ 144 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/43 सिद्धार्थवनविपुलराजमारगं कुर्वन्, तथा हयगजरथानां पहकरेऽत्ति देशीशब्दोऽयं समूहवाची तेन हयादिसेनयेत्यर्थः, तथापदातीनांचटकरेणवृन्देनचमन्दं 2-यथा भवतितथा, क्रियाविशेषणं, यथा हयादिसेना पाश्चात्या समेति तथा 2 बहुतरबहुतमकमित्यर्थः, उद्धतरेणुकं-ऊर्ध्वगतरजस्कं कुर्वन्, यत्रैव सिद्धार्थवनमुद्यानं ytraivaashokvrpaadpsttraivopaagcchtiiti| ___-उपागत्य यत्करोतितदाह-उपागत्याशोकवरपादपस्याधः शिबिकांस्थापयति, स्थापयित्वा चशिबिकायाःप्रत्यवरोहति, अवतरतीत्यर्थः, प्रत्यवरुह्यचस्वयमेवाभरणालङ्कारान्, तत्राभरणानिमुकुटानीति अलङ्कारान्-वस्त्रदीन्, सूत्रे एकवचन् प्राकृतत्वात्, आभरणानि च अलङ्काराश्चेति समाहारद्वन्द्वकरणाद्वा, अवमुञ्चति-त्यजति, कुलमहत्तरिकाया हंसलक्षणपटेअवमुच्यच स्वयमेव चतसृभिः 'अठ्ठाहिंतिमुष्टिभिः करणभूताभिलुचनीयकेशानांपञ्चमभागलुञ्चिकाभिरित्यर्थः, लोचं करोति, अपराड्गालङ्कारादिमोचनपूर्वकमेव शिरोऽलङ्कारादिमोचनं विधिक्रमायेति पर्यन्ते मस्तकालङ्कारकेशमोचनं, तीर्थकृतां पञ्चमुष्टिलोचसम्भवेऽपिअस्य भगवतश्चतुर्मुष्टिकलोचगोचरः श्रीहेमाचार्यकृतऋषभचरित्राद्यभिप्रायोऽयं _ 'प्रथममेकया मुष्ट्या स्मश्रुकूर्चयोर्लोचे तिसृभिश्च शिरोलोचे कृते एकां मुष्टिमवशिष्यमाणां पवनान्दोलितांकनकावदातयोः प्रभुस्कन्धयोरुपरिलुठन्तीं मरकतोपमानमाविभ्रतीपरमरमणीयां वीक्ष्य प्रमोदमानेन शक्रेण भगवन्! मय्यनुग्रहं विधायध्रियतामियमित्थमेवेति विज्ञप्ते भगवतापि सा तथैव रक्षितेति, 'न ह्येकान्तभक्तानां याचनामनुग्रहीतारः खण्डयन्तीति, अत एवेदानीमपि श्रीऋषभमूर्ती स्कन्धोपरि वल्लरिका क्रियन्ते इति, लुञ्चिताश्च केशाः शक्रेणहंसलक्षणपटे क्षीरोदधौ क्षिप्ता इति, षष्ठेन-भक्तेन उपवासद्वयरूपेण अपानकेनचतुर्विधाहारेण । 'ASADhAbhi'rityatra 'तेलुग्वे' त्यनेन उत्तरपदलोपे उत्तराषाढाभिर्वचनवैषम्यमार्षत्वात्, नक्षत्रेणयोगमुपागतेनार्थाच्चन्द्रेणेति गम्यं, उग्राणां अनेनैवप्रभुणाआरक्षकत्वेन नियुक्तानांभोगानांगुरुत्वेन व्यवहतानां राजन्यानां-वयस्यतया व्यवस्थापितानां क्षत्रियाणां-शेषप्रकृतितया विकल्पितानां चतुर्भिपुरुषसहनैः सार्धं, एतेच बन्धुभिः सुहृद्भिर्भरतेन च निषिद्धाअपिकृतज्ञत्वेन स्वाम्युपकारं स्मरन्तः स्वामिविरहभीरवो वान्तान्न इव राज्यसुखे विमुखा यत्स्वामिनाऽनुष्ठेयं तदस्माभिरपीति कृतनिश्चयाः स्वामिनमनुगच्छन्तिस्म, एकंदेवदूष्यंशक्रेणवामस्कन्धेजीतमित्यर्पितं उपादाय, न तुरजोहरणादिकं लिड्गंकल्पातीतत्वाजिनेन्द्राणां, मुण्डोद्रव्यतः शिरः कूर्चलोचनेन भावतः कोपाद्यपासनेन भूत्वा अगाराद्-गृहवासान्निष्कम्येति गम्यं, अनगारितां-अगारी-गृही असंयतस्तत्प्रतिषेधादनगारी-संयतस्तद्भावस्तत्ता तां साधुतामित्यर्थः प्रव्रजितः-प्रगतः प्राप्त इतियावत्, अथवा विभक्तिपरिणामादनगारितया-निर्ग्रन्थतया प्र्व्र्जित्ः-प्र्व्र्ज्याण्प्र्तिप्न्न्ः। अथ प्रभोश्चीवरधारित्वकालमाह मू (44) उसभेणं अरहा कोसलिए संवच्छरंसाहिअंचीवरधारी होत्या, तेण परं अचेले। जप्पभींचणं उसभे अरहा कोसलिए मुंडे भवित्ता अगाराओ अनगारियं पव्वइएतप्पभींचणं उसभे अरहा कोसलिए निच्चं वोसट्टकाए चिअत्तदेहे जे केइ उवसग्गा उप्पजंति taM0 दिव्वा वा जाव पडिलोमा वा अनुलोमा वा, तत्थ पडिलोमा वेत्तेण वा जाव कसेण वा काए आउद्देज्जा अनुलोमा वं देज्ज वा जाव पज्जुवासेज वा ते सव्वे सम्मं सहै जाव अहिआसेइ, Page #148 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 2 145 तणं से भगवं समणे जाए ईरिआसमिए जाव पारिट्ठावणिआसमिए मनसमिए जाव कायसमिए मणगुत्ते जाव गुत्तबंभयारी अकोहे जाव अलोहे संते पसंते उवसंते परिनिव्वुडे छिन्नसोए निरुवलेवे संखमिव निरंजणे जच्चकणगं व जायरूवे आदरिसपडिभागे इव पागडभावे कुम्मो इव गुत्तिंदिए पुक्खरपत्तमिव निरुवलेवे गगनमिव निरालंबणे अनिले इव निरालए चंदो इव सोमदंसणे सूरो इव ते अंसी विहग इव अपडिबद्धगामी सागरो इव गंभीरे मंदरोइव अकंपे पुढवीविव सव्वफासविसहे जीवो विव अप्पडिहयगइत्ति । नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे । से पडिबंधे चउव्विहे भवति, तंजहा- दव्वओ खित्तओ कालओ भावओ, दव्वओ इह खलु माया मे पिया मे भाया मे भगिनी मे जाव संगंथसंधुआ मे हिरण्णं मे जाव उवगरणं मे, अहवा समासओ सच्चित्ते वा अचित्ते वा मीसए वा दव्वजाए सेवं तस्स न भवै, खित्तओगामे वा नगरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा एवं तस्स न भवै, कालओ थोवे वा लवे वा मुहुत्तेवा अहोरत्ते वा पक्खे वा मासे वा उऊए वा अयने वा संवच्छरे वा अन्नयरे वा दीहकालपडिबंधे एवं तस्स न भवै, भावओ कोहे वा जाव लोहे वा भए वा हासे वा एवं तस्स न भवै, से णं भगवं वासावासवज्रं हेमंतगिम्हासु गामे एगराइए नगरे पंचराइए ववगयहाससोगारैभयपरित्तासे निम्ममे निरहंकारे लहुभूए अगंथे वासीतच्छणे अदुट्टे चंदणाणुलेवमे अरत्ते लेडुंमि कंचणंमि अ समे इह लोए अपडिबद्धे जीवियमरणे निरवकंखे संसारपारगामी कम्मसंगनिग्घायणट्ठाए अब्भुट्ठिए विहरै । तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स एगे वाससस्से वीक्कंते समाणे पुरिमतालस्स नगरस्स बहिआ सगडमुहंसि उज्जाणंसि निग्गोहवरपायवस्स अहे झाणंतरिआए वट्टमाणस्स फग्गुणबहुलस्स इक्कारसीए पुव्वण्हकालसमयंसि अट्टमेणं भत्तेणं अपाणएणं उत्तरासाढाणक्खत्तेणं जोगमुवागएणं अनुत्तरेणं नाणेणं जाव चरित्तेणं अनुत्तरेणं तवेणं बलेणं वीरिएणं आलएणं विहारेणं भावणाए खंतीए गुत्ती मुत्तीए तुट्ठीए अजवेणं मद्दवेणं लाघवेणं सुचरिअसोवचिअफलनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अनंते अनुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पण्णे जिने जाए केवली सवन्नू सव्वदरिसी सणेरइअतिरिअनरामरस्स लोगस्स पज्जवे जाणइ पासइ, तंजहा- आगई गई ठिईं उववायं भुत्तं कडं पडिसेविअं आवीकम्मं रहोकम्मं तं तं कालं मनवयकाये जोगे एवमादी जीवाणवि सव्वभावे अजीवाणवि सव्वभावे मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे पासमाणे एस खलु मोक्खमग्गे मम अन्नेसिं च जीवाणं हियसुहणिस्सेसकरे सव्वदुक्खविमोक्खणे परमसुहसमाणणे भविस्सइ । तते णं से भगवं समणाणं निग्गंथाण य निग्गंथीण य पंच महव्वयाई सभावणगाइं छच्च जीवणिकाए धम्मं देसमाणे विहरति, तंजा - पंच महव्वयाइं सभावणगाई भाणिअव्वाइंति । उसभस्सणं अरहओ कोसलिअस्स चौरासी गणा गणहरा होत्था, उसभस्स णं अरहओ कोसलिअस्स उसभसेनपामोक्खाओ चुलसीइं समणसाहस्सीओ उक्कोसिआ समणसंपया होत्या, उसभस्स मं बंभीसुंदरीपामोक्खाओ तिन्नि अज्झिआसयसाहस्सीओ उक्कोसिआ अज्जिआसंपया होत्था, उसभस्स gaM0 सेजंसपामोक्खाओ तिन्नि समणोवासगसयसाहस्सीओ पंच य साहस्सीओ -13 10 Page #149 -------------------------------------------------------------------------- ________________ 146 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 2 / 44 उक्कोसिआ समणोवासगसंपया होत्था, उसभस्स NaM0 सुभद्दापोमोक्खाओ पंच समणोवासिआसयसाहस्सीओ चौपन्नं च सहस्सा उक्कोसिआ समणोवासिआसंपया होत्था उसभसणं अरहओ कोसलिअस्स अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितहं वागरंमाणाणं चत्तारि छउद्दसपुव्वीसहस्सा अद्धट्टमा य सया उक्कोसिआ चौदसपुव्वीसंपया होत्था, उसभस्स NaM0 नव ओहिनाणिसहस्सा उक्कोसिआ0, उसभस्स NaM0 वीसं जिनसहस्सा वीसं वेउव्विअसहस्सा छच्च सया उक्कोसिआ0 बारस विउलमईसहस्सा छच्च सया पन्नासा बारस वाईसहस्सा छच्च सया पन्नासा, उसभस्स NaM0 गैकल्लाणाणं ठीकल्लाणाणं आगमेसिभद्दाणं बावीसं अनुत्तरोववाईआणं सहस्सा नव य सया, उसभस्स NaM0 वीसं समणसहस्सा सिद्धा, चत्तालीसं अजिआसहस्सा सिद्धा सट्ठि अंतेवासीसहस्सा सिद्धा । अरहओ णं उसभस्स बहवे अंतेवासी अनगारा भगवंतो अप्पेगइआ मासपरिआया जहा उववाइए सव्वओ अनगारवण्णओ जाव उद्धंजाणू अहोसिरा झाणकोट्ठोवगया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, अरहओ णं उसभस्स दुविहा अंतकरभूमी होत्था, तंजहा जुगतकरभूमी अ परिआयंतकरभूमी य, जुगंतकरभूमी जाव असंखेज्जाई पुरिसजुगाई, परि आयंतकरभूमी अंतोमुहुत्तपरिआए अंतमकासी । - 'उसमे ण' मित्यादि, ऋषभोऽर्हन् कौशलिकः साधिकं समासमित्यर्थः, संवत्सरं वर्षं यावद्वस्त्रधारी अभवत्ततः परमचेलकः, अत्र ये केचन लिपिप्रमादादादर्शेष्विदमधिकमित्याहुस्तैरावश्यकचूर्णिगत श्री ऋषभदेवदेवदूष्याधिकारेऽयमेवालापकोद्रष्टव्यः, श्रामण्यानन्तरंकथंप्रभुः pravavRteityAha'jappabhicaNamityAdi यतः प्रभृति ऋषभोऽर्हन् कौशलिकः प्रव्रजितस्ततः प्रभृति नित्यं व्युत्सृष्टाकायः परिकर्मवर्जनात् तयक्तदेहः परीषहादिसहनात् ये केचिदुपसर्गा उत्पद्यन्ते, तद्यथादिव्या देवकृता वाशब्दः समुच्चये यावत्करणात् 'माणुसा वा तिरिक्खजोणिआ वा' इति पदग्रहः, प्रतिलोमा:- प्रतिकूलतया वेद्यमाना अनुलोमाः - अनुकूलतया वेद्यमानाः, वाशब्दः पूर्ववत्, तत्र प्रतिलोमा वेत्रेण - जलवंशेन यावच्छब्दात् 'तयाए वा छियाए वा लयाए वा' इति, तत्र त्वचयासनादिकया छिवया श्लक्ष्णया लोहकुश्या लतया-कम्बया कषेण चर्मदण्डेन, वाशब्दः प्राग्वत्, कश्चिद्दुष्टात्मा कार्ये ऽविवक्षातः कारकाणी 'त्याधारविवक्षायां सप्तमी आकुट्टयेत् ताडयेदित्यर्थः, अनुलोमास्तु 'वंदेज वा' यावत्करणात् 'पूएज्जा वा सक्कारेज्जा वा जाव चेइयं' इति, वन्देत वा स्तुतिकरणेन पूजयेद्वा पुष्पादिभिः सत्कुर्याद्व वस्त्रादिभिः सन्मानयेद्वा अभ्युत्थानादिभिः कल्याणं भद्रकारित्वात् मङ्गलं अनर्थप्रतिघातित्वात् देवतां - इष्टदेवतामिव चैत्यंइष्टदेवताप्रतिमामिव पर्युपासीत वा सेवेतेति तान् प्रतिलोमानुलोमभेदभिन्नान् उपसर्गान् सम्यक् सहते भयाभावेन, यावत्करणात् 'खमै तितिक्खइ' त्ति क्षमते क्रोधाभावेन तितिक्षे दैन्यानवलम्बनेन अध्यासयति अविचलकायत ते । अथ भगवतः श्रमणावसथां वर्णयन्नाह 'तए णं से' इत्यादि, ततः स भगवान् श्रमणो-मुनिर्जातः, किंलक्षण इत्याह-ईर्यायांगमनागमनादौ समितः - सम्यक् प्रवृत्तः उपयुक्त इत्यर्थः अग्रेतनपदं तु साक्षादेवास्ति, भाषायांनिरवद्यभाषणे समितः एषणायां- पिण्डविशुद्धौ आधाकर्मादिदोषरहितभिक्षाग्रहणे समितः भाण्डमात्रस्य-उपकरणमात्रस्योपादाने-ग्रहणे निक्षेपणायांच-मोचने समितः प्रत्युपेक्षणादिकसुन्दर Page #150 -------------------------------------------------------------------------- ________________ वक्षस्कारः -2 147 चेष्टया सहित इत्यर्थः, सूत्रे व्यस्ततया पदनिर्देश आर्षत्वात्, अथवा आदानेन सह भाण्डमात्रस्य निक्षेपणेति समासयोजना, उच्चारः-पुरीषंप्रश्रवणं-मूत्रंखेलः-कफःसिंघानो-नासिकामलःजल्ल:शरीरमलः एषां परि-सर्व प्रकारैः स्थापन-अपुनर्ग्रहणतया न्यासः परित्याग इत्यर्थः तत्र भवा पारिष्ठापनिकी, तत्र सुन्दर चेष्टा क्रिया इत्यर्थः, तस्यां समितः-उपयुक्तः, "प्रत्यये ङीर्नवा" इति प्राकृतसूत्रेण स्त्रलक्षणो ङीप्रत्ययो विक्ल्प्नीय्ः। यथा ईरियावहिआए विराहणाए' इत्यत्र, एताच्चान्त्यसमितिद्वयं भगवतो भाण्डसिङ्घानाद्यसम्भवेऽपिनामाखण्डनार्थमुक्तमितिबादरेक्षिकया प्रतिभाति, सूक्ष्मेक्षिकयातुयथावस्त्रषणाया असम्भवेऽपि सर्वथा एषणासमितेर्भगवतोऽसम्भवो न, आहारादौ तस्या उपयोगात्, तथाऽन्यभाण्डासम्भवेऽपि देवदूष्यसम्बन्धिनी चतुर्थसमितिर्भवत्येव, दृश्यते च श्रीवीरस्य द्विजदाने देवदूष्यादाननिक्षेपौ, एवं श्लेष्माद्यभावेऽपिनीहारप्रवृत्तौ पञ्चमीसमितिरपीत्यलं प्रसङ्गेन, तथा मनःसमितः-कुशलमनोयोगप्रवर्तकः वचःसमितः-कुशलवाग्योगप्रवर्तकः, भाषासमितैत्युक्तेऽपि यद्वचःसमित इत्युक्तं तद् द्वितीयसमितावत्यादरनिरूपणार्थं करणत्रयशुद्धिसूत्रे सङ्ख्यापूरणार्थं च, कायसमितः-प्रशस्तकायव्यापारवान्, मनोगुप्तः-अकुशलमनोयोगरोधकः यावत्पदात् 'वयगुत्ते कायगुत्ते गुत्ते गुत्तिदिएत्ति वाग्गुप्तः-अकुशलवागयोगनिरोधकः कायगुप्तः-अकुशलकाययोगनिरोधकः, एवं च सत्प्रवृत्तिरूपाः समितयोऽसत्वप्रवृत्तिनिरोधरूपास्तु गुप्तय इति, अत एव गुप्तः सर्वथा संवृतत्वात्, गुप्तेन्द्रियः शब्दादिष्विन्द्रियार्थेष्वरक्तद्विष्टतया प्रवर्तनात्, तथा गुप्तिभिर्वसत्यादिभिर्यत्नपूर्वकं रक्षितं गुप्तं ब्रह्म-मैथुनविरतिरूपंचरतीत्येवंशीलः, तथा अक्रोधः यावत्करणात् 'अमाणे अमाए' इति पदद्वयं ग्राह्यं, व्यक्तं च, अलोभः, अत्र सर्वत्र स्वल्पार्थेनञ् ग्राह्यः, तेन स्वल्पक्रोधादिभिरित्यर्थः, अन्यथा सूक्ष्मसम्परायगुणस्थानकावधि लोभोदयस्योपशान्तमोहावधि च चतुर्णामपि क्रोधादीनां सत्तायाः सम्भवे तदभावासम्भवात्, कुत एवंविध इत्याहश्रान्तो-भवभ्रमणतः प्रस्वान्तः-प्रकृष्टचित्तः उपसर्गाद्यापातेऽपिधीरचित्तत्वात् उपशान्त इति व्यक्तं अत एव परिनिर्वृतः सकलसन्तापवर्जितत्वत्, छिन्नश्रोताः-छिन्नसंसारप्रवाहः छिन्नशोको वा निरुपलेपो-द्रव्यभावमलरहितः, अथ सोपमानैश्चतुर्दशविशेषणैर्भगवन्तं विशिनष्टि 'शङ्खमिवेऽत्यत्र प्राकृतशैल्या क्लीबभावस्तेन शङ्ख इव निर्गतमञ्जनमिवाअनं-कर्म जीवमालिन्यहेतुत्वात् यस्मात्स तथा, जात्यकनकमिव-षोडशवर्णककाञ्चनमिवजातंरूपं-स्वरूपं रागादिकुद्रव्यविरहाद्यस्यसतथा, आदर्श-दर्पणेप्रतिभागः-प्रतिबिम्बः सैवप्रकटभावः, अयमर्थःआदर्श प्रतिबिम्बितस्य वस्तुनो यथा यथावदुपलभ्यमानस्वभावा नयनमुखादिधर्मा उपलभ्यन्ते तथा स्वामिन्यपि यथास्थितो मनःपरिणाम उपलभ्यते, न तु शठवद्दर्शितावहित्य इति, कूर्मवद् गुप्तेन्द्रियः, कच्छपो हि कन्धरापादलक्षणावयवपञ्चकेन गुप्तो भवति एवमयमपीन्द्रियपञ्चकेन, पूर्वोक्तं गुप्तेन्द्रियत्वं दृष्टान्तद्वारा सुबोधमिति न पौनरुक्त्यं, पुष्करपत्रिव निरुपलेपः, पङ्कजलकल्पस्वजनविषयस्नेहरहित इत्यर्थः, गगनमिव निरालम्बनः-कुलग्रामनगरादिनिश्रारहितः अनिल इव-वायुरिवनिरालयोवसतिप्रतिबन्धवन्ध्यः, यथोचितंसततविहारित्वात्, अयमत्राशयःयथा वायुः सर्वत्र संचरिष्णुत्वेनानियतवासी तथा प्रभुरपीति, चन्द्र इव सौम्यदर्शनः-अरौद्रमूर्ति, सूर इव तेजस्वी परतीर्थिकतेजोऽपहारित्वात्, विहगः-पक्षी सैवाप्रतिबद्धतया गच्छतीत्येवंशीलः Page #151 -------------------------------------------------------------------------- ________________ 148 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/44 स तथा, किमुक्तं भवति ? स्थलचरजलचरौ स्थलजलनिश्रितगमनौ न तथा विहगः स्वावयवभूतपक्षसापेक्षगामित्वात्, तेन विहगवदयंप्रभुरनेकेष्वनार्यदेशेषुकर्मक्षयसाहायककारिषु परानपेक्षः स्वशक्त्या विहरतीति, सागर इव गम्भीरः-परैरलब्धमध्यो निरुपमज्ञानवत्वेऽपि रहःकृतपरदुश्चरितानामपरिस्रवित्वाथर्षशोकादिकारणसद्भावेऽपितद्विकारादर्शनाद्वा, मन्दर इवाकम्पः, स्वप्रतिज्ञातेषुतपःसंयमेषु ध्ढाशयत्वेनप्रवर्तनात्, पृथ्वीवसर्वान्स्पर्शाननुकूलतरान् विषहते यः स तथा, जीव इवाप्रतिहतगति-अस्खलितगति, यता हि जीवस्य कट्कुटयादिभिर्न गति प्रतिहन्यते तथा केनापि परपाखण्डिना आर्यानार्यदेशेषु सञ्चरतः प्रभोरपि, अथ मा भवन्तु दुर्द्धर्षस्य प्रभोः परे गतिविघातकाः परं स्वप्रतिबन्धेनापि गतिर्विहन्यते इत्याह 'नत्थिण मित्यादि नास्ति तस्य भगवतः कुत्रचित् प्रतिबन्धः-अयं ममास्याहमित्याशयबन्धरूपः, अयमेव हि संसारशब्दव्यपदेश्यः, य्दूचे॥1॥ "अयं ममेति संसारो, नाहं न मम निर्वृति। चतुर्भिरक्षरैर्बन्धः, पञ्चभिः परमं पदम् । / " स च द्रव्यतः-द्रव्यं प्रतीत्य , एवं क्षेत्रत इत्याद्यपि, तत्र द्रव्यत इति व्याख्येयपदपरामर्शार्थ तेन न पौनरुक्त्यं, इह लोके खलुक्यालङ्कारे माता मम पिता ममेत्यादि यावत्करणात् 'भज्जा मे पुत्ता मे धूआ मे नत्ता मे सुण्हा मे sahisayaNa'tti भार्यापुत्रौ प्रसिद्धौ धूआ-पुत्री नप्ता-पुत्रपुत्रः स्नुषा-पुत्रभार्या सखा-मित्रं स्वजनः-पितृव्यादि सग्रन्थः-स्वजनस्यापि स्वजनः पितृव्यपुत्रशालादि संस्तुतो-भूयोदर्शनेन परिचितः, एषां च जीवपर्यायत्वा द्रव्यत्वं, कथञ्चित् पर्यायपर्यायिणोरभेदोपचारात्, हिरण्यं मे सुवर्ण मे, यावच्छब्दात् । 'कंसं मे दूसंमेधनं मे इत्यादिप्रकरणं उपकरणं-उक्तव्यतिरिक्तं, अयंचयावत्पदसंग्रहोऽष्टमूलकत्वेनमयैव सिद्धान्तशैल्या प्राकृतीकृत्य स्थानाशून्यतार्थं लिखितोऽस्तितेन सैद्धान्तिकैरेतन्मूलपाठगवेषणायामुद्यमः कार्य, प्रकारान्तरेण द्रव्यप्रतिबन्धमाह-अथवेति-प्रकारान्तरे, उक्तरीत्या प्रतिव्यक्तिकथनस्याशक्यत्वेन सङेपत उच्यतेइति शेषः, सच्चित्तेद्विपदादौ अचित्तेहिरण्यादौ मिश्रे-हिरण्यालङकृतद्विपदादौ, द्रव्यजाते-द्रव्यप्रकारेवासमुच्चये स-प्रतिबन्धस्तस्य प्रभोरेवमिति-ममेदमित्याशयबन्धेन न भ्व्ति। खित्तओ' इत्यादि, नवरं क्षेत्रं-धान्यजन्मभूमि खलं-धान्यमेलन- पचनादिस्थंडिलं एवं-उक्तरीत्या आशयबन्धस्तस्य प्रभोर्न भवति, 'कालओऽइत्यादि, कालतः स्तोके-सप्तप्राणमाने लवे-सप्तस्तोकमाने मुहूर्ते-सप्तसप्ततिलवमाने अहोरात्रे-त्रिंशन्मुहूर्तमाने पक्षे-पञ्चदशाहोरात्रमाने मासे-पक्षद्वयमाने ऋतौ-मासद्वयमाने अयने-ऋतुत्रयमाने संवत्सरे-अयनद्वयमाने अन्यतरस्मिन् वा दीर्घकाले-वर्षशतादौ प्रतिबन्धः एवं-उक्तप्रकारेण तस्य न भवति, अयमृतुरनुकूलो ममायं च प्रतिकूलो ममेति मतिर्न तस्य, यथा श्रीमतां शीततुरनुकूल-तया प्रतिबन्धं विधत्ते निर्द्धनानां तु उष्णर्तुः _ 'भावओऽइत्यादि, कण्ठयमेतत्, नवरं कदाग्रहवशात् क्रोधादी n न त्यजामीति धीन तस्येत्यर्थः, एतच्च सूत्रमुपलक्षणभूतं तेनानुक्तानां सर्वेषामपि पापस्थानानां ग्रहः, अथ कथं भगवान् विहरतिस्मेत्याह-स भगवान् वर्षासु-प्रावट्कालेवासः-अवस्थानंतद्वजः, तेनविनेत्यर्थः, हेमन्ताः-शीतकालमासाः गीष्मा-उष्णकालमासास्तेषु ग्रामे-अल्पीयसि सन्निवेशे एका For Private & Personal Use Page #152 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 149 रात्रिर्वासमानतया यस्यस एकरात्रिकः एकदिनवासीत्यर्थः, नगरे-गरीयसिसन्निवेशपञ्च रात्रयो वासमानतया यस्य स तथा, पञ्चदिनवासीति भावः, यथा दिनशब्दोऽहोरात्रवाची तथा रात्रिशब्दोऽप्यहोरात्रवाचीति. ननतर्हि दिनशब्दएवकथंनोपात्तः?,निशाविहारस्यासंयमहेतत्वेन चतुर्ज्ञानिनोऽपि तीर्थकरा अवगृहीतायां वसतावव वासतेय्यां वसन्तीति वृद्धाम्नाय्ः। 'व्यपगतहास्यशोकरतिभयपरित्रासः' तत्रारति-मनसोऽनौत्सुक्यमुद्वेगफलकं रतितदभावः परित्रासः-आकस्मिकं भयं शेषं व्यक्तं, निर्गतो ममेतिशब्दो यस्मात् स तथा, किमुक्तं भवति?-प्रभोर्ममेताभिलापेनाभिलाप्यं नास्तीति, षष्ट्येकवचनान्तस्यास्मच्छब्द- स्यानुकरणशब्दत्वान्ममेत्यस्य साधुता, निरहंकारः-अहमितिकरणमहङ्कारः सनिर्गतो यस्मात्स तथा, लघुभूत ऊर्ध्वगतिकत्वात्, अत एवाग्रन्थो-बाह्याभ्यन्तरपरिग्रहरहितः, वास्या-सूत्रधारशस्त्रविशेषेण यत्तत्तक्षणं-त्वच उत्खननं तत्राद्विष्ट:--अद्वेषवान्, चन्दनानुलेपनेऽरक्तःअरागवान्, लेष्टो-4षदिकाञ्चनेचसमः, उपेक्षणीयत्वेनोभयत्र साम्यमाक, इहलोके वर्तमानभवे मनुष्यलोके परलोके-देवभवादो तत्राप्रतिबद्धः तत्रत्यसुखनिष्पिपासित्वात् जीवितमरणयोर्निर वकांक्षः-इन्द्रनरेन्द्रादिपूजाप्राप्तौजीविते दुर्विषहपरीषहाप्तीच मरणे निस्पृहः, संसारपारगामीति व्यक्तं, कर्मणां सङ्गः-अनादिकालीनोजीवप्रदेशैः सह सम्बन्धस्तस्य निर्घातनं-विश्लेषणं तदर्थमभ्युत्थित-उद्यतो विहरति । अथ ज्ञानकल्याणकवर्णनायाह_ 'तस्सणं0-, 'तस्य भगवतः 'एतेन' अनन्तरोक्तेन विहारेण विहरत एकस्मिन् वर्षसहस्र व्यतिक्रान्ते सति पुरिमतालस्य नगरस्य बहि शकटमुखे उद्याने न्यग्रोधवरपादपस्याधो ऽध्यानान्तरिके ति अन्तरस्य-विच्छेदस्य करणमन्तरिका अथवाअन्तरमेवान्तर्य, स्त्रत्वविवक्षायां डीप्रत्यये आन्तरी आन्तर्येवान्तरिका ध्यानस्यान्तरिकाध्यानान्तरिका___आरब्धध्यानस्य समाप्तिरपूर्वस्यानारम्भणमित्यर्थः अतस्तस्यां वर्तमानस्य कोऽर्थः? -पृथक्त्ववितर्क सविचारं 1 एकत्ववितर्कमविचारं 2 सूक्ष्मक्रियमप्रतिपाति 3 व्यूच्छिन्नक्रियमनिवर्ति4इतिचतुश्चरणात्मकस्यशुक्लध्यानस्य चरणद्वयेध्यातेचरमचरणद्वयमप्रतिपन्नस्येति, योगनिरोधरूपध्यानस्य चतुर्दशगुणस्थानवर्तिनिकेवलिन्येव सम्भवात्, फाल्गुनबहुलस्यैकादश्यां पूर्वाह्नकालरूपोयःसमयः-अवसरस्तस्मिनष्टमेन भक्तेन-आगमभाषयोपवासत्रयलक्षणेनापानकेन-जलवर्जितेनोत्तराषाढानक्षत्रे चन्द्रेण सहेतिगम्यं योगमुपागतेसति, अथवाआर्षत्वात् सप्तम्यर्थे तृतीया, अनुत्तरेणेति-क्षपकश्रेणिप्रतिपन्नत्वेन केवलासन्नत्वेन परमविशुद्धिपदप्राप्तत्वेन न विद्यते उत्तरं-प्रधानमग्रवर्ति वा छाद्मस्थिकज्ञानं य्स्मात्त्त्त्था। तेन ज्ञानेन-तत्वावबोधरूपेण, एवं सावच्छब्दात् दर्शनेन क्षायिकभावापन्नेन सम्यक्त्वेन चारित्रेण-विरतिपरिनामरूपेण क्षायिकभावापन्नेनैव तपसे ति व्यक्तं बलेन' संहननोत्थप्राणेन 'वीर्येण' मानसोत्साहेन आलयेन' निर्दोषवसत्या 'विहारेण' गोचरचर्यादिहिण्डनलक्षणेन 'भावनया' महाव्रतसम्बन्धिन्या मनोगुप्तयादिरूपया पदार्थानमनित्यत्वादिचिन्तनरूपया वा 'क्षान्त्या' क्रोधनिग्रहेण 'गुप्तया' प्राग्व्याख्यातस्वरूपया मुक्त्या' निर्लोभतया 'तुष्टया' इच्छानिवृत्या 'आर्जवेन' मायानिग्रहेण 'माईवेन' माननिग्रहेण 'लाघवेन' क्रियासु दक्षभावेन, भावे क्तप्रत्ययविधानात्, सोपचितं-सोपचयं पुष्टमितियावत् एताशेन प्रस्तावानिर्वाणमार्गसम्बन्धिनैव सुचरितेन Page #153 -------------------------------------------------------------------------- ________________ 150 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/44 सदाचरणेन फलं-प्रक्रमान्मुक्तिलक्षणं यस्मात् एवंविधो योनिर्वाणमार्गः-असाधारणरत्नत्रयरूपस्तेनात्मानंभावयतः केवलवरज्ञानदर्शनं समुत्पन्नमित्यन्वयः, तत्रानन्तमविनाशित्वात् अनुत्तरं सर्वोत्तमत्वात् निव्यार्घातं कटकुड्यादिभिरप्रतिहतत्वात् निरावरणं क्षायिकत्वात् कृत्स्नं सकलार्थग्राहकत्वात् प्रतिपूर्ण सकलस्वांशकलितत्वात् पूर्णचन्द्रवत् केवलं असहायं 'नटुंमि उ छाउमथिए नाणे' इति वचनात्, परं-प्रधानं ज्ञानं च दर्शनं चेति समाहारद्वन्द्वे एकवद्भावः ततः पूर्वपदाभ्यां कर्मधारयः, तत्र सामान्यविशे,भयात्मके ज्ञेयवस्तुनि ज्ञानं विशेषावबोधरूपं दर्शनं सामान्याव्बोध्रूप्मिति। अत्रायमाशयः-दूरादेव तालतमालादिकंतरुनिकरंविशिष्टव्यक्तिरूपतयाऽनवधारितमवलोकयतः पुरुषस्य सामान्येन वृक्षमात्रप्रतीतिजनकं यदपरिस्फुटं किमपि रूपंचकास्ति तद्दर्शनं 'निर्विशेष विशेषाणां ग्रहो दर्शन मिति वचनात्, यत्पुनस्तस्यैव प्रत्यासीदतस्तालतमालादिव्यक्तिरूपतयाऽवधारितंतमेव तरुसमूहमुत्पश्यतो विशिष्टव्यक्तिप्रतीतिजनकं परिस्फुटंरूपमाभाति तज्ज्ञानं, ननु भवतु नाम इत्थमनुभवसिद्ध ज्ञाने छद्मस्थानां विशेषग्राहकता दर्शने च सामान्यग्राहकता, परं केवलिनो ज्ञानक्षणे सामान्यांशाग्रहणाद्दर्शनेन च विशेषांशग्रहणाभावाद् द्वयोरपि सर्वार्षविषयत्वं विरुध्यते, उच्यते, ज्ञानक्षणे हि केवलिनांज्ञाने यावद्विशेषान् गृह्णति सति सामान्य प्रतिभातमेव, अशेषविशेषराशिरूपत्वात् सामान्यस्य, दर्शनक्षणे च दर्शने सामान्यं गृह्णति सति यावदविशेषाः प्रतिमाता एव, विशेषानालिङ्गितस्य सामान्यस्याभावात्, अत एव 'निर्विशेष विशेषाणांग्रहोदर्शन' मित्युक्तमनन्तरोक्तग्रन्थे, कोऽर्थः? -ज्ञाने प्रधानभावेन विशेषागौणभावेन सामान्यं दर्शने प्रधानभावेन सामान्यं गौणभावेन विशेषा इति vishessH। समुत्पन्न-सम्यक् क्षायिकत्वेनावरणदेशस्याप्यभावात् उत्पन्न, प्रादुर्भूतमित्यर्थः, उत्पन्केवलस्य यद्भगवतः स्वरूपं तप्रकटयति-'जिणे जाए' इत्यादि, जिनो-रागादिजेता, केवलं-श्रुतज्ञा- नाद्यसहायकं ज्ञानमस्यास्तीति केवली, अत एव सर्वज्ञो-विशेषांशपुरस्कारेण सर्वज्ञाता सर्वदर्शी-सामान्यांशपुरस्कारेण सर्वज्ञाता, नन्वर्हतां केवलज्ञानकेवलदर्शनावरणयोः क्षीणमोहान्त्यसमय एव क्षीणत्वेन युगपदुत्पत्तिकत्वेनोपयोगस्वभावात् क्रमप्रवृत्तौ च सिद्धायां 'सव्वन्नू सव्वदरिसी' इति सूत्रं यथा ज्ञानप्राथम्यसूचकमुपन्यस्तं तथा सव्वदरिसी सव्वन्नू इत्येवं दर्शनप्राथम्यसूचकंकिंन?, तुल्यन्यायत्वात्, नैवं, 'सव्वाओलद्धीओसागारोवउत्तस्सउववजंति, नो अनागारोवउत्तस्स' इत्यागमादुत्पत्तिक्रमेण सर्वदा जिनानां प्रथमे समये ज्ञानं ततो द्वितीये दर्शनं भवतीतिज्ञापनार्थत्वादित्थमुपन्यासस्येति, छद्मस्थानांतुप्रथमे smyedrshnNdvitiiyejnyaanmiti| उक्तविशेषणद्वयमेव विशिनष्टि-सनैरयिकतिर्यगनरामरस्य पञ्चास्तिकायात्मकक्षेत्रखण्डस्य उपलक्षणाद् लोकस्य अलोकस्यापि-नभःप्रदेशमात्रात्मकक्षेत्रविशेषस्यपर्यायान्-क्रमभाविस्वरूपविशेषान्जानाति केवलज्ञानेन पश्यति केवलदर्शनेन, पर्यायानियुक्तद्वयमपि ग्राह्यं, नहि पर्यायाद्रव्यपियुता भवेयुर्द्रव्यं वापर्यायवियुतं, तेनाधेयमाधारमाक्षिपतीति, अन्यथा आधेयत्वस्यैवानुपपत्तेः, यथाऽऽकाशस्य, न हि आकाशं काप्यवतिष्ठते तस्याधारमात्ररूपस्यैव सिद्धान्ते भणनात्, अथवा सामान्यत उक्तं पर्यायाणां ज्ञानं व्यक्त्या निरूपयन्नाह-तद्यथा 'आगति' यतः स्थानादागच्छन्तिविवक्षितंस्थानंजीवाः 'गतिं यत्रमृत्वोत्पद्यन्ते स्थिति' Page #154 -------------------------------------------------------------------------- ________________ 151 वक्षस्कारः - 2 कायस्थितिमवस्थितिरूपां 'च्यवनं' केवलोकाद्देवानां मनुष्यतिर्यक्ष्ववतरणं 'उपपातं' देवनारकजन्मस्थानं मुक्तं - अशनादि कृतं - चौर्यादि प्रतिसेवितं - मैथुनादि आविः कर्म्म - प्रकटकार्यं रहः कर्म - प्रच्छन्नकृतं, 'तं तं कालं 'ति प्राकृतत्वात् सप्तम्यर्थे द्वितीया तस्मिन् 2 काले, वीप्सायां द्विर्वचनं, मनवचः कायान् योगान्- करणत्रयव्यापारान् एवमादीन्, जीवानामपि सर्वभावान्, जीवधर्मानित्यर्थः, अजीवानामपि सर्वभावान्-रूपादिधर्मान् मोक्षमार्गस्य-रत्नत्रयरूपस्य विशुद्धतरकान् - प्रकर्षकोटिप्राप्तान् कर्मक्षयहेतून् भावान्-ज्ञानाचारादीन् जानन् पश्यन् विचरतीति गम्यं, कथं च जानन् पश्यन् विचरतीत्याह - एषः - अनन्तरं वक्ष्यमाणो धर्म खलु अवधारणे मोक्षमार्गः, सिद्धिसाधकत्वेन मम - देशकस्यान्येषां च - श्रोतॄणां हितं-कल्याणं पथ्यभोजनवदित्यर्थः सुखं - अनुकूलवेद्यं पिपासोः शीतलजलपानवत् निश्रेयसं - मोक्षस्तत्करः- उक्तानां हितादीनां कारक इति, सर्वदुःखविमोक्षण इति व्यक्तं परमसुखं- आत्यन्तिकसुखं समापयतीति व्युत्पत्तिवशात् परमसुखसमाननः निश्रेयसेत्यत्र यकारलोपः प्राकृतत्वात्, भविष्यतीति, अथ उत्पन्नकेवलज्ञानो भगवान् यथा धर्मं प्रादुश्चकार तथा आह 'तते ण' मित्यादि, ततः स भगवान् श्रमणानां निर्ग्रन्थानां निर्ग्रन्थीनां च पञ्च महाव्रतानिसर्वप्राणातिपातविरमणादीनि सभावनाकानि - ईर्यासमित्यादिस्वभावनोपेतानि षट् च जीवनिकायान्-पृथिव्यादित्रसान्तान् इत्येवंरूपं धर्म उपदिशन् विहरतीति सम्बन्धः, यच्च धर्मे प्रकान्तव्ये षडजीवनिकायकथनमुपक्रान्तं तज्जीवपरिज्ञानमन्तरेण व्रतपालनासम्भव इति ज्ञापनार्थ, नन्वयं नियमः प्रथमव्रते सम्भवेत् मृषावादविरममादीनां तु भाषाविभागादिज्ञानाधीनत्वात् न सम्भवेदिति, उच्यते, शेषव्रतानामपि प्राणातिपातविरमणव्रतस्य रक्षकत्वेन नियुक्तत्वात्, महावनस्य वृत्तिवृक्षवत् । तथाहि - मृषाभाषामभाषमाणो ह्यभ्याख्यानादिविरतो न कुलवध्वादीन् अदत्तम् अनादददानो धनस्वामिनं सचित्तजलफलादिकंच मैथुनविरतो नवलक्षपञ्चेन्द्रियादीन् परिग्रहविरतः शुक्ति-कस्तूरीमृगादींश्च नातिपातयेदिति, अथैतदेव किञ्चिद्व्यक्त्या विवृणोति, पृथिवीकायिकान् जीवान् उपदिशन् विहरतीति सम्बन्धः, कालवार्थकत्वेन सूत्रप्रवृत्तेर्देशग्रहणात् पूर्णोऽप्यालापको वाच्यः, स चायं - 'आउक्काइए teu0 vAu0 वणस्सइ0 तस0 'त्ति व्यक्तं । तथा पञ्च महाव्रतानि सभावनाकानि 'भावनागमेन' श्रीआचाराङ्गद्वितीयश्रुतस्कन्धगतभावनाख्याध्ययनगतपाठेन भणितव्यानि अत्र च सूत्रे यदुद्देशे प्रथमं 'पंच महव्वयाई ' इत्याद्युक्तं निर्देशे तु व्यत्ययेन 'तं0 - पुढविकाइए' इत्यादि, तत्कथमिति नाशङ्कनीयं, यतः पश्चाद्दुद्दिष्टानामपि षड्जीवनिकायानां प्रस्तुतोपाङ्गे स्वल्पवक्तव्यतया प्रथमं प्ररूपणाया युक्त्युपपन्नत्वात्, सूचीकटाहन्यायोऽत्रानुसरणीयो, 'विचित्रा सूत्राणां कृतिराचार्यस्य' इति न्यायेन वा स्वत एवेति ज्ञेयं, ननुगृहिधर्मसंविग्नपाक्षिकधर्मावपि भगवता देशनीयौ मोक्षाङ्गत्वात्, यदुक्तम्119 11 'सावज्जजोगपरिवज्जणाउसव्युत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपहो । / इति, तत्कथमत्र तौ नोक्तौ ?, उच्यते, सर्वसावद्यवर्जकत्वेन देशनायां यतिधर्मस्य प्रथमं देशनीयत्वादत्यासन्नमोक्षपथत्वात् श्रमणसङ्घस्य प्रथमं व्यवस्थापनीयत्वाच्च प्राधा ख्यापनार्थं प्रथममुपन्यासः, ततो 'व्याख्यातो विशेषार्थप्रतिपत्ति' रितिन्यायादेतत्पुच्छभूतौ तावपिध भगवता Page #155 -------------------------------------------------------------------------- ________________ 152 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 2/44 प्ररूपिताविति ज्ञेयं, भगवत्प्ररूपनामन्तरेणान्येषां तत्तदग्रन्थेषु तयोः प्ररूपणानुपपत्तेरित्यलं प्रसङ्गेनेति । अथावन्ध्यशक्तिकवचनगुणप्रतिबुद्धस्य प्रभुपरिकरभूतस्य संघस्य saGghayAmAha'usabhassa ण' मित्यादि, सुगमं, नवरं 'जस्स जावइआ गणहरा तस्स तावइआ गणा' / इति वचनाद् गणाः सूत्र साक्षादनिर्द्दिष्टा अपि तावन्त एव बोध्याः, कचिज्जीर्णप्रस्तुतसूत्रादर्शे 'चौरासीतिं गणा गणहरा होत्था' इत्यपि पाठो दृश्यते, तत्र तु चतुरशीतिपदस्योभयत्र योजनेन व्याख्या सुबोधैवेति, गणश्चैकवाचनाचारयतिसमुदायस्तं धरन्तीति गणधराः, वाचनादिभिर्ज्ञानादिसम्पदां सम्पादकत्वेन गणाधारभूता इति भावः, 'होत्था' इति अभवन्, 'उसभस्स ण' मित्यादि, ऋषभसेनप्रमुखानि चतुरशीति श्रमणसहस्राणि एषा उत्कर्ष - उत्कृष्टभागस्तत्र भवा उत्कर्षिकी 'प्रत्यये ङीर्वा' इत्यनेन ङीविकल्पे रूपसिद्धि, ऋषभस्य श्रमणसम्पदभवत्, अत्र वाक्यान्तरत्वेन श्रमणशब्दस्य न पौनरुक्त्यं, एव सर्वत्र योज्यं, 'उसहस्स ण' मित्यादि, प्रायः कण्ठयानि, नवरं चतुर्द्दशपूर्विसूत्रे 'अजिनानां' छद्मस्थानां 'सव्वक्खरसन्निवाईणं' ति सर्वेषामक्षराणां - अकारादीनां सन्निपाता- द्व्यादिसंयोगा अनन्तत्वादनन्ता अपि ज्ञेयतया विद्यन्ते येषां ते तथा । जिनतुल्यत्वे हेतुमाह - 'जिणो विव अवितह' मित्यादि, जिन इवावितथं - यथार्थं व्यागृणतांव्याकुर्वाणानां, केवलिश्रुतकेवलिनोः प्रज्ञापनायां तुल्यत्वात्, चत्वारि सहस्राणि अर्द्धाष्टमानि च शतानि एषा औत्कर्षिकी चतुर्दशपूर्विसम्पदभवत्, 'viuvvia'tti वैक्रियलब्धिमन्तः, शेषं स्पष्टं, विपुलमतयो - मनः पर्यवज्ञानविशेषवन्तः द्वादश विपुलमतिसहस्राणि अधिकारात्तेषामेव षट् शतानि पञ्चाशच्चेत्येवं सर्वत्र योज्यं, वादिनो - वादिलब्धिमन्तः परप्रवादुकनिग्रहसमर्था, 'उसभस्स Na'mityAdi, गतौ - देवगतिरूपायां कल्याणं येषां प्रायः सातोदयत्वात्तेषां तथा स्थिती - देवायूरूपायां कल्याणं येषां ते तथा अप्रवीचारसुखस्वामिकत्वात्, आगमिष्यद्भद्रंयेषांते आगामिभवे सेत्स्यमानत्वात् सेत्स्यमानत्वात् ते तथा तेषा 'अनुत्तरोपपातिकानां' पञ्चानुत्तरलवसप्तमदेवविशेषाणांद्वाविंशति सहस्राणि नव च शतानि, 'उसभस्स ण' मित्यादि, सुगमं, नवरं श्रणार्थिकासङ्ख्याद्वयमीलने अन्तेवासिसङ्ख्या सम्पद्यते । अथ भगवतः श्रमणवर्णकसूत्रमाह 'अरहंताणं0, अर्हतः ऋषभस्य बहवोऽन्ते - वासिनः- शिष्यास्ते च गृहिणोऽपि स्युरित्यनगाराः भगवन्तः पूज्या अपि समुच्चये एकका-एके अन्ये केचिदपीत्यर्थः मासं यावत् पर्यायः - चारित्रपालनं येषां ते तथा, यथौपपातिके सर्वोऽनगार - वर्णकस्तथाऽत्रापि वाच्यः, कियद्यावदित्याह - ऊर्ध्वं जानुनी येषां ते ऊर्ध्वजानवः शुद्धपृथिव्यासन- वर्जनादीपग्रहिकनिषद्याया अबावाञ्च्चोत्कटुकासना इत्यर्थः, अधः शिरसो - अधोमुखाः नोर्द्धतिर्यग्वा विक्षिप्तष्ध्ष्टयः ध्यानरूपो यः कोष्ठः - कुसूलस्तमुपागताः -तत्र प्रविष्टाः यथाहि - कोष्ठके धान्यं प्रक्षिप्तं न विप्रसृतं भवति एवं ते' नगारा विषयेष्वविप्रसृतेन्द्रियाः स्युरिति, संयमेन संवररूपेण तपसा - अनशनादिना, चः समुचयार्थी गम्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्रधानत्वं च संयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्म्मनिर्जरणहेतुत्वेन, भवति चाभिनवकर्मानुपादानात् पुराणकर्म्मक्षपणाच सकलकर्म्मक्षयलक्षणो मोक्ष इति, आत्मानं भावयन्तो वासयन्तो विहरन्ति, तिष्ठन्तीत्यर्थः, अत्र यावत्पदसंग्राह्यः 'अप्पेगैया दोमासपरिआया' इत्यादिकः, अथ ऋषभस्वामिनः केवलोत्पत्यनन्तरं भव्यानां कियता कालेन सिद्धिगमनं प्रवृत्तं कियन्तं कालं यावदनुवृत्तं चेत्याह Page #156 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 153 'arahaoNa'mityAdi, ऋषभस्य द्विविधाअन्तंभवस्य कुर्वन्तीतिअन्तकरा-मुक्तिगामिनस्तेषां भूमि-कालः कालस्य चाधारत्वेन कारणत्वाद् भूमित्वेन व्यपदेशः, तद्यथा-युगानिपञ्चवर्षमानानि कालविशेषाः लोकप्रसिद्धानि वा कृतयुगादीनितानिचक्रमवर्तीनीतितत्साधम्यादये क्रमवर्त्तिनो गुरुशिष्यप्रशिष्यादिरूपाः पुरुषास्तेऽपि साध्यवसानलक्षणयाऽभेदप्रतिपत्या युगान-पट्टपद्धतिपुरुषाइत्यर्थः तैः प्रमिताअन्तकरभूमियुगान्तकरभूमिरिति, पर्यायः-तीर्थकृतः केवलित्वकालस्तदपेक्षयाऽन्तकरभूमि, कोऽर्थः ? ऋषभस्य इयति केवलपर्यायकालेऽतिक्रान्ते मुक्तिगमनं प्रवृत्तमिति, तत्र युगान्तकर- भूमिर्यावदसङ्ख्यातानि पुरुषाः-पट्टाधिवढास्ते युगानि-पूर्वोक्तयुक्त्या पुरुषाः पुरुषयुगानि, समर्थपदत्वात् समासः, नैरन्तर्ये द्वितीया, ऋषभात् प्रभृति श्रीअजितदेवतीर्थं यावत् श्रीऋषभ- देववंशजानां नृपाणां चतुर्दशलक्षप्रमितानांक्रमेण प्रथमतः सिद्धिगमनंतत एकस्य सर्वार्थसिद्धप्रस्तटगमनमित्याधनेकरीत्याअजितजिनपितरं मर्यादीकृत्य नन्दीसूत्रवृत्तिचूर्णिसि-द्धदंडिकादिषु सर्वार्थसिद्धप्रस्तटगमनव्यवहितः सिद्धिगम उक्तः स कोशलापट्टपतीन्प्रतीत्यावसातव्योऽयंपुण्डरीकगणधरादीन् प्रतीत्येति विशेषः । तथा पर्यायान्तकरभूमिरेषा अन्तर्मुहूर्त यावत्केवलज्ञानस्य पर्यायो यस्य स तथा, एवंविधेऋषभे सति अन्तं भवान्तमकार्षीद-अकरोत् नार्वाक्कश्चिदपीति, यतो मरुदेवा प्रथमः सिद्धः, सातु भगवत्केवलोत्पत्यनन्तरमन्तमुहूर्तेनैव सिद्धेति । अथ जन्मकल्याणकादिनक्षत्राण्याह मू. (45) उसभेणं अरहा पंचउत्तरासाढे अभीइछडे होत्था, तंजहा-उत्तरासाढाहिं चुए चैत्ता गभंवकंते उत्तरासाढाहिंजाए उत्तरासाढाहिंरायामिसेअंपत्ते उत्तरासाढाहिं मुंडे भवित्ता अगाराओ अनगारियं पव्वइए उत्तरासाढाहिं अणंते जाव समुप्पमे, अभीइणा प्रिनिव्वुए। वृ. 'usabheNa'mityAdi, ऋषभोऽर्हन् पञ्चसु-च्यवनजन्मराज्याभिषेकदीक्षाज्ञानलक्षणेषु वस्तुषु उत्तराषाढानक्षत्रचन्द्रेण भुज्यमानंयस्य सतथाअभिजिन्नक्षत्रंषष्ठे-निर्वाणलक्षणे वस्तुनि यस्य यद्वाअभिजिन्नक्षत्रे षष्ठं निर्वाणलक्षणं वस्तु यस्य स तथा, उक्तमेवार्थं भावयति, तद्यथाउत्तराषाढाभिर्युत चन्द्रेइति शेषः, सूत्रेबहुवचनंप्राकृतशैल्या, एवमग्रेऽपिच्युतः-सर्वार्थसिद्धनाम्नो महाविमानानिर्गत इत्यर्थः, च्युत्वा गर्ने व्युत्क्रान्तः मरुदेवायाः कुक्षाववतीर्णवानित्यर्थः 1, जातो-गर्भवासान्निष्क्रान्तः 2, राज्याभिषेकंप्राप्तः3, मुण्डोभूत्वा-अगारं मुक्त्वा अनगारितांसाधुतांप्रव्रजितः प्राप्त इत्यर्थः, पञ्चमी चात्रक्यब्लोपजन्या4,अनन्तं यावत् केवलज्ञानं समुत्पन्नं 5, यावत्पद संग्रहः पूर्ववत्, अभीचिना युते चन्द्रे परिनिर्वृतः-सिद्धिं gtH6| . ननुअस्मादेव विभागसूत्रबलादादिदेवस्यषट्कल्याणकी समापद्यमाना दुर्निवारेतिचेत्, न, तदेव हि कल्याणकं यत्रासनप्रकम्पप्रयुक्तावधयः सकलसुरासुरेन्द्रा जीतमिति विधित्सवो युगपत् ससम्भ्रमा उपतिष्ठन्ते, न ह्ययं षष्ठकल्याणकत्वेन भवता निरूप्यमानो राज्याभिषेकस्ताशस्तेन वीरस्य गर्भापहारैव नायंकल्याणकं, अनन्तरोक्तलक्षणायोगात्, नचतर्हि निरर्थकमस्य कल्याणकाधिकारे पठनमति वाच्यं, प्रथमतीर्थेशराज्याभिषेकस्य जीतमिति शक्रेण क्रियमाणस्य देवकार्यत्वलक्षणसाधम्येर्ण समाननक्षत्रजाततया च प्रसङ्गेन तत्पठनस्यापि सार्थकत्वात्, तेन सामननक्षत्रजातत्वेसत्यपिकल्याणकत्वाभावेनानियतवक्तव्तया क्वचिद्राज्याभिषे Page #157 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 2/45 कस्याकथनेऽपि न दोषः । अत एव दसाश्रुतस्कन्धाष्टमाध्ययने पर्युषणाकल्पे श्रीभद्रबाहुस्वामिपादाः 'ते णं कालेणं ते समएणं उस अरहा कोसलिए चउउत्तरासाढे अभीइपंचमे होत्या,' इति पञ्चकल्याणकनक्षत्रप्रतिपादकमेव सूत्रं बबन्धिरे, नतु राज्याभिषेकनक्षत्राभिधायकमपीति, न च प्रस्तुतव्याख्यानस्यनागमिकत्वं भावनीयं, आचाराङ्गभावनाध्ययने श्रीवीरकल्याणकसूत्रस्यैवमेव व्याख्यातत्वात् । 154 अथ भगवतः शरीरसम्पदं शरीरप्रमाणं च वर्णयन्नाह मू. (46) उसमे णं अरहा कोसलि वज्ररिसहनारायसंघयणे समचौरससंठाणसंठिए पंच धनुसयाई उद्धं उत्तेणं होत्था । उसमे णं अरहा वीसं पुव्वसयसहस्साइं कुमारवासमज्झे वसित्ता तेवहिं पुव्यसयसहस्साइं महारज्जवासमज्झेवसित्ता तेसीइं पुव्वसयसहस्साइं अगारवासमझे वसित्ता मुंडे भवित्ता अगाराओ अनगारियं पव्वइए, उसभे णं अरहा एगं वाससहस्सं छउमत्थपरिआयं पाउणित्ता एगं पुव्वसयसहस्सं वाससहस्सूणं केवलिपरिआयं पाउणित्ता एवं पुव्वसयसहस्सं बहुपडिपुत्रं सामण्णपरि आयं पाउणित्ता चौरासीइं पुव्वसयसहस्साइं सव्वाउअं पालैत्ता जे से हेमंताणं तच्चे मासे पंचमे पक्खे माहबहुले । तस्स णं माहबहुलस्स तेरसीपक्खेणं दसहिं अनगारसहस्सेहिं सद्धिं संपरिवुडे अट्ठावयसेलसिहरंसि चोद्दसमेणं भत्तेणं अपाणएणं संपलिअंकणिसण्णे पुव्वण्हकालसमयंसि अभीइणा नक्खत्तेणं जोगमुवागएणं सुसमदूसमाए समाए एगूणणवउइईहिं पक्खेहिं सेसेहिं कालगए वीइक्कते जाव सव्वदुक्खपहीणे । जं समयं च णं उसमे अरहा कोसलिए कालगए वीइक्कंते समुज्जाए छिन्नजाइजरामरणबंधणे सिद्धे बुद्धे जाव सव्वदुक्खप्पहीणे तं समयं च णं सक्कस्स देविंदस् देवरन्नो आसणे चलिए, तए णं से सक्के देविंदे देवराया आसणं चलिअं पासइ पासित्ता ओहिं पउंजइ 2 त्ता भयवं तित्थयरं ओहिणा आभोएइ 2 त्ता एवं वयासी परिनिव्वुए खलु जंबुद्दीवे दीवे भरहे वासे उसके अरहा कोसलिए, तंजी अमेअंती अपचुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थगरां परिनिव्वाणमहिमं करेत्तए, तं गच्छामि गं अहंपि भगवतो तित्थगरस्स परिनिव्वाणमहिमं करेमित्तिकट्टु वंदै नमंसइ 2 त्ता चौरासीईए सामानि असाहस्सीहिं तायत्तीसाए तायत्तीसएहिं चौहिं लोगपालेहिं जाव चौहिं चैरासीईहिं आयरक्खदेवसाहस्सीहिं अन्नेहि अ बहूहिं सोहम्कप्पवासीहिं वेमाणिएहिं देवेहिं देवीहि असद्धिं संपरिवुडे ताए उक्किट्ठाए जाव तिरिअमसंखेज्जाणं दीवसमुद्दाणं मज्झमज्झेणं जेणेव अट्ठावयपव्वए जेणेव भगवओ तित्थगरस्स सरीरए तेणेव उवागच्छइ उवागच्छित्ता विमणे निरानंदे अंसुपुण्णणय तित्थयरसरीरयं तिक्खुत्तो आयाहिणं पयाहिणं करेइ 2 त्ता नच्चासण्णे नाइदूरे सुस्सूसमाणे जाव पजुवासइ । ते काणं तेणं समएणं ईसाणे देविंदे देवराया उत्तरद्धलोगाहिवई अट्ठावीसविमाणसयसहस्साहिवई सूलपाणी वसहवाहणे सुरिंदे अयरंबरवत्थधरे जाव विउलाई भोगभोगाई भुंजमाणे विहरै, तए णं तस्स ईसाणस्स देविंदस्स देवरन्नो आसनं चलै, तए णं से ईसाणे जाव देवराया आसणं चलिअं पासइ 2 त्ता ओहिं पउंजइ 2 त्ता भगवं तित्थगरं ओहिणा आभोएइ 2 त्ता जहा Page #158 -------------------------------------------------------------------------- ________________ - वक्षस्कारः - 2 155 सक्के निअगपरिवारेणंभाणेअव्वोजावपज्जुवासइ, एवं सब्वे देविंदाजाव अचुएणिअगपरिवारेणं आणेअव्वा, एवंजाव भवणवासीणं इंदा वाणमंतराणं सोलस जोइसिआणंदोन्नि निअगपरिवारा नेअव्वा। तएणं सक्के देविंदे देवराया बहवे भवणवैवाणमंतरजोइसवेमाणिए देवे एवं वयासीखिप्पामेव भो देवा0! नंदनवणाओसरसाइंगोसीसवरचंदणकट्ठाइंसाहरै2 तातओ चीगाओ रएह-एग भगवओ तित्थगरस्स एगं गणधराणं एगं अवसेसाणं अनगाराणं । . तएणंतेभवणवैजाववेमणिआदेवा नंदनवणाओसरसाइंगोसीसवरचंदणकट्ठाइंसाहरंति 2 तातओ चैगाओरएंति, एगंभगवओ तित्थगरस्स एगंगणहराणंएगंअवसेसाणं अनगाराणं, तए णं से सक्के देविंदे देवराया आभिओगे देवे सद्दावेइ 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! खीरोदगसमुद्दाओ खीरोदगं साहरह, तए णं ते आभिओगा देवा खीरोदगसमुद्दाओ खीरोदगं साहरंति । तए णं से सक्के देविंदे देवराया तित्थगरसरीरगं खीरोदगेणं ण्हाणेति 2 त्ता सरसेणं गोसीस- वरचंदनेणं अणुलिंपइ 2 ता हंसलक्खणं पडसाडयं णिअंसेइ 2 ता सव्वालंकारविभूसिअं करेंति, तए णं ते भवणवै जाव वेमाणिआ गणहरसरीरगाई अनगारसरीरगाइंपि खीरोदगेणं व्हावंति 2 ता सरसेणं गोसीसवरचंदमेणं अणुलिंपंति 2 ता अहताई दिव्बाई देवदूसजुअलाइं निअंसंति 2 त्ता सव्वालंकारविभूसिआई क्रेति। तएणं से सक्के देविंदे देवराया तेबहवे भवणवै जाव वेमाणिए देवे एवंवयासी-खिप्पामेव भो देवाणुप्पिआ ! ईहामिगौसभतुरयजाववणलयभत्तिचित्ताओ तओ सिबियाओ विउव्वह, एगंभगवओ तित्थगरस्स एगंगणहराणं एगं अवसेसाणं अणगाराणं, तएणं ते बहवे भवणवै जाव वेमाणिआ तओ सिबिआओ विउव्वंति, एगं भगवओ तित्थगरस्स एगं गणहराणं एगं अवसेसाणं अन्गारान्न्ण्। तएणं से सक्के देविंदे देवराया विमणे निराणंदे अंसुपुण्णणयणे भगवओ तित्थगरस्स विणट्ठजम्मजरामरणस्स सरीरगं सीआरुहेति 2 चीगाए ठवेइ, तएणं ते बहवे भवणवै अंसुपुण्णणयणेभगवओ तित्थगरस्स विणठ्ठजम्मजरामरणस्स सरीरगंसीअंआरुहेति 2 चीगाए ठवेइ, तए णं ते बहवे भवणवै जाव वेमाणिआ देवा गणहराणं अनगाराण य विणट्ठजम्मजराम-रणाणं सरीरगाइंसीअंआरुहेति 2 ता चीगाए ठवेंति, तएणं से सक्के देविंदे देवराया अग्गिकुमारे देवेसद्दावेइ 2 ता एवंवयासी-खिप्पामेवभो देवाणुप्पिया! तित्थगरचीगाए जाव अनगारचीगाए अगनिकायं विउव्वह 2 त्ता एअमान्न्त्तिअण्प्न्य्च्प्पिन्न्ह्। तए णं ते अग्गिकुमारा देवा विमणा निराणंदा अंसुपुण्णणयणा तित्थगरचीगाए जाव अनगारचीगाए आगनिकायं विउव्वंति, तएणं से सक्के देविंदे देवराया वाउकुमारे देवेसद्दावेइ 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! तित्थगरचीगाए जाव अनगारचीगाए अ वाउक्कार्यविउव्वह 2 ताअगनिकायं उज्जालेह तित्थगरसरीरगं गणहरसरीरगाइं अनगा-रसरीरगाई च झामेह । तएणं ते वाउकुमारा देवा विमणा निराणंदा अंसुपुण्णणयणा तित्थगरचीगाए जाव विउव्वंति अगनिकायं उज्जालेति तित्थगरसरीरगंजाव अनगारसरीरगाणि अझामेति, तएणं से सक्के देविंदे देवरायाते बहवे भवणवैजाव वेमाणिए देवे एवंवयासी-खिप्पामेव भो देवाणुप्पिया तित्थगरचीगाएजावानगारचीगाए अगुरुतुरुक्कधयमधुंच कुंभग्गसो अमार्ग्ग्सोअसाह्र्ह्। तए णं ते भवणवै जाव तित्थगर जाव भारग्गसो अ साहरंति, तए णं से सक्के देविंदे Page #159 -------------------------------------------------------------------------- ________________ 156 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/46 देवराया मेहकुमारे देवे सदावेइ 3 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! तित्थगरचीगं जाव अनगारचीगं च खीरोदगेणं निव्वावेह, तए णं ते मेहकुमारा देवा तित्थगरचीगं जाव निव्वावेति । तए णं से सक्के देविंदे देवराया भगवओ तित्थगरस्स उवरिलं दाहिणं सकहं गेण्हइ ईसाणे देविंदे देवराया उवरिलं वामं सकहं गेण्हइ, चमरे असुरिंदे असुरराया हिडिल्लं दाहिणं सकहं गेण्हइ बली वैरोअणिंदे वैरोअणराया हिडिल्लं वामं सकह गेण्हइ, अवसेसा भवणवै जाव वेमाणिआ देवा जहारिहं अवसेसाइंअंगमंगाई, केई जिणभत्तीए केई जीअमेअंतिकट्ठ केइ धम्मोत्तिकडे gennhNti। तएणं से सक्के देविंदे देवराया बहवे भवणवै जाव वेमाणिए देवे जहारिहं एवं वयासीखिप्पामेव भो देवाणुप्पिआ! सब्बरयनामए महैमहालए तओ चेइअथूभे करेह, एगं भगवओ तित्थगरस्स चीगाए एगंगणहरचीगाए एगं अवसेसाणं अणगाराणंचीगाए, तएणं ते बहवे जाव करेति । तए णं ते बहवे भवणवै जाव वेमाणिआ देवा तित्थगरस्स परिनिव्वाणमहिम करेंति र त्ता जेणेव नंदीसरवरे दीवे तेणेव उवाग्च्छ्न्ति। तए णं से सक्के देविंदे देवराया पुरच्छिमिल्ले अंजनगपव्वए अट्ठाहिअंमहामहिमं करेति, तएणंसक्कस्स देविंदस्स0 चत्तारिलोगपाला चउसुदहिमुहगपव्वएसुअट्ठाहियं महामहिमंकाति, ईसाणे देविंदे देवराया उत्तरिल्ले अंजनगे अठ्ठाहिअंतस्स लोगपाला चउसु दहिमुहगेसु अट्ठाहिअं चमरोअदाहिणिल्ले अंजनगे तस्स लोगपाला दहिमुहगपव्वएसुबली पञ्चत्थिमिल्ले अंजनगे तस्स लोगपाला धिमुह्गेसु। तए णं ते बहवे भवणवैवाणमंतर जाव अट्ठाहिआओ महामहिमाओ करेंति करित्ता तेणेव साइं 2 विमाणाइंजेणेव साइं2 भवणाइंजेणेव साओ 2 सभाओ सुहम्माओ जेणेव सगा 2 माणवगा चेइअखंभा तेणेव उवागच्छंति 2 ता वैरामएसु गोलवट्टसमग्गएसु जिनसकहाओ पक्खिवंति 2 अग्गेहिं वरेहिं मल्लेहि अ गंधेहि अ अति 2 विउलाई भोगभोगाइं भुंजमाणा विह्र्ति। वृ. 'उसभे Na'mityAdi कण्ठ्यं, अथ ऋषभस्य कौमारे राज्ये गृहित्वे च यावान् कालः प्रागुक्तस्तं संग्रहरूपतयाऽभिधातुमाह-'usabheNa'mityAdi, व्य्क्त्। अथ छानस्थ्यादिपर्यायाभिधानपुरस्सरं निर्वाणकल्याणकमाह-'उसभे Na'mityAdi, ऋषभोऽर्हन् एकं वर्षसहस्रं छद्मस्थपर्यायं प्राप्य पूरयित्वेत्यर्थं एकं पूर्वलक्षं वर्षसहस्रोनं केवलिपर्यायं प्राप्य एकं पूर्वलक्षं बहुप्रतिपूर्ण देशेनापि न न्यूनमितियावत् श्रामण्यपर्यायं प्राप्य चतुरशीतिं पूर्वलक्षाणि सर्वायुः पालयित्वा-उपभुज्य हेमन्तानां-शीतकालमासानां मध्ये यस्तृतीयो मासः पञ्चमः पक्षो माघबहुलो-माघमासकृष्णपक्षः तस्यमाघबहुलस्य त्रयोदशीपक्षे त्रयोदशीदिने विभक्तिव्यत्ययः प्राकृतत्वात् दशभिरनगारसहनैः सार्द्ध संपरिवृतः अष्टापदशैलशिखरे चतुर्दशेन भक्तेन-उपवासषटकेनापानकेन-पानीयाहार-रहितेन संपर्यङ्कनिष्ण्णः-सम्यक्पर्यऊन-पद्मासनेन निषण्णः-उपविष्टः, नतूर्ध्वदमादिरितिभावः, पूर्वाह्नकालसमये अभिजिन्नक्षत्रेणयोगमुपागतेनार्थाच्चन्द्रेणसुषमदुष्षमायांएकोननवत्यांपक्षेषु शेषेषु,अत्रापिविभक्तिव्यत्ययः पूर्ववत् प्राकृतत्वात्, सप्तम्यर्थे तृतीया, कालंगतो-मरणधर्मप्राप्तः व्यतिक्रान्तः संसारात्यावच्छब्दात् 'समुजाए Page #160 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 2 157 छिन्नजाइजरामरणबंधणे सिद्धे बुद्धेमुत्ते अंतगडे परिनिव्वुडे' इति संग्रहः, तत्र सम्यग् - अपुनरावृत्या ऊर्ध्वं - लोकाग्रलक्षणं स्थानं यातः - प्राप्तो न पुनः सुगतादिवदवतारी, yatastadvacaH"jJAnino धर्मतीर्थस्य, कर्त्तारः परमं पदम् । 119 11 गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ " इति । छिन्नं जात्यादीनां बन्धनं-बन्धनहेतुभूतं कर्म्म येन स तथा सिद्धो- निष्ठितार्थ बुद्धो - ज्ञातत्वः मुक्तो भवोपग्राहिकमशिभ्यः अन्तकृत्सर्वदुःखानां परिनिर्वृतः समन्ताच्छीतिभूतः कर्मकृतसकलसन्तापविरहात् सर्वाणि शारीरादीनि दुःखानि प्रहीणानि यस्य स तथा । अथ भगवति निर्वृते यद्देवकृत्यं तदाह - 'जं समयं च Na'mityAdi, यस्मिन् समये सप्तम्यर्थे द्वितीया एवं तच्छब्दवाक्येऽपि, अवधिना ज्ञानेनाभोगयति उपयुनक्ति, शेषं सुगमं, उपयुज्य एवमवादीत् किमित्याह - 'परिनिव्वुए' इत्यादि, परिनिर्वृतः खलुरिति वाक्यालङ्कारे जम्बूद्वीपे द्वीपे भरते वर्षे ऋषभोऽर्हन् कौशलिकस्तत्-तस्माद्धेतोः जीतं - कल्पः आचारः एतद् - वक्ष्यमाणं वर्त्तते अतीतप्रत्युत्पन्नानागतानां - अतीतवर्त्तमानानागतानां 'शक्राणां' आसनविशेषाधिष्ठातृणां देवानां मध्ये ऽइन्द्राणां परमैश्वर्ययुक्तानां देवानां देवेषु (वा) राज्ञांकान्त्यादिगुणैरधिकं राजमानानां तीर्थकराणां परिनिर्वाणमहिमां कर्तुं तद्गच्छामि णमिति प्राग्वत् अहमपि भगवतस्तीर्थकरस्य परिनिर्वाणमहिमां करोमीतिकृत्वा भगवन्तं निर्वृतं वन्दते - स्तुतिं करोति नमस्यति प्रणमति, यच्च जीवरहितमपि तीर्थकरशरीरमिन्द्रवन्द्यं तदिन्द्रस्य सम्यग्द्दष्टित्वेन नामस्थापनाद्रव्यभावार्हता वन्दनीयत्वेन श्रद्धानादिति तत्वं, वंदित्वा नमस्यित्वा च किं चक्रे इत्याह 'चौरासीई' इत्यादि, चतुरशीत्या सामानिकानां प्रभुत्वमन्तरेण वपुर्विभवद्युतिस्थित्यादिभि शक्रतुल्यानां सहस्रैः - त्रयस्त्रिंशता त्रायस्त्रिंशकैः - गुरुस्थानीयैर्देवैः चतुर्भिर्लोकपालैः- सोमयमवरुण-कुबेरसंज्ञैः यावत्पदात् 'अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं anIehiM'ti, अत्र व्याख्या - अग्रमहिष्योऽष्टौ पद्मा 1 शिवा 2 शची 3 अश्रू 4 अमला 5 अप्सर 6 नवमिका 7 रोहिणी 9, एताभिः षोडशसहस्रैः 2 देवीपरिवारयुताभिः तिसृभिः पर्षद्भिःबाह्यमध्याभ्यन्तररूपाभिः सप्तभिरनीकैर्हय 1 गज 2 रथ 3 सुभट 4 वृषभ 5 गन्धर्व 6 नाट्य 7 रूपैः सप्तभिः अनीकाधिपतिभि चतसृभिश्चतुरशीतिभिश्चतुर्दिशं प्रत्येकं चतुरशीतिसहस्राङ्गरक्षकसद्भावात् षट्त्रिंशत्सहस्राधिकलक्षतरयप्रमितैरङ्गरक्षकदेवसहस्रैः अन्यैश्च बहुभिः सौधर्मकल्पवासिभिर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः तया - देवजनप्रसिद्धया उत्कृष्टया - प्रशस्तविहायोगतिषूत्कृष्टतमत्वात्, यावत्पदात् 'तुरिआए चवलाए चंडाए जयणाए जाव वीईवयमाणे 2 'त्ति । अत्र व्याख्या- त्वरितया मानसौत्सुक्यात् चपलया कायतः चण्डया क्रोधाविष्टयेव श्रमासंवेदनात् जवनया परमोत्कृष्टवेगवत्वात्, अत्र च समयप्रसिद्धाश्चण्डादिगतयो न ग्राह्याः, तासां प्रतिक्रमं संख्यातयोजनप्रमाणक्षेत्रातिक्रमणात्, तेनैतानि पदानि देवगतिविशेषणतया योज्यानि, देवास्तु तताभवस्वभावादचिन्त्यसामर्थ्यतोऽत्यन्तशीघ्रा एव चलन्तीति, अन्यथा जिनजन्मादिषु महिमानिमित्तं तत्रैव दिवसे झटित्येवात्यन्तदूरे कल्पादिभ्यः सुराः कथमागच्छेयुरिति ?, उद्धूतया उद्धूतस्य दिगन्तव्यापिनो रजस इव या गति सा तया अत एव निरन्तरं शीघ्रत्वयोगाच्छीघ्रयां दिव्यया- देवोचितया देवगत्या व्यतिव्रजन् सम्भ्रमे द्विर्वचनं, तिर्यगसङ्घयेयानां द्वीपसमुद्राणां , Page #161 -------------------------------------------------------------------------- ________________ 158 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/46 मध्यंमध्येन-मध्यभागेन यत्रैवाष्टापदः पर्वतः यत्रैव भगवतस्तीर्थकरस्यशरीरकंतत्रैवोपागच्छति, अत्र सर्वत्रातीतनिर्देशे कर्तव्ये वर्तमाननिर्देशस्त्रकालभाविष्वपि तीर्थकरेष्वेतन्यायप्रदर्शनार्थ इति, न हि निर्हेतुका ग्रन्थकाराणां प्रवृत्तिरिति, उपागत्य च तत्र यत्करोति तदाह-'उवागच्छित्ता' इत्यादि, उपागत्य विमनाः-शोकाकुलमनाः अश्रुपूर्णनयनस्तीर्थकरशरीरकं त्रिकृत्वः आदक्षिणप्रदक्षिणंकरोतीतिप्राग्वत्, नात्यासने नातिदूरेशुश्रूषन्निवतस्मिन्नप्यवसरेभक्त्याविष्टतया भगवद्वचनश्रवणेच्छाया अनिवृत्तेः, यावत्पदात् 'णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासइत्ति परिग्रहः, अत्र व्याख्या नमस्यन् पञ्चाङ्गप्रनामादिना अभि-भगवन्तं लक्षीकृत्य मुखं यस्य स तथा विनयेनआन्तरबहुमाने प्राञ्जलिकृत इति प्राग्वत् पर्युपास्ते-सेवते इति, अथ द्वितीयेन्द्रवक्तव्यतामाह 'teNaMkAleNa'mityAdi, सर्वस्पष्टं, नवरंअरजांसि-निर्मलानियान्यम्बरवस्त्राणि-स्वच्छता आकाशकल्पानिवसनानि तानिधरतीति यावत्करणात् 'आलइअमालमउडेनवहेमचारुचित्तचंचल कुंडलविलिहिज्जमाणगल्ले महिद्धीए जाव महासुक्खे भासुरबोंदीपलंबवणमालधरे ईसान कप्पे ईसाणवडेंसए विमाणे सुहम्माए सभाए ईसाणंसिसिंहासणंसि सेणंअट्ठावीसाए विमाणावाससय साहस्सीणं असीईए सामानिअसाहस्सीणंतायत्तीसाए तायत्तीसगाणंचउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणंसपरिवाराणंतिण्हंपरिसाणंजाव cauNhaMasIINaMAyarakkhadevasAhassINaMannesiM चईसाणकप्पवासीणं देवाणं देवीण यआहेवच्चं पोरेवचं सामित्तं भट्टितं महत्तरगत्तंआणाईसरसेणावचंकारेमाणे पालेमामे महयाहयनट्टगीअवाइअतंतीतलतालतुडिअघणमुइंगपडुपडहवाइअरवेणं' इति संग्रहः, सर्वं स्पष्टं, नवरं आलगितौ-यथास्थानं स्थापितौ मालामुकुटौ येन स तथा, नवाभ्यामिव हेममयाभ्यांचारुभ्यां चित्रकृद्भ्यां चञ्चलाभ्यां इतस्ततश्चलद्भ्यां कुण्डलाभ्यां विलिख्यमानौ गल्लौ यस्य स तथेति । 'taeNa'mityAdi, यथाशक्रः सौधर्मेन्द्रो निजकपरिवारेण सह तथा भणितव्य ईशानेन्द्रः यावत्पर्युपास्तेइत्यन्तंवाच्य इत्यर्थः, एवंसवे' इत्यादि, एवं-शक्रन्यायेन सर्वेदेवेन्द्रावैमानिकाः अतएव यावदच्युतैत्युत्तरसूत्रसंवदति, निजकपरिवारेण-आत्मीयात्मीयसामानिकादिपरिवारेण सहानेतव्या-भगवच्छरीरान्तिकंप्रापणया ग्रन्थवाचकेनेत्यर्थः, ग्रन्थापेक्षया वेदं सूत्रं योजनीयं, एवं वैमानिकप्रकारेण यावद्भवनवासिनां-दक्षिणोत्तरभवनपतीनामिन्द्रा विंशतिरित्यर्थः, अत्र यावच्छब्दो न गर्भगतसंग्रहसूचकः सङ्ग्राह्यपदाभावात्, किन्तु सजातीयभवनपतिसूचकः, वानमन्तराणां-व्यन्तराणां षोडशेन्द्राः-कालादयः-ननु स्थनाङ्गादिषु द्वात्रिंशत्व्यन्तरेन्द्रा अभिहिताः, इह तुकथं षोडश?, उच्यते, मूलभेदभूतास्तुषोडश महर्द्धिकाः कालादय उपात्ताः तदवान्तरभेदभूतास्तुषोडशाणपन्नीद्रादयोऽल्पर्द्धिकत्वात् नह विवक्षिताः, अस्ति हि एषाऽपि सूत्रकृन्प्रवृत्तिर्विचित्रा यदन्यत्र प्रसिद्धा अपि भावाः कुतश्चिदाशयविशेषात् स्वसूत्रे सूत्रकारोन निबध्नाति, यथा प्रति- वासूदेवा अन्यत्रावश्यकनियुक्त्यादिषु उत्तमपुरुषत्वेन प्रसिद्धा अपि चतुर्थाङ्गे चतुष्पञ्चाशत्तमसम- वाये नोक्ताः "भरहेरवएसु णं वासेसु एगमेगाए ओसप्पिणीए चउवण्णं चउवणं (महापुरिसा) उप्पज्जिंसु वा 3 taM0-चउवीसं तित्थयरा बारस चक्कवट्टी नव बलदेवा नव वासुदेवा" इति, परमुपलक्षणात् तेऽपि ग्राह्याः । ज्योतिष्काणां द्वौ चन्द्रौ सूर्यो, Page #162 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 159 जात्याश्रयणात्, व्यक्त्या तु तेऽसङ्ख्याताः, निजकपरिवाराः-सहवर्तिस्वपरिकराः नेतव्याः । ततः शक्रः किं करोतीत्याह 'तए NaM0, ततः शक्रो देवन्द्रो देवराजः तान् बहून् भवनपत्यादीन् देवान् एवमवादीत्-क्षिप्रमेव-निर्विलम्बमेव भो देवानां प्रिया !-देवान्-स्वामिनो'-नुकूलाचरणेन अनुप्रीणन्ति इति देवानुप्रियाः नन्दनवनात् सरसानि स्निग्धानि नतु रूक्षाणिगोशीर्षं गोशीर्षनाम्ना वरचन्दनंत्तस्य काष्ठानिसंहरत-प्रापयत संहत्य चतिम्रचितीः कारयत-एकां भगवतस्तीर्थकरस्य ekaaNgnndhraannaaNekaamvshessaanaamngaaraanaamti|'तेन्न्ण्0, अत्रायंआवश्यकवृत्याधुक्तश्चितारचनदिग्विभागः-नन्दनव-नानीतचन्दनदा-रुभिर्भगवतः प्राच्या वृत्तां चितां गणधरानामपाच्यां व्यस्रांशेषसाधूनांप्रतीच्यांचतुरस्रांसुराश्चक्रुरिति, नन्वावश्यकादाविक्ष्वाकूणां द्वितीया चितोक्ता इह तु गणधराणां कथमिति उच्यते, अत्र प्रधानतया गणधरानामुपादानेऽप्युपलक्षणाद् गणधरप्रभृतीनामिक्ष्वाकूणां द्वितीया चिता ज्ञेयेति न काऽप्याशङ्का, ततश्चितारचनानन्तरं शक्रः किं करोतीत्याह-ततः क्षीरोदकसंहरणानन्तरं स शक्रः किं करोतीति दर्शयति __ 'taeNa'mityAdi, ततः शक्रस्तीर्थकरशरीरकंक्षीरोदकेन स्नपयतिस्नपयित्वागोशीर्षवरचन्दनेनानुलिम्पति अनुलिप्य हंसलक्षणो हंसविशदत्वात् शाटको-वस्त्रमात्रं स च पृथुलः पट्ट इत्यभिधीयतेतंहंसनामकंपटशाटकं निवासयति, परिधापयतीत्यर्थः,पुरिधाप्यचसर्वालङ्कारविभूषितं करोति, 'तएणमित्यादि, ततस्ते भवनपत्यादयो देवा गणधरानामनगाराणांच शरीराणि तथैव चक्रु, अहतानि-अखण्डितानि दिव्यानिवर्याणिदेवदूष्ययुगलानि निवासयन्ति, शेषव्यक्तं 'तए Na'mityAdi, ततः शक्रो भवनपत्यादीनेवमवादीत्-क्षिप्रमेव भो देवानुप्रिया ! ईहामृगादिभक्तिचित्रास्तिन शिबिका विकुर्खत, विकुर्ख इति सौत्रो धातुस्तस्माद्रूपसिद्धि, शेषं स्पष्टं, 'taeNa'mityAdi, ततः शक्रोभगवच्छरीरं शिबिकायामारोहयतिमहद्धर्याचचितिकास्थाने नीत्वा चितिकायां स्थापयति शेषं स्पष्टं, 'तए Na'mityAdi, ततः स शक्रोऽग्निकुमारान देवान शब्दयति-आमन्त्रयति शब्दापयित्वा एवमवादीत्-भो अग्निकुमारा! देवास्तीर्थकरचितिकायां गणधरचितिकायामनगारचितिकायां चाग्निकार्य विकुर्वत विकुर्वित्वा एतामाज्ञप्तिकां-आज्ञां प्रत्यर्पयत, शेषं व्यक्तं । 'तए णं अग्गिकुमार देवा' इत्यादि, व्याख्यातप्रायमेव, 'तएणंसे सक्के इत्यादि, एतत्सूत्रद्वयमपि व्यक्तं, उज्ज्वालयत-दीपयत तीर्थकरशरीरकं यावदनगारशरीरकाणि च मापयत-स्ववर्णत्याजनेन वर्णान्तरमापादयत, अग्निसंस्कृतानि कुरुतेति, 'तएणं0, ततः सशक्रो भवनपत्यादिदेवानेमवादीत्-भो देवानुप्रियास्तीर्थकरचितिकायां यावदनगार- चितिकायां च अगुरुं तुरुकं-सिल्हकं घृतं मधु च एतानि द्रव्याणि कुम्भारशः-अनेककुम्भ- परिमाणानि भाराग्रशः-अनेकविंशतितुलापरिमाणानि अथवा पुरुषोत्क्षेपणीयो भारः सोऽग्रं-परिमाणं येषां तेभाराग्राः ते बहुशोभाराग्रशः संहरतेति प्राग्वत्, अथ मांसादिषुध्मापितेषु अस्थिष्ववशिष्टेषु शक्रः किं चक्रे इत्याह तए ण मित्यादि, स्पष्टं, नवरं क्षीरोदकेन-क्षीरसमुद्रानीतजलेन निर्वापयत, विध्यापयतेत्यर्थः, अथास्थिवक्तव्यतामाह-'taeNa'mityAdi, ततश्चितिकानिर्वापणादनुभगवतस्तीर्थकरस्योपरितनं दक्षिमं सक्थि दाढामित्यर्थः शक्रो गृह्णाति ऊर्ध्वलोकवासित्वात् दक्षिणलोकार्द्धा Page #163 -------------------------------------------------------------------------- ________________ 160 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/46 धिपत्वाच्च, ईशानेन्द्रः उपरितनवामं, ऊर्ध्वलोकवासित्वात् उत्तरलोकार्दाधिपतित्वाच्च, चमरश्चात सुरेन्द्रोऽसुरराजोऽधस्तनं दक्षिणं सक्थि गृह्णाति, अधोलोकवासित्वात् दक्षिणश्रेणिपतित्वाच्च, बलि दाक्षिणत्यासुरेभ्यः सकाशाद् वि इति विशिष्टं रोचनं-दीपनं दीप्तिरितियावत् येषामस्ति ते वैरोचनाः, स्वार्थेऽण, औदीच्यासुराः, दाक्षिणात्येभ्यः औत्तराहानामधिकपुण्यप्रकृतिकत्वात्, तेषामिन्द्रः, एवं वैरोचनराजोऽपिअधस्तनंवामसक्थिगृह्णाति, अधोलोकवासित्वात् उत्तरश्रेण्याधिपत्वाच्च, अवशेषा भवनपतयो यावत्करणात् व्यन्तरा ज्योतिष्काश्च ग्राह्याः, वैमानिका देवा यथार्हयथामहर्द्धिकं अवशेषाणिअङ्गानि-भुजाद्यस्थीनिउपाङ्गानि-अङ्गसमीपवर्तीनिअङ्गुल्याद्यस्थीनि गृह्णन्तीति योगः, अयं भावः-सनत्कुमाराधष्टाविंशतिरिन्द्रा अवशिष्टानष्टाविंशतिदन्तान् अन्येऽवशिष्टा इन्द्रा अङ्गोपाङ्गास्थीनीति, ननु देवानां तन्द्गहणे क आशय इत्याह केचिज्जिनभक्त्या जिने निवृते जिनसक्थि जिनवदाराध्यमिति, केचिजीतमिति पुरातनैरिदमाचीर्णमित्यस्माभिरपीदे कर्त्तव्यमिति, केचिद्धर्म-पुण्यमितिकृत्वा, अत्र ग्रन्थान्तरप्रसिद्धोऽयमपि हेतुः॥1॥ 'पुअंति अपैदिअहं अह कोइ पराभवं जै क्रेजा। तो पक्खालिअताओ सलिलेण करेंति नियरक्खं । ' सौधर्मेन्द्रेशानेन्द्रयोः परस्परंसवैरयोस्तच्छटादानेन वैरोपशमोऽपीत्यादिकोज्ञेयः, तथा 'व्याख्यातोविशेषार्थप्रतिपत्ति' अतो विद्याधरनराश्चिताभस्म शेषामिवगृह्णन्ति, सर्वोपद्रवविद्रावणमितिकृत्वा, आस्तां त्रिजगदाराध्यानां तीर्थकृतां, योगभृच्चक्रवर्तिनामपि देवाः सक्थिग्रहणं कुर्व्न्तीति॥अथ् तत्र विद्याधरादिभिरहपूर्विकया भस्मनिगृहीतेअखातायामेव गायांजातायां मा भूत्तत्र पामरजनकृताशातनाप्रसङ्ग सातत्येन तीर्थप्रवृत्तिश्च भूयादिति स्तूपविधिमाह 'तए णमित्यादि, सर्वं स्पष्टं, नवरं सर्वात्मना रत्नमयान्-अन्तर्वहिरपि रत्नखचितान् महातिमहतः-अतिविस्तीर्णान्, आलप्रत्ययः स्वार्थिकः प्राकृतप्रभवः, त्रीन्चैत्यस्तूपान् चैत्याःचित्ताल्हादकाः स्तूपाश्चैत्यस्तूपास्तान् कुरुत चितात्रयक्षितिष्वित्यर्थः, आज्ञाकरणसूत्रे ततस्ते बहवो भवनपत्यादयो देवास्तथैव कुर्वन्ति, ननु यथाऽऽज्ञाकरणसूत्रे यावत्करणेन सूत्रकृतो लाघवसूचा तथा पूर्वसूत्रेऽपिकथं न लाघवचिन्ता कृता?, उच्यते, विचित्रत्वात् सूत्र्प्र्वृत्तेरिति। ____ 'तए ण मित्यादि, ततस्ते बहवो भवनपत्यादयो देवास्तेषु स्तूपेषु यथोचितं तीर्थकरस्य परिनिर्वाणमहिमां कुर्वन्ति, कृत्वा च यत्रैवाकाशखण्ड नन्दीश्वरवरोद्वीपत्रैवोपागच्छन्ति, ततः सशक्रः पौरस्त्येअञ्जनकपर्वते अष्टाहिकां-अष्टानामहा-दिवसानांसमाहारोऽष्टाहं तदस्ति यस्यां महिमायां सा अष्टाहिका तां महामहिमां करोति, ततः शक्रस्य चत्वारो लोकपालाः सोमयमवरुणवैश्रमणनामानस्तत्पार्श्ववर्तिषुचतुर्युदधिमुखपर्वतेषुअष्टाहिकांमहामहिमां कुर्वन्ति, नन्वत्र नन्दीश्वरादिशब्दाना कोऽन्वर्थैति?, उच्यते, नन्द्या-पर्वतपुष्करिणीप्रमुखपदार्थसार्थसमुद्भूतात्यद्भुतसमृद्धयाईश्वरः-स्फातिमानन्दीश्वरः स एव मनुष्यद्वीपापेक्षया बहुतरसिद्धायत नादिस द्भावेन वरो नन्दीश्वरवरः, तथा अञ्जनरत्नमयत्वादानास्ततः स्वार्थ कप्रत्ययः यद्वा कृष्णवर्णत्वेनाञ्जनतुल्या इत्यञ्जनकाः, उपमाने कप्रत्ययः, तथा दधिवदुज्वलवर्णं मुखं-शिखरंरजतमयत्वाद् येषां ते तथा, बहुव्रीही कप्रत्ययः, अथेशानेन्द्रस्य नन्दीश्वरावतारवक्तव्यतामाह Page #164 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 2 161 'ईसाण' त्ति ईशानो देवेन्द्र औत्तराहे अञ्जनके अष्टाहिकां तस्य लोकपाला औत्तराहाञ्जनकपरिवारकेषु चतुर्षु दधिमुखकेषु अष्टाहिकां, चमरश्च दाक्षिणात्येऽञ्जनके तस्य लोकपाला दधिमुखपर्वतेषु बलीवन्द्रः पाश्चात्येऽञ्जनके तस्य लोकपाला दधिमुखकेषु ततस्ते बहवो भवनपत्यादयो देवा अष्टाहिकाः महामहिमा - महोत्सवबूताः कुर्वन्तीति, बहुवचनं चात्राष्टाहिकानां सौधर्मेन्द्रादिभि पृथक् 2 क्रियमाणत्वात्, 'करित्ता' इत्यादि अथाष्टाहिका महामहिमाः कृत्वा यत्रैव लोकदेशे स्वानि 2 - स्वसम्बन्धीनि 2 विमानानि यत्रैव स्वानि 2 भवनानि - निवासप्रासादाः यत्रैव स्वाः 2 सभाः --सुधर्मा यत्रैव स्वकाः 2 - स्वसम्बन्धिनो 2 माणवकनामानश्चैत्यस्तम्भाश्चैत्यशब्दार्थ प्राग्वत् तत्रैवोपागच्छन्ति उपागत्य च वज्रमयेषु गोलकेषु समुद्गकेषु वृत्तभाजनविशेषेषु जिनसक्थीनि प्रक्षिपन्तीति, सक्थिपदमुपलक्षणपरं तेन दशनाद्यपि यथार्हं प्रक्षिपन्तीति । अत्र ज्ञाताधर्मकथाङ्गोक्तमल्लिनाथनिर्वाणमहिमाधिकारगतसूत्रवृत्यनुसारेण माणवकस्तम्भाद्वृत्तसमुद्गकानवतार्य सिंहासने निवेश्य तन्मध्यवर्तीनि जिनसक्थीन्यपूपुजन्, वृषभजिनसक्थि च तत्र प्राक्षिपन्निति ज्ञेयं, प्रक्षिप्य च अग्रैः - प्रत्यग्रैवरैर्लाम्यैश्च गन्धैश्चार्चयन्ति, अर्चयित्वा च विपुलान्- भोगोचितान् भोगान् भुञ्जाना विहरन्ति - आसत इति, अत्राह परः - ननु चारित्रादिगुणविकलस्य भगवच्छरीरस्य पूजनादिकं पूर्वमपि ममान्तर्व्रणमिव बाधते, तदनु इदं जिनसक्थ्यादिपूजनं 'क्षते क्षार इव' सुतरां बाधते, मैवं वादीः । नामस्थापनाद्रव्यजिनानां भावजिनस्येव वन्दनीयत्वात्, तद भगवच्छीरीरस्य च द्रव्यजिनस्रूपत्वात्, सक्थ्यादीनां च तदवयवत्वाद् भावजिनादभेदेन वन्दनीयत्वमेव, अन्यथा गर्भतयोत्पन्नमात्रस्य भगवतः 'समणे भगवं महावीरे' इत्याद्यभिलापेन सूत्रकृतां सूत्ररचना शक्राणां शक्रस्तवप्रयोगादिकं च नोचितीमञ्चेदिति, अत एव जिनसक्थ्याद्याशातनाभीरवो हि देवास्तत्र कामासेवनादी न प्रवर्त्तन्ते इति गतस्तृतीयारकः । अथ चतुर्थारकस्वरूपं निरूप्यते मू. (47) तीसे णं समाए दोहिं सागरोवमकोडाकोडीहिं काले वीइक्कंते अनंतेहिं वणपज्जवेहिं तहेव जाव अनंतेहिं उट्ठाणकम्म जाव परिहायमाणे 2 एत्थ णं दूसमसुसमानामं समा काले पडिवज्जिंसु समणाउसो ! तीसे णं भंते! सभाए भरहस्स वासस्स केरिसए आगारभावपडोआरे pa0 go0 बहुसमरमणिजे भूमिभागे pa0, से जहानामए आलिंगपुक्खरेइ वा जाव मणीहिं उवसोमिए, तंजहा- कत्तिमेहिं चेव अकत्तिमेहिं चेव, तीसे णं भंते! समाए भरहे मणुआणं केरिसए आयारभावपडोयारे paM0 ?, go0 ! तेसिं मणुआणं छव्विहे संघयणे छव्विहे संठाणे बहूइं धणूइं उद्धं उच्चत्तेणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुव्वकोडी आउअं पालेति 2 त्ता अप्पेगइआ निरयगामी जाव देवगामी अप्पेगैया सिज्झंति बुज्झंति जाव सव्वदुक्खाणमंतं करेति । तीसे णं सभाए तओ वंसा समुप्पज्जित्था, तंजहा - अरहंतवंसे चक्कवट्टिवंसे दसारवंसे, तीसे णं समाए तेवीसं तित्थयरा इक्कारस चक्वट्टी नव बलदेवा नव वासुदेवा समुप्पज्जित्था । वृ. 'तीसे ण' मित्यादि, तस्यां अनन्तरवर्णितायां समाया द्वाभ्यां सागरकोटाकोटीभ्यां द्वे सागरोपमकोटाकोटी इत्येवं प्रकारेण काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैस्तथैव द्वितीयारकप्रतिपत्तिक्रमवदज्ञेयं यावदनन्तैरुत्थानबलवीर्यपुरुषकारपराक्रमैरनन्तगुणपरिहाण्या हीयमानो 13 11 Page #165 -------------------------------------------------------------------------- ________________ 162 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/47 हीयमानोऽत्रान्तरे दुष्षमसुषमा नाम्ना समा-कालः प्रत्यपद्यत हे श्रमण ! हे आयुष्मन् !, अथ पूर्वारकवद्भरतस्वरूपंप्रष्टुमाह-'तीसे ण मित्यादि, अथ तत्र मनुष्यस्वरूपप्रश्नमाह तीसे NaM'mityAdi, इदं च सूत्रद्वयमपि प्रायः पूर्वसूत्रसद्दशगमकत्वात् सुगमं, नवरं जघन्येनान्तर्मुहूर्तामायुस्तत्कालीनमनुष्या उत्कृष्टंपूर्वकोटिमायुः पालयन्ति, पालयित्वाचपञ्चस्वपि गतिष्वतिथीभवन्ति, अथ पूर्वसमाप्तौ विशेषमाह 'tIseNaM'mityAdi, तस्यां समायांत्रयोवंशाइव वंशाः-प्रवाहाः आवलिका इत्येकाथाःन तुसन्तानरूपाः परम्पराः, परस्परं पितृपुत्रपौत्रप्रपौत्रादिव्यवहाराभावात्, समुदपद्यन्त, तद्यथाअर्हद्वंशः चक्रवर्तिवंशः दशार्हाणां-बलदेववासुदेवानां वंशः, यदत्र दशारशब्देन द्वयोः कथनं तदुत्तरसूत्रबलादेव, अन्यथादशाहंशब्देन वासुदेवाएव प्रतिपाद्याभवन्ति, 'अहयंच dasArANa'miti वचनात्, यत्तुप्रतिवासुदेववंशो नोक्तस्तत्रप्रायोऽङ्गानुयायीन्युपाङ्गानीति स्थानाङ्गे वंशत्रयस्येव प्ररूपणात्, येन हेतुना तत्रैवं निर्देशस्तत्रायं वृद्धाम्नायः-प्रतिवासुदेवानां वासुदेववध्यत्वेन पुरुषोत्तमत्वाविवक्षणात्, एनमेवार्थं व्यनक्तितस्यां समायां त्रयोविंशतिस्तीर्थकराः एकादश चक्रवर्तिनःऋषभभरतयोस्तृतीयारके भवनात्नव बलदेवानव वासुदेवाः ज्येष्ठबन्धुत्वात् प्रथम बलदेवग्रहणं उपलक्षणात् प्रतिवासुदेववंशोऽपि ग्राह्यः, गतश्चतुर्थोऽरकः, अथ पञ्चमः मू. (48) तीसे णं समाए एक्काए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआएकाले वीइक्कते अनंतेहिं वण्णपज्जवेहिं तहेव जाव परिहाणीए परिहायमाणे 2 एत्थणं दूसमानामं समा काले पडिवजिस्सइ समणाउसो !, तीसे णं भंते ! समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे भविस्सइ ?, गोअमा! बहुसमरमणिज्जे भूमिभागे भविस्सइ से जहानामए आलिंगपुक्खरेइ वा मुइंगपुक्खरेइ वा जाव नानामणिपंचवण्णेहिं कत्तिमेहिं चेव अकत्तिमेहिं चेव, तीसे णं भंते! समाए भरहस्स वासस्स मणुआणं केरिसए आयारभावपडोयारे पन्नते?, go0! तेर्सि मणुआणं छविहे संघयणे छविहे संठाणे बहुइओ रयणीओ उद्धं उच्चत्तेणं जहन्नेणं अंतोमुहुत्तं उक्कोसेणं साइरेगं वाससयं आउअं पालेंति 2 ता अप्पेगइआ निरयगामी जाव सव्वदुक्खाणमंतं करोति, तसे णं समाए पच्छिमे तिभागे गणधम्मे पासंडधम्मे रायधम्मे जायतेए धम्मचरणे अवोच्छिजिस्सि। वृतीसे णमित्यादि, तस्या समायां एकया सागरोपमकोटाकोटया dvicatvAriMzadvarSasahaYarUnitayA-ऊनीभूतया, अनयैव प्रत्येकमेकविंशतिसहस्रवर्षप्रमाणयोः पञ्चमषष्ठारकयोः पूरणात्, काले व्यतिक्रान्तेऽनन्तैर्वर्णादिपर्यवैस्तथैव यावत् परिहाण्या परिहीयमाणा 2, अत्र समये दुष्षमानाम्ना समा-कालः प्रतिपत्स्यते, वक्तुरपेक्षया भविष्यत्कालप्रयोगः, अथात्र भरतस्य स्वरूपं पृच्छन्नाह-'तीसेणं भंते! समाए bharaha'ityAdi, सर्वप्राग्व्याख्याता), नवरं भविष्यतीति प्रयोगः पृच्छकापेक्षया, अत्र भूमेर्बहुसमरमणीयत्वादिकं चतुर्थारकतो हीयमानं 2 नितरां हीनं ज्ञातव्यं, ननु 'खाणुबहुले कण्टकबहुले विसमबहुले' इत्यादिनाऽधस्तनसूत्रेण लोकप्रसिद्धेन च विरुध्यते, मैवं अविचारितचतुरं चिन्तयेः, यतोऽत्र बहुलशब्देन स्थाण्वादिबाहुल्यं चिन्तितं, न च षष्ठारक इवैकान्तिकत्वं, तेन च कचिद् गङ्गातटादौ आरामादौ वैतादयगिरितिकुनादौ वा बहुसमरमणीय-त्वादिकमुपलभ्यत एवेति न विरोधः, अथ तत्र मनुजस्वरूपं प्रष्टुकाम आह - Page #166 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 2 163 'tIseNa'mityAdi, पूर्वं व्याख्यातार्थमेतत्, नवरं बहवयो रत्नयो- हस्ताः सप्तहस्तोच्छ्रयत्वात् तेषां यद्यपि नामकोशे बद्धमुष्टिको हस्तो रनिरक्तस्तथापि समयपरिभाषया पूर्ण इति, ते मनुजा जघन्यतोऽन्तर्मुहूर्त उत्कर्षेण सातिरेकं त्रिंशदधिकं वर्षशतमायुः पालयन्ति, अप्येकका नैरयिकगतिगामिनः यावत् सर्वदुः खानामन्तं कुर्वन्ति, अत्र चान्तक्रिया चतुर्थारकजातपुरुषजातमपेक्ष्य तस्यैव पञ्चमसमायां सिद्धयमानत्वाज्जम्बूस्वामिन इव, न च संहरणं प्रतीत्येदं भावनीयम्, तथा च सति प्रथमषष्ठारकादावपि एतत्सूत्रपाठ उपलभ्येत एवेति, आह - अत्र पालयन्ति अन्तं कुर्वन्ति इत्यादौ भविष्यत्कालप्रयोगे कथं वर्त्तमाननिर्देशः ?, उच्यते, सर्वास्वप्यवसर्पिणीषु पञ्चमसमासु इदमेव स्वरूपमिति नित्यप्रवृत्तवर्त्तमानकाले वर्त्तमानप्रयोगः, यथा द्वे सागरोपमे शक्रो राज्यं कुरुते इत्यादी, तर्हि दुःषमासमा कालः प्रतिपत्स्यते इत्यादिप्रयोगः कथमिति चेत्, उच्यते, प्रज्ञापकपुरुषापेक्षयैतत्प्रयोगस्यापि साधुत्वात्, पुनरपि तस्यां किं किं वृत्तमित्याह 'तीसे ण' मित्यादि, तस्या दुष्षमानाम्न्याः समायाः पश्चिमे त्रिभागे वर्षसहस्रसप्तकप्रमाणेऽतिक्रामति सति न तु अवशिष्टे तथा सति एखविंशतिसहस्रवर्षप्रमाणश्रीवीरतीर्थस्या- व्युच्छित्तिकालस्यापूर्तेः गणः -समुदायो निजज्ञातिरितियावत् तस्य धर्म-स्वस्वप्रवर्त्तितो व्यवहारो विवाहादिकः पाखण्डाः - शाक्यादयस्तेषां धर्म प्रतीत एव राजधर्मो - निग्रहानुग्रहादि जाततेजाः - अग्निः, स हि नातिस्निग्धे सुषभसुषमादौ नातिरूक्षे दुष्षमदुष्षमादौ चोत्पद्यत इति चकारादग्निहेतुको व्यवहारो रन्धनादिरपि, चरणधर्म - चारित्रधम्मः, चशब्दाद् गच्छव्यवहारश्च, अत्र धर्मपदव्यत्ययः प्राकृतत्वात्, व्युच्छेत्स्यति - विच्छेदं प्राप्स्यसि, सम्यक्त्वधर्मस्तु केषाञ्चित्सम्भवत्यपि, बिलवासिनां हि अतिक्लिष्टत्वेन चारित्राभावः, अत एवाह प्रज्ञप्तयां- 'ओसण्णं धम्मसन्नपब्भठ्ठा' इति, ओसन्नमिति प्रायोग्रहणात् कचित्सम्यक्त्वं प्राप्यतेऽपीति भावः, गतः पञ्चम आरः । मू. (49) तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले वीक्कंते अनंतेहिं वण्णपज्जवेहिं गंध0 रस0 फासपज्जवेहिं जाव परिहायमाणे 2 एत्थ णं दूसमदूसमानामं समाकाले पडिवज्जिस्सइ समणाउसो !, तीसे णं भंते! समाए उत्तमकट्टपत्ताए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइ ?, गोअमा! काले कविस्सई हाहाभूए भंभाभूए कोलाहलभूए समानुभावेण य खरफरुसधूलिमैला दुव्विसहा वाउला भयंकरा य वाया संवट्टगा य वाइंति । इह अभिक्खणं 2 धूमाहिंति अ दिसा समंता रउस्सला रेणुकलुसतमपडलणिरालोआ समयलुक्खयाए णं अहिअं चंदा सीअं मोच्छिहिंति अहिअं सूरिआ तविस्संति, अदुत्तरं च णं गोअमा ! अभिक्खणं अरसमेहा विरसमेहा खारमेहा खत्तमेहा अग्गिमेहा विज्जुमेहा विसमेहा अजवणिज्जोदगा वाहिरोगवेदणोदीरणपरिनामसलिला अमणुष्णपाणिअगा चंडानिलपहततिक्खधाराणिवातपौरं वासं वासिहिंति । जेणं भरहे वासे गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमयं जनवयं चउप्पयगवेलए खहयरे पक्खिसंधे गामारण्णप्पयारनिरए तसे अ पाणे बहुप्पयारे रुक्खगुच्छगुम्म- लयवल्लिपवालंकुरमादीए तणवणस्सैकाइए ओसहीओ अ विद्धंसेहिंति पव्वयगिरिडोंग- रुत्थलभट्टिमादीए अ वेअड्डगिरिवजे विरावेहिंति, सलिलबिलविसमगत्तणिण्णुण्णयाणि अ गंगासिंधुवज्जाई समीकरेहिंति । तीसे णं भंते! सभाए भरहस्स वासस्स भूमीए केरिसए आगारभावपडोआरे भविस्सइ Page #167 -------------------------------------------------------------------------- ________________ 164 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/49 गोयमा ! भूमी भविस्सइ इंगालभूआ मुम्मुराराछारिअमूआ तत्तकवेलभूआ तत्तसमजोइभूआ धुलिबहुलारेणुबहुला पंकबहुला पणायबहुला चलणिबहुलाबहुणंधरणिगोअराणंसत्ताणंदुन्निकमा यावि भ्विस्सी। तीसे णं भंते ! समाए भरहे वासे मणुआणं केरिसए आयारभावपडोआरे भविस्सइ ?, गोयमा ! मणुआ भविस्संति दुरूवा दुवण्णा दुगंधा दुरसा दुफासा अनिट्ठा अकंता अप्पिआ, असुभा अमणुना अमनामा हीनस्सरा दीनस्सरा अनिट्ठस्सरा अकंतस्सरा अपिअस्सरा अमणामस्सरा अमणुण्णस्सरा अनादेवजवयणपञ्चायाता निल्लज्जा कूडकवडकलहबंधवेरनिरया मजायातिक्कमप्पहाणा अकजणिचुजुया गुरुनिओगविनयरहिआ य विकलस्वा परूढणहकेसमंसुरोमा काला खरफरूससमावण्णा फुट्टसिरा कविलपलिअकेसा बहुण्हारुणिसंपिणद्धदुईसणिज्जलवा संकुडिअवलीतरंगपरिवेढिअंगमंगाजरापरिणयव्व थेरगणरापविरलपरिसडिअदंतसेढी उब्भडघडमुहाविसमणयणवंकणासावंकवली विगयभेसणमुहादहुविकिटिभसिब्भफुडिअफरुसच्छवी चित्तलंगमंगा कच्छूखसरामिभूआ खरतिक्खणक्खकडूइअविकयतणू टोलगतिविसमसंधिबंधणा उक्कडुअट्ठिअविभत्तदुब्बलकुसंघयणकुप्पमाणकुसंठिआ कुरूवा कुट्ठाणासणकुसेजकुभोइणो असुइणो अनेगवाहिपीलिअंगमंगा खलंतविब्भलगई निरुच्छाहा सत्तपरिवज्जिता विगयचेट्ठा नट्टतेआअभिक्खणं सीउण्हखरफरुसवायविज्झडिअमलिणपंसुरओगुंडिअंगमंगाबहुकोहमानमायालोभा बहुमोहा असुभदुक्खभागीओसण्णं धम्मसण्णसम्मत्तपरिभट्ठा उक्कोसेणंरयणिप्पमाणमेत्ता सोलसवीसैवासपरमाउसोबहुपुत्तणतुपरियालपणयबहुला गंगासिंधूओ महानईओ वेअटुंच पव्वयं वीसाए बावत्तरिणिगोअबीअंबीअमेत्ता बिलवासिणो मणुआ bhvissNti। तेणंभंते! मणुआ किमाहारिस्संति?, गोअमा! तेणं कालेणं तेणंसमएणं गंगासिंधूओ महानईओ रहपहमित्तवित्थराओ अक्खसोअप्पमाणमेत्तं जलं वोज्झिहिंति, सेविअ णं जले बहुमच्छकच्छमाइण्णे, नो चेवणं आउबहुले भविस्सइ, तएणं ते मणुआ सूरुग्गमणमुहत्तंसि अ सूरत्थमणमुहुत्तंसिअबिलेहिंतोनिद्धाइस्संति बिले0 तामच्छकच्छभेथलाइंगाहेहिंतिमच्छकच्छभे थलाइंगाहेत्तासीआतवतत्तेहिं मच्छकच्छभेहिंइक्कवीसंवाससहस्साई वित्तिंकप्पेमाणाविहरिस्संति ते णं भंते ! मणुआ निस्सीला निव्वया निग्गुणा निम्मेरा णिप्पच्चक्खाणपोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खुड्डाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उववजिहिति?, go0! ओसण्णं न्र्ग्तिरिक्ख्जोन्निएसुणुव्व्जिहिति। तीसेणंभंते! समाए सीहा वग्धा विगा दीविआअच्छा तरस्सा परस्सरा सरमसियालबिरालसुणगाकोलसुणगाससगा चित्तगाचिल्ललगाओसण्णंमंसाहारामच्छाहाराखोद्दाहाराकुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उवजिहिति?, go0 ! ओसण्णं नरगतिरिक्खजोणिएसुं0 उववञ्जिहिंति, तेणं भंते ! ढंका कंका पीलगा मग्गुगा सिही ओसण्णं मंसाहारा जाव कहिंगच्छिहिंति कहिं उववजिहिंति?, नरगतिरिक्खजोणिएसुंजाव उव्व्जिहिण्ति। 7. अथ षष्ठारक उपक्रम्यते-'तीसे Na'mityAdi, तस्यां समायां एकविंशत्या वर्षसहन प्रमिते काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैरेवं गन्धस्पर्शपर्यवैर्यावत् परिहीयमाणः 2, दुष्षमादुष्षमा नाम्ना समा कालः प्रतिपत्स्यते हे श्रमण ! हे आयुष्मन्!, अथ तत्र भरतस्वरूपप्रश्नायाह Page #168 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 2 165 'tIseNa'mityAdi, तस्यांसमायामुत्तमकाष्ठाप्राप्तायांउत्तमावस्थागतायामित्यर्थः परमकष्टप्राप्तायांवा,भरतस्य कीदृशः कः आकारभावस्य-आकृतिलक्षणपर्यायस्य प्रत्यवतारः-अवतरणं आकारभावप्रत्यवतारःप्रज्ञप्तः?, भगवानाह-गौतमेत्यामन्त्रय वक्ष्यमाणविशिष्टः कालो भविष्यति, कीशैत्याह-'हाहाभूताः' हाहा इत्येतस्य शब्दस्य दुःखार्तलोकेन करणं हाहोच्यते तद्भूतः-प्राप्तो यः कालः सहाहाभूतः, भाम्भांइत्यस्य दुःखार्तगवादिभिकरणं भम्भोच्यते तद्भूतो यः सभम्भाभूतः, द्वावप्यनुकरणशब्दाविमौ, भम्भा वा भेरीसाचान्तःशून्या ततोभम्भेवयः कालो जनक्षयात्तच्छ्न्यः स भम्भाभूत इत्युचयते, कोलाहल ईहार्त्तशकुनसमूहध्वनि तं भूतः-प्राप्तः, कोलाहलभूतः समानुभावेन-कालविशेषसामर्थेनच, चकारोऽत्रवाच्यान्तरदर्शनार्थः, णमित्यलङ्कारे, खरपरुषाःअत्यन्तकठोराधल्याच मलिनायेवातास्ते तथा दुर्विषहाः-दुस्सहाः व्याकलाअसमञ्जसा इत्यथः भयङ्कराः,चः विशेषणसमुच्चयसूचकः, वास्यन्तीत्यनेन सम्बन्धः, संवर्तकाश्च-तृणकाष्ठादीनामपहारका वातविशेषाश्च तेऽपि वास्यन्तीति, इहास्मिन् काले अभीक्ष्णं-पुनः पुन--मायिष्यन्ते च-धूममुद्वमिष्यन्ति दिशः, किम्भूतास्ता इत्याह-समन्तात्-सर्वतो रजस्वला-रजोयुक्ताः,अत एवरेणुना-रजसा कलुषा-मलिनास्तथा तमःपटलेन-अन्धकारवृन्देन निरालोका-निरस्तप्रकाशा निरस्तष्टिप्रसरावा, ततः पदद्वयकर्मधारयः, समयरूक्षतया च कालरूक्षतया चेत्यर्थः, अधिक अहितंवाअपथ्यं चन्द्राः शीतं हिमं मोक्ष्यन्ति-म्रक्ष्यन्ति तथैव सूर्यास्तप्स्यन्ति, तापमोक्ष्यन्तीत्यर्थः, कालरौक्ष्येण शरीररौक्ष्यं तस्माचाधिकशीतोष्णपराभव इति। ___अथ पुनस्तत्स्वरूपं भगवान् स्वयमेवाह-'aduttara'mityAdi, अथापरं च हे गौतम ! अभीक्ष्णं-पुनः पुनः अरसा-मनोज्ञरसवर्जितजलाये मेघास्ते तथा विरसा-विरुद्धरसा ये मेघास्ते तथा, एतदेवाभिव्यज्यते-क्षारमेघाः-सर्जादिक्षारसमानजलोपेतमेघाः खात्रमेघाः-करीषसमानरसजलोपेतमेघाः 'खट्टमेहे तिक्वचिद् दृश्यते तत्राम्लजला मेघाःअग्निमेघा अग्निवद्दाहकारिजला इत्यर्थः विद्युप्रधानाएवजलवर्जिता इत्यर्थः विद्युन्निपातवन्तो वा विद्युनिपातकार्यकारिजलनिपातवन्तो वा मेघाः विषमेघाः-जनमरणहेतुजलाः अत्र असनिमेहा इत्यपि पदं क्वचिद् दृश्यते तत्रायमर्थ-करकादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः अयापनीयं-न यापनाप्रयोजकमुदकं येषां ते तथा, असमाधानकारिजला इत्यर्थः, कचिद्-'अपिबणिजोदगा' इति तत्रापातव्यजला इत्यर्थः एतदेव व्यनक्ति-व्याधिरोगवेदनोदीरणापरिनामसलिलाः' व्याधयः-स्थिराः कुष्ठादयो रोगाः-सद्योघातिनः शूलादयस्तदुत्थाया वेदनाया उदीरणाअप्राप्तसमये उदयप्रापणं सैव परिनामः-परिपाको यस्य सलिलस्य तत्तथा, तदेवंविधं सलिलं येषांते तथा, अतएवामनोज्ञपानीयकाः चण्डानिलेन प्रहतानां-आच्छोटितानां तीक्ष्णानां-वेगतीनां धाराणां निपातः स प्रचुरो यत्र वर्षे स तथा तं, वर्ष वर्षिष्यन्ति करिष्यन्तीत्यर्थः, ग्रन्थान्तरे तु एते क्षारमेघादयो वर्षशतोनैकविंशति-वर्षसहस्रप्रमाणदुष्षमाकालातिक्रमे वर्षिष्यन्तीति, अथ तेन वर्षणेनारसमेघादयः किं करिष्यन्तीत्याह- येन वर्षणेन करणभूतेन पूर्वोक्तविशेषणा मेघा विध्वंसयिष्य- न्तीति सम्बन्धः, भरतवर्षे ग्रामाद्या आश्रमान्ताः प्राग्व्याख्यातास्तत्र गतं जनपदं-मनुष्यलोकंतथा चतुष्पदा-महिष्यादयो गोशब्देन गोजातीया एलका-उरभ्रास्तान् तथा खचरान्- वैताढ्यवासिनो विद्याधरान् तथा पक्षिसंघान् तथा Page #169 -------------------------------------------------------------------------- ________________ 166 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 2 / 49 ग्रामारण्ययोर्य प्रचारस्तत्र निरतान्-आसक्तान् त्रसांश्च प्राणान् - द्वीन्द्रियादीन् बहुप्रकारान् तता वृक्षान् - आम्रादीन् गुच्छान् - वृन्ताकीप्रभृतीन् गुल्मान् - नवमालिकादीन् लता - अशोकलताद्याः वल्लीः - वालुङ्क्यादिकाः प्रवालान्- पल्लवान् अङ्कुरान् -- शाल्यादिवीजसूचीः इत्यादीन् तृणवनस्पतिकायिकान्- बादरवनस्पतिकायिकान्, सूक्ष्मवनस्पतिकायिकानां तैरुपघातासम्भवात्, तथा औषधीश्च - शाल्यादिकाः चोऽभ्युच्चये, 'पव्वए' यद्यपि पर्वतादयोऽन्यत्रैकार्थतया रूढास्तथाऽपीह विशेषो दृश्यः, तथाहि - पर्वतननाद् - उत्सवविस्तारणात् पर्वता-क्रीडापर्वताः उज्जयन्तवैभारादयः गृणन्ति-शब्दायन्ते जनं निवासभूतत्वेनेति गिरयः गोपालगिरिचित्रकूटप्रभृतयः डुङ्गानि - शिलावृन्दानि चोरवृन्दानि वा सन्त्येषु इत्यस्त्यर्थे प्रत्ययः डुङ्गराः -शिलोच्चयमात्ररूपाः उन्नतानि-स्थलानि धूल्युच्छ्रयरूपाणि 'bhaTThi'tti भ्राष्ट्राः पांस्वादिवर्जिता भूमयः तत एतेषा द्वन्द्वस्ते आदिर्येषां ते तथा तानू, आदिशब्दात् प्रासादशिखरादिपरिग्रहः, मकारोऽलाक्षणिकः, चशब्दो मेघानां क्रियान्तरद्योतकः, विद्रावयिष्यन्तीति क्रियायोगः । , अत्रार्थेऽपवादमाह - वैताढ्यगिरिवर्जान् पर्वतादीनित्यर्थः, शाश्वतत्वेन तस्याविध्वंसात्, उपलक्षणाद् ऋषभकूटं शाश्वतप्राय श्रीशत्रुञ्जयगिरिप्रभृतींश्च वर्जयित्वा तथा सलिलबिलानिभूनिर्झराः विषमगर्त्ताश्च- दुष्पूरश्वभ्राणि कचिद्दुर्गपदमपि द्दश्यते, तत्र दुर्गाणि च - खातवलयप्राकारादि दुर्गमाणि निम्नानि च तान्युन्नतानि च निम्नोन्नतानि - उच्चावचानीत्यर्थः, पश्चाद् द्वन्द्वः, तानि च कर्मभूतानि शाश्वतनदीत्वाद् गङ्गासिन्धुवर्जानि समीकरिष्यन्ति । अथ तत्र भरतभूमिस्वरूपप्रश्नमाह - 'तीसे ण' मित्यादि, तस्यां भदन्त ! समायां भरतस्य भूमेः की शक आकारभावप्रत्यवतारः भविष्यति ?, भगवानाह - गौतम ! भूमी भविष्यति, अङ्गारभूता-ज्वालारहितवह्निपिण्डरूपा मुर्मुरभूता-विरलाग्निकणरूपा क्षारिकभूता-भस्मरूपा तप्तकवेल्लुकभूता-वह्निप्रतप्तकवेल्लुकरूपा 'तप्तसमज्योतिर्भूता' तप्तेन भावे क्तप्रत्यविधानात् तापेन समा-तुल्या ज्योतिषा - वह्निना भूता-जाता या सा तथा, पदव्यत्यय एवं समासश्च प्राकृतत्वात्, धूलिबहुलेत्यादौ धूलि - पांशुः रेणुः - वालुका पङ्कः-कर्द्दमः पनकः- प्रतल - कर्द्दमः चलनप्रमाणकर्द्दमश्चलनीत्युच्यते, अत एव बहूनां धरणिगोचराणां सत्वानां दुःखेन नितरां क्रमः -क्रमणं यस्यां सा दुर्निष्क्रमा, दुरतिक्रमणीयेत्यर्थः, अपिशब्देन दुर्निषदादिपरिग्रहः, अत्र बहूनामित्यादितः प्रारभ्य भिन्नवाक्यत्वेनोत्तरसूत्रवर्त्तिना भविष्यतिपदेन न पौनरुक्त्यं । अथ तत्र मनुष्यस्वरूपं पृच्छति - 'तीसे ण 'मित्यादि, प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रे गौतम मनुजा भविष्यन्ति, कीध्शा इत्याह- दूरूपा - दुःस्वभावाः दुर्वर्णा- कुत्सितवर्णा, एवं दुर्गन्धाः दूरसा:- रोहिण्यादिवत् कुत्सितरसोपेताः दुःस्पर्शा-कर्कशादिकुत्सितस्पशाः अनिष्टा- अनिच्छाविषयाः, अनिष्टमपि किञ्चित्कमनीयं स्यादित्यत आह- अकान्ताः - अकमनीयाः, अकान्तमपि किञ्चित्कारणवशात् प्रीतये स्यादतोऽप्रिया - अप्रीतिहेतवः, अप्रियत्वं च तेषां कुत इत्याहाशुभा - अशोभनभावरूपत्वात्, अशुभत्वं च विशेषत आह-न मनसा - अन्तः संवेदनेन शुभतया ज्ञायन्ते इत्यमनोज्ञाः, अमनोज्ञतयानुभूतमपि स्मृतिदशायां दशाविशेषण किञ्चिन्मनोज्ञं स्यादत आह-'अमनोऽमाः' न मनसा अम्यन्ते - गम्यन्ते पुनः स्मृत्या इत्यमनोमाः एकार्थिका वा एते शब्दा अनिष्टताप्रकर्षवाचका इति, मूर्त्या अनिष्टादिविशेषणोपेता अपि केचिद् डुम्बा इव सुस्वराः Page #170 -------------------------------------------------------------------------- ________________ वक्षस्कारः -2 167 स्युरित्याह-हीनो-ग्लानस्येव स्वरो येषां ते तथा, दीनो दुःखितस्येव स्वरो येषां ते तथा, अनिष्टादिशब्दा उक्तार्था एवात्र स्वरेण योजनीयाः _ 'अनादेयवचनप्रत्याजाताः' अनादेयं-असुभगत्वाद् अग्राह्यं वचनं वचः प्रत्याजातं च-जन्म येषां ते तथा, निर्लज्जाः व्यक्तं, कूट-भ्रान्तिजनकद्रव्यं कपट-परवञ्चनायवेषान्तरकरणं कलहः-प्रतीतः वधो-हस्तादिभिस्ताडनं बन्धो-रज्जुभि संयमनं वैरं-प्रतीतं तेषु निरताः, मर्यादातिक्रमे प्रधाना-मुख्याः, अकार्ये नित्योद्यताः, गुरूणां-मानादिकानां नियोगः-आज्ञा तत्रयो विनयः-ओमित्यादिरूपस्तेन रहिताः, चः पूर्ववत्, विकलं-असम्पूर्ण काणचतुरङ्गुलिकादिस्वभावत्वाद्रूपं येषां ते तथा, प्ररूढा-गर्तासूकराणामिवाजन्मसंस्काराभावात् वृद्धिं गता नखाः केशा श्मश्रूणि रोमाणिच येषांते तथा, कालाः कृतान्तसशाः क्रूरप्रकृतित्वात् कृष्णा वा खरपरुषाः-स्पर्शतोऽतीव कठोराः श्यामवर्णा-नीलीकुण्डे निक्षिप्तोत्क्षिप्ता इव, ततः कर्मधारयः, क्वचिद्ध्यामवर्णा इत्यपि पदं दृश्यते, तत्रानुज्वलवर्णा इत्यर्थः, स्फुटितशिरसः-स्फुटितानीव स्फुटितानि राजिमत्वात् शिरांसि-मस्तकानि येषां ते तथा, कपिलाः केचन पलिताश्च-शुक्लाः केचन केशा येषां ते तथा, बहुस्नायुभिः-प्रचुरस्नसाभिः संपिनद्धं- एव दुःखेन दर्शनीयं रूपं येषां ते तथा । सङ्घटितं-सङ्कुचितं वल्यो-निर्मासत्वग्विकारास्ता एव तदनुरूपाकारत्वात् तरङ्गा-वीचयस्तैः परिवेष्टितानि अङ्गानि-अवयवा यत्र तदेवंविधमङ्ग-शरीरं येषां ते तथा, के इवेत्याह-जरापरिणता इव, स्थविरनरा इवेत्यर्थः, स्थविराश्चान्यथापि व्यपदिश्यन्ते इतिजरापरिणतग्रहणं, प्रविरलासान्तरालत्वेन परिशटिता च दन्तानां केषाञ्चित्पतितत्वेन दन्तश्रेणिर्येषां ते तथा, उद्भटं-विकरालं घटकमुखमिव मुखं तुच्छदशनच्छदत्वाद्येषां ते तथा, क्वचित्तु उब्भडघाडामुहा इति पाठः, तत्र उद्भटे-स्पष्टे घाटामुखे-कृकाटिकावदने येषां ते तथा, विषमे नयने येषां ते तथा, वक्रा नासा येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, वक्रं पाठान्तरेण व्यङ्गं सलाञ्छनं वलिभिर्विकृतं च-बीभत्सं भीषणं-भयजनकं मुखं येषां ते तथा, दद्रुकिटिभसिध्मानि-क्षुद्रकुष्ठविशेषास्तप्रधाना स्फुटिता परुषा च वि-शरीरत्वग्येषां ते तथा, अत एव चित्रलाङ्गाः-कर्बुरावयवशरीराः कच्छू:-पामा तया कसरैश्च खप्सरैरभिभूता-व्याप्ता येते तथा । ___ अत एव खरतीक्ष्णनखानां-कठिनतीव्रनखानांकण्डूयितेन-खर्जूकरणेन विकृता-कृतव्रणा तनुः-शरीरं येषां ते तथा, टोलाकृतयः-अप्रशस्ताकाराः, कचित् टोलागइत्ति पाठस्तत्र टोलगतयः-उष्ट्रादिसमप्रचाराः, तथा विषमाणि दीर्घह्रस्वभावेन सन्धिरूपाणि बन्धनानि येषां ते विषमसन्धिबन्धनाः, तथा उत्कटुकानि-यथास्थानमनिविष्टानि अस्थिकानि-कीकसानि विभक्तानीव च-दृश्यमानान्तराणीव येषां ते तथा, अत्र विशेषणपदव्यत्ययः प्राग्वत्, अथवा उत्कुटुकस्थितास्तथास्वभावत्वात् विभक्ताश्च-भोजनविशेषरहितायेतेतथा, 'दुर्बला' बलहीनाः 'कुसंहनना' सेवार्तसंहननाः 'कुप्रमाणाः' प्रमाणहीनाः 'कुसंस्थिताः' दुःसंस्थानास्तत एषां टोलाकृत्यादिपदाना कर्मधारयः, अत एव 'कुरूपाः' कुमूर्तयः तथा कुस्थानासनाः-कुत्सिताश्रयोपवेशनाः कुशय्याः-कुत्सितशयनाः कुभोजिनो-दुर्भोजनास्ततः एभि पदैः कर्मधारयः, अशुचयः-स्नानब्रह्मचर्यादिवर्जिताः अश्रुतयो वा-शास्त्रवर्जिताः अनेकव्याधिपरिपीडिताङ्गाः For Pri Page #171 -------------------------------------------------------------------------- ________________ 168 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/49 स्खलन्ती विह्वला च वा-अर्दवितर्दा गतिर्येषां ते तथा, निरुत्साहाः सत्वपरिवर्जिताः विकृतचेष्टा नष्टतेजसः स्पष्टानि, अभीक्ष्णं शीतोष्णखरपरुषवातैर्विज्झडिअं-मिश्रितं व्याप्तमित्यर्थः, मलिनं पांसुरूपेण रजसा न तु पौष्परजसाऽवगुण्ठितानि-उद्धूलितान्यङ्गानि अवयवा तस्य एताद्दशमङ्गं येषांते तथा, बहुक्रोधमानमायालोभाः बहुमोहाः न विद्यते शुभं-अनुकूलवेद्यं कर्म येषां ते तथा, अत एव दुःखभागिनः, ततः कर्मधारयः, अथवा दुःखानुबन्धिदुःखभागिनः । 'ओसण्णं ति बाहुल्येन धर्मसंज्ञा-धर्मश्रद्धा सम्यक्त्वं च ताभ्यां परिभ्रष्टाः, बाहुल्यग्रहणेन यथा सम्यग्दृष्टित्वमेषां कदाचित् सम्भवति तथाऽधस्तनग्रन्थे व्याख्यातं, उत्कर्षेण रत्नेः-हस्तस्य यच्चतुर्विंशत्यङ्गुलक्षणं प्रमाणं तेन मात्रा-परिमाणं येषां ते तथा, इह कदाचित्षोडश वर्षाणि कदाचिच्च विंशतिवर्षाणिपरममायुर्येषां ते तथा,श्रीविरचरित्रे तु षोडशस्त्रीणां वर्षाणि विंशति पुंसां paramAyu'riti, बहूनां पुत्राणां नप्तृणां-पौत्राणां यः परिवारस्तस्य प्रणयः-स्नेहः स बहुलो येषांते तथा, अनेनाल्पायुष्केऽपिबह्वपत्यता तेषामुक्ता, अल्पेनापिकालेन यौवनसद्भावादिति, ननु तदानीं गृहाद्यभावेन क्व ते वसन्तीत्याह-गङ्गासिन्धूमहानद्यौ वैताढ्यंच पर्वतं निश्रां कृत्वा 'बावत्तरिति द्वासप्तति स्थानविशेषाश्रिता निगोदाः-कुटुम्बानि, द्विसप्ततिसङ्ख्या चैवं-वैताढ्यादर्वाग्गङ्गायास्तटद्वये नवनवबिलसम्भवादष्टादश, एवं सिन्ध्वा अपिअष्टादश, एषुच दक्षिणार्द्धभरतमनुजा वसन्ति, वैताढ्यात परतो गङ्गातटद्वयेऽष्टादश, एवं तत्रापि सिन्धुतटद्वये अष्टादश, एषु चोत्तरार्द्धभरतवासिनो मनुजा वसन्ति, बीजमिव बीजं भविष्यतां जनसमूहानां हेतुत्वात् बीजस्येवमात्रा-परिमाणंयेषांतेतथा, स्वल्पाः स्वरूपत इत्यर्थः, बिलवासिनोमनुजाभविष्यन्तीति पुनः सूत्रं निगमनवाक्यत्वेन न पुनरुक्तमवसातव्यं, अथ तेषामाहारस्वरूपं पृच्छन्नाह ते णं भंते ! मणुआ' इत्यादि, ते भगवन् ! मनुजाः किमाहरिष्यन्ति ? -किं भोक्ष्यन्ते, भगवानाह-गौतम ! तस्मिन्, काले-एकान्तदुष्पमालक्षणे तस्मिन् समये-षष्ठारकप्रान्त्यरूपे गङ्गासिन्धू महानद्यौ रथपथः-शकटचक्रद्वयप्रमितो मार्गस्तेन मात्रा-परिमाणं यस्य स ताशो विस्तरः-प्रवाहव्यासो ययोस्ते तथा, अक्षं-चक्रनाभिक्षेप्यकाष्ठं तत्र नतो-धुरः प्रवेशरन्धं तदेव प्रमाणं तेन मात्रा-अवगाहना यस्य तत्तथाविधं जलं वक्ष्यतः, इयत्प्रमाणे न गम्भीरंजलं धरिष्यत इत्यर्थः, ननु क्षुल्लहिमवतोऽरकव्यवस्थाराहित्येन तद्गतपद्मद्रहनिर्गतयोरनयोः प्रवाहस्य नैयत्येनोक्तरूपौ (प्रवाही) कथं सगच्छेते ?, उच्यते, गङ्गाप्रपातकुण्डनिर्गमादनन्तरं क्रमेण कालानुभावजनितभरतभूमिगततापवसादपरजलशोषे समुद्रप्रवेशे तयोरुक्तमात्रावशेषजलवाहित्वमिति नकाप्यनुपपत्तिरिति, तदपिचजलंबहुमत्स्यकच्छपाकीर्णनचैव अब्बहुलं-बह्वप्कायं सजातीयापरापूकायपिण्डबहुलमित्यर्थः, ततस्ते मनुजाः सूरोद्गमनमुहूर्ते सूरास्तमयनमुहूर्तेच, यकारलोपोऽत्र प्राकृतत्वात्, चकारौपरस्परंसमुच्चयार्थी, बिलेभ्यो निर्धाविष्यन्ति-शीघ्रया गत्या निर्गमिष्यन्ति, मुहूर्तात्परतोऽतितापातिशीतयोरसहनीयत्वात्, बिलेभ्यो निर्धाव्य मत्स्यकच्छपान् स्थलानि-तटभूमीः णिगन्तत्वाद् द्विकर्मकत्वं ग्राहयिष्यन्ति-प्रापयिष्यन्ति, ग्राहयित्वा च शीतातपतप्तैः रात्रौशीतेनदिवाआतपेनतप्तैः-रसशोषं प्रापितैराहारयोग्यताप्रापितैरित्यर्थः, अतिसरसानां तज्जठराग्निनाऽपरिपाच्यमानत्वाद्मत्स्यकच्छपैरेकविंशतिं वर्षसहस्पणियाववृत्तिं-आजीविकां कल्पयन्तो-विदधाना विहरिष्यन्ति । अथ तेषां गतिस्वरूपं पृच्छन्नाह Page #172 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 169 'ते NaM0 ते मनुजा भगवन्! निरशीला-गताचाराः निव्रता-महाव्रताणुव्रतविकलाः निर्गुणा-उत्तरगुणविकलाः निर्मर्यादाः-अविद्यमानकुलादिमर्यादाः निष्प्रत्याख्यानपौषधोपवासा-असत्पौरुष्यादिनियमा अविद्यमानाष्टम्यादिपर्वोपवासाश्चेत्यर्थः, 'ओसण्णं' प्रायो मांसाहाराः, तथा 'क्षौद्राहाराः' मधुभोजिनः क्षीणं वा-तुछावशिष्टंतुच्छधान्यादिकं आहारो येषां ते तथा, इदं विशेषणं सूपपन्नमेव, पूर्वविशेषणे प्रायोग्रहणात्, केषुचिदादर्शेषु अत्र गड्डाहारा इति दृश्यते, स लिपिप्रमाद एव सम्भाव्यते, पञ्चमाङ्गे सप्तमशते षष्ठोद्देशे दुष्पमदुष्षमावर्णनेऽदृश्यमानत्वात्, अथवा यथासम्प्रदायमेतत्पदं व्याख्येयं, कुणपः-शवस्तद्रसोऽपिवसादि कुणपस्तदाहाराः, 'कालमासे' प्राग्वत्, निर्वचनसूत्रमपिप्राग्वत्, नवरं 'osaNNa'miti ग्रहणात् कश्चित् क्षुद्राहारवान् देवलोकगाम्यपि अक्लिष्टाध्यवसायात्, अथ येतदानीं क्षीणावशेषाश्च-तुष्पदास्तेषां का गरिरितिपृच्छति- 'tIseNa'mityAdi, तस्यां भगवन् ! समायांचतुष्पदाः-सिंहादयः प्राग्व्याख्यातार्था श्वापदाः प्रायो मांसाहारादिविशेषण-विशिष्टाः क्व गमिष्यन्ति क्व उत्पत्स्यन्ते ?, भगवानाह-गौतम ! प्रायः नरकतिर्यग्योनिकेषु उत्पत्स्यन्ते, प्रायोग्रहणात् कश्चिदमांसादी देवयोनावपि, नवरं चिल्ललगा- नाखरविशेषा इति, अथ तदानीं तत्पक्षिगतिं प्रश्नयति-'ते Na'mityAdi, कण्ठयं, नवरं ते णमिति क्षीणावसिष्टा ये पक्षिण इति यच्छबदबलाद् ग्राह्यं, ढङ्काः-काकविशेषाः कङ्काः-दीर्घपादाः पिलका-रूढिगम्याः मद्गुका-जलवायसाः शिखिनो-मयूरा इति, गतः षष्ठारकः, तेन चावसर्पण्यपि ग्ता। साम्प्रतं प्रागुद्दिष्टामुत्सर्पिई निरूपयितुकामस्तप्रतिपादनकालप्रतिपादनपूर्वकं तत्प्रथमारकस्वरूपमाह मू. (50) तीसेणंसभाए इक्कवीसाए वाससहस्सेहिं कालेवीइक्कते आगमिस्साए उस्सप्पिणीए सावणबहुलपडिवए बालवकरणंसि अभीइनक्खत्ते चोद्दसपढमसमये अनंतेहिं वण्णपज्जवेहि जाव अनंतगुणपरिवद्धीए परिवुद्धमाणे 2 एत्थ णं दूसमदुसमाणाणं समा काले पडिवज्जिस्सइ समणाउसो! तीसे णं भंते ! समाए भरहस्स वासस्स केरिसए आगारभावपडोआरे भविस्सइ?, गोअमा काले भविस्सइ हाहाभूए भंभाभूए एवं सो चेव दूसमदूसमावेढओ नेअब्बो, तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले वीक्कते अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिवुद्धीए परिवद्धमाणे 2 एत्थ णं दूसमानामं समा काले पडिवजिस्सइ स्म्न्नाउसो!| वृ.'tIseNa'mityAdi, तस्यांसमायामवसर्पिणीदुष्षमदुष्षमानान्यांएकविंशत्या वर्षसहसैः प्रमिते काले व्यतिक्रान्ते आगमिष्यन्त्यामुत्सर्पिण्यां श्रावणमासस्य बहुलप्रतिपदि-कृष्णप्रतिपदि पूर्वावसर्पिण्याःआषाढपूर्णिमापर्यन्तसमये पर्यसानत्वात् बालवनाम्निकरणे कृष्णप्रतिपत्तिथ्यादिमार्धेऽस्यैव सद्भावात्, अभीचिनक्षत्रे चन्द्रेण योगमुपागते, चतुर्दशानां कालविशेषाणां प्रथमसमये-प्रारम्भक्षणेऽनन्तैर्वर्णपर्यवैर्यावदनन्तगुणपरिवृद्धया परिवर्द्धमानः अत्रान्तरे दुष्षमदुष्षमानाम्ना समा कालः प्रतिपत्स्यते हे श्रमण ! हे आयुष्मन् ! इति, वर्णादीनां वृद्धिश्च येनैवक्रमेण पूर्वमवसर्पिण्यरकेषु हानिरुक्ता तथैवात्रवाच्या, चतुर्दशकालविशेषापुनः निश्वासादुश्वासाद्वा गण्यन्ते । समयस्य निर्विभागकालत्वेनाद्यन्तव्यवहाराभावादावलिकायाश्चाव्यवहारार्थत्वेनोपेक्षा, तत्र निश्वासः उच्छासो वा 1 प्राणः 2, स्तोकः 3, लवः 4, मुहूर्त 5, Page #173 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 2/50 अहोरात्रं 6, पक्षः 7, मासः 8, ऋतुः 9, अयनं 10, संवत्सरः 11, युगं 12, करणं 13, नक्षत्रं 14, इति, एतेषां चतुर्द्दशानां कालविशेषाणां प्रथमः समयः स एवोत्सर्पिणीप्रथमारकप्रथमसमयः, असर्पिणीसत्कानामेषां द्वितीयाषाढापौर्णमासीचरमसमय एव पर्यवसानात्, इदमुक्तं भवति ? -- अवसर्पिण्यादौ महाकाले प्रथमतः प्रवर्त्तमाने सर्वेऽपि तदवान्तरभूताः कालविशेषाः प्रथमत एव युगपत्प्रवर्त्तन्ते तदनु स्वस्वप्रमाणसमाप्तौ समाप्नुवन्ति तथैव पुनः प्रवर्त्तन्ते पुनः परिसमाप्नुवन्ति यावन्महालपरिसमाप्तिरिति यद्यपि ग्रन्थान्तरे ऋतोराषाढिदित्वेन कथनादुत्सर्पिण्याश्च श्रावणादित्वेन अस्य प्रथमसमयो न सङ्गच्छते ऋत्वर्द्धस्य गतत्वात् तथापि प्रावृट्श्रावणादिर्वर्षारात्रोऽश्वयुजादि शरन्मार्गशीर्षादिर्हेमन्तो माघादिर्वसन्तश्चैत्रादिग्रष्मो ज्येष्ठादिरित्यादिभगवतीवृत्तिवचनात् श्रावणादित्वपक्षाश्रयणेन समाधेयमिति न दोषः, किञ्चेदं सूत्रं गम्भीरं ग्रन्थान्तरे च व्यक्त्यानुपलभ्यमानभावार्थकं तेनान्यथाप्यागमाविरोधेन मध्यस्थैः बहुश्रुतैः परिभावनीयमिति । अथात्रकालस्वरूपं पृच्छति - 'तीसे ण' मित्यादि, सर्वं सुगमं, नवरं दुष्षमदुष्षमायाः अवस- पिणीषष्ठारकस्य वेष्टको वर्णको नेतव्यः - प्रापणीयस्तत्समानत्वादस्याः । गतः उत्सर्पिण्यां प्रथम आरः, अथ द्वितीयारकस्वरूपं वर्णयति - 'तीसे ण' मित्यादि, सर्वं सुगमं, नवरं उत्सर्पिणीद्वितीयारक इत्यर्थः, अथावसर्पिणीदुष्षमातोऽस्या विशेषमाह - मू. (51) तेणं कालेणं तेणं समएणं पुक्खलसंवट्टए नामं महामेहे पाउब्भविस्सइ भरहप्पमाणमित्ते आयामेणं तदाणुरूवं च णं विक्खंभबाहल्लेणं, तए णं से पुक्खलसंवट्टए महामेहे खिप्पामेव पतणतणाइस्सइ खिप्पामेव पतणतणाइत्ता खिप्पामेव पविज्जुआइस्सइ खिप्पामेव पविज्जुआइत्ता महामेहे खिप्पामेव जुगमसलमुट्टिप्पमाणमित्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासिस्सइ, जेणं भरहस्स वासस्स भूमिभागं इंगालभूअं मुम्मुरभूअं छारिअभूअं तत्तकवेल्लुगभूअं तत्तसमजोइभूअं निव्वाविस्सतित्ति । 170 तंसि च णं पुक्खलसंवट्टगंसि महामेहं सत्तरत्तं निवतितंसि समाणंसि एत्थ णं खीरमेहे नामं महामेहे पाउब्भविस्सह भरहप्पमाणमेत्ते आयामेणं तदणुरूवं च णं विक्खंभबाहल्लेणं, तए णं से खीरमेहे नामं महामेहे खिप्पामेव पतणतणाइस्सइ जाव खिप्पामेव जुगमुसलमुट्ठि जाव सत्तरत्तं वासं वासिस्सइ, जेणं भरहवासस्स भूमीए वण्णं गंधं रसं फासं च जणइस्सइ, तंसि च णं खीरमेहंसि सत्तरत्तं निवतितंसि समाणंसि इत्थ णं घयमेहे नामं महामेहे पाउब्भविस्सइ, भरहप्पमाणमेत्ते आयामेणं, तदनुरूवं च णं विक्खंभबाहल्लेणं । तणं से घयमेहे महामेहे खिप्पामेव पतणतणाइस्सइ जाव वासं वासिस्सइ, जेणं भरहस्स वासस्स भूमीए सिणेहभावं जणइस्सइ, तंसि च णं धयमेहंसि सत्तरत्तं निवतितंसि समाणंसि एत्थ णं अमयमेहे नामं महामेहे पाउब्भविस्सइ भरहप्पमाणमित्तं आयामेणं जाव वासं वासिस्सइ भरवास रुक्ख गुच्छगुम्मलयवल्लितणपव्वगहरितगओसहिपवालंकुरमाईए तणवणस्सैकाइए जणइस्सइ, तंसि च णं अमयमेहंसि सत्तरत्तं निवतितंसि समाणंसि एत्थ णं रसमेहे नामं महामेहे पाउब्भविस्सइ भरहप्पमाणमित्ते आयामेणं जाव वासं वासिस्सइ । जेणं तेसिं बहूणं रुक्खगुच्छगुम्मलयवल्लितणपव्वगहरितओसहिपवालंकुरमादीणं तित्त कडुअकसाय अंबिलमहुरे पंचविहे रसविसेसे जणइस्सइ, तए णं भरहे वासे भविस्सइ परूढरुक्ख Page #174 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 2 171 गुच्छगुम्मलयवल्लितणपव्वगयगहरिअओसहिए, उवचियतयपत्तपवालंकुरपुप्फफलसमुइए सुहोवभोगे आवि भविस्सइ । वृ. 'ते ण' मित्यादि, तस्मिन् काले - उत्सर्पिण्या द्वितीयारकलक्षणे तस्मिन् समये - तस्यैव प्रथमसमये, पुष्कलं सर्वं अशुभानुभावरूपं भरतभूरौक्ष्यदाहादिकं प्रशस्तस्वोदकेन संवर्त्तयतिनाशयतीति पुष्कलसंवर्त्तकः स च पर्जन्यप्रभृतिमेघत्रयापेक्षया महान् मेघो- दशवर्षसहस्रावधि एकेन वर्षणेन भूमेर्भावुकत्वात् महामेघः प्रादुर्भविष्यति - प्रकटीभविष्यति, भरतक्षेत्रप्रमाणेन साधिकैकसप्ततिचतुः शताधिकचतुर्दशयोजन सहस्ररूपेण मात्रा - प्रमाणं यस्य स तथा, केन ? - आयामेन - दीर्घभावेन, अयं भावः - पूर्वसमुद्रादारभ्य पश्चिमसमुद्रं यावत् तस्य वार्दलकं व्याप्तं भविष्यतीत्यर्थः, तदनुरूपश्च भरतक्षेत्रस्यानुरूपः - सध्शः, सूत्रे च लिङ्गव्यत्ययः प्राकृतत्वात्, क्रियाविशेषणं वा, - विष्कम्भबाहल्येन, अत्र समाहारद्वन्द्ववशादेकवद्भावः, कोऽर्थः ? यावान् व्यासो भरतक्षेत्रस्य इषुस्थाने पञ्चशतयोजनानि षड्विंशतिर्योजनानि षट् च कला योजनैकविंशतिभागरूपाः तदतिरिक्तस्थाने तु अनियततया तथाऽस्यापि विष्कम्भः, , बाहल्यं तु यावता जलभारेण यावदवगाढभरतक्षेत्रतप्तभूमिमार्द्रीकृत्य तापः उपशाम्यते तावज्जलदलनिष्पन्नमेव ग्राह्यमिति, अथ स प्रादुर्भूतः सन् यत्करिष्यति तदाह - 'तएण 'मित्यादि, ततश्च स - पुष्कलसंवर्त्तकमेघः क्षिप्रमेव- उन्नमनकाल एव 'पतणतणाइस्सई' ति अनुकरणवचनमेतत् प्रकर्षेण स्तनितं करिष्यति, गर्जिष्यतीत्यथः, तथा च कृत्वा क्षिप्रमेव युगं - रथावयवविशेषः मुसलं - प्रतीतं मुष्टिः- पिण्डिताङ्गुलिकः पाणि एषां यत्प्रमाणमायामबाहल्यादिभिस्तेन मात्रा यासां ताभिः, इयता प्रमाणेन दीर्घाभि-स्थूलाभिरित्यर्थः धाराभि ओधेन - सामान्येन सर्वत्र निर्विशेषेण मेघो यत्र तं . तथाविधं सप्तरात्रं- सप्ताहोरात्रान् वर्षं वर्षिष्यति करिष्यतीत्यरर्थः । 'जेण' मिति पूर्ववत् भरतस्य वर्षस्य क्षेत्रस्य भूमिभागं अङ्गारभूतं मुर्मुरभूतं क्षारिकभूतं तप्तमज्योतिर्भूतं वाक्यान्तरप्रारम्भार्थ, पुष्कलसंवर्त्तके महामेघे सप्तरात्रं यावन्निपतिते सति-निर्भरं वृष्टे सति अत्रान्तरे क्षीरमेघो नामतो महामेघः प्रादुर्भविष्यति, शेषं 'भरते' त्यादि प्राग्वत्, अथ स प्रादुर्भवन् किं करिष्यतीत्याह - 'तए ण' मित्यादि, अत्र वासिस्सइत्ति पर्यन्तं प्राग्वत्, यो मेघो भरतस्य भूम्या वर्णं गन्धं रसं स्पर्शं च जनयिष्यति, अत्र वर्णादयः शुभा एव ग्राह्याः, येभ्यो लोकोऽनुकूलं वेदयते, अशुभ- वर्णादयः प्राक्कालानुभावजनिता वर्त्तन्त एवेति, ननु यदि शुभवर्मादीन् जनयति तदा तरुपत्रादिषु नीलो वर्णो जम्बुफलादिषु कृष्णः मरिचादिषु कटुको रसः कारवेल्लादिषु तिक्तः चणकादिषु रूक्षः स्पर्श सुवर्णादिषु गुरु क्रकचादिषु खरः इत्यादयोऽशुभवर्णादयः कथं सम्भवेयुरिति ? उच्यते, अशुभपरिनामा अप्येते ऽनुकूलवेद्यया शुभा एव, यथा मरिचादिगतः कटुकरसादि प्रतिकूलवेद्यतया शुभोऽप्यशुभ एव, यथा कुष्ठादिगतः श्वेतवर्णादिरिति, अथ तृतीयमेघवक्त- व्यतामाह 'तंसि' इत्यादि, तस्मिन् क्षीरमेघे सप्तरात्रं निपतिते सति अत्रान्तरे घृतवत् स्निग्धो मेघो घृतमेघो नाम्ना महामेघः प्रादुर्भविष्यतीत्यादि सर्वं प्राग्वत्, अथ स प्रादुर्भूतः किं करिष्यतीत्याह- 'तए ण' मित्यादि, सर्वं प्राग्वत्, नवरं यो घृतमेघो भरतभूमेः स्नेहभावं - स्निग्धतां जनयिष्यतीति, अथ चतुर्थमेघवक्तव्यतामाह - 'तंसि' इत्यादि, तस्मिंश्च घृतमेघे सप्तरात्रं निपतिते सति अत्र Page #175 -------------------------------------------------------------------------- ________________ 172 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 2 / 51 - प्रस्तावेऽमृतमेघो यथार्थनामा महामेघः प्रादुर्भविष्यति यावद्वर्षिष्यति इति पर्यन्तं पूर्ववत्, यो मेघो भरते वर्षे वृक्षा गुच्छा गुल्मा लता वल्लयः तृणानि प्रतीतानि पर्वगा - इक्ष्वादयः हरितानि - दूर्वादीनि औषध्यः-शाल्यादयः प्रवालाः - पल्लवाः अङ्कुराः - शाल्यादिबीजसूचयः इत्यादीन् तृणवनस्पतिकायिकान् - बादरवनस्पतिकायिकान् जनयिष्यतीति । अथ पञ्चममेघस्वरूपवक्तव्यतामाह - 'तंसि च ण' मित्यादि, व्यक्तं, परं रसजनको मेघो रसमेघः, यो रसमेघस्तेषाममृतमेघोत्पन्नानां बहूनां वृक्षाद्यङ्करान्तानां वनस्पतीनां तिक्तो निम्बादिगतः कटुको मरिचादिगतः कषायो बिभीतकामलकादिगतः अम्बोऽम्लिकाद्याश्रितः मधुरः शर्कराद्याश्रितः, एतान् पञ्चविधान् रसविशेषान् जनयिष्यति, लवणरसस्य मधुरादिसंसर्गजत्वाद् तदभेदेन विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्ग सर्वरसानां लवणप्रक्षेप एव स्वादुत्वोत्पत्तेः तेन न पृथग्निर्द्देशः, एषा च पञ्चानां मेघानां क्रमेणेदं प्रयोजनं सूत्र उक्तमपि स्पष्टीकरणाय पुनर्लिख्यते - आद्यस्य भरतभूमेर्दाहोपशमः द्वितीयस्य तस्या एव सुभवर्णगन्धादिजनकत्वं तृतीयस्य तस्या एव स्निग्धताजनकत्वं न चात्र क्षीरमेघेनैव शुभवर्णगन्धरसस्पर्शसम्पत्तौ भूमिस्निग्धतासम्पत्तिरिति वाच्यं, स्निग्धताधिक्यसम्पादकत्वात् तस्य, नहि याद्दशी घृते स्निग्धता तादृशी क्षीरे दृश्यत इत्यनुभव एवात्र साक्षी, चतुर्थस्य तस्यां वनस्पतिजनकत्वं, पञ्चमस्य वनस्पतिषु स्वस्वयोग्यरसविशेषजनकत्वं, यद्यप्यमृतमेघतो वनस्पतिसम्भवे वर्णादिसम्पत्तौ तत्सहचारित्वात् रसस्यापि सम्पत्तिस्तस्मादेव युक्तिमती तथापि स्वस्वयोग्यरसविशेषान् सम्पादयितुं रसमेघ एव प्रभुरिति, तदा च याशं भरतं भावि तथा चाह 'तए णं भरहे वासे' इत्यादि, ततः उक्तस्वरूपपञ्चमेघवर्षणानन्तरं णमिति पूर्ववत् भारतं वर्षं भविष्यति, कीध्शमित्याह - प्ररूढा - उद्गता वृक्षा गुच्छा गुल्मा लता वल्लयस्तृणानि पर्वजा हरितानि औषधयश्च यत्र तत्तथा, अत्र समासे कप्रत्ययः, एतेन वनस्पतिसत्ताऽभिहिता, उपचितानि - पुष्टिमुपगतानि त्वक्पत्रप्रवालपल्लवांकुरपुष्पफलानि समुदितानि - सम्यक् प्रकारेण उदयं प्राप्तानि यत्र तत्तथा क्तान्तस्य परनिपातः प्राकृतत्वात्, एतेन वनस्पतिषु पुष्पफलानां रीतिर्दर्शिता, अत एव सुखोपभोग्यं - सुखेनासेवनीयं भविष्यति, अत्र वाक्यान्तरयोजनार्थमुपात्तस्य भविष्यतिपदस्य न पौनरुक्त्यं । अथ तत्कालीना मनुजास्तादृशं भरतं द्दष्टा यत् करष्यति तदाह मू. (52) तए णं ते मणुआ भरहं वासं परूढरुक्खगुच्छगुम्मलयवल्लितणपव्वयहरिअओसहीयं उवचिअतयपत्तपवालपल्लवंकुरपुप्फफलसमुइअं सुहोवभोगं जायं 2 चावि पासिहिंति पासित्ता बिलेहिंतो निद्धाइस्संति निद्धाइत्ता हट्टतुट्ठा अन्नमन्नं सद्दाविस्संति 2 त्ता एवं वदिस्संतिजाते णं देवाणुप्पिआ ! भरहे वासे परूढरुक्खगुच्छगुम्मलयवल्लितणपव्वयहरिअजाव सुहोवभोगे, तं जेणं देवाणुप्पिआ ! अम्हं केइ अजप्पमी असुभं कुणिमं आहारं आहारिस्सइ से णं अनेगाहिं छायाहिं वज्जणिज्जेत्तिकट्टु संठीं ठवेस्संति 2 त्ता भरहे वासे सुहंसुहेणं अमिरममाणा 2 विहरिस्संति । बृ. 'तए ण 'मित्यादि, ततस्ते मनुजा भरतवर्षं यावत्सुखोपभोग्यं चापि द्रक्ष्यन्ति, दृष्टा बिलेभ्यो निर्द्धाविष्यन्ति - निर्गमिष्यन्ति, निर्द्धाव्य हष्टा - आनन्दितास्तुष्टाः - सन्तोषमुपगताः पश्चात् कर्मधारयः अन्योऽन्यं शब्दयिष्यन्ति, शब्दयित्वा च एवं वदिष्यन्तीति, अथ ते किं वदिष्यन्तीत्याह Page #176 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 173 _ 'जातेण मित्यादि, जातंभोदेवानुप्रिया ! भरतं वर्ष प्ररूढवृक्षं यावत् सुखोपभोग्यं तस्माद् ये देवानुप्रिया ! अस्माकं-अस्मज्जातीयानां कश्चिदद्यप्रभृति अशुभं कुणिमं-मांसमाहारमाहारयिष्यतिसपुरुषोऽनेकाभिश्छायाभि, इत्थंभावेतृतीया, सहभोजनादिपङ्क्तिनिषण्णानांयाश्छायाः शरीरसम्बन्धिन्यस्ताभिर्वर्जनीयः, अयमर्थः-आस्तां तेषामस्पृश्यानांशरीरस्पर्शः तच्छरीरच्छायास्पर्थोऽपिवर्जनीयः, क्वचिद्वर्जइति सूत्रपाठे तु वर्को वर्जनीय इत्यर्थः, इतिकृत्वासंस्थितिं मर्यादा स्थापयिष्यन्ति, स्थापयित्वा च भरते वर्षे सुखंसुखेनाभिरममाणाः 2-सुखेन क्रीडन्तो 2 विहरिष्यन्ति-प्रवर्तिष्यन्त इति । मू. (53) तीसेणंभंते! समाएभरहस्सवासस्स केरिसएआयारभावपडोआरे भविस्सइ? go0! बहुसमरमणिज्ञे भूमिभागे भविस्सइ जाव कित्तिमेहिं चेव अकित्तिमेहिं चेव, तीसे णं भंते ! सभाए मणुआणं केरिसए आयारभो भविस्सइ?, go0! तेसिणं मणुआणं छविहे संघयणेछविहे संठामे बहूईओ रयणीओ उटुंउच्चत्तेणं जहन्नेणं अंतोमुहत्तंउक्कोसेणं साइरेगंवाससयं आउसं पालेहिंति 2 ता अप्पेगइआ निरयगामी जाव अप्पेगइआ देवगामी, न सिझ्ण्ति। तीसे णं समाए एक्कवीसाए वाससहस्सेहिं काले वीइक्कते अणंतेहिं वण्णपञ्जवेहिं जाव परिवड्डेमाणे 2 एत्थ णं दुसमसूसमानामं समा काले पडिवजिस्सइ समणाउसो!, तीसे णं भंते ! समाए भरहस्स वासस्स केरिसए आयारभावपडोआरे भविस्सइ ?, गोअमा! बहुसमरमणिज्जे जाव अकित्तिमेहिं चेव । तेसिणं भंते ! मणुआणं केरिसए आयारभाव भविस्सइ ? go0 ! तेसि णं मणुआणं छब्बिहे संघयणे छब्बिहे संठाणे बहूइंधणूई उद्धं उच्चत्तेणं जहं अंतोमुहत्तं पुव्वकोडीआउअंपालिहिंति 2 ता अप्पेग निरयगामी जाव अंतं क्रेहिति। तीसे णं समाएतओवंसा समुप्पजिस्संति, तं-तित्थगरवंसे चक्कवट्टिवंसे दसारवंसे, तीसे णं समाए तेवीसं तित्थगरा एक्कारस चक्कवट्टी नव बलदेवा नव वासुदेवा समुप्पजिस्संति, तीसेणं समाए सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहिं ऊणिआए काले वीइक्वते अनंतेहिं वण्णपज्जवेहिं जाव अनंतगुणपरिवुद्धीए परिवुद्धेमाणे 2 एत्थ णं सुसमदूसमामामं समा काले पडिवजिस्सइ समणाउसो !, सा णं समा तिहा विभजिस्सइ, पढमे तिभागे मज्झिमे तिभागे प्च्छिमेतिभागे। तीसेणं भंते! समाए पढमेतिभाएभरहस्स वासस्स केरिसएआयारभावपडोआरे भविस्सइ गोअमा! बहुसमरमणिज्जे जाव भविस्सइ, मणुआणं जा वेव ओसप्पिणीए पच्छिमे तिभागे वत्त-व्वया साभाणिअव्वा, कुलगरवज्जा उसभसामिवज्जा, अण्णे पठंति-तीसेणं समाए पढमे तिभाए इमे पन्नरस कुलगरा समुप्पजिस्संति तंजहा सुमई जाव उसभे, सेसं तं चेव, दंडनीईओ पडिलोमाओ नेअव्वाओ, तीसे णं समाए पढमे तिभाए रायधम्मे जाव धम्मचरणे अ वोच्छिजिस्सइ, तीसे णं समाए मज्झिमपच्छिमेसु तिभागेसुजावपढममन्झिमेसुवत्तव्वयाओसप्पिणीए साभाणिअंब्वां, सुसमातहेव सुसमासुसमावि तहेव जाव छव्विहा मणुस्सा अणुसज्जिस्संति जाव स्न्न्न्निचारी। वृ.अथ भरतभूमिस्वरूपंपृच्छति-'tIseNa'mityAdi सर्वंपूर्ववत्, ननु कृत्रिममण्यादिकरणं तदानीं तन्मनुजानामसम्भविशिल्पोपदेशकाचार्याभावाद्, उच्यते, द्वितीयारे पुरादिनिवेशराजनीतिव्यवस्थादिकृजातिस्मारकादिपुरुषविशेषद्वारावा क्षेत्राधिष्ठायकदेवप्रयोगेणवा कालानुभावजनित Page #177 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/53 नैपुण्येन वा तस्य सुसम्भवत्वात् कथमन्यथाऽचैव ग्रन्थे प्रस्तुतारकमाश्रित्य पुष्करसंवर्त्तकादिपञ्चमहामेघवृष्ट्यनन्तरं वृक्षादिभिरौषध्यादिभिश्च भासुरायां सञ्जतायां भरतभूम्यां तत्कालीनमनुजा बिलेभ्यो निर्गत्य मांसादिभक्षणनियममर्यादां विधास्यन्ति तल्लोपकं च पंक्तेर्वहि करिष्यन्तीत्यर्थाभिधायकं प्रागुक्तं सूत्रं सङ्गच्छत इति । अथ मनुजस्वरूपमाह - 'तीसे Na'mityAdi, सर्वं अवसर्पिणीदुष्षमारकमनुजस्वरूपवद् भावनीयं, नवरंन सिद्धयन्ति - सकलकर्मक्षयलक्षणां सिद्धिं न प्राप्नुवन्ति, चरणधर्मप्रवृत्यभावात्, अत्र भविष्यन्निर्द्देशे प्राप्ते वर्त्तमानानिर्देशः पूर्वयुक्तितः समाधेयः । इत्युतसर्पिण्यां द्वितीयारकः । 'तीसे णं समाए एक्चीसाए वास' इत्यादि, तस्यां समायां दुष्षमानाम्यां एकविंशत्या वर्षसहस्रेः काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैर्यावत्परिवर्द्धमानः 2 अत्रावसरे दुष्पमसुषमानाम्ना समा काल उत्सर्पिणीतृतीयारकः प्रतिपत्स्यते हे श्रमणेत्यादि प्राग्वत्, 'तीसे ण 'मित्यादि, सर्वं प्राग्वत्, अवसर्पिणीचतुर्थारकसध्शत्वमुत्सर्पिणीतृतीयारकस्येति तत्सादृश्यं प्रकटयन्नाह 174 'तीसे na'mityAdi, प्रायः प्राग्व्याख्यातार्थं तीर्थङ्करास्त्रयोविंशति पद्मनाभादयः चतुर्विंशतितमस्य भद्रकृन्नाम्नश्चतुर्थारके उत्पत्स्यमानत्वात्, एकादश चक्रवर्त्तिनो भरतादयो वीरचरित्रे तु दीर्घदन्तादयः द्वादश्यारिष्ठनाम्नश्चतुर्थारके एव भावित्वात्, नव बलदेवा जयन्तादयः, नव वासुदेवा नन्द्यादयः, यत्रु तिलकादयः प्रतिविष्णवो नेहोक्तास्तत्र पूर्वोक्त एव हेतुरवसातव्यः, समुत्पत्स्यन्ते गतस्तृतीयारक उत्सर्पिण्यामथ चतुर्थ 'तीसेन' मित्यादि, तस्या समायां सागरोपमकोटाकोटया द्विचत्वारिंशता वर्षसहस्रैरूनितया काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैर्यावद्वर्द्धमानोऽत्र प्रस्तावे सुषमदुष्षमानाम्ना समा कालः उत्सर्पिणीचतुर्थारकलक्षणः प्रतिपत्स्यते, 'सा ण' मित्यादि 'सा' समा त्रिधा विभक्ष्यति - विभागं प्राप्स्यति, प्रथमस्त्रभागः मध्यमस्त्रभागः पश्चिमस्त्रभागश्चेति, तत्राद्यत्रिभागस्वरूपमाह - 'तीसे न' मित्यादि, तस्यां समायां भदन्त ! प्रथमे त्रिभागे भरतस्य वर्षस्य की ध्शक आकारभावप्रत्यवतारो भविष्यति ?, गौतम! बहुसमरमणीयो यावद्भविष्यति, यावत्करणात् पूर्णोऽपि भूमिवर्णकगमो ग्राह्यः, मनुजप्रश्नमपि मनसिकृत्य भगवान् स्वयमेवाह 'म आण' मित्यादि, मनुजानां तत्कालीनानां या अवसर्पिण्यास्तृतीयारकस्य पश्चिमत्रिभागे वक्तव्यता सा अत्रापि भणितव्या, अत्रैवापवादसूत्रमाह- की शी च सा वक्तव्यतेत्याह- कुलकरान् वर्ज्जयतीतीति कुलकरवर्जा, वृजइणू वर्जने' इत्यस्याचि प्रत्यये रूपसिद्धि, एवं ऋषभस्वामिवर्जाः, अवसर्पिण्या कुलकरसम्पाद्यानां दण्डनीत्यादीनामिव ऋषभस्वामिसम्पाद्यानां चान्नपाकादिप्रक्रियाशिल्पकलोपदर्शनादीनामिवोत्सपिण्यामपि द्वितीयारकभाविकुलकरप्रवर्त्तितानां तेषां तदानीमनुवर्त्तिष्यमाणत्वन तत्प्रतिपादकपुरुषकथनप्रयोजनाभावात् यथा अवसर्पिणीतृतीयारकतृतीयभागे कुलकराणां स्वरूपं ऋषभस्वामिस्वरूपं च प्राक् प्ररूपितं तथा नात्र वक्तव्यमिति भावः, अथवा ऋषभस्वामिवर्जेत्यत्र ऋषभस्वामिअभिलापवर्जेति तात्पर्यं तेन ऋषभस्वाम्यभिलापं वर्जयित्वा भद्रकृतीर्थकृतोऽभिलापः कार्य इत्यागतं, उत्सर्पिणीचरमतीर्थकरस्यप्रायोऽवसर्पिणीप्रथमतीर्थकृत्समानशीलत्वात्, अन्यथोत्सर्पिणीचतुर्विंशतितमतीर्थकृतः क्व सम्भवः स्यादिति संशयादयोऽपि स्यात्, कलाद्युपदर्शनस्य तु अर्थादेव निषेधप्राप्ते तद्विषयकोऽभिलाप एव नास्तीति, अत्र कुलकरविषयकं वाचनाभेदमाह Page #178 -------------------------------------------------------------------------- ________________ वक्षस्कारः-2 175 'annepaThaMti'tti, अन्ये आचार्या पठन्ति-तस्याःसमायाः प्रथमेत्रिभागेइमे-वक्ष्यमाणाः पञ्चदश कुलकराः समुत्पस्त्यन्ते, तद्यथा-सुमतिवितृषभः, कचित्संमुई इति पाठस्तत्र सम्मति, उकारस्तु 'स्वराणांस्वरा' इत्यनेन सूत्रेणप्राकृतशैलीप्रभवः, यद्वा समुचिरिति, यावच्छब्दात्पूर्वोक्ताः प्रतिश्रुतिप्रमुखा एव ग्राह्याः, वाचनान्तरानुसारेण यत्कुलकरसम्भवो निरूपितस्तद्व्यतिरिक्तं शेषपञ्च 2 पुरुषपर्वसम्पाद्यमाननवरदंडनीत्यादिकं तदेवपूर्वोक्तमेवावसेयं, अत्रैव दण्डनीतिक्रमविशेषस्वरूपमाह-दण्डनीतयः कुलकरसम्पाद्याहाकारादयःप्रतिलोमाः-पश्चानुपूर्व्याजाता नेतव्याः-प्रापणीयाः बुद्धिपथमिति shessH। प्रथमपञ्चकस्य धिक्कारादयः उत्कृष्टमध्यमजधन्यापराधिनायथाह~ तिम्राः द्वितीयपञ्चकस्य कालानुभावनोत्कृष्टापराधविधुराणांमध्यमजघन्यापराधयोर्माकारहाकाररूपे द्वेतृतीयपञ्चकस्य पूर्वपराधद्वयविधुराणां जघन्येऽपराधे हाकारलक्षणा प्रथमेति, अत्र दण्डनीतय इत्युपलक्षणं तेन शरीरायुष्कप्रमणादिकमपि यथासम्भवं प्रतिलोमतया ज्ञेयमिति, वाचनान्तरसूत्रस्यायं भावः-अत्र व्यवच्छिन्ने राजधर्मे कालानुभावेन प्रतनु 2 कषायाः शास्तारो नोग्रस्तेजस्कं दण्डं करिष्यन्ति नापि शासनीयास्तदुचितमपराधं करिष्यन्ति ततोऽरिष्ठनामकचक्रवर्तिसन्तानीयाः पञ्चदश कुलकराः भविष्यन्ति शेषाश्च तत्कृतमर्यादापालकाः क्रमेण च सर्वेऽप्यहमिन्द्रनरत्वं प्रपत्स्यन्ते, अत्र च ऋषभनामा कुलकरोनतुऋषभस्वामिनामा तीर्थकृत, तत्स्थानीयस्य भद्रकृतस्तीर्थकृतः प्रस्तुतारकस्यैकोननवतौ पक्षेष्वतिक्रान्तेषु उत्पत्स्यमानत्वेनागमेऽभिहितत्वादिति, किञ्चस्थानाङ्गसप्तेमस्थानके सप्त कुलकरा उक्तास्तत्र सुमतिनामापि नोक्तं, दशमेतुसीमङ्गरादयो दशोक्तास्तत्र सुमतिनामोक्तं, परंप्रान्तेन, समवायाङ्गे तु सप्त तथैव, दश तु विमलवाहनादयः सुमतिपर्यन्ता उक्ताः, स्थानाङ्गनवमस्थानकेच सुमतिपुत्रत्वेन पद्मनामोत्पत्तिरुक्ता तथा प्रस्तुतग्रन्थे द्वितायरके कुलकरा मूलत एवं नोक्ताश्चतुर्थारके तु मतान्तरेण सुमत्यादयः पञ्चदशोक्तास्तेन कुलकरानाश्रित्य भिन्न 2 नामताव्यस्तनामतान्यूनाधिकनामतारूपसूत्रपाठदर्शनेन व्यामोहो न कार्यो, वाचनाभेदजनितत्वात्, तस्य, भवति हि वाचनाभेदे पाठभेदस्तत्वं तु केव्लिग्म्य्मिति। अथात्रैव त्रिभागे किं किं व्युच्छेदं यास्यतीतिदर्शयन्नाह-तीसेण मित्यादि, तस्यां समायां प्रथमे त्रिभागे राजधर्मो यावद्धर्माचरणं च व्युच्छेत्स्यति, यावत्करणात् गणधर्मः पाखण्ड धर्मोऽग्निधर्मश्चेति, अथ शेषद्विभागवक्तव्यतामाह 'tIseNa'mityAdi, तस्याः समाया मध्यमपश्चिमयोस्त्रिभागयोर्या, प्रथममध्यमयोरित्यत्र यथासम्भवनमर्तयोजनाया औचित्येन मध्यमप्रथमयोरित्यवसेयं, अन्यथा शुद्धप्रतिलोम्याभावादर्थानुपपत्ति स्यादिति, अवसर्पिण्यांवक्तव्यता सा भणितव्या, गतश्चतुर्थारक इति, अथपञ्चमषष्ठावतिदेशेनाह- 'सुसमा' इत्यादि, सुषमा-पञ्चमसमालक्षणः कालस्तथैव--अवसर्पिणीद्वितीयारकवदिति, सुषमसुषमा-षष्ठारकः सोऽपितथैव-अवसर्पिणीप्रथमारकसशैत्यर्थः, कियत्पर्यन्तमत्र ज्ञेयमित्याह-यावत्षड्विधा मनुष्या अनुसक्ष्यन्ति-संतत्या अनुवर्तिष्यन्ति यावच्छनैश्चारिणः यावत्पदात् पद्मगन्धादयः पूर्वोक्ता एव ग्राह्याः । गतौ पञ्चमषष्ठी, तद्गमने चोत्सर्पिणी गता, तस्यां च गतायामवसर्पिण्युत्सर्पिणीरूपं कालचक्रमपि ग्त्म्। वक्षस्कारः-2 समाप्तः Page #179 -------------------------------------------------------------------------- ________________ - 176 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 2/53 इति सातिशयधर्मदेशनरससमुल्लासविस्मयमानाइदंयुगीननराधिपति चक्रवर्तिसमानश्रीअकब्बरसुरत्राणप्रदत्तषाम्णासिकसर्वजन्तुजाभतायदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभुतिबहुमानयुगप्रधानोपमानसाम्प्रतिविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविज यूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानाम्न्यां भरतक्षेत्रस्वरूपवर्णनप्रस्तावनागतावसर्पिण्युत्सर्पिणीद्वयरूपकालचक्रवर्णनो नाम द्वितीयो वक्षस्कारः । मुनि दीपरल सागरेण संशोधिता सम्पादिता जम्बूदीपप्रज्ञप्ति उपागसूत्रे द्वितीय वक्षस्कारस्य शान्तिचन्द्रवाचकेन विरचिता टीका प्रिस्माप्ता। (वक्षस्कारः-3) वृ.अथ वर्ण्यमानस्यैतद्वर्षस्य नाम्नः प्रवृत्तिनिमित्तं पिपृच्छिषुराह मू. (54) से केणटेणंभंते! एवं वुच्चई-भरहे वासे 2?, गोअमा! भरहेणं वासे वेअद्धस्स पव्वयस्स दाहिणेणं चोद्दसुत्तरं जोअणसयं एगस्स य एगूणवीसइभाए जोअणस्स अबाहाए लवणसमुदस्स उत्तरेणं चोद्दसुत्तरंजोअणसयं एक्कारसय एगूणवीसइभाए जोअणस्स अबाहाए गंगाए महानईए पञ्चत्थिमेणं सिंधूए महानईए पुरथिमेणं दाहिणद्धभरहमज्झिल्लतिभागस्स बहुमज्झदेसभाए एत्थणं विनीआनामंरायणी प्न्न्त्ता। पाईणपडीणायया उदीणदाहिणविच्छिन्ना दुवालसजोअणायामा नवजोअणविच्छिन्नाधनवैमतिनिम्मायाचामीयरपागारा नानामणिपञ्चवण्णकविसीसगपरिमंडिआमिरामाअलका-पुरीसंकाशापमुइयपक्कीलिआपञ्चखंदेवलोगभूआ रिद्धिस्थिमिअसमिद्धा पमुइअजणजानवया जाव प्द्दिरूवा॥ वृ. अथ-सम्पूर्णभरतक्षेत्रस्वरूपकथनानन्तरं केनार्थेन भगवन् ! एवमुच्यते-भरतं वर्ष 2?, द्विर्वचनंप्राग्वत्, भगवानाह-गौतम! भरतेवर्षेवैताढ्यस्यपर्वतस्य दक्षिणेन चतुर्दशाधिकं योजनशतमेकादश चैकोनविंशतिभागान् योजनस्याबाधया-अपान्तरालं कृत्वा तथा लवणसमुद्रस्योत्तरेण, दक्षिणलवणसमुद्रस्योत्तरेणेत्यर्थः, पूर्वापरसमद्रयोगङ्गासिन्धुभ्यां व्यहितत्वान तद्विवक्षा, गङ्गाया महानद्याः पश्चिमायांसिन्ध्यामहानद्याःपूर्वस्यां दक्षिणार्द्धभरतस्यमध्यमतृतीयभागस्य bhumdhydeshbhge| अत्र-एतादृशे क्षेत्रे विनीता-अयोध्यानाम्नी राजधानी-राजनिवासनगरी प्रज्ञप्ता मयाऽन्यैश्चतीर्थकृद्भिरिति, साधिकचतुर्दशाधिकयोजनशताङ्कोत्पत्तौ त्वियमुत्पत्ति-भरतक्षेत्रं 500 योजनानि 26 योजनानिषट् 6 कला योजनैकोनविंशतिभागरूपा विस्तृतं, अस्मात् 50 योजनानि वैताढ्यगिरिव्यासःशोध्यते, जातं4736, कलाः, दक्षिणोत्तरभरतार्द्धयोर्विजनयैतस्या? 238 कलाः, इयतोदक्षिणार्द्धभरतव्यासात् 'उदीणदाहिणविच्छिन्ना' इत्यादिवक्ष्यमाणवचना-द्विनीताया विस्ताररूपाणि नव योजनानि शोध्यन्ते, जातं 229 11..कलाः, अस्य च मध्यभागेन नगरीत्यर्द्धकरणे 114 योजनानि अवशिष्टस्यैकस्य योजनस्यैकोनविंशतिभागेषु कलात्रयक्षेपेजाताः 22 तदर्द्ध 11 कला इति, तामेव विशेषणैर्विशिनष्टि-'पाईणपडीणायया' इत्यादि पूर्वापर-योर्दिशोरायता, उत्तरदक्षिणयोर्विस्तीर्णा, द्वादशयोजनायामानवयोजनविस्तीर्णा धनपतिमत्या-उत्तरदिकपालबुद्धया निर्माता-निर्मितेत्यर्थः, निपुणशिल्पिविरचितस्यातिसुन्द Page #180 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 177 रत्वात्, यथा च धनपतिना निर्मिता तद् ग्रन्थान्तरानुसारेण किञ्चिद् व्य्क्तिपूर्व्क्मुप्द्रीते। ॥ 1 ॥ "श्रीविभो राज्यसमये, शक्रादेशान्नवां पुरीम्। धनदः स्थापयामास, र्त्न्चामीक्रोत्क्रैः॥ ॥ 2 ॥ द्वादशयोजनायामा, न्व्योज्ञ्विस्तृता। अष्टद्वारमहाशाला, साऽभवत्तोरणोज्वला ॥ ॥ 3 ॥ धनुषां द्वादशशतान्युच्चैस्त्वेऽष्टशतं तले । व्यायामे शतमेकं sa, vydhaadvprNskhaatikN|| // 4 // सौवर्णस्य चं तस्यार्द्ध, कपिशीर्षावलिर्बभौ । mnnijaa'mrshailsthnksstraalirivodgtaa|| // 5 // चतुरस्राश्च त्र्यम्राश्च, वृत्ताश्च स्व्स्तिकास्त्था। मन्दाराः सर्वतोभद्रा, एकभूमा द्विभूमिकाः॥ त्रिभूमाद्याः सप्तभूमं, याव्त्सामान्य्भूभुजाम्। प्रासादाः कोटिशस्तत्राभूवन ल्सुव्र्न्न्जाः॥ ॥ 7 ॥ दिश्यैशान्यां सप्तभूमं, चतुरनं हिरण्मयम् । सवप्रखातिकंचक्रे, प्रासादं नाभिभूप्तेः॥ ॥ 8 ॥ दिश्यन्द्रयां सर्वतोभद्रं, सप्तभूमं महोन्नतम् । वर्तुलं भरतेशस्य, प्रासादं नदोऽकरोत् ॥ ॥ 9 ॥ आग्नेय्यां भरतस्यैव, सौधं बाहुबलेरभूत् । शेषाणां च कुमारानामन्तरा ह्य्भ्व्न्त्योः॥ ॥ 10 ॥ तस्यान्तरादिदेवस्य चैकविंशतिभूमिकम् । त्रैलोक्यविभ्रमं नाम, प्रासादं रत्नराजिभिः । / ॥ 11 ॥ सद्वप्रखातिकं रम्यं, suvrnnklshaavRtm| चञ्चद्ध्वजपटव्याजान्न त्यन्तं निर्ममे हरि । / ॥ 12 ॥ अष्टोत्तरसहस्रेण, मणिजालैसौ बभौ । तावत्सङ्ख्यमुखैभूरि, ब्रुवाणमिव tdyshH॥ ॥ 13 // कल्पद्रुमैर्वृताः सर्वेऽभूवन सेभहयौकसः । सप्राकारा बृह्द्वास्ःप्ताकामाल्भारिन्न्ः॥ ॥ 14 ॥ सुधर्मसध्शी चारु, र्त्न्म्य्य्भ्व्त्पुरी। युगादिदेवप्रासादात्, सभा सर्वप्रभाभिधा । / ॥ 15 ॥ चतुर्दिक्षु विराजन्ते, मणितोरणमालिकाः । प्न्य्च्व्र्न्न्प्र्माण्कूर्पूर्द्द्म्ब्रिताम्ब्राः॥ अष्टोत्तरसहस्रण, मणिविम्बैर्विभूषितम् । गव्यूतिद्वयमुत्तुङ्गं, मणिरत्नहिरण्मयम् ॥ ।13।12 Page #181 -------------------------------------------------------------------------- ________________ 178 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/54 ॥ 17 ॥ ॥ 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // नानाभूमिगवाक्षाढ्यं,विचित्रमणिवेदिकम् । प्रासादं जगदीशस्य, व्यधाच्छ्रीदः पुरान्तरा । / सामन्तमण्डलीकानां, नन्द्यावर्तादयः shubhaaH। प्रासादा निर्मितास्तत्र, विचित्रा विश्वकर्मणा ॥ अष्टोत्तरसहस्र तु, जिनानां भ्व्नान्य्भुः। उच्चैर्ध्वजाग्रसंक्षुब्धतीक्ष्णांशुतुरगाण्यथ । चतुष्पथप्रतिबद्धा, चतुरशीतिरुच्चकैः । प्रासादाश्चाहतां रम्या, hirnnyklshairbbhuH| सौधानि हिरण्यरत्नमयान्युच्चैः सुमेरुव्त्। कौबे- सपताकानि, चक्रे स व्यवहारिनाम् । / दक्षिणस्यां क्षत्रियाणां, सौधानि विविधानि च । अभूवन् सास्त्रगाराणि, तेजांस्यवनिवासिनाम् । / तद्वप्रान्तश्चतुर्दिक्षु, पौराणां सौधकोटयः । व्यराजन्त dhusdyaansmaanvishdshriyH|| सामान्यकारुकाणांच, बहि प्राकारतोऽभवत् । कोटिसङ्ख्याश्चतुर्दिक्षु, गृहाः सर्वधनाश्रयाः । / अपाच्यां च प्रतीच्यांच, कारुकाणां ब्भुर्गृहाः। एकभूमिमुखास्त्रयस्त्रिंत्रभूमिं याव्दुच्छ्रिताः॥ अहोरात्रेण निर्माय, तांपुरी धनदोऽकिरत् । हिरण्यरत्नधान्यानि, वासांस्याभरणानि च । सरांसि वापीकूपादीन्, दीर्धिका देवतालयान् . अन्यच्च सर्वं तत्राहोरात्रेण धनदोऽकरोत् ॥ विपिनानि चतुर्दिक्षु, siddhaarthshriinivaaske| पुष्पाकारं नन्दनं चाभवन् भूयांसि caanytH॥ प्रत्येकं हेमचैत्यानि, जिनाना तत्र रेजिरे। पवनाहतपुष्पालिपूजितानि द्रुमैर्पि। प्राच्यामष्टापदोऽपाच्यां महाशैलो म्होन्न्त्ः। प्रतीच्यां सुरशैलस्, कौबेय्यार्मुद्याच्ल्ः॥ तत्रैवमभवन् शैलाः, कल्पवृक्षालिमालिताः । मणिरत्नाकराः प्रोच्चैर्जिनावास्प्वित्रिताः॥ शक्राज्ञया र्त्न्म्यीम्योध्याप्र्नाम्त्ः। विनीतां सुरराजस्य, पुरीमिव स निर्म्मे॥ यद्वास्त्यजना देवे, गुरौ धर्मे च साद्राः। स्थैर्यादिभिर्गुणैर्युक्ताः, styshaucdyaanvitH|| // 26 // // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // // 33 // Page #182 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 179 - ॥ 34 ॥ कलाकलापकुशलाः, सत्सङ्गतिरताः सदा । विशदाः शान्तसद्भावा, अहमिन्द्रा म्होद्याः॥युग्म्म् । ॥ 35 ॥ तत्पुर्यामृषभः स्वामी, सुरासुर्न्रार्चित्ः। जगत्सृष्टिकरो राज्यं, पाति विश्वस्य र्न्य्ज्ञात्॥ ॥ 36 ॥ अन्वयोध्यमिह क्षेत्रपुराण्यासन् स्म्न्त्त्ः। विश्वप्रशिल्पिवृन्दघटितानि त्दुक्तिभिः॥ इति, सङ्केपेण त्वेतत्स्वरूपं सूत्रकारोऽप्याह-'चामीअरपागारेऽत्यादि, चामीकरप्राकारा नानामणिकपिशीर्षपरिमण्डिता अभिरामा अलकापुरी-लौकिकशास्त्र धनदपुरी तत्संकाशातत्सन्निभा प्रमुदितजनयोगान्नगर्यपि 'तात्स्थयात् तद्वयपदेश' इति न्यायात् प्रमुदिता तया प्रक्रीडिताः-क्रीडितुमारब्धवन्तः क्रीडावन्त इत्यर्थः ताशा ये जनास्तद्योगानगर्यपि प्रक्रीडिता, पश्चाविशेषणसमासः, प्रत्यक्षं-प्रत्यक्षप्रमाणेन तस्यानुमानाद्याधिकेन विशेषप्रकाशकत्वात्तजन्यज्ञानस्य सकलप्रतिपत्तॄणां विप्रतिपत्यविषयत्वात्, देवलोकभूता-स्वर्गलोकसमाना, ऋद्धस्तिमितसमृद्धेऽत्यादिविशेषणानि प्राग्वत्, इति परिसमाप्ती, नवरं प्रमुदितजनजानपदेति विशेषणं प्रमुदितप्रक्रीडितेति विशेषणस्य हेतुतयोपन्यस्तं तेन न पौरुक्त्यमाशङ्कनीयं । नन्वेवं प्रस्तुतक्षेत्रस्य नामप्रवृत्ति कतं जातेत्याह मू. (55) तत्थणं विनीआए रायहाणीए भरहे नामंराया चाउरंतचक्कवट्टी समुप्पज्जित्था, महया हिमवंतमहंतमलयमंदर जाव रजंपसासेमाणे विहरै । बीओ गमो रायवण्णगस्स इमो, तत्थ असंखेज्जकालवासंतरेण उप्पजएजसंसीउत्तमेअमिजाए सत्तवीरिअपरकमगुणपसत्थवण्णसरसारसंघयणतणुगबुद्धिधारणमेहासंठआणसीलप्पगई पहाणगारवच्छायागइए अनेगवयणप्पहाणे तेअआउबलवीरिअजुत्ते अझुसिरघणनिचिअलोहसंकलणारायवैरौसह-संघयणदेहधारी । झस 1 जुग 2 भिंगार 3 वद्धमाणग 4 भद्दनाणग 5 संख 6छत्त 7 वीअणि 8 पडाग 9 चक्क 10 नंगल 11 मुसल 12 रह 13 सोत्थिअ14 अंकुस 15 चंदा 16 इन्च 17 अग्गि 18 जूय 19 सागर 20 इंदन्झय 21 पुहवि 22 पढम 23 कुंजर 24 सीहासण 25 दंड 26 कुम्म 27 गिरिवर 28 तुरगवर 29 वरमौड 30 कुंडल 31 नंदावत्त 32 धनु 33 कोत 34 गागर 35 भवणविमाण 36-अनेगलक्खणपसत्थसुविभत्तचित्तकरचरणदेसभागे उद्धामुहलोमजालसुकुमालणिद्यमउआवृत्तपसत्थलोमविरइअसिरिवच्छच्छन्नविउलवच्छे देसखेत्तसुविमत्तदेहधारीतरुणरविरस्सिबोहिअवरकमलविबुद्धगब्भवण्णए हयपोसणकोससण्णिभपसथपिटुंतणिरुवलेवे पुमुप्प्ल्कुण्द्जाइजूहिय्व्र्च्ण्प्ग्नाग्पुप्फ्सार्ण्ग्तुल्ल्ग्ण्धी। छत्तीसाअहिअपसत्थपस्थिवगुणेहिंजुत्तेअब्बोच्छिन्नातपत्तेपागौभयजोणी विसुद्धणिअगकुलगयणपुण्णचंदे चंदेइव सोमयाए नयनमणनिव्वुईकरे अक्खोभेसागरो वथिमिए धनवइव्व भोगसमुदयसद्दव्वयाए समरे अपराइए परमविक्कमगुणे अमरवैसमाणसरिसरूवे मणुअवई भरैचक्कवट्टी भरहं भुंजइ प्न्न्न्न्त्त्त्थ्स्त्तू। वृ. 'tatthaNa'mityAdi, तत्र विनीतायां राजधान्यां भरतो नाम राजा, सच सामन्तादिरपि स्यादत आह-चक्रवर्ती स च वासुदेवोऽपि स्यादतश्चत्वारोऽन्ताः-पूर्वापरदक्षिणसमुद्रास्त्रयः चतुर्थोहिमवान् इत्येवंस्वरूपास्तेवश्यतयाऽस्य सन्तीतिचातुरन्तः पश्चाच्चक्रवर्तिपदेन कर्मधारयः Page #183 -------------------------------------------------------------------------- ________________ 180 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/55 समुदपद्यत, महाहिमवान्-हैमवतहरिवर्षक्षेत्रयोविभाजकः कुगिरि स इव महान्शेषपृथ्वीपतिपर्वतापेक्षया मलयः-चन्दनद्रमुतोपत्तिप्रसिद्धोगिरिमन्दरो मेरुयावत्पदात्प्रथम-ननुपाङ्गतः समग्रो राजवर्णको ग्राह्यःकियत्पर्यन्त इत्याह-राज्यं प्रशासयन्-पालयन् विहरतीति ऐवमपि शाश्वती भरतनामप्रवृत्तिकथं? तदभावेच 'seta'mityAdivakSyamANaMnigamanamapyasambhavItyAzaGkayA प्रकारान्तरेण तत्तत्काल-भाविभरतनामचक्रवत्युद्देशेन राजवर्णनमाह--'बीओ गमो' इत्यादि, द्वितीयो गमः-पाठ-विशेषोपलक्षितो ग्रन्थो राजवर्णकस्यायं, 'तत्र' तस्यां विनीताया, असङ्खयेयःकालोयैर्वरेस्तानिवर्षाणिअसङ्खयेयानीत्यर्थः, तेषामन्तरालेन-विचालेन, अयमर्थःप्रवचने हि कालस्यासङ्घयेयता असङ्ख्येयेयैरेव च वळवहियतेल अन्यथा समयापेक्षयाऽसङ्खयेयत्वे ऐदंयुगीनमनुष्यानामसङ्खयेया-नुष्कत्वव्यवहारप्रसङ्गः, तेनासङ्ख्येयवर्षात्मकासङ्ख्येयकाले गते एकस्माद् भरतचक्रवर्तिनोऽपरो भरतचक्रवर्ती यतः प्रकृतक्षेत्रस्य भरतेति नाम प्रवर्तते स उत्पद्यते इति क्रियाकारकसम्बन्धः, वर्तमाननिर्देशः प्राग्व्त्। ___ आवश्यकचूर्णौतु "तत्थयसंखिज्जकालवासाउए" इतिपाठः, तत्रच-भरतेसङ्ख्यातकालवर्षाणि आयुर्यस्यस सङ्ख्यातकालवर्षायुष्कः,तेनास्ययुग्मिमनुष्यत्व्यवहारोव्यपाकृतो द्रष्टव्यः तेषामसङ्ख्यातवर्षायुष्कत्वादिति, ननु भरतचक्रिणोऽसङ्ख्यातकालेऽतीयुषि सगरचक्रयादिभिरिदंसूत्रं व्यभिचारि, तेषांभरतनामकत्वाभावात्, उच्यते, नहीदंसूत्रमसङ्ख्येयकालवर्षान्तरेण सकलकालवर्तिनि चक्रवर्तिमण्डले नियमेन भरतनामकचक्रवर्तिसम्भवसूचकं किन्तु कदाचित्तत्सम्भवसूचकं, यथा आगामिन्यामुत्सर्पिण्यां भरताख्यः प्रथमचक्री, यत आः॥1॥ 'भरहे अदीहदंते a, गूढदंते असुद्धदंते a। सिरिअंदे सिरिभूई, sirisome a sttme|| इत्यादिसमवायाङ्गतीर्थोद्गारप्रकीर्णकादौ, स च कीश इत्याह-'यशस्वी ति व्यक्तं, उत्तमः शलाकापुरुषत्वात्, अभिजातः-कुलीनः श्रीऋषभादिवंश्यत्वात् सत्वं-साहसंवीर्य-आन्तरं बलंपराक्रमः-शत्रुवित्रासनशक्तिरेते गुणा यस्य, एतेन राजन्योचितसर्वातिशायिगुणवत्वमाह, प्रशस्ताः-तत्कालीनजनापेक्षया श्लाघनीयःवर्ण-शरीरच्छविस्वरो-ध्वनि सारः-शुभपुद्गलोपचयजन्यो धातुविशेषः शरीरदायहेतुः संहननं-अस्थिनिचयरूपं तनुकं-शरीरं बुद्धिः औत्पत्यादिका धारणा अनुभूतार्थवासनायाअविच्युति मेघा-हेयोपादेयधीः संस्थानं यथास्थान मङ्गोपाङ्गविन्यास शीलं-आचारः प्रकृति-सहजंततो द्वन्द्वे, प्रशस्ता वर्णादयोऽर्था यस्य स तथा, भवन्ति च विशिष्टाः वर्णस्वरादयः आज्ञैश्वर्यादिप्रधानफलदाः, प्रधाना-अनन्यवर्त्तिनो गौरवादयोऽर्था यस्य स तथा, भवन्ति च विशिष्टाःवर्णस्वरादयः आज्ञैश्वर्यादिप्रधानफलदाः, प्रधानाअनन्यवर्तिनोगरवादयोऽर्था यस्यसतथा, तत्र गौरवं-महासामन्तादिकृताभ्युत्थानादिप्रतिपत्ति छाया-शरीरशोभा गति-सञ्चरणमिति, अनेकेषु-विविधप्रकारेषु वचनेषु-वक्तव्येषुप्रधानोमुख्यः, अनेकधावचनप्रकारश्चायं निजशासनप्रवर्तनादौ । ॥ 1 ॥ "आदौ तावन्मधुरं मध्ये रूक्षं ततः परं क्त्तुक्म्। भोजविधिमिव विबुधाः स्वकार्यसिद्धयै vadanti vcH॥ ॥ 2 // अथवा "सत्यं मित्रैः प्रियंस्त्रभिरलीकमधुरं द्विषा । अनुकूलं च सत्यं च, वक्तव्यं स्वामिना sh॥ Page #184 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 181 इति, तेजः - परासहनीयः पुण्यः प्रतापः अभेदोपचारेण तद्वान् 'तेजसां हिनवयः समीक्ष्यते' इत्यादिवत्, आयुर्बलं - पुरुषायुषं तद् यावद्वीर्यं तेन युक्तः, तेन त्रुटिताङ्गप्रमाणं बोद्धव्यं, नरदेवयैतावत एवायुषः सिद्धान्ते भणनात्, एतेन भेदः पूर्वविशेषणादस्येति, अशुषिरं - निश्छिद्रं अत एव द्यननिचितं-निर्भरभृतं यल्लोशृङ्खलं तदिव नाराचवज्रऋषभं प्रसिद्धया वज्रऋषभनाराचं संहननं यत्र तं तथाविधं देहं धरन्तीत्येवंशीलः । झषो - मीनः 1 युगं - शकटाङ्गविशेषः 2 भृङ्गारो - जलभाजनविशेषः 3 वर्द्धमानकं 4 भद्रासनं 5 शङ्खो - दक्षिणावर्त्तः 6 छत्रं प्रतीतं 7 व्यजनं- पदैकदेशे, पदसमुदायोपचाराद् व्यालव्यजनं अथवा 'ते लुग्वा' इत्यनेन वालपदलोपः, चामरं आर्षत्वात् स्त्रीत्वं तेन व्यनीतिनिर्देशः 8 पताका 9 चक्रं 10 लाङ्गूलं 11 मुशलं 12 रथः 13 स्वस्तिकं 14 अङ्कुशः 1 5 चन्द्र 16 आदित्या 17 ग्नयः प्रतीताः 18 यूपो - यज्ञस्तम्भः 19 सागरः-समुद्रः 20 इन्द्रध्वज 21 पृथ्वी 22 पद्म 24 कुञ्जराः 24 कण्ठ्याः, सिंहासनं - सिंहाङ्कितं नृपासनं 25 दण्ड 26 कूर्म 27 गिरिवर 28 तुरगवर 29 मुकुट 30 कुण्डलानि 31 व्यक्तानि, नन्द्यावर्त्तः- प्रतिदिग् नवकोणकः 32 स्वस्तिकः 36 / एतेषां द्वन्द्वः, तत एतानि प्रशस्तानि - माङ्गल्यानि सुविभक्तानि - अतिशयेन विविक्तानि यान्यनेकानि - अधिकसहस्रप्रमाणानि लक्षणानि तैश्चित्रो - विस्मयकरः करचरणयोर्देशभागो यस्य स तथा, अत्र पदव्यत्ययः प्राकृतत्वात् तीर्थकृतामिव चक्रिनामप्यष्टाधिकसहस्रलक्षणानि सिद्धान्तसिद्धानि, यदाह निशीथचूर्णौ - 'पागयमणुआणं बत्तीसं लक्खणानि अट्ठसयं बलदेववासुदेवाणं अट्ठसहस्सं cakkavaTTititthagaraNaM'ti, उर्ध्व मुखं भूमेरुदगच्छतामङ्कराणामिव येषां तानि ऊर्ध्वमुखानि यानि लोमानि तेषां जालं -समूहो यत्र स तथा अनेन च श्रीवत्साकारव्यक्तिर्दर्शिता, अन्यथाऽधोमुखैस्तैः श्रीवत्साकारानुद्भवः स्यात् |सुकुमाल्स्निग्धानि-न्व्नीत्पिन्न्द्दादिद्र्व्यान्नि तानीव मृदुकानि आवतैः - चिकुरसंस्थान विशेषः प्रशस्तानि - मङ्गल्यानि दक्षिणावर्त्तानीत्यर्थः यानि लोमानि तैर्विरचितो यः श्रीर्वत्सो- महापुरुषाणां वक्षोऽन्तर्वर्त्ती अभ्युन्नतोऽवयवस्ततः पूर्वपदेन कर्मधारयस्तेन छन्नं- आच्छादितं विपुलं वक्षो यस्य स तथा, देशे - कोशलदेशादौ क्षेत्रेतदेकदेशभूतविनीतानगय्याद सुविभक्तो - यथास्थानविनिविष्टावयवो यो देहस्तं धरतीत्येवंशीलः, तत्कालावच्छेदेन भरतक्षेत्रे न भरत चक्रितोऽपरः सुन्दराङ्ग इत्यर्थः, तरुणस्य - उद्गच्छतो रवेर्ये रश्मयः- किरणास्तैर्बोधितं -विकासितं यद्वरकमलं- प्रधानसरोजं हेमाम्बूजमित्यर्थस्तस्य विबुधो - विकस्वरो यो गर्भो - मध्यभागस्तद्वद्वर्णशरीरच्छविर्यस्य स तथा । हयपोसनं - 'पुस उत्सर्गे' इति धातोरनटि हयापानं तदेव कोश इव कोशः सुगुप्तत्वात् तत्सन्निभः प्रशस्तः पृष्ठस्य-पृष्ठभागस्यान्तः - चरमभागोऽपानं तत्र निरुपलेपो लेपरहीतपुरीषकत्वात्, पद्मं प्रतीतं उत्पलं कुठं कुन्दजातियूथिकाः प्रतीताः वरमचम्पको - राजचम्पकः नागपुष्पंनागकेसरकुसुमं सारङ्गानि - प्रधानदलानि अथवा पदैकदेशे पदसमुदायग्रहणात् सारङ्गशब्देन सारङ्गमदः - कस्तूरी द्वन्द्वे कृते एतेषां तुल्यो गन्धः - शरीरपरिमलो यस्य स तथा तद्धितलक्षणादिप्रत्ययात् रूपसिद्धि, षट्त्रिंशता अधिकप्रशस्तैः पार्थिवगुणैर्युक्तः, ते चेमे 119 11 'अव्यङ्गो 1 लक्षणापूर्णो 2, रूपसम्पत्तिभृत्तनुः 3 / अमदो 4 जगदोजस्वी 5, यशस्वी 6 च कृपालुहत् 7 ॥ Page #185 -------------------------------------------------------------------------- ________________ 182 // 2 // जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3/55 ॥ 5 ॥ कलासु कृतकर्मा 8 च शुद्धराजकुलोद्भवः 9 / वृद्धानुग 10 स्त्रिशक्ति 11 च प्रजारागी 12 प्रजागुरु 13 ॥ समर्थन: पुमर्थानां त्रयाणां सममात्रया 14 / ॥ 3 ॥ कोशवान् 15 सत्यसन्धश्च 16, चरद्दग् 17 दूरमन्त्रद्दग् 18 ॥ ॥ 4 ॥ आसिद्धि कर्मोद्योगी 19 च, प्रवीणः शस्त्र 20 शास्त्रयोः 21 / निग्रहा 22 नुग्रहपरो 23, निर्लञ्चं दुष्टशिष्टयोः 24 ॥ उपायार्जितराज्यश्री 25 र्दानशौण्डो 26 ध्रुवंजयी 27 / न्यायप्रियो 28 न्यायवेत्ता 29, व्यसनानां व्यापसकः 30 ॥ अवार्यवीर्यो 31 गाम्भीर्यौ 32 दार्य 33 चातुर्यभूषितः 34 / प्रनामावधिकक्रोध 35 स्तात्विकः सात्विको नृपः 36 ॥ ॥ 6 ॥ एते पाठसिद्धार्थाः, नवरमौदार्य - दाक्षिण्यं तेन दान औण्डतागुणादस्य भेदः, यद्यप्येतेषामेव मध्यवर्त्तिनः केचन गुणाः सूत्रकृता साक्षात् पूर्वसूत्रे उक्ता उत्तरसूत्रे च वक्ष्यन्ते तथापि षट्त्रिंशत्संख्यामेलनार्थमत्र ते उक्ता इति न दोषः, उपलक्षणाच्च मानोन्मानादिवृद्धिकृत्वभक्तवत्सलत्वादयोऽन्येऽपि उक्तातिरिक्ता ग्राह्या इति, अव्यवच्छिन्नं-- अखण्डितमातपत्रं - छत्रं यस्य स तथा, एतेन पितृ-पितामहक्रमागतराज्यभोक्तेति सूचितं । अथवा संयमकालादर्वाग् न केनापि बलीयसा रिपुणा तस्य प्रभुत्वमाच्छिन्नमिति, प्रकटे - विशदावदाततया जगत्प्रतीते उभययोन्यौ - मातृपितृरूपे यस्य स तथा, अत एव विशुद्धंनिष्कलङ्कं यन्निजककुलं तदेव गगनं तत्र पूर्णचन्द्रः - चन्द्र इव सोमतया - मृदुस्वभावेन नयनमनसोर्निर्वृतिकरः आहलादक इत्यर्थः, अत्रोभो - भयरहितः सागरः - प्रस्तावात् क्षीरसमुद्रादि स इव स्तिमितः - स्थिरश्चिन्ताकल्लोलवर्जितो न पुनर्वेलावसरवर्द्धिष्णुकल्लोललवणोद इवास्थिरस्वभाव इत्यर्थः, धनपतिरिव - कुबेर इव भोगस्य समुदयः - सम्यगुदयस्तेन सह सद्-विद्यमानं द्रव्यं यस्य स भोगसमुदयसद्द्रव्यस्तस्य भावस्तत्ता तया, भोगोपयोगिभोगाङ्गसमृद्ध इत्यर्थः । समरे - संग्रामे अपराजितो - भङ्गमप्राप्तः परिमविक्रमगुणः व्यक्तं, अमरपतेः समानं सध्शमत्यर्थः तुल्यं रूपं यस्य स तथा मनुजपति - नरपतिर्भरतचक्रवर्त्ती उत्पद्यते इति तु प्राग्योजितमेव, अथोत्पन्नः सन् किं कुरुते इत्याह- 'भरहे ऽत्यादि, अनन्तरसूत्रे एव दर्शितस्वरूपो भरतचक्रवर्ती भरतं भु-शास्तीति, प्रनष्टशत्रुरिति व्यक्तं, अत इदं भरत क्षेत्रमुच्यते इति निगमनमग्रे वक्ष्यते अथ प्रस्तुत भरतस्य दिग्विजयादिवक्तव्यतामाह मू. (56) तए णं तस्स भरहस्स रन्न अन्नया कयाइ आउहधरसालाए दिव्वे चक्करयणे समुपज्जित्था, तए णं से आउहधरिए भरहस्स रन्नो आउहधरसालाए दिव्वं चक्करयणं समुप्पण्णं पासइ पासित्ता हट्ठतुट्ठ चित्तमानंदिए नंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए जेनामेव दिव्वे चक्करयणे तेनामेव उवागच्छइ 2 त्ता तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता करयल जाव कट्टु चक्करयणस्स पनामं करेइ 2 ता आउहधरसालाओ पडिनिक्खमै 2 ता जेनामेव बाहिरिआ उवट्ठाणसाला जेनामेव भरहे राया तेनामेव उवागच्छइ 2 त्ता करयल जाव जएणं विजएणं वद्धावेइ 2 एवं वयासी एवं खलु देवाणुप्पिआणं आउहधरसालाए दिव्वे Page #186 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 183 चक्करयणे समुप्पन्ने तंए अन्नं देवाणुप्पि-आणं पिअट्टयाए पिअं निवएसोपिअंभे भवौ, ततेणं से भरहे राया तस्स आउहधरिअस्स अंतिए एअमट्टं सोचा निसम्म हट्ट जाव सोमनस्सिए विअसिअवरकमलणयणवयणेपयलिअव-रकडगतुडिअकेऊरमउडकुंडलहारविरायंतरइअवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससंभमं तुरिअंचवलं नरिंदे सीहासणाओ अब्भुढेइ 2 ता पायपीढाओ पच्चोरुहै 2 ता पाउआओ ओमुऐ 2 ता एगसाडिअं उत्तरासंगं करेइ 2 ता अंजलिमौलिअग्गहत्थे चक्करयणामिमुहे सत्तट्ठप-याइं अनुगच्छइ 2 तावामंजाणुंअंचेइ 2 त्ता दाहिणंजाणुंधरणितलंसि णिहड करयलजावांजलिं कह चक्करयणस्स पनामंकरेइ र त्ता तस्स आउहधरिअस्स अहामालिअंमौडवजं ओमोअंदलै 2त्ता विउलं जीविआरिहं पीइदानं दलै र त्ता सक्कारेइ सम्माणेइ 2 ता पडिविसजेइ 2 ता सीहासणवरगए पुरत्थामिमुहे सण्णिसण्णे । तएणंसे भरहे राया कोडुबिअपुरिसे सद्दावेइ 2 ता एवं वयासी-खिप्पामेवभो देवाणुप्पिआ ! विनीअं रायाणि सभितरबाहिरिअं आसिअसंमजिअसित्तसुइगरत्यंतरवीहिअं मंचाइमंचकलिअं नानाविहरागवसणऊसिअझयपडागाइपडागमंडिअं लाउल्लोइअमहिअं गोसीससरसरत्तचंदन-कलसं चंदनघडसुकयजावगंधु आभिरामंसुगंधवरगंधिअंगंधवट्टिभूअं करेह कारवेह करेत्ता कारवेत्ता य एअमाणत्ति पञ्चप्पिणह । तएणं ते कोडुबिअपुरिसा भरहेणं रन्ना एवं वुत्ता हट्ट0 करयल जाव एवं सामित्ति आणाए विनएणं वयणं पडिसुणंति 2 त्ता भरहस्स अंतिआओ पडिनिक्खमंति 2 ता विनीअंरायहाणिंजाव करेत्ता कारवेत्तायतमाणत्तिअं पञ्चप्पिणंति । तएणं से भरहे रायाजेणेव मज्झणघरे तेणेव उवागच्छइ त्ता मजणघरंअनुपविसइ 2त्ता समुत्तजालाकुलामिरामे विचित्तमणिरयणकुट्टिमतले रमणिज्जेण्हाणमंडवंसिनानामणिरयणभत्तिचित्तंसि पहाणपीढंसि सुहणिसण्णे सुहोदएहिं गंधोदएहिं पुष्फोदएहिं सुद्धोदएहि अपुण्णे कल्लाणगपवरमजणविहीए मजिए तत्थ कौअसएहिं बहुविहेहिं कल्लाणगपवरमज्जमावसाणे पम्हलसुकुमालगंधकासाइअलहिंगे सरससुरहिगोसीसचंदनानुलित्तगत्ते अहयसुमहग्घदूसरयणसुसंवडे सुइमालावण्णगविलेवणे आविद्धमणिसुवण्णे -कप्पिअहारद्धहारतिसरिअपालंबपलंबमाणकडिसुत्तसुकयसोहे पिणद्धगेविज्जगांगुलिज्जगललिअगयललिअकयाभरणे नानामणिकडगतुडिअर्थमिअभूए अहिअसस्सिरीए कुंडलौज्जोइआणणे मौडदित्तसिरए हारोत्थयसुकयवच्छे पालंबपलंबमाणसुकयपडउत्तरिजे मुद्दिआपिंगलंगुलीए णानामणिकणगविमलमहरिहणिउणोअविअमिसिमिसिंतविरइअसुसिलिहविसिट्ठलट्ठसंठिअपसत्थआविद्धवीरवलए, किंबहुना ?, कप्परुक्खएचेवालंकिअविभूसिएनरिदेसकोरंटजावचौचामरवालवीइअंगेमंगलजयजयसद्दकयालोए अनेगगणनायगदंडणायगजावदूअसंधिवाल सद्धिं संपरिवुडे धवल-महामेहणिग्गए इव जाव ससिव्व पियदंसणे नरवई धूवपुप्फगंधमल्लहत्थगए मजणधराओ पडिनिक्खमै 2 ताजेणेव आउहघरसाला जेणेव चक्करयले तेनामेव पहारेतेथ ग्म्न्नाए। तए णं तस्स भरहस्स रन्नो बहवे ईसरपमीओ अप्पेगइआ मौमहत्यगया अप्पेगैया उप्पलहत्थगया जाव अप्पेगइआ सयसहस्सपत्तहत्थगया भरहं रायाणं पिट्ठओ 2 अनुग्च्छ्ण्ति। तएणं तस्स भरहस्स रन्नो बहूईओ Page #187 -------------------------------------------------------------------------- ________________ 184 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/56 वृ. 'taeNa'mityAdi, ततो-माण्डलिकत्वप्राप्तेरनन्तरंतस्यभरस्य राज्ञोऽन्यदा कदाचित् माण्डलिकत्वं भुआनस्य वर्षसहस्र गते इत्यर्थः, आयुधगृहशालायां दिव्यं चक्ररत्नं सुदपद्यत, 'तएणं से इत्यादि, ततः-चक्ररलोत्पत्तेरन्तरं सः-आयुधगृहिको यो भरतेन राज्ञाआयुधाध्यक्षः कृतोऽस्तीति गम्यं भरतस्य राज्ञः आयुधगृहशालायां दिव्यंचक्ररत्नं समुत्पन्नं पश्यति, पाच हृष्टतुष्टं-अत्यर्थं तुष्टं हृष्टं वा-अहो मया इदमपूर्वं दृष्टमिति विस्मितं तुष्टं-सुष्टु जातं यन्मयैव प्रतममिदमपूर्वं दृष्टं यन्निवेदनेन स्वस्वामी प्रीतिपात्रं करिष्यति इति सन्तोषमापनं चित्तं यत्र तद यथा भवति तथा आनन्दितः-प्रमोदं प्राप्तः यद्वा हृष्टतृष्टः-अतीव तुष्टः तथा चित्तेन आनन्दितः मकार-प्राकृतत्वात् अलाक्षणिकः ततः कर्मधारयः नन्दितो-मुखसोमतादिभावैः समृद्धिमुपागतः प्रीति-प्रीणनंमनसि यस्य स तथा चक्ररले बहुमानपरायण इत्यर्थः परमं सौमनस्य-सौमनस्कत्वं जातमस्येति परमसौमनस्थितः, एतदेव दुष्टानि, yataH'vaktA ह्र्स्सेऽति। ॥ 1 ॥ वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवन् तथा निन्द्न्। यत्पदमसकृत ब्रूयात् तत् पुनरुक्तं न दोस्साय्॥ यत्रैव तद्दिव्यं चक्ररत्नं तत्रैवोपागच्छति, उपागत्य च त्रिकृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणं-दक्षिणहस्तादारभ्य प्रदक्षिणं करोति, त्रिप्रदक्षिणयतीत्यर्थः, तथा कृत्वाच करतल त्ति अत्र यावत्पदात् 'करयलपरिग्गहिअंदसनहं सिरसावत्तं मत्थए aMjaliM'ti । अत्र व्याख्या करतलाभ्यांपरिगृहीतः-आत्तस्तं दशकरद्वयसम्बन्धिनोनखाः समुदिता यत्रतंशिरसि-मस्तके आवतः-आवर्तनं प्रादक्षिण्येन परिभ्रमणं यस्य तंशिरसाऽप्राप्तमित्यन्ये मस्तके अञ्जलिं-मुकुलितकमलाकारकरद्वयरूपं कृत्वा चक्ररत्नस्य प्रनामं करोति, कृत्वा च आयुधगृहशालातः प्रतिनिष्कामति-निर्याति, प्रतिनिष्कम्य च यत्रैव बाहिरिका-आभ्यन्तरिकापेक्षया बाह्या उपस्थानशाला-आस्थानमण्डपो यत्रैव च भरतो राजा तत्रैवोपागच्छति, उपागत्य च 'करतल jAva'tti पूर्ववत् जयेन-परानभिभवनीयत्वरूपेण विजयेन-परेषामसहमानानामभिभावकत्वरूपेण वर्द्धयति-जयविजयाभ्यांत्वंवर्द्धयस्येत्याशिषंप्रयुङ्क्तेवर्द्धयित्वा चैवमवादीत्, किं यदित्याह- 'एवं khalu'ityAdi, इत्थमेव यदुच्यते मया, न च विपर्यवादिना यदन्यथा भवति, यद्देवा- नुप्रियाणां-राजपादानां आयुधगृहशालायां दिव्यं चक्ररत्नं समुत्पन्नं तदेव तत् णमिति प्रागवत् देवानुप्रियाणां प्रियार्थतायै-प्रीत्यर्थं प्रियं-इष्टं निवेदयामः एतत्' प्रियनिवेदनं प्रियं 'भे' भवतां भवत, ततो भरतः किं चक्रे इत्याह-'तते na'mityAdi, ततः स भरतो राजा तस्यायुधगृहिकस्य समीपे एनमर्थं श्रुत्वा-आकर्ण्य कर्णाभ्यां निशम्य-अवधार्य हृदयेन तुष्टो यावत्सौमनस्थितः प्राग्वत्, प्रमोदातिरेकाये ये भावा भरतस्य संवृत्तास्तान् विशेषणद्वारेणाहविकसितकमल-वनयनवदने यस्य स तथा प्रचलितानिचक्ररत्नोत्पत्तिश्रवणजनितसम्भ्रमातिरेकात् कम्पितानि वरकटके-प्रधानवलये त्रुटिके-बाहुरक्षको केयूरे-बाह्वोरेव भूषणविशेषौ मुकुटं कुण्डलेचयस्यसतथा, सिंहावलोकनन्यायेन प्रचलितशब्दोग्राह्यः तेन प्रचलितहारेणविराजद्रतिदं च वक्षो यस्य स तथा, पश्चात् तदद्वयस्य कर्मधारयः, प्रलम्बमानः सम्भ्रमादेव प्रालम्बोझुम्बनकं यस्य स तथा, घोलद्-दोलायमानं भूषणं-उक्तातिरिक्तं धरति यः स त्था। ततः पदद्वयस्य कर्मधारयः अत्र पदविपर्यआर्षत्वात्, ससम्भ्रमं-सादरं त्वरितं-मानसौ Page #188 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 त्सुक्यं यथा स्यात्तथा चपलं कायौत्सुक्यं यथा स्यात् तथा नरेन्द्रो - भरतः सिंहासनादभ्युत्तिष्ठति अभ्युत्थाय च पादपीठात्-पदासनात् प्रत्यवरोहति - अवतरति प्रत्यवरुह्य च - अवतीर्य पादुकेपादत्राणे अवमुञ्जति भक्त्यतिशयात् अवमुच्य च एकः शाटो यत्र स तथा तद्धितलक्षण इक प्रत्ययः अखण्डशाटकमय इत्यर्थः एताद्दशमुत्तरासङ्गो - वक्षसि तिर्यग्विस्तारितवस्त्रविशेषस्तं सप्त वा अष्टौ वा पदानि । अनूपसर्गस्य सन्निधिवाचकत्वादनुगच्छसि - आसन्नो भवति, दृष्टञ्चानुशब्दप्रयोगः सन्निधौ यथा 'अनुनदि शुश्रुविरे चिरं रुतानि' इति, पदानां सङ्ख्याविकल्पदर्शनमेतादृशभाषाव्यवहारस्य लोके श्यमानत्वात्, अनुगत्य च वामं जानुं आकुञ्चयति - ऊर्ध्व करोतीत्यर्थः, दक्षिणं जानुं धरणीतले निहत्य - निवेश्य 'करतले ऽत्यादि विशेषणजातं प्राग्वत् अञ्जलिं कृत्वा चक्ररत्नस्य प्रमाणं करोति, कृत्वा च तस्यायुधगृहिकस्य 'यथामालितं' यथाधारितं यथापरिहितमित्यर्थः, इदंच विशेषणं दानरसातिशयाद्दानं निर्विलम्बेन देयमिति ख्यापनार्थं, यदाह119 11 "सव्वपाणिगतमप्यपसव्यप्रापणावधि न देयविलम्बः । न ध्रुवत्वनियमः किल लक्ष्मयास्तद्विलम्बनविधौ न विवेकः ॥ अविलम्बितदानगुणात् समुज्ज्वलं मानवो यशो लभते । प्रथमं प्रकाशदानाद्विशदः पक्षोऽपरः कृष्णः । / अवमुच्यते - परिधीयते यस्सोऽवमोचकः - आभरणं, मुकुटवर्ज - मुकुटमन्तरेणेत्यर्थः, अत्र 'उतोऽन्मुकुलादिष्वि' त्युकारस्याकराः तस्य राजचिन्हालङ्कारत्वेनादेयत्वात्, न कापण्यादिना न ददातीति एतेनान्यमनुष्याणां मौलिवेष्यनस्य राजचिन्हत्वमभ्युपगच्छन्तो ये केचन जिनगृहाद्यभिगमविधी मौलिवेष्टनमपाकुर्वन्ति ते अशुभदर्शनत्वादपशकुनमितीवाभ्युपगच्छता आगमोक्तविध्यनुष्ठानजन्यफलेन दूरतो मुक्ता इति बोध्यं दत्वा चान्यत् किं करोतीत्याह - विपुलं जीवितार्हंआजीविकायोग्यं प्रीतिदानं ददाति, सत्कारयति वस्त्रदिना सन्मानयति वचनबहुमाने, सत्कृत्य सन्मान्य च प्रतिविसर्जयति-स्वस्थानगमनतो ज्ञापयति, प्रतिविसर्प्य च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः - उपविष्ट इति । अथ भरतो यत्कृतवान् तदाह- 'तएण 'मित्यादि, निगदसिद्धं, किमवादीदित्याह-'खिप्पामेव त्ति, क्षिप्रमेव भो देवानुप्रिया ! विनीतां राजधानीं सहाभ्यन्तरेण-नगरमध्यभागेन बाहिरिका- नगरबहिर्भागो यत्र तत्तथा, क्रियाविशेषणं, आसिक्ता-ईषत्सिक्ता गन्धोदकच्छटकदानात् सम्मार्जिता - कचवरशोधनात् सिक्ता जलेनात एव शुचिका संमृष्टा - विषमभूमिभञ्जनाद् रथ्या- राजमार्गोऽन्तरवीथी च - अवान्तरमार्गे यस्यां सा तथा, इदं च विशेषणं योजनाया विचित्रत्वात् सम्मृष्टसम्मार्जित- सिक्तासिक्त शुचिकरध्यान्तरवीथिकामित्येवं दृश्यं सम्पृष्टाद्यनन्तरभावित्वाच्छुचिकत्वस्य, मंचा - मालकाः प्रक्षेणकद्रष्टजनोपवेशननिमित्तं अतिमञ्चाः - तेषामप्परि ये तैः कलिता ता नानाविधो रागो-रञ्जनं येषु तानि कौसुम्भमाञ्जिष्टादिरूपाणि वसनानि - वस्त्राणि येषु ताशा ये ऊर्ध्वकृता- उच्छ्रिता ध्वजाः - सिंहगरुडादिरूपकोपलक्षिता बृहत्पट्टरूपाः पताकाश्च तदितररूपा अतिपताकाःतदुपरिवर्त्तिन्यस्ताभिर्मण्डितां, अत्र च 'लाउल्लोइय' इत्यादिको 'गंधवट्टिभुअ' मित्यन्तो विनीतासमारचनवर्णकः प्रागभियोग्यदेवभवनवर्णके व्याख्यात इति न व्याख्यायते, ईध्शविशेषणविशिष्टा कुरुत स्वयं कारयत परैः कृत्वा कारयित्वा च एतामाज्ञप्तिं - आज्ञां प्रत्यर्पयत, ततस्ते किं 185 ॥ 2 ॥ Page #189 -------------------------------------------------------------------------- ________________ 186 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/56 कुर्वन्तीत्याह 'तएणमित्यादि, ततो-भरताज्ञानन्तरंकौटुम्बिकाः-अधिकारिणः पुरुषाः भरतेन राज्ञा एवमुक्ताःसन्तो हृष्टाः करतलेत्यारभ्य यावत्पदग्राह्यंपूर्ववत्, एवं स्वामिन् ! यथाऽऽयुष्मत्पादा आदिशन्तितथेत्यर्थः, इति कृत्वा-इति प्रतिवचनेनेत्यर्थः,आज्ञायाः-स्वामिशासनस्योक्तलक्षणेन नियमेन, अत्रच आणाएविणएणमितिएकदेशग्रहणेन पूर्णोऽभ्युपगमालापकोग्राह्यः,अंशेनांशी गृह्यते, इति vayaNaMpaDisuNaMti'ttivacanaMpratizRNvanti अङ्गीकुर्वन्तीति, ततस्ते किं kurvantItyAha'paDisuNittA' इत्यादि, प्रतिश्रुत्य तस्यान्तिकात्प्रतिनिष्कामन्तिप्रतिनिष्कम्यच विनीतां राजधानी यावत्पदेनानन्तरोक्तविशेषणविशिष्टां कृत्वा कारयित्वाचतामाज्ञप्तिं भरतस्य प्र्त्य्र्प्य्न्ति। अथ भरतः किं चक्रे इत्याह- 'तए णं से भरहेऽइत्यादि, ततः स भरतो राजा यत्रैव मजनघरं तत्रैवोपागच्छति, उपागत्य चमज्जनगृहं अनुप्रविशति, अनुप्रविश्य च समुक्तेन-मुक्ताफलयुतेन जालेन-गवाक्षेणाकुलो-व्याप्तोऽभिरामश्चयस्तस्मिन्, विचित्रमणिरत्नमयकुट्टिमतलं-बद्धबूमिका यत्र स तथा तस्मिन्, अत एव समभूमिकत्वात् रमणीये स्नानमण्डपे, नानाप्रकाराणां मणीनां रत्नानां च भक्तयो- यथौचित्येन रचनास्ताभिर्विचित्रैः स्नानपीठे-स्नानयोग्ये आसने सुखेन निष्ण्णः-उपविष्टस्सन् शुभोदकैः-तीर्थोदकैः सुखोदकैर्वा-नात्युष्णइ तिशीतैरित्यर्थः गन्धोदकौः-चन्दनादिरसमिथैः पुष्पोदकैः-कुसुमवासितैः शुद्धोदकैश्चस्वाभाविकैस्तीर्थान्यजलाशयै(यजलै)रित्यर्थः, 'मज्जिएऽत्तिउत्तरसूत्रस्थपदेन सह सम्बन्धः, एतेनकान्तिजननश्रमज(ह)ननादिगुणार्थं मजनमुक्तं, अथारिष्ठविधातार्थमाह-पुनः कल्याणकारिप्रवरमञ्जनस्यविरुद्धग्रहपीडानिवृत्यर्थःकविहितौ- षध्यादिस्नानस्य विधिना 'टुमस्जौत् शुद्धौ' इत्यस्य शुद्धयर्थकत्वेन स्नानार्थकत्वान्मज्जितः- स्नपितोऽन्तःपुरवृद्धाभिरिति गम्यं, कैर्मज्जित इत्याह-तत्र-स्नानावसरे कौतुकानां-रक्षादीनांशतैर्यद्वा कौतूहलिकजनैः स्वसेवासम्यकप्रयोगार्थं दर्यमानैः कौतुकशतैः-भाण्डचेष्टादि-कुतूहलैर्बहुविधैः-अनेकप्रकारैः, अत्र करणे तृतीयेति, अथ स्नानोत्तरविधिमाह 'kallANaga'ityAdi, कल्याणकप्रवरमज्जनावसानेस्नानानन्तरमित्यर्थः पक्ष्मलया-पक्ष्मवत्या अतएवसुकुमालया गन्धप्रधानयाकषायेण-पीतरक्तवर्णाश्र-यरञ्जनीयवस्तुनारक्ताकाषायिकी तया कषायरक्तया शाटिकयेत्यर्थः रूक्षितं-निर्लेपतामापादितं अङ्गं यस्य स तथा, सरससुरभिगोशीर्षचन्दनानुलिप्तगात्रः, अहतं-मलमूषिकादिभिरनुपद्रुतं प्रत्यग्रमित्यर्थः सुमहाधु-बहुमूल्यं यद्देष्यरत्नं-प्रधानवस्त्र तत्सुसंवृतं-सुष्टुपरिहितं येन स तथा, अनेनादौ वस्त्रलङ्कार उक्तः, अत्र च वस्त्रासूत्रं पूर्वं योजनीयं चन्दनसूत्रं पश्चात्, क्रमप्राधान्याद्यख्या- नस्य, न हि स्नानोत्थित एव चन्दनेन वपुर्विलिम्पतीति विधिक्रमः, शुचिनी-पवित्रे मालावर्णक- विलेपनेपुष्पसग्मण्डनकारिकुंकुमादिविलेपने यस्य स तथा, अनेन पुष्पालङ्कारमाह, अधस्तनसूत्रे वपुःसौगन्ध्यार्थमेव विलेपनमभिहितं अत्र तु वपुर्मण्डनायेति विशेषः, आविद्धानि-परिहितानि मणिसुवर्णानि येन सतथा, एतेनास्य रजतरीरिमयाद्यलङ्कारनिषेधः सूचितः, मणिस्वर्मालङ्कारानेव विशेषत आह __ कल्पितो-यथास्थानं विन्यस्तोहारः-अष्टादशसरिकोऽर्द्धहारो-नवसरिकस्त्रिसरिकंच प्रतीतं येनस तथा प्रलम्बमानः प्रालम्बो-झुम्बनकं यस्यसतथा, सूत्रेच पदव्यत्ययःप्राकृतत्वात्, Page #190 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 187 कटिसूत्रेण-कट्याभरणेन सुष्टु कृता शोभा यस्य स तथा, अत्र पदत्रयस्य कर्मधारयः अथवा कल्पितहारादिभि सुकृता शोभायस्यस तथा, पिनद्धानि-बद्धानि ग्रैवेयकाणि-कण्टाभरणानि अङ्गलीयकानि-अङ्गल्याभरणानि येन स तथा, अनेनाभरणालङ्कार उक्तः, तथा ललितेसुकुमालेऽङ्गके-मूर्द्धदौललितानि-शोभावन्तिकचानां-केशानाआभरणानि-पुष्पादीनि यस्य स तथा, अनेन केशालङ्कार उक्तः,अथसिंहावलोकनन्यायेन पुनरप्याभरणालङ्कारंवर्णयन्नाह नानामणीनांकटकत्रुटिकैः-हस्तबाह्वाभरणविशेषैर्बहुत्वात्स्तम्भिताविवस्तम्भिती भूजौ यस्य स तथा, अधिकसश्रीक इति स्पष्टं, कुण्डलाभ्यामुदद्योतितं आननं-मुखं यस्य स तथा मुकुटदीप्तशिरस्कः स्पष्टं, हारेणावस्तृत-आच्छादितं तेनैव हेतुना प्रेक्षकजनानां सुकृतरतिकं वक्षो यस्य सतथा, प्रलम्बेन-दीर्घेणप्रलम्बमानेन-दोलायमानेन सुकृतेन-सुष्ठु निर्मितेन पटेनवस्त्रण उत्तरीयं-उत्तरासङ्गो यस्य स तथा, प्राकृतत्वात् पूर्वपदस्य दीर्घत्वं, मुद्रिकाभि-साक्षराङ्गुलीयकैः पिङ्गला अङ्गुल्यो यस्य स तथा, बहुव्रीहिलक्षणः कः प्रत्ययः, नानामणिमयं विमलं महाधु-बहुमूल्यं निपुणेन शिल्पिना 'ओअविअत्ति परिकर्मितं 'misimiseMta'tti दीप्यमानं विरचितं-निर्मितंसुश्लिष्टं-सुसन्धि विशिष्टं-अन्येभ्यो विशेषवत्लष्टं-मनोहरं संस्थितं-संस्थानं यस्य तत्, पश्चात् पूर्वपदैः कर्मधारयः, एवंविधं प्रशस्तं आविद्धं-परिहितं वीरवलयं येन स तथा, अन्योऽपियः (दि)कश्चिद्वीरव्रतधारी तदाऽसौ मां विजित्यमोचयत्वेतद्वलयमिति स्पर्द्धयन्(यत्)परिदधाति तद्वीरवलयमित्युच्यते, किंबहुना? वर्णितेनेति शेषः, 'kapparukkhaeceva'ttiavacevazabdaivArthe तेन कल्पवृक्षक इवालङ्कृतो विभूषितश्च, तत्रालङ्क तो दलादिभिर्विभूषितः फलपुष्पादिभि कल्पवृक्षो राजा तु मुकुटादिभिरलङ्कृ तो विभूषितस्तु वस्त्रदिभिरिति, नरेन्द्रः 'सकोरंट jAva'tti अत्र यावत्करणात् 'सकोरंटमल्लदामेणं छत्तेणंधरिज्जमाणेणमिति ग्राह्यं, तत्र सकोरण्टानि-कोरण्टाभिधानकुसुमस्तबकवन्ति, कोरण्ट-पुष्पाणि हिपीतवर्णानिमालान्तेशोभार्थदीयन्ते, मालायै हितानिमाल्यानिपुष्पाणीत्यर्थः, तेषांदामानि-माला यत्रतत्तथा, एवंविधेनछत्रेण ध्रियमाणेन शिरसि, विराजमान इति गम्यं, चतुर्णा-अग्रतः पृष्ठतः पार्श्वयोश्च वीज्यमानत्वाच्चतुःशङख्याकानांचामराणांवालैईजितमङ्गंयस्येति, मङ्गलभूतोजयशब्दोजनेन कृतआलोके-दर्शने यस्यस तथा, अनेकेगणनायकामल्लादिगणमुख्याः दण्डनायकाः-तन्त्रपालाः यावत्पदात् 'ईसरतलवरमाडंबिअकोडुबिअमंतिमहामंतिगणगदोवारिअमच्चचेडपीढमद्दणगरणिगमसेठिसेणावइसत्थवाह' इति द्रष्टव्यं । __ अत्र व्याख्या-तत्र राजानो-माण्डलिकाःईश्वरा-युवराजानोमतान्तरेण आणमाद्यैश्वर्ययुक्ताः तलवराः-परितुष्टनृपदत्तपट्टवन्धविभूषिता राजस्थानीयाःमाडम्बिकाः-छिन्नमडम्बाधिपाः कौटुम्बिकाः-कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः-प्रतीताः महामन्त्रिणो-मन्त्रिमण्डलप्रधानाःगणका-गणितज्ञा भाण्डागारिका वादौवारिकाः-प्रतीहाराःअमात्या-राज्याधिष्ठायकाः चेटा:-पादमूलिकादासा वापीठम-आस्थाने आसन्नासन्नसेवकाः वयस्याइत्यर्थः वेश्याचार्या वानगरं-तास्थ्यात्तद्व्यपदेशेन नगरनिवासिप्रकृतयःनिगमाः-कारणिका वणिजो वा श्रेष्ठिनःश्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गाः अथवानगराणांनिगमानांच-वणिग्वासानां श्रेष्ठिनोमहत्तराः सेनापतयः-चतुरङ्गसैन्यनायकाः सार्थवाहाः-सार्थनायकाः दूता अन्येषां राज्यं गत्वा ___ Page #191 -------------------------------------------------------------------------- ________________ 188 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/56 राजादेशनिवेदकाः सन्धिपालाःराज्यसन्धिरक्षकाः, एषांद्वन्द्वस्ततस्तैः, अत्रतृतीयाबहुवचनलोपो द्रष्टव्यः, सार्द्ध-सहन केवलं तत्सहितत्वमेव अपितु तैः समिति समन्तात परिवतः-परिकरित इति, नरपतिर्मज्जनगृहात् प्रतिनिष्कामतीति सम्बन्धः, किम्भूतः ? प्रियदर्शनः, क इव्। ___ - धवलमहामेघः-शरन्मेघस्तस्मानिर्गत इव, अत्र यावत्पदात् 'गहगणदिप्पंतरिक्खतारागणाण मज्झे' इति संग्रहः, तेन शशिपदाग्रस्थ इवशब्दो ग्रहगणेति विशेषणेन योज्यः, ततोऽयमर्थः सम्पन्न उपमानिर्वाहाय-यथा चन्द्रः शरदभ्रपटलनिर्गत इव ग्रहगणानां दीप्यमानऋक्षाणां-शोभमाननक्षत्राणांतारागणस्य चमध्ये वर्तमान इव प्रियदर्शनोभवति तथा भरतोऽपि सुधाधवलान्मज्जनगृहान्निर्गतोऽनेकगणनायकादिपरिवारमध्येवर्तमानः प्रियदर्शनोऽभवत्, पुनः कीद्दशो नृपति प्रतिनिष्कामतीत्याह-धूपपुष्पगन्धमाल्यानि पूजोपकरणानि हस्तगतानि यस्य सतथा,तत्रधूपोदशाङ्गादि पुष्पाणि-प्रकीर्णककुसुमानिगन्धा-वासाः माल्यानि-ग्रथितपुष्पाणीति, प्रतिनिष्क्रम्य च किं कृतवानित्याह- 'jeNeva'ityAdi, यत्रैवायुधगृहशाला यत्रैवच चक्ररत्नं तत्रैव प्रधारितवान् गमनाय गन्तुं प्रावर्तत इत्यर्थः । अथ भरतगमनानन्तरं यथा तदनुचराश्चक्रुस्तथा- 'ऽह-'तए Na'mityAdi, ततोभरतागमनादनु तस्य भरतस्य राज्ञोबहव ईश्वरप्रभृतयःयावत्पदसंग्राह्यास्तलवरप्रभृतयः पूर्ववत् अपि ढार्थे एके केचन पद्महस्तगताः एके केचन उत्पलहस्तगताः, एवं सर्वाण्यपि विशेषणानि वाच्यानि, यावत्पदात् 'अप्पेगइआकुमुअहत्थगयाअप्पेगइया नलिणहत्थगयाअप्पेगैया सोगन्धिअहत्थगयाअप्पेगैया पुंडरीयहत्थगयाअप्पेगइआसहस्सपत्तहत्थगया' इति संग्रहः, अत्र व्याख्या प्राग्वत्, नवरंभरतंराजानं पृष्ठतः पृष्ठतोऽनुगच्छन्ति, पृष्ठे 2 परिपाट्या चलन्तीत्यर्थः, सर्वेषामपि सामन्तानामेकैववैनयिकी गतिरिति ख्यापनार्थं वीप्सायां द्विर्वचनं, न केवलं सामन्तनृपा एव भरतमनुजग्मुः, किन्तु किङ्करीजनोऽपीत्याह 'तएणमित्यादि, ततः सामन्तनृपानुगमनानन्तरंतस्य भरतस्य राज्ञः सम्बन्धिन्यो बह्वयो दास्यो भरतं राजानं पृष्ठतोऽनुगच्छन्तीति सम्बन्धः, कास्ता इत्याहमू. (57) खुज्जा चिलाइ वामणिवडबीओ बब्बरी बुसिआओ। जोणिअपल्हविआओ ईसिन्निअथारुकिन्निआओ। वृ.कुब्जाः-कुब्जिका वक्रजङ्घाइत्यर्थः चिलात्यः-चिलातदेशोत्पन्नाः वामनिका अत्यन्त ह्रस्वदेहा ह्रस्वोन्नतहदयकोष्ठा वा वडभिका-महडकोष्ठा वक्राधःकाया वा इत्यर्थः बर्यो बर्बरदेशोत्पन्नाः बकुशिकाः-बकुशदेशजाः जोनिक्यो-जोनकनामकदेशजाः पल्हविकाः-पल्हवदेशजाः ईसेणिआ थारुकिणिआओत्ति देशद्वयभवाः ईसिनिकाः थारुकिनिकाः। मू. (58) लासिअलससिअदमिलीसिंहलि तह आरबीपुलिंदी a। __ पक्कंणि बहलि मुरुंडी सबरीओ पारसीओ a॥ वृ. लासिक्यो-लासकदेशजाः लकुशिक्यो-लकुशदेशजाः द्रविडयो-द्रविडदेशजाः सिंहल्यः-सिंहलदेशजाः आरब्यः-आरबदेशजा पुलिन्द्यः-पुलिन्द्रदेशजाः पक्वण्यः-पक्वणदेशजाः बहल्यो-बहलिदेशजाः मुरुण्डयो-मुरुंडदेशजाः शबर्यः-शबरदेशजाः पारसीकाःपारसदेशजाः, अत्र चिलात्याहयोऽष्टादशपूर्वोक्तरीत्या तत्तदेशोद्भवत्वेन तत्तन्नामिका ज्ञेयाः, Page #192 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 189 कुब्जादयस्तु तिस्प्रे विशेषणभूताः, अथ यथाप्रकारेणोपकरणेन ता अनुययुस्तथा चाहमू. (59) तेल्ले कोट्टसमुग्गे पत्तें चोए अतगरमेला य । हरिआले हिंगुलए मणोसिला सास्व्स्मुग्गे॥ मू. (60) अप्पेगैया वंदणकलसहत्थगयाओ चंगेरीपुप्फडलहत्थगयाओ भिंगारआदंस थालपातिसुपइट्ठगवायकरगरयणकरंडपुप्फचंगेरीमल्लवण्णचुण्णगंधहत्थगयाओ वत्थंआभरणलोमहत्थयचंगेरीपुप्फपडलहत्थगयाओजावलोमहत्थगयाओअप्पेगइआओ सीहासणहत्थगयाओ छत्तचामरहत्थगयाओ तिल्लसमुग्णयहत्थगयाओ__ अप्पेगइआओ तालिअंटहत्थगयाओ अप्पे0 घूवकडुच्छुअहत्थगयाओ भरह रायाणं पिट्ठओ 2 अनुगच्छंति, तएणं से भरहे राया सव्विड्डीए सव्वजुइए सव्वबलेणं सव्वसमुदयेणं सव्वायरेणं सव्वविभूसाए सव्वविभूईए सव्ववत्थपुप्फगंधमल्लालंकारविभूसाए सव्वतुडिअसद्दसण्णिनाएणं महया इड्डीए जाव महया वरतुडिअजमगसमगपवाइएणं संखपणवपडहमेरिझल्लरिखरमुहिमुरजमुइंगदुंदुहिनिग्घोसणाइएणंजेणेव आउहधरसालातेणेव उवागच्छइउवागच्छित्ता आलोए चक्करयणस्स पमाणं करेइ 2त्ता जेणेव चक्करयणे तेणेव उवागच्छइ 2 ता लेमहत्वयं परामुसइ2 त्ता चक्करयणं पमज्जइ 2 ता दिव्वाए उदगधाराए अब्भुक्खेइ 2 ता सरसेणं गोसीसचंदनेणं अनुलिंपइ 2 ता अग्गेहिं वरेहिं गंधेहि मल्लेहि आचिणइ पुप्फारुहणंमल्लगंधवण्णचुण्नवत्थारुहणं आभरणारुहणं करेइ 2 ता अच्छेहि सण्हेहिं सेएहिं रययामएहिं अच्छरसातंडुलेहिं चक्करयणस्स पुरओ अट्टमंगलए आलिहै taM0- सोस्थिय सिरिवच्छ नंदिआवत्त वद्धमाणग भद्दासण मच्छ कलस दप्पण अट्ठमंगलए आलिहित्ता काऊणं करेइ उवयारंति, किं ते? ___पाडलमल्लिअचंपगासोगपुण्णागचूअमंजरिणवमालिअबकुलतिलगकणवीरकुंदकोजयकोरंटयपत्तदमणयवरसरहिसगंधगंधिस्स कयग्गहगहिअकरयलपब्भट्ठविप्पमुकस्सदसद्धवण्णस्स कुसुमणिगरस्स तत्थ चित्तंजाणुस्सेहप्पमाणमित्तं ओहिनिगरं करेत्ता चंदप्पभवैरवेरुलिअविमलदंड कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कघूवगंधुत्तमाणुविद्धंचधूमवष्टिविणिम्मुअंतं वेरुलिअमयं कडुच्छुअंपग्गहेत्तु पयते धूवं दहै 2 त्ता सत्तट्ठपयाइं पच्चोसक्कै 2 ता वामं जाणुं अंचेइ जाव पनामं करेइ 2 ता आउहधरसालाओ पडिनिक्खमै 2 मित्ता जेणेव बाहिरिआ उवट्ठाणसालाजेणेव सीहासणेतेणेव उवागच्छइ 2 तासीहासनवरगए पुरस्थाभिमुहे सण्णिसीऐ 2 ता अट्ठारस सेणिपसेणीओ सद्दावेइ 2 त्ता एवं वयासी खिप्पामेवभो देवाणुप्पिआ! उस्सुकंउक्करं उक्किटुअदिजंअमिजंअभडप्पवेसंअदंडकोदंडिमं अधरिमं गणिआवरणाडिज्जकलिअं अनेगतालायराणुचरिअं अनुडुअमुइंगं अमिलायमल्लदामं पमुइअपक्कीलिअसपुरजणजाणवयं विजयवेजइअं चक्करयणस्स अट्ठाहिअंमहामहिमं करेह 2 त्ता ममेअमाणत्तिअंखिप्पामेव पञ्चप्पिणह, तएणं ताओ अट्ठारस सेणिप्पसेणीओ भरहेणं रन्ना एवं वुत्ताओ समाणीओ हट्ठाओ जाव विनएणं पडिसुणेति 2 ता भरहस्स रन्नो अंतिआओ पडिनिस्खमेन्ति 2 त्ता उस्सुक्कं उक्करं जाव करेंति अ कारवेंति a2 त्ता जेणेव भरहे राया तेणेव उवागच्छंति 2 त्ता जाव तमाणत्ति प्न्य्च्प्पिन्न्ण्ति। / वृ.अप्येकिका वन्दनकलशा-मङ्गल्यघटा हस्तगता थासांतास्तथा, एवं भृङ्गारादिहस्तगता Page #193 -------------------------------------------------------------------------- ________________ 190 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/60 अपिवाच्याः, तद्व्याखयानं तुप्राग्वत्, नवरंपुष्पचङ्गेरीत आरभ्य मालादिपदविशेषितास्तच्चङ्गर्यो ज्ञातव्याः, लोमहस्तकचङ्गेरीतु साक्षादुपात्ताऽस्ति, अन्यास्तुलाघवार्थकत्वेन सूत्रेसाक्षान्नोक्ताः, आद्यन्तग्रहणेन मध्यग्रहणस्य स्वयमेव लभ्यमानत्वात, एवं पुष्पपटलहस्तगता माल्यादिपटलहस्तगताश्च वाच्याः, अप्येकिकाः सिंहासनहस्तगताः अप्येकिकाः छत्रचामरहस्तगताः तथा अप्येकिकाः तैलसमुद्गाः-तैलभाजनविशेषास्तद्धस्तगताः एवंकोष्ठसमुद्गकहस्तगता यावत्सर्षपसमुद्गकहस्तगता अत्र समुद्गकसंग्रहमाह-'तेल्ले कोठसमुग्गे' इति सूत्रोक्ताः, एतदर्थस्तु राजप्रश्नीयवृत्तितोऽवगन्तव्यः, अप्येकिकास्तालवृन्तहस्तगताःव्यञ्जनपाणयः अप्येकिक धूपकडुच्छुकहस्तगता इति, अथ यया समृद्धया भरत आयुधशालागृहं प्राप तामाह ___ 'taeNa'mityAdi, ततःसभरतो राजायत्रैवायुधग्रहशाला तत्रैवोपागच्छतीति सम्बन्धः, किम्भूत इत्याह-सर्वद्धर्या-समस्तयाआभरणादिरूपया लक्ष्मयायुक्तैतिगम्यं, एवमन्यान्यपि पदानि योजनीयानि, नवरं युति-मेलः परस्परमुचितपदार्थानां तया बलेन-सैन्येन समुदयेनपरिवारादिसमुदयेन आदरेण-प्रयले आयुधरत्नभक्त्युत्थबहुमानेन विभूषया-उचितनेपथ्यादिशोभया विभूत्या-विच्छर्दैन एवंविधविस्तारेण, उक्तामेव विभूषा व्यक्त्याऽऽह-सव्वपुप्फे' त्यादि,अत्रपुष्पादिपदानिप्राग्वत्, नवरं अलङ्कारो-मुकुटादिरेतद्रूपया सर्वेषांत्रुटितानां-तूर्याणा यः शब्दो-ध्वनिर्यश्च स सङ्गतो निनादः-प्रिध्वनिस्तेन, अत्र शब्दसन्निनादयोः समाहारद्वन्द्वः, अथ 'सर्वमनेन भाजनस्थं ghRtaMpIta'miti लोकोक्तेःप्रसिद्धत्वात् सर्वशब्देनाल्पीयोऽपि निर्दिष्टं भवेत्ततश्च न तथा विभूतिर्वर्णिता भवतीत्याशङ्कमानं प्रत्याह "महया इड्डीए' इत्यादि, योजनातुप्राग्वदेव, यावतशब्दात्महात्यादि परिग्रहः महता-बृहता वरत्रुटितानां निस्वानादीनांतूर्याणांयमकसमकं युग-पत्प्रवादितं भावेक्तप्रत्यविधानात्प्रवादनं धवनितमित्यर्थःस्तेन, शङ्खः-प्रतीतः पणवो-भाण्डपटहोलघुपटह इत्यन्ये पटहस्वेतद्विपरीतः भेरीढक्का झल्लरी-चतुरङ्गुलनालि करटिसशी वलयाकारा खरमुही-काहला मुरजो-हामद्दलः मृदङ्गो-लघुमद्दलः दुन्दुभि-देववाद्यं, एषां निर्घोष-नादितेन, तत्र निर्घोषो-महाध्वनि दितंच प्रतिरवः, एकवद्भावादेकवचनं, पूर्वविशेषणंतूर्यसामान्यविषयमिदंतु तद्व्यक्तिसूचकमित्यनयोर्भेदः, आयुधगृहशालाप्राप्तयनन्तरं विधिमाह- 'उवागच्छित्ता' इत्यादि, तत्रोपागत्य आलोके-दर्शनमात्र एव चक्ररलस्य प्रनामं करोति, क्षत्रियै- रायुधवरस्य प्रत्यक्षदेवतात्वेन सङ्कल्पनात्, यत्रैव चक्ररत्नं तत्रैवोपागच्छति, लोमहस्तकं-प्रमार्जनिकां परामृशति-हस्तेन स्पृशति गृह्णातीत्यर्थः, परामृश्य च चक्ररलंप्रमार्जयति, यद्यपि नताशे रत्ने रजःसम्भवस्तथापि भक्तजनस्य विनयप्रक्रियाज्ञापनार्थमयमुपन्यासः, प्रमाय' च दिव्ययोदकधारया अभ्युक्षति-सिञ्चति स्नपयतीत्यर्थः अभ्युक्ष्य च सरसेन गोशीर्षचन्दनेनानुलिम्पति, अनुलिप्यच अग्रैः-apribhuktairbhinvaivrairgndhmaalyaishcaarcyti| एतदेव व्यक्त्या दर्शयति-पुष्पारोपणं माल्यारोपणं वर्णारोपणं चूर्णारोपणं वस्त्ररोपणं आभरणारोपणं करोति, कृत्वा च अच्छइ:-अमलैः श्लक्ष्णैः-अतिप्रतलैः श्वेतैः-रजतमयैरत एवाच्छो रसो येषां तेअच्छरसाः, प्रत्यासन्नवस्तुप्रतिबिम्बाधारभूता इवातिनिर्मला इति भावः, एताद्दशैस्तण्डुलैः, अत्र पूर्वपदस्य दीर्घान्तता प्राकृ तत्वात्, स्वस्तिकादयोऽष्टामङ्गल Page #194 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 191 कानि-मङ्गल्यवस्तूनि लिखति विन्यस्यत, अत्र चाष्टाष्टेत वीप्सावचनात् प्रत्येकमष्टाविति ज्ञेयं, यद्वाअष्टेति सङ्ख्याशब्दः अष्टमङ्गलकानीति चाखण्डः संज्ञाशब्दः,अष्टानामपि मङ्गलकानां,अथोक्तानामेवमङ्गलकानां व्यक्तितोनामानि कथयन् पुनर्विध्यन्तरमाह-'तद्यथा-स्वस्तिक मित्यादि, व्याख्या तु प्राग्वत् अत्र द्वितीयालोपः इमान्यष्टमङ्गलकानि आलिख्य-आकारकरणेन कृत्वा-अन्तर्वर्णकादिभरणेन पूर्णानि कृत्वेत्यर्थः, करोति उपचारं-उचितसेवामिति, तमेव व्यनक्ति-किन्ते इति तद्यथेत्यर्थे, तेन विवक्षित उपचारः उपन्यस्त इत्यर्थः, पाटलं-पाटलपुष्पं मल्लिका-विचकिलपुष्पं, यल्लोके वेलि इति प्रसिद्धं, चम्पकाशोकपुन्नागाः प्रतीताः चूतमञ्जरीआम्रमञ्जरी बकुलः-केसरो यः स्त्रमुखसीधुसिक्तो विकसति तत्पुष्पं, तिलको यः स्त्रीकटाक्षनिरीक्षितो विकसति तत्पुष्पं, कणवीरं कुन्दं च प्रतीते, कुब्जकं-कूबो इति नाम्ना वृक्षविशेषस्ततपुष्पं, कोरण्टकंप्राग्वत्, पत्राणि-मरुबकपत्रादीनि दमनकः-स्पष्टः एतैर्वरसुरभिअत्यन्तसुरभि तथा सुगन्धाः-शोभनचूर्णास्तेषां गन्धो यत्र स तथा, तद्धितलक्षण इक्प्रत्ययः, पश्चाद्विशेषणद्वयस्य कर्मधारयस्तस्य, तथा कचग्रहो-मैथुनसंरम्भे मुखचुम्बनाद्यर्थं युवत्याः पञ्चाङ्गुलिभिः केशेषु ग्रहणं तत्र्यायेन गृहीतस्तथा तदनन्तरं करतलाद्विप्रमुक्तः सन् प्रभ्रष्टः, प्राकृतत्वात्, पदव्यत्ययः, ततः पूर्वपदेन कर्मधारयस्तस्य, दशार्द्धवर्णस्य-पञ्चवर्णस्य कुसुमनिकरस्य-पुष्पराशेः तत्र-चक्ररत्नपरिकरभूमी चित्रं-आश्चर्य- कारिणं जानूत्सेधप्रमाणेन-जानुं यावदुच्चत्वप्रमाणंप्रमाणोपेतपुरुषस्य चतुरङ्गुलचरणचतुर्विंश-त्यङ्गुलजङ्घोच्चत्वमीलनेनाष्टाविंशत्यगुलरूपं तेन समाना मात्रा यस्य स तथा त्ण्। अवधिना-मर्यादया निकरं-विस्तारं कृत्वा चन्द्रप्रभाः-चन्द्रकान्ता वज्राणि-हीरका वैडूर्याणि-वालवायजानि तन्मयो विमलो दण्डो यस्य स तथा तं काञ्चनमणिरत्नानां भक्तयोविच्छित्तयो रचनास्ताभिश्चित्रं, कृष्णागुरु प्रतीतः कुन्दुरुक्क :-चीडा तुरुष्कः-सिल्हकस्तेषां यो धूपो गन्धोत्तमः-सौरभ्योत्कृष्टः, अत्र विशेषणपरनिपातः, प्राकृतत्वात्, तेनानुविद्धा-मिश्रा व्याप्तेत्यर्थः तां चशब्दो विशेषणसमुच्चये स च व्यवहितसम्बन्धः, तेन धूमवर्ति च-धूमश्रेणिं विनिर्मुञ्चन्तं, वैडूर्यमयं-केवलवैडूर्यरत्नघटितं स्थालकस्थगनकाद्यवयवेषु दण्डवच्चन्द्रकान्तादिरलमयत्वे तुअङ्गार धूमसंसर्गजनिता विच्छायतांप्रादुर्भवेत्, 'कडुच्छुकं धूपाधानकं 'प्रगृह्य' गृहीत्वा प्रयतः' आद्रियमाणोधूपंदहति, धूपंदग्ध्वाचप्रमार्जनादिकारणविशेषेण सन्नि चीयमानमपिचक्ररलं अत्यासन्नतयामा आशातितं भूयादिति सप्ताष्टपदानिप्रत्यपसर्पतिपश्चादपसरति प्रत्यपसर्यच वामंजानुअञ्चति यावत्करणाद् । 'दाहिणंजाणुंधरणिअलंसिनिहटुकरयलपरिग्गहिअं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ' इति संग्रहः, व्याख्या च पूर्ववत्, प्रनामं करोतिसमीहितार्थसम्पादकमिहेदमिति बुद्धया प्रीतः प्रणमति, प्रनामं कृत्वा च आयुधगृहशालातः प्रतिनिष्कामति-निर्गच्छतीति, 'पडिनिक्ख- मित्ताऽइत्यादि, प्रतिनिष्क्रम्य च यत्रैव बाह्या उपस्थानशाला यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः पूर्वाभिमुखः सन्निषीदति--उपविशति, संनिषद्य चाष्टादश श्रेणी:-कुम्भकारादिप्रकृतीः प्रश्रेणीस्तदवान्तरभेदान् शब्दयति शब्दयित्वा चैवमवादीदिति, अष्टादश श्रेणयश्चेमाः Page #195 -------------------------------------------------------------------------- ________________ 192 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/60 - ॥ 1 ॥ "कुंभार 1 पट्टइल्ला 2 सुवण्णकारा य 3 सूवकारा य 4 / गंधव्वा 5 कासवगा 6 मालाकारा ya7कच्छकरा 8 ॥ ॥ 2 ॥ तंबोलिआ 9 य एए नवप्पयारा य नारुआ भ्मिआ। _अहणं नवप्पयारे कारुअवण्णे प्व्क्खामि॥ ॥ 3 ॥ चम्मयरु 1 जंतपीलग 2 गंछिअ 3 छिपाय 4 कंसकारे y। सीवग 6गुआर 7 भिल्ला 8 धीवर 9 वण्णाइ अट्ठदस ॥ चित्रकारादयस्तु एतेष्वेवान्तर्भवन्ति, अथपौरान्प्रति किमवादीदित्याह-khippAmeva'tti क्षिप्रमेवभो देवानुप्रियाश्चक्ररत्नस्याष्टानांअह्नांसमाहारोऽष्टाहंतदस्तियस्यांमहिमायांसाअष्टाह्निका तां महामहिमां कुरुतेत्यन्वयः, कृत्वा च मम एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयतेति, अथ क्रमेण विशेषणानि व्याकरोति-कीशी ? -उन्मुक्तं शुल्कं-विक्रेतव्यभाण्डं प्रति राजदेयं द्रव्यं यस्यां सा तथा तां, एवमुत्करां उत्कृष्टां च, करो गवादीन् प्रति प्रतिवर्षं राजदेयं द्रव्यं, कृष्टं तु-कर्षणं लभ्यग्रहणायाकर्षणं, अदेयां-विक्रयनिषेधेनाविद्यमानदातव्यां, न केनापिकस्यापि देयमित्यर्थः, अमेयां-क्रयविक्रयनिषेधादेवाविद्यमानमातव्यां, अभटप्रवेशां-अविद्यमानो भटानां-राजपुरुषानामाज्ञादायिनां प्रवेशः कुटुम्बिगृहेषु यस्यां सा तथा तां, दण्डलभ्यं द्रव्यं दण्डः कुदण्डेन निर्वृत्तं कुदण्डिमं-राजद्रव्यं तन्नास्ति यस्यां सा तथा तां -तत्र दण्डो यथापराधंराजग्राह्यं द्रव्यं कुदण्डस्तु कारणिकानांप्रज्ञाद्यपराधात्महत्यप्यपराधिनोऽपराधे अल्पं राजग्राह्यं द्रव्यं, अधरिमं-न विद्यते धरिमं-ऋणद्रव्यं यस्यांसा तथा तां, उत्तमर्णाधमर्णाभ्यांपरस्परंतदऋणार्थंन विवदनीयं किन्तुअस्मत्पार्श्वे द्युम्नंगृहीत्वा ऋणं मुत्कलनीयमित्यर्थः, गणिकावरैः-विलासिनीप्रधानैर्नाटकीयैः-नाटकप्रतिबद्धपात्रैः कलिता या सा तथा तां, अनेकेयेताला-चराः-प्रेक्षाकारिविशेषास्तैरनुचरितां आसेवितां, अनुभृतां आनुरूप्येण यथामार्दङ्गिकविधि उद्धता-वादनार्थमुत्क्षिप्ता मृदङ्गा यस्यां सा तथा तां, अम्लानानि माल्यदामानि-पुष्पमाला यस्यांसा तथा तां, म्लानाः पुष्पमाला उत्सार्य नवा नवा आरोपणीया इत्यर्थः । प्रमुदिता-हृष्टाः प्रक्रीडिताः-क्रीडितुमारब्धाः सपुरजना-अयोध्यावासिजनसहिताः जनपदाः-कोशलदेशवासिनो जना यत्र सा तथा तां, विजयवैजयिकी-अतिशयेन विजयो विजयविजयः सप्रयोजनं यस्यांसा तथा तां, इदमायुधरलं सम्यगाराधितंमदभिप्रेतंमहाविजयं साधयतीत्यर्थः, 'प्रत्यये ङीर्वा' इति प्राकृतसूत्रेण डीविकल्पस्तेन विजयवेजइअमिति पाठः, कचिद्विजयवैजयन्तचक्क रयणस्सत्ति पाठस्तत्र विजयसूचिका वैजयन्तीति विजयवैजयन्ती साऽस्यास्तीति विजयवैजयन्तं विजयग्रहणे किमपि परं न मत्त उत्कृष्टमिति ध्वजबन्धं विधत्ते इत्यर्थः एतादृशं यच्चक्ररत्नंतस्याष्टाहिकामितिप्राग्वदितिअथ श्रेणिप्रश्रेणयो यच्चक्रुस्तदाह-'तए Na'mityAdi सर्वं पाठसिद्धं । अथाष्टाहिकामहामहिमापरिसमाप्तयनन्तरं किमभूदित्याह मू. (61) तए णं से दिव्वे चक्क रयणे अट्टाहिआए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओपडिनिक्खमै 2 ताअंतलिक्खपडिवण्णेजक्खसहस्ससंपरिघुडे दिव्वतुडिअसैसण्णिणाएणं आपूरेते चेव अंबरतलं विनीआए रायहाणीए मज्झंमज्झेणं निग्गच्छइ 2 त्ता गंगाए महानईए दाहिणिल्ले णं कूले णं पुरत्थिमं दिसिं मागहतित्थाभिमुहे पयाते आवि होत्था। Page #196 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 193 तए णं से भरहे राया तं दिव्वं चक्करयणं गंगाए महानईए दाहिणिल्लेणं कूलेणं पुरथिमं दिसिंमागहतित्थामिमुहं पयातं पासइ 2 ता हट्टतुट्ठ जाव हियए कोडुबिअपुरिसे सद्दावेइ 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! आभिसेकं हत्थिरयणं पडिकप्पेह हयगयरहपवरजोहकलिअंचाउरंगिणिं सेन्नं सण्णाहेह, एत्मान्न्त्तिअण्प्न्य्च्प्पिन्न्ह्। तए णं ते कोडुंबिअ जाव पञ्चप्पिणंति, तए णं से भरहे राया जेणेव मजणघरे तेणेव उवागच्छैरत्तामजणघरं अनुपविसइ2त्तासमुत्तजालाभिरामेतहेवजावधवलमहामेहनिग्गए इव ससिव्व पियदंसणे नरवई मजणधराओ पडिनिक्खमै 2 ता हयगयरहपवरवाहणभडचडगरपहकरसंकुलाए सेणाएपहिअकित्तीजेणेवबाहिरिआउवट्ठाणसाला जेणेवआभिसेक्केहत्थिरयणे तेणेव उवागच्छइ 2 ता अंजणगिरिकडगसण्णिभंगयवई नरवई दुरूढे । तएणं से भरहाहिवेनरिदे हारोत्थए सुकयरैयवच्छे कुंडलौज्जोइआणणे मौडदित्तसिरए नरसीहे नरवई नरिंदे नरवसहे मरुअरायवसभकप्पे अब्भहिअरायतेअलच्छीए दिप्पमाणे पसत्थमंगलसएहिं संथुव्वमाणे जयसद्दकयालोए हथिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेअवरचामराहिं उडुब्वमाणीहिं 2 जक्खसहस्ससंपरिवुडे वेसमणे चेव घनवई अमरवैसण्णिभाइ इडीएपहिअकित्ती गंगाए महानईए दाहिणिल्लेणं कूलेणं गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणासमसंबाहसहस्समंडिअंथिमिअणएइणीअं वसुहं अभिजिणमाणे 2 अग्गाइंवराई रयणाइंपडिच्छमाणे 2 तंदिव्वंचक्करयणंअनुगच्छमाणे 2 जोअणरिआहिं वसहीहिं वसमाणे 2 जेणेव मागहतित्थे तेणेव उवागच्छइ 2 त्ता मागहतित्थस्सादूरसामंते दुवालसजोयणायामनवजोअणविच्छिन्नंवरणगरसरिच्छं विजयखंधावारनिवेसंकरेइ2 तावडैरयणंसद्दावेइ रत्ता एवं वयासी-खिप्पामेवभो देवा0 ममं आवासंपोसहसालंच करेहि करेत्ताममेअमाणत्तिअं पञ्चप्पिणाहि, तए णं से वड्डइरयणे भरहेणं रन्ना एवं वुत्ते समाणे हट्टतुट्टचित्तमा दिए पीइमणे जाव अंजलिं कटु एवं सामी तहत्ति आणाए विनएणं वयणं पडिसुणेइ 2 ता भरहस्स रन्नो आवसहं पोसहसालं च करेइ 2 त्ता एअमाणत्तिअंखिप्पामेव पच्च0 तएणं से भरहे राया आमिसेक्काओ हत्थिरयणाओ पच्चोरुहै 2 ताजेणेव पोसहसाला तेणेव उवागच्छइ 2 ता पोसहसालं अनुपविसइ 2 ता पोसहसालं पमजइ 2 ता दमसंथारगं संथरै 2 तादब्भसंथारगंदुरूहै 2 ता मागहतित्थकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ 2 त्ता पोसहसालाए पोसहिए बंभयारी उम्मुक्कमणिसुवण्णे ववगयमालावण्णगविलेवणे निक्खित्तसत्थमुसले दब्भसंथारोवगए एगे अबीए अट्ठमभत्तं पडिजागरमाणे 2 विहरै । तए णं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि पोसहसालाओ पडिनिक्खमै 2 ता जेणेव बहिरिआ उवट्ठाणसाला तेणेवं उवागच्छइ 2 ता कोडुबिअपुरिसए सद्दावेइ 2 ता एवं वयासी-खिप्पामेव भोदेवा0 हयगयरहपवरजोहकलिअंचाउरंगिणिं सेनंसण्णाहेइचाउग्घंटआसरहंपडिकप्पेहत्तिक? मज्झणघरं अनुपविसइ 2 ता समुत्त तहेव जाव धवलमहा- मेहनिग्गए जाव मजणघराओ पडिनिक्खमै 2 ता हयगयरहपवरवाहण जाव सेनावै पहिअकित्ती जेणेव बाहिरिआ उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवगच्छइ 2 ता चाउग्घंटे दुरुढे । 1313 Page #197 -------------------------------------------------------------------------- ________________ - 194 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/61 वृ.'तएणंसे' इत्यादि, ततस्तद्दिव्यंचक्ररत्नंअष्टाहिकायांमहामहिमायांनिर्वृतायां-जातायां सत्यांआयुधगृहशालातः प्रतिनिष्कामति, प्रतिनिष्क्रम्यच अन्तरिक्ष प्रतिपन्नं-नभःप्राप्तं, यक्षसहनसंपरिवृतं-चक्रधरचतुर्दशरलानांप्रत्येकं देवसहस्राधिष्ठितत्वात्, दिव्यत्रुटितशब्दसन्निनादेन पूर्वव्याख्यातेन आपूरयदिवाम्बरतलं-शब्दाद्वैतं नमः कुर्वदिवेत्यर्थः, विनीतायाः राजधान्याः मध्यंमध्येनमध्यभागेनेत्यर्थः निर्गच्छति, निर्गत्यचगङ्गानाम्न्यामहानद्यादाक्षिणात्ये कूले उभयत्र णंशब्दो वाक्यालंकारे समुद्रपार्श्ववर्तिनि तटे इत्यर्थः, अयं भावः-विनीतासमश्रेणौ हि प्राच्या वहन्ती गङ्गा मागधतीर्थस्थाने पूर्वसमुद्रं प्रविशति, इदमपि मागधतीर्थसिसाधयिषया पूर्वां दिशं यियासुः अनुनदीतटमेव गच्छति, तच तटं दक्षिणदिग्वर्तित्वेन दाक्षिणात्यमिति व्यवहियते, अत एव दाक्षिणात्येन कूलेन पूर्वां दिशं मागधतीर्थाभिमुखं प्रयातं-चलितं चाप्यभवत्, एतच्च प्रयाणप्रथमदिनेयावत् क्षेत्रमतिक्रम्य स्थितंतावद्योजनमितिव्यवहयते, तच्च प्रमाणाङ्गुलनिष्पन्नतया भरतचक्रिणः स्कन्धावारः स्वशक्त्यैव निर्वहति, अन्येषां तु दिव्यशक्त्या इति वृद्धाः, ___'तएणमित्यादि, उक्तार्थप्रायं, किमवादीदित्याह-खिप्पामेव त्तिक्षिप्रमेवभोदेवानुप्रिया आभिषेक्यं-अभिषेकयोग्यं हस्तिरलंपट्टहस्तिनमिति भावःप्रतिकल्पयत-सज्जीकुरुत, हयगजरथप्रवरयोधकलितां चतुरङ्गिनी, अत्र चतुःशब्दस्याऽऽत्वं प्राकृतसूत्रेण, उक्तैरेवाङ्गैश्चतुःप्रकारां सेनां सन्नाहयत-सत्रद्धां कुरुत, शेषं प्राग्वत्, 'तए णमित्यादि, अत्र यावतशब्दात् 'पुरिसा भरहेणंरन्ना एवंवुत्तासमाणा हट्टतुट्ठचित्तमानंदिआ' इति ग्राह्यं, इदं चाभ्युपगमसूत्रमिश्रमाज्ञाकरणसूत्रस्पष्टमिति, अथ भरतो दिग्यात्रायियासयायंविधिमकार्षीत्तमाह-'taeNa'mityAdi, स्नानसूत्रं पूर्ववत्, 'हये त्यादि, हयगजरथाः प्रवराणि वानानि-वेसरादीनि भटा-योद्धारस्तेषां चडगरपहकरत्ति-विस्तारवृन्दं, इदं च देशीशब्दद्वयं, तेन संकुलया-व्याप्तया सेनया सार्द्धमिति शेषः, प्रथितकीर्तिर्भरतोयत्रैव बाह्योपस्थानशाला यत्रैवचाभिषेक्यं हस्तिरलं तत्रैवोपागच्छति उपागत्य चाजनगिरेः कटको-नितम्बभागस्तत्सन्निभमेतावत्प्रमाणमुच्चत्वेनेत्यर्थः ग्ज्प्ति-राज्कुन्य्ज्र्ण्न्र्प्तिदुरुद्धेइति-आरूद्धिति|aaruuddhshckiishyaaRddhyaackrrtnopdrshitNsthaanNyaatitdaah 'तएणमित्यादि, ततः स भरताधिपो-भरतक्षेत्रपति सच भरताधिपदेवोऽप्यतो नरेन्द्रः प्रस्तावादृषभसूनुः चक्री इत्यर्थः, एतेनास्यैवालापकस्योत्तरसूत्रे नरिंदेत्तिपदेन न पौनरुक्त्यमिति, 'हारोत्थये त्यादि विशेषणत्रयंप्राग्वत्, नरसिंहः सूरत्वात्, नरपति स्वामित्वात्, नरेन्द्रः परमैश्वर्ययोगात्, नरवृषभः स्वीकृतकृत्यभरनिर्वाहकत्वात्, 'मरुद्राजवृषभकल्पो मरुतो-देवाव्यन्तरादयस्तेषां राजानः-सन्निहितादय इन्द्रास्तेषांमध्ये वृषभा-मुख्याः सौधर्मेन्द्रादयस्तत्कल्पः-तत्सध्श इत्यर्थः, अभ्यधिकराजतेजोलक्ष्मयादीप्यमानैति स्पष्टं, प्रशस्तैर्मङ्गलशतैः मङ्गलसूचकवचनैः कृत्वास्तूयमानोबन्दिभिरितिशेषः, 'जयसद्दकयालोए' इतिप्राग्वत्, हस्तिस्कन्धवरंगतः-प्राप्तः, केन सहेत्याह-"सकोरण्टमाल्यदाम्ना छत्रेण ध्रियमाणेन सह, कोऽर्थः ? / यदा नृपो हस्तिस्कन्धगतो भवति तदा छत्रमपि हस्तिस्कन्धगतमेव ध्रियते, अन्यथा छत्रधरणस्यासकतत्वात, एवं श्वेतवरचामरैरुद्धूयमानैः-वीज्यमानैःसह इति, तेन गयवईनरवई दुरुढे इति पूर्वसूत्रेण सहास्य भेदः, अधिकार्थप्रस्तावनार्थकत्वादस्य यक्षाणां-देवविशेषाणा सहस्राभ्यांसपरिवृतः, चक्रवर्तिशरीरस्य व्यन्तरदेवसहस्राद्वयाधिष्ठितत्वात्, 'वेसमणेचेवधनवईति Page #198 -------------------------------------------------------------------------- ________________ वक्षस्कारः- 3 वैश्रमण इव धनपति अमरपतेः सन्निभया ऋद्धया प्रथितकीत्तिर्गङ्गाया महानद्या दाक्षिणात्यकूले उभयत्र णंशब्दो प्राग्वत् अथवा सप्तम्यर्थे तृतीया ग्रामाकरादीनां - प्राक्प्रथमारकवर्णने युग्मिवर्णनाधिकारे उक्तस्वरूपाणां सहस्रैर्मण्डितां तदानीं वासबहुलत्वाद्भरतभूमेः स्तिमितमेदीनीकां प्रस्तुत नृपस्य प्रजाप्रियत्वात् स्तिमिता-निर्भयत्वेन स्थिरा मेदिनी - भेदिन्याश्रितजनो यस्यां सा तथा तां, बहुव्रीहिलक्षणः कप्रत्ययः, अत्र मेदिनीशब्देन 'तात्स्थयात्तदव्यपदेश' इति न्यायात्तन्निवासी जनो लक्ष्यते, एवंविधां वसुधा अभिजयन् 2 - तत्रत्याधिपवशीकरणेन स्ववशे कुर्वन् 2 इत्यर्थः, अयाणि वराणि - अत्यन्तमुत्कृष्टानि रत्नानि - तत्तज्जातिप्धानवस्तूनि आज्ञावशंवदीकृततत्तद्देशाधिपादिप्राभृतीकृतानि प्रतीच्छन् 2 - गृण्हन् 2 तद्दिव्यं चक्ररत्नमनुगच्छन्, चक्ररत्नगत्यङ्कितमार्गेण चलन्नित्यर्थः, योजनं - चतुः क्रोशात्मकं तदनन्तरिताभिर्वसतिभिर्विश्रामैर्वसन् 2, अयमर्थएकस्माद्विश्रामाद्येओजनं गत्वा परं विश्राममुपादत्ते इति, यत्रैव मागधतीर्थं तत्रैवोपागच्छति, तत्रोपागतः सन् किं चकारेत्याह- 'उवागच्छित्ता' इत्यादि, उपागत्य च मागधतीर्थस्य दूरंच- विप्रकृष्टं सामन्तं च- आसनं दूरसामन्तं ततोऽन्यत्र, नातिदूरे नात्यासन्न इत्याशयः, द्वादशयोजनायामं नवयोजनविस्तीर्णं वरनगरसध्शं विजययुक्तः स्कन्धावारः - सैन्यं तस्य निवेशं -स्थापनां करोति, कृत्वा च वर्द्धकिरलं- सूत्रधारमुख्यं शब्दयति, शब्दयित्वा च एवमवादीदिति, kimavAdIdityAha'khippAmeva ' त्ति क्षिप्रमेव भो देवानुप्रिय ! मम कृते आवासं पौषधशालां च, तत्र पौषधं - पर्वदिनानुष्ठेयं तप उपवासादि तदर्थं शाला - गृहविशेषः तां कुरु, कृत्वा मम एतामाज्ञप्तिकां प्रत्यर्पयेति । 'तए Na'mityAdi, स्पष्टं, नवरं 'आवसहं' आवासमिति, अथ भरतः किं चक्रे ityAha'taeNa 'मित्यादि, ततः स भरतो राजा आभिषेक्याद् हस्तिरत्नात् प्रत्यवरोहति, प्रत्यवरुह्य च यत्रैव पौषधशाला तत्रौवोपागच्छति उपागत्य च पौषधशालामनुप्रविशति, अनुप्रविश्य च पौषधशालां प्रमार्जयति, प्रमार्ण्य च दर्भसंस्तारकं संस्तृणाति, संस्तीर्य च दर्मसंस्तारकं दुरूहतिआरोहति, आरुह्य च मागधतीर्थकुमारनाम्नो देवस्य साधनायेति शेषः, अथवा चतुर्थ्यर्थे षष्ठी, तेन मागधतीर्थकुमाराय देवाय, अष्टमभक्तं समयपरिभाषयोपवासत्रयमुच्यते, यद्वा अष्टमभक्तमिति सान्वयं नाम, तच्चैवं - एकैकस्मिन् दिने द्विवारभोजनैचित्येन दिनत्रयस्य षण्णां भक्तानामुत्तरपारणकदिनयोरेकैकस्य भक्तस्य च त्यागेनाष्टमं भक्तं त्याज्यं यत्र तथा, प्रगृह्णाति, अनेनाहारपौषधमुक्तं, प्रगृह्य च पौषधशालायां 'पौषधिकः' पौषधवान्, पौषधंनामेहाभिमतदेवतासाधनार्थकव्रतविशेषोऽभिग्रह इतियावत्, नत्वेकादशव्रतरूपस्तद्वतः सांसारिककार्यचिन्त नानौचित्यात्, नन्वेवमेकादशव्रतिकोचितानि तद्वयो ब्रह्मचर्याद्यनुष्ठानानि सूत्रे कथमुपात्तानि ? 195 ऐहिकार्थसिद्धिरपि संवरानुष्ठानपूर्विकैव भवतीत्युपायोपेयभावदर्शनार्थं, अभयकुमारमन्त्रिश्रीविजयराजधम्मिल्लादीनामिव, अत एव परमजागरूकपुण्यप्रकृतिकाः संकल्पमात्रेण सिसाधयिषितसुरसाधनसिद्धिनिश्चयं जानाना जिनचक्रिणोऽतिसातोदयिनः कष्टानुष्टानेऽष्टमादी नोपतिष्ठन्ते, किन्तु मागधतीर्थाधिपादि सुरः प्रभुणा हदि चिन्तितः सन् गृहीतप्राभृतकः सहसैव : सेवार्थमभ्युपैति यदाहुः - श्री हेमचन्द्रसूरिपादाः श्रीशान्तिनाथचरित्रे 119 11 "ततो मागधतीर्थाभिमुखं सिंहासनोत्तमे । जिगीषुरप्यनाबद्धविकारो न्यषदत् प्रभुः ॥ Page #199 -------------------------------------------------------------------------- ________________ // 2 // 196 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/61 ततो द्वादशयोजन्यां, तस्थुषो मागधेशितुः । सिंहासनं तदा सद्यः, खपाद्मिवाच्ल्त्। इत्यादि, यत्तुश्रामण्येजगद्गुरवोदुर्विषहपरिषहादीन्, सहन्तेतत्कर्मक्षयार्थमिति, अनेनैव साधम्येण पौषधशब्दप्रवृत्तिरपि, यथा चास्यपौषधव्रतेन साधर्म्यतथा चाह-ब्रह्मचारी-मैथुनपरित्यागी, अनेनब्रह्मचर्यपौषधमुक्तं, उन्मुक्तमणिसुवर्ण-त्यक्तमणिस्वर्णमयाभरणः, व्यपगतानि मालावर्णकविलेपनानियस्मात्स तथा, वर्णकं-चन्दनं, अनेन पदद्वयेनशरीरसत्कारपौषधमुक्तं, निक्षिप्तं-हस्ततो विमुक्तं शस्त्र-क्षुरिकादि मुसलंच येन स तथा, अनेनेष्टदेवताचिन्तनरूपमेकं व्यापार मुक्त्वाऽपरव्यापारत्यागरूपं पौषधमुक्तं, दर्भसंस्तारोपगत इति व्यक्तं, एकः आन्तरव्यक्तरागादिसहायवियोगात् अद्वितीयस्तथाविधपदात्यादिसहायविरहात्, अष्टमभक्तं प्रतिजाग्रत् 2-पालयन् 2 विहरति-आसते इति । 'तए णमित्यादि, ततः स भरतो राजाऽष्टमभक्ते परिणमति-पूर्यमाणे, परिपूर्णप्राये, इत्यर्थः,अत्रवर्त्तमाननिर्देशःआसन्नातीतत्वात् सत्सामीप्ये' इत्यनेन,पौषधशालातःप्रतिनिष्कामति, प्रतिनिष्क्रम्यचयत्रैवबाह्योपस्थानशाला तत्रैवोपगाच्छति, उपागत्यच कौटुम्बिकपुरुषान्शब्दयति, शब्दयित्वाचैवमवादीत्-क्षिप्रमेवभो देवानुप्रिया! हयगजरथप्रवरयोधकलितांचतुरङ्गिनी सेनां सत्राहयत, चतस्रो घण्टाश्छत्रिकैकदिशि तत्सद्भावात् अवलम्बिता यत्र स तथा तं, चकारः समुच्चये, सचाश्वरथमित्यत्रयोजनीयः,अश्ववहनीयोरथोऽश्वरथो नियुक्तोभयपार्श्वतुरङ्गभो रथ इत्यर्थः, अनेनास्य सांग्रामिकरथत्वमाह, तं प्रतिल्पयत-सज्जीकुरुत इतिकृत्वा-कथयित्वा आदिश्येत्यर्थः, मज्जनगृहमनुप्रविशतीति, 'अनुपविसित्ता' इत्यादि, अनुप्रविश्य च अञ्जनगृहं समुक्ताजालाकुलाभिरामे इत्यादि, तथैव प्रागुक्तास्थानाधिकारगमवदित्यर्थः, यावद् धवलमहामेघनिर्गतो यावन्मज्जनगृहाप्रतिष्कामति, प्रतिनिष्कम्य च हयगजरथप्रवरवाहनयावत्पदात् 'bhaDacaDagarapahagarasaMkula'ttigrAhyaM, 'सेनाए(वई)पहिआकित्ती' इत्यादि प्राग्वत्, अत्र निष्ठितपौषधस्य सतोमागधतीर्थमभियियासोर्भरतस्य यत्स्नानंतदुत्तरकालभाविबलिकर्माद्यर्थ, यदाह श्रीहेमचन्द्रसूरिपादाः आदिनाथचरित्रे । ॥ 1 ॥ "राजा सर्वार्थनिष्णातस्ततो बलिविधिं व्य्घात्। यथाविधि विधिज्ञा हि, विस्मरन्ति विधिं न हि ॥ " इति, अत्रच सूत्रेऽनुक्तमपि बलिकर्म "व्याख्यातो vizeSapratipatti"riti न्यायेन ग्राह्यमिति अथ कृतस्नानादिविधिर्भरतो यच्चक्रे तदाह मू. (62)तएणंसे भरहे रायाचउग्घंटेआसरहंदुरुढे समाणे हयगयरहपवरजोहकलिआए सद्धिं संपरिबुडे महयाभडचडगरपहगरवंदपरिक्खित्ते चक्करयणदेसिअमग्गे अनेगरायवरसहस्साणुआयमग्गेमहया उक्किट्ठसीहणायबोलकलकलरवेणंपक्खुमिअमहासमुद्दरवभूअंपिवकरेमाणे 2 पुरथिमदिसाभिमुहे मागहतित्थेणं लवणसमुदं ओगाहै जाव से रहवरस्स कुप्परा उल्ला। -तए णं से भरहे राया तुरगे निगिण्हई 2 ता रहं ठवेइ 2 ता धनुं परामुसइ, तए णं तं ऐरुग्णयबालचंदैंदधनुसंकासंवरमहिसदरिअदप्पिअदढघणसिंगरैअसारं उरगर्वरपवरगवलपवरपरहुअममरकुलणीलिणिद्धधंतधोअपट्ट निउणोविअमिसिमिसिंतमणिरयणघंटिआजाल Page #200 -------------------------------------------------------------------------- ________________ 197 वक्षस्कारः - 3 परिक्खित्तं तडितरुणकिरणतवणिज्जबद्धचिंधं दद्दरमलयगिरिसिहरकेसरचामरवालद्दचंदचिंधं कालहरिअरत्तपी अक्किल्लबहण्हारुणिसंपिणद्धजीवं जीविअंतकरणं चलजीवं धनं गहिऊण से नरवई उसं च वरवैरकोडिअं वैरसारतोंडं कंचणमणिकणगरयणधोइट्ठसुकयपुंखं अनेगमनिरयनविविहसुविरइयनामचिंधं वैसाहं ठाईऊण ठाणं आयतकण्णायतं च काऊण उसुमुदारं इमाई वयणाई तत्थ भाणिअ से नरवई वृ. 'तएण 'मित्यादि, ततः स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् हयगजरथप्रवरयोधकलितया, अर्थात् सेनया इति गम्यं, सार्द्ध संपरिवृतो 'महया' इति महाभटानां चडगरत्तिविस्तारवन्तः 'पहगरत्ति' समूहास्तेषां यदवृन्दं समूहो विस्तारवतसमूह इत्यर्थः तेन परिक्षिप्तःपरिकरितः चक्ररत्नादेशितमार्ग, अनेकेषां राजवराणां - आबद्धमुकुटराज्ञां सहस्रारनुयातः - अनुगतो मार्ग - पृष्ठं यस्य स तथा, महता - तारतरेण उत्कृष्टि - आनन्दध्वनि सिंहनादः प्रतीतः बोलो - वर्णव्यक्तिरहितो ध्वनि कलकलश्च - तदितरो ध्वनिस्तल्लक्षणो यो रवस्तेन प्रक्षुभितो - महावायुवशादुत्कल्लोलो यो महासमुद्रस्तस्य रवं 'भूङ प्राप्ता' विति सौत्रो धातुरिति वचनाद् भूत-प्राप्तमिव दिग्मण्डलमिति गम्यते कुर्वन्नपि चशब्दोऽत्र इवादेशो ज्ञातव्यः । पूर्वदिगभिमुखो मागधनाम्ना तीर्थेन-घट्टेन लवणसमुद्रमवगाहते - प्रविशति, कियदवगाहते इत्याह- यावत् 'से' तस्य रथवरस्य कूर्पराविव कूर्परी कूर्पराकारत्वात् पिञ्जनके इति प्रसिद्धी रथावयवी आर्द्रा स्यातां, अत एव सूत्रवलादन्यत्र एतदासन्नभूतो रथचक्रनाभिरूपोऽवयवो विवक्ष्यते, यदाह" रथाङ्गनाभिद्वयसं, गत्वा जलनिधेर्जलम् । रथस्तस्थौ रथाग्रस्थसारथिस्खलितैर्हयैः ॥ " इति । 119 11 'तए ण' मित्यादि, ततः स भरतो राजा तुरगान् निगृह्णाति, अत्र तुरगाविति द्विवचनेन हयद्विके व्याख्यायमाने सूत्रार्थसिद्धौ सत्यामपि वरदामसूत्रे हयचतुष्टयस्य वक्ष्यमाणत्वात् बहुवचनेन व्याख्या, निगृह्य च रथं स्थापयति, स्थापयित्वा च धनुः परमृशति - स्पृशति, अथ याध्शं पराममर्श ताशं धनुर्वर्णयन्नाह - 'तणणमित्यादि, ततो- धनुः परामर्शानन्तरंस नरपतिरिमानि वक्ष्यमाणानि वचनानि 'bhANIa'tti अभाणीदिति सम्बन्धः, किं कृत्वेत्याह- धनुर्गृहीत्वा किंलक्षणमित्याह-तत्-प्रसिद्धं अचिरोद्गतो यो बालचन्द्रः - शुक्लपक्षद्वितीयाचन्द्रस्तेन यत्तु उत्तरसूत्रे पंचमिचंदोवममिति तदारोपितगुणस्यातिवक्रताज्ञापनार्थमिति, इन्द्रधनुषा च वक्रतया सन्निकाशं - सद्दशं यत्तत्तथा, धमः - दर्पितो द्वयोः समानार्थयोरतिशयवाचकत्वेन सञ्जातदर्पातिशयो यो वरमहिषः - प्रधानसेरिभो विशेषण - परनिपातः प्राकृतत्वात् तस्य ढानि - निबिड - पुद्गलनिष्पन्नानि जत एव घनानि - निच्छिद्राणि यानि श्रृङ्गाग्राणि तै रचितं सारं च यत्तत्तथा, उरगवरो - भुजगवरः प्रवरगवलं वरमहिषशृङ्गं प्रवरपरभृतो-वरकोकिलो भ्रमरकुलं-मधुकरनिकरो नीली- गुलिका एतानीव स्निग्धं - काल - कान्तिमत ध्मातमिव ध्यातंच - तेजसा ज्वलद्धौतमिव धौतं च-निर्मलं पृष्ठ - पृष्ठभागो यस्य तत्तथा, निपुणेन शिल्पिना ओपितानां - उजज्वालितानां । 'misimisiMta'tti देदीप्यमानानां मणिरत्नघण्टिकानां यज्जालं तेन परिक्षिप्तं - वेष्टितं यत्तत्तथा तडिदिव - विद्युदिव तरुणाः - प्रत्यग्राः किरणा यस्य तत्तथा, एवंविधस्य तपनीयस्य सम्बन्धीनि बद्धानि चिह्नानि - लाञ्छनानि यत्र तत्तथा, दर्दरमलयाभिधौ यौ गिरी तयोर्यानि शिखराणि Page #201 -------------------------------------------------------------------------- ________________ 198 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3 / 62 तत्सम्बन्धिनो ये केसराः - सिंहस्कन्धकेशाः चामरवाला:- चमरपुच्छकेशाः, एषां चोक्तगिरिद्वयसत्कानामतिसुन्दरत्वेनोपादानं, अर्द्धचन्द्राश्च - खण्डचन्द्रप्रतिबिम्बानि चित्ररूपाणि एताद्दशानि चिहनानि यत्र तत्तथा, यस्य धनुषि सिंहकेसराः बध्यन्ते स महान् शूर इति शौर्यातिशयख्यापनार्थं, चमरवालबन्धनं अर्द्धचन्द्रप्रतिबिम्बरूपं च शोभातिशयार्थमिति, कालादिवर्णायाः 'हारुणि 'त्ति स्नायवः शरीरान्तर्वप्रस्ताभि सम्पिनद्धा - बद्धा जीवा - प्रत्यञ्ज यस्य तत्तथा, जीवितान्तकरणं शत्रूणामिति गम्यं, ईशधनुर्मुक्तो बाणोऽवश्यं रिपुजयीत्यर्थः, चलजीवमिति विशेषणं त्वेतद्वर्णकवृत्तौ षष्ठाङ्गे श्री अभयदेवसूरिभिर्न व्याख्यातमिति न व्याख्यायते, यदि च भूयस्सु जम्बूद्वीपप्रज्ञप्तिसूत्रादर्शेषु 6श्यमानत्वाद् व्याख्यातं विलोक्यते तदा टण्कारकरणक्षणेचला - चञ्जला जीवा यस्य तत्तथा पुनः किंकृत्वेत्याह 'उसुं च 'त्ति इषु च गृहीत्वा, तमेव विशिनष्टि - वरवज्रमय्यौ कोटयौ - उभयप्रान्तौ यस्य स तथा बहुव्रीहिलक्षणः कप्रत्ययः, वरवज्रवत् सारं - अभेद्यत्वेनाभङ्गुरं तुण्डं - मुखविभागो भल्लीरूपो यस्य स तथा तं, काञ्चबद्धा मणयः - चन्द्रकान्ताद्या कनकबद्धानि रत्नानि - कर्केतनादीनि प्रदेशविशेषे यस्य स धौत इतधौतो निर्मलत्वात् इष्टो - धानुष्कानामभिमतः सुकृतो - निपुणशिल्पिना निर्मितः पुंखः - पृष्ठभागो यस्य स तथा तं, अनेकैर्मणिरत्नैर्विविधं - नानाप्रकारं सुविरचितं नामचिन्हं निजनामवर्णपङ्किरूपं यत्र स तथा तं पुनरपि किं कृत्वेत्याह वैशाखं - वैशाखनामकं स्थानं - पादन्यासविशेषरूपं स्थित्वा - कृत्वा, वैशाखस्थानंक चैवं119 11 'पादौ सविस्तरौ कार्यौ, समहस्तप्रमाणतः । वैशाखस्थानके वत्स !, कूटलक्ष्यस्य वेधने ॥ ' इति भूयोऽपि किं कृत्वेत्याह- इषुमुदारं- उद्भटं आयतं - प्रयत्नवद् यथा भवत्येवं कर्णं यावदायतं-आकृष्टं कृत्वा इमानि वचनान्यभाणीदिति, अन्वययोजनं तु पूर्वमेव कृतं, कानि तानि वचनानीत्याह मू. (63) हंदि सुणंत भवंतो बाहिरओ खलु सरस्स जे देवा । नागासुरा सुवण्णा तेसिं खु नमो पणिवयामि । / वृ. हंदि इति सत्ये, तेन यथाशयं वदामीत्यर्थः, अथवा हंदीति सम्बोधने, श्रृण्वन्तु भवन्तुः, शरस्य - मत्प्रयुक्तस्य बहिस्तात् त्वग्भागे ये देवा अधिष्ठायकास्त्वग्दाढर्याकारिणस्ते इत्यर्थः, खलु वाक्यालङ्कारे, ते के इत्याह - नागा असुराः सुपर्णा - गरुडकुमाराः तेभ्यः खुः - निश्चये नमोऽस्तु विभक्तिपरिनामात् तान् प्रणिपतामि- नमस्करोमि, नम इत्यनेन गतार्थत्वेऽपि प्रणिपतामीति पूनर्वचनं भक्त्यतिशयख्यापनार्तं, अनेन शरप्रयोगाय साहाय्यकर्तॄणां बहिर्भागवासिनां देवानां सम्बोधनमुक्तं, अथाभ्यन्तरभागवर्त्तिदेवानां सम्बोधनायाह मू. (64) हंदि सुणंतु भवंतो अब्भितरओ सरस्स जे देवा । नागासुरा सुवण्णा सव्वे मे ते विसयवासी ॥ वृ. हन्दीति प्राग्वत्, नवरं अभ्यन्तरतो गर्भभागे शरस्य येऽधिष्ठायकास्तद्दाढर्यादिकारिण इत्यर्थः, तेऽत्र सम्बोध्या इत्यर्थः सर्वे ते देवा मम विषयवासिनो - मम देशवासिन इत्यर्थः, सूत्रे चैकवचनं प्राकृतत्वात्, इदं च वचनं सर्वे एते देवा मदाज्ञावशंवदत्वेन मदिष्टस्य शरप्रयोगस्य , Page #202 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 199 - जाता साहायकं करिष्यन्तीत्याशयेनेति, यथाऽत्रादिचरित्रादौ शरस्य पुंखमुखरूपं देवाधिष्ठातव्यं स्थानद्वयमधिकमुक्तमस्ति तत्तयोः शरे प्राधान्यख्यापनार्थ, ननु यद्येते देवाआज्ञावशंवदास्तर्हि नमस्कार्यत्वमनुपपव्यं स्थानद्वयमधिकमुक्तमस्ति तत्तयोः शरे प्राधान्यख्यापनार्थं, ननु यद्येते देवा आज्ञावशंवदास्तर्हि नमस्कार्यत्वमनुपपन्न, उच्यते, क्षणियाणां शस्त्रस्य नमस्कार्यत्वे व्यवहारदर्शनात् चक्ररत्नस्येव, तेन तदधिष्ठातनामपि स्वाभिमतकृत्यसाधकत्वेन नमस्कार्यत्वं नानुपपन्नमिति, इतिकृत्वा-निवेद्य इधू निसृज्ति-मुअति। मू. (65)इतिकट्ठ उसु निसिरैत्ति-'परिगरणिगरिअमज्झो वाउछुअसोभमाणकोसेजो चित्तेण सोभए धणुवरेण इंदोव्व पञ्चक्खं ॥ वृ.अथ भरतस्यैतत्प्रस्ताववर्णनाय पद्यद्वयमाह- parigara'tti परिकरेण-मल्लकच्छबन्धेन युद्धोचितवस्त्रबन्धविशेषेणेत्यर्थः, निगडितं-सुबद्धं मध्यं यस्य स तथा, वातेन-प्रस्तावात् समुद्रवातेनोद्भूतं-उत्क्षिप्तं शोभमानं कौशेयं-वस्त्रविशेषो यस्य स तथा, चित्रेण धनुर्वरेण शोभते स भरत इत्यध्याहारः, इन्द्र इव प्रत्यक्षं-साक्षात्तयागुक्तस्वरूपं महाचापं । मू. (66) तंचंचलायमाणं पंचमिचंदोवमं म्हाचाव्ण्। छज्जइ वामे हत्थे नरवइणो तंमि vijyNmi॥ dR.चञ्चलायमानं-सौदामिनीयमानं कान्तिज्ञात्कारेणेत्यर्थः, आरोपितगुणत्वेन पञ्चमीचन्द्रोपमं 'छज्जईत्ति राजते 'राजेरग्घछज्जसहरीहरहा' इति प्राकृतसूत्रेण रूपसिद्धि, वामहस्ते नरपतेरिति, तस्मिन् विजये-मागधतीर्थेशसाधने इति । मू. (67) तए णं से सरे भरहेणं रन्ना निसट्टे समाणे खिप्पामेव दुवालस जोअणाई गंता मागहतित्थाधिपतिस्स देवस्स भवणंसि निवइए, तएणं से मागहतित्थाहिवई देवे भवणंसि सरं निवइअंपासइर ता आसुरुत्ते रुढे चंडिक्किए कुविए मिसिमिसेमाणे तिवलिअंभिउडिं निडाले साहरै 2 ता एवं वयासी-केसणं भो एस अपत्थिअपत्थए दुरंतपंतलक्खणे हीनपुण्णचाउद्दसे हिरिसिरिपरिवज्जिएजेणं मम इमाए एआणुरुवाए दिव्वाए देविद्धीए दिव्वाए देवजुईए दिव्वेणं दिव्वाणुभावेणं लद्धाए पत्ताए अभिसमण्णागयाए उप्पिं अप्पुस्सुए भवर्णसि सरं निसिरैत्तिक? सीहासणाओ अब्भुट्टेइ 2 ता जेणेव से नामाहयंके सरे लद्धाए पत्ताए अभिसमन्नागयाए उपिं अप्पुस्सुए भवणंसि सरं णिसिरैत्तिकटु सीहासणाओ अब्भुढेइ 2 ता जेणेव से नामाहयंके सरे तेणेव उवागच्छइ 2 ता तं नामाहयंकंसरं गेण्हइ नामंकंअणुप्पवाएइ नामकं अणुप्पवाएमाणस्स इमे एआरूवे अब्भत्थिए चिंतिए पत्थिए मनोगए संकप्पे समुप्पज्जित्था-उप्पन्ने खलु भो!| जंबुद्दीवे दीवे भरहे वासे भरहे नामंराया चाउरंतचक्कवट्टी तंजीअमेअंतीअपचुप्पण्णमणागयाणं मागहतित्थकुमाराणं देवाणं राईणमुवत्थाणीअंकोत्तए, तंगच्छामिणं अहंपिभरहस्स रन्नो उवत्थाणीअं करेमित्तिकट्ठ एवं संपेहेइ संपेहेत्ता हारं मौडं कुंडलाणि अ कडगाणि अ तुडिआणि अवस्थाणि अआभरणाणि असरंचनामाहयंकं मागहतित्थोदगंच गेण्हइ गिण्हित्ता ताए उक्किट्ठाएतुरिआए चवलाएजयणाए सीहाएसिग्घाएउ आएदिव्वाए देवगईएवीईवयमाणे 2 जेणेव भरहे राया तेणेव उवागच्छइ 2 त अंतलिखपडिवण्णे सखिंखिणीआई पंचवण्णाई वत्थाईपवर परिहिए करयलपरिग्गहिअंदसणहं सिर जाव अंजलिं कटुभरहं रायंजएणं विजएणं Page #203 -------------------------------------------------------------------------- ________________ 200 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3 / 67 वद्धावेइ 2 त्ता एवं वयासी - अभिजिए णं देवाणुप्पिएहिं केवलकप्पे भरहे वासे पुरच्छिमेणं मागहतित्थमेराए तं अहन्नं देवा0 विसयवासी अहन्नं देवाळं आणत्तीकिंकरे अहन्नं देवा0 पुरच्छिमिल्ले अंतवाले तं पडिच्छंतु णं देवा0 ममं इमेआरूवे पीइदाणंतिकड्ड हारं मौडं कुंडलाणि अ कडगाणि अजाव मागहतित्थोदगं च उवणेइ, तए णं से भरहे मागहतित्थकुमारस्स इमेयारूवं पीइदाणं पडिच्छइ 2 त्ता मागहतित्थकु0सक्कारेइ सम्माणेइ 2 ता पडिविसज्जेइ तए णं से भरहे राया रहं परावत्तेइ 2 त्ता मागहतित्थेणं लवणसमुद्दाओ पछुत्तरै 2 त्ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्टाणसाला तेणेव उवागच्छइ 2 त्ता तुरए निगिणेस् 2 त्ता रहं ठवेइ 2 रहाओ पच्चोरुहति 2 त्ता जेणेव मज्झणधरे तेणेव उवागच्छति 2 मजणधरं अनुपविस 2 ता जाव ससिव्व पिअदंसणे नरवई मज्जणधराओ पडिनिक्खमै 2 ता जेणेव भोअणमंडवे तेणेव उवागच्छइ 2 त्ता भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ 2 त्ता भोअणमंडवाओ पडिनिक्खमै 2 त्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ 2 त्ता सीहासणवरगए पुरत्याभिमुहे निसीऐ 2 त्ता अट्ठारस सेणिप्पसेणीओ सद्दावेइ 2 त्ता एवं वयासी खिप्पामेव भो ! देवाणुप्पिया उस्सुक्ककं उक्करं जाव मागहतित्थकुमारस्स देवस्स अट्ठाहिअं महामहिमं करेह 2त्ता मम एअमाणत्तिअं पञ्चप्पिणह, तए णं ताओ अट्ठारस सेणिप्पसेणीओ भरणं रण्णा एवं वुत्ताओ समाणीओ हट्ठ जाव करेति 2 त्ता एअमाणत्तिअं पच्चप्पिणंति । तए णं से दिव्वे चक्करयणे वैरामयतुंबे लोहिअक्खामयारए जंबूणयणेमीए नानामणि खुरप्पथालपरिगए मणिमुत्ताजालभूसिए सणंदिघोसे सखिखिणीए दिव्वे तरुणरविमंडलणिभे नानामणिरयणघंटि आजालपरिक्खित्ते सव्वउअसुरमिकुसुम आसत्तमल्लदामे । अतंक्खिपविणे जक्खसहस्ससंपरिवुडे दिव्वदतुडिअसद्दसण्णिणादेणं पूरेंते चेव अंबरतलं नामेण य सुदंसणे नरवैस्स पढमे चक्करयमे मागहतित्थकुमारस्स देवस्स अट्ठाहिआए महामहिमाए निव्वत्ताए समाणीए आउहधरसालाओ पडिनिक्खमै 2 ता दाहिणपच्छत्थिमं दिसिं वरदामतित्थामिमुहे पयाए यावि होत्था । वृ. 'तए णं' इत्यादि, ततः स शरो भरतेन राज्ञा निसृष्टः सन् क्षिप्रमेव द्वादश योजनानि गत्वा मागधतीर्थाधिपतेर्देवस्य भवने निपतितः, ततः किं वृत्तमित्याह - 'तए ण' मित्यादि, ततः स मागधपतिर्देवो भवने अर्थात् स्वकीये शरं निपतितं पश्यति दृष्टा च आशु शीघ्रं रुप्तःक्रोधोदयाद्विमूढः, 'रुप लूपच विमोहने' इति वचनात् स्फुरितकोपलिङ्गोवा, रुष्टः - उदितक्रोधः चाण्डिक्यितः - सञ्जातचाण्डिक्यः, प्रकटितरौद्ररूप इत्यर्थः, कुपितः - प्रवृद्धकोपोदयः, 'मिसिमिसेमाणे ' त्ति क्रोधाग्निना दीप्यमान इव, एकार्थिका वैते शब्दाः कोपप्रकर्षप्रतिपादनार्थमुक्ताः, त्रिवलिकां-तिम्नः वलयः - प्रकोपोत्थललाटरेखारूपा यस्यां सा तथा तां भृकुटिं - कोपविकृतभ्रूरूपां संहरति-निवेशयति, संहत्य च एवमवादीत्, किमवादीदित्याह 'केस ण 'मित्यादि, केसत्ति - कः अज्ञातकुलशीसहजत्वादनिर्द्दिष्टनाकः सकारः प्राकृतशैलीभवः 'मणसा वयसा कायसा' इत्यादिवत् णमिति प्राग्वत् भो इति सम्बोधने देवानां एषःबाणप्रयोक्ता अप्रार्थितं - केनाप्यमनोरथगोचरीकृतं प्रस्तावात् मरणं तस्य प्रार्थको-अभिलाषी, Page #204 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 201 अयमर्थ-योमयासह युयुत्सुः समुमूर्षुरेवेति, दुरन्तानि-दुष्टावसानानि प्रान्नि-तुच्छानि लक्षणानि यस्यसतथा, हीनायांपुण्यचतुर्दश्यांजातोहीनपुण्यचातुर्दशः, तत्रचतुर्दशी किल तिथिजन्माश्रिता पुण्यापवित्रा शुभाइतियावत् भवति, साचपूर्णाऽत्यन्तभाग्यवतोजन्मनिभवति अत आक्रोशता इत्थमुक्तं, क्वचिद् 'भिन्नपुण्णचाउद्दसेऽत्ति, तत्र भिन्नापरतिथिसङ्गमेन भेदं प्राप्ता पुण्यचतुर्दशी तस्यां जात इति, ह्रिया-लज्जया श्रिया-शोभया च परिवर्जितः यो णमिति पूर्ववत् मम अस्याःप्रत्यक्षानुभूयमानायाः एतद्रूपायाः एतदेव न समयान्तरे भङ्गुरत्वादिरूपान्तरभाक् रूपं-स्वरूपं यस्याः सातथातस्यादिव्यायाः-स्वर्गसम्भवायाःप्रधानाया वा देवानामृद्धि-श्रीभवनरत्नादिसम्पत् त्स्याः|एव्ण्स्र्व्त्र्, नवरंधुति-दीप्ति शरीराभरणादिसम्पत्तस्याः युतिर्वा-इष्टपरिवारादिसंयोगलक्षणा तस्याः दिव्येन-प्रधानेन देवानुभावेन-भाग्यमहिम्नाऽथवा दिव्येन-देवसम्बन्धिवाऽनुभावेन-अचिन्त्यवैक्रियादिकरणमहिम्नासह 'पितापुत्रेण सहागत' इत्यादिवत्, लब्ध्याजन्मान्तरार्जितायाःप्राप्ताया-इदानीमुपस्थितायाः अभिसमन्वागतायाः-भोग्यतांगतायाः उपरि आत्मना उत्सुको मनसोत्कण्ठुलः परसम्पत्यभिलाषी पदव्यत्ययादुत्सुकात्मा वाभवने निसृजति, इतिकृत्वा सिंहासनादभ्यत्तिष्ठतीति । उत्थानानन्तरं यत्कर्त्तव्यं तदाह-'जेणेव से ना इत्यादि, यत्रैव स नामरूपोऽहतःअखण्डितः अङकः-चिन्हं यत्र स तथा नामाङ्क इत्यर्थः, एवंविधः शरस्तत्रैवोपागच्छति, तं नामाहताझंशरंगृह्णातिनामकंअनुप्रवाचयति-वर्णानुपूर्वीक्रमेण पठति, नामकमनुप्रवाचयतोऽयंवक्ष्यमाण एतद्रूपो-वक्ष्यमाणस्वरूपः आत्मन्यधि अध्यात्म तत्र भव आध्यात्मिकः आत्मविषय इत्यर्थः, सङ्कल्पश्चद्विधा-ध्यानात्मकः चिन्तात्मकश्च, तत्रआधः स्थिराध्यवसायलक्षणस्तथाविधपंढ-संहनना-दिगुणोपेतानांद्वितीयश्चलाध्यवसायलक्षणस्तदितरेषामिति,तयोर्मध्येऽयं चिन्तितःचिन्तारूपश्चेतसोऽनवस्थितत्वात्, स चानभिलाषात्मकोऽपि स्यादित्यत आः-प्रार्थित्ःप्रार्थ्नाविस्स्य्ः। अयं मम मनोरथः phalegrahiqyAdityabhilASAtmaka इत्यर्थः, मनोगतो-मनस्येव यो गतो नबहिर्वचनेनप्रकाशितैति, सङ्कल्पः समुदपद्यत, तमेवाह-उत्पन्नः खलुः-निश्चये भो इत्यामन्त्रणे विचाराभिमुख्यकरणाय स्वात्मन एव, तेनेह मागधकुमारेति योज्यं, जम्बूद्वीपे द्वीपे भरते वर्षे भरतो नाम राजाचातुरन्तचक्रवर्ती तत्-तस्माजीतमेतत् अतीतप्रत्युत्पन्नानागतानां 'मागधतीर्थकुमाराणाऽमितिमागधतीर्थस्याधिपति कुमारोमागधतीर्थकुमाःमध्यपदलोपेन समासः, कुमारपदवाच्यत्वंचास्य नागकुमारजातीयत्वात्, तनामकानांदेवानांराज्ञां-नरदेवानांउपस्थानिकं-प्राभृतं . कर्तुं तद् गच्छामिणमिति प्राग्वत् अहमपि भरतस्य राज्ञ उपस्थानिकं करोमि, इतिकृत्वा-इति मनसिकृत्य एवं-वक्ष्यमाणं निजर्द्धिसारं संप्रेक्षते-पालोचयति, ततः किं करोतीत्याह____ . संपेहेत्ताऽइत्यादि,सम्प्रेक्ष्य च हारादीनि प्रतीतानिचकारः सर्वत्र समुच्चये शरंच भरतस्य प्रत्यर्पणाय नामाहतं नामाहताङ्कमिति निर्देशे कर्तव्ये लाघवार्थमित्थमुपन्यासः यद्वा नाम आहतं-लक्षणयालिखितंयत्रसतथातं मागधतीर्थोदकंचराज्याभिषेकोपयोगिएतानिगृहणातीति सम्बन्धः, तदनन्तरं किं विदधे इत्याह-'गिण्हित्ताताएउक्किट्ठाएऽइत्यादि, गृहीत्वा च तया दिव्यया देवगत्यागत्यालापकव्याख्याप्राग्वत्नवरं सिंहया-सिंहगतिसमानया अतिमहताबलेनारब्धत्वात्, Page #205 -------------------------------------------------------------------------- ________________ 202 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3/67 यच्च पूर्वं ऋषभदेवनिर्वाण - कल्याणाधिकारे गत्यालापककथनं यावत्पदेन अत्र च तत्कथनं विस्तरेण तद्विचित्रत्वात् सूत्रकारप्रवृत्तेरिति मन्तव्यं, यत्रैव भरतो राजा तत्रैवोपागच्छति उपागत्य चान्तरिक्षप्रतिपन्नो-नभोगतो देवानामभूमिचारित्वात् सकिंकिणीकानि - क्षुद्रघण्टिकाभि सह गतानि पञ्चवर्णानि च वस्त्रणि प्रवरं विधिपूर्वकं यथा स्यात् तथा परिहितः - परिहितवान्, यथा पञ्चवर्णानि वस्त्राणि परिहितवान् तथा किंकिणीरपीत्यर्थः, किंमुक्तं भवति ? - किंकिणीग्रहणेन तस्य नटादियोग्यवेषधारित्वदर्शनेन भृशं तस्य भरते भक्ति प्रकटिता, अथवा किंकिणीसमुत्थशब्देन सर्वजनसमक्षं सेवकोऽस्मि न तु छन्नमिति ज्ञापनार्थं तत्सहित उपागतः, अथवा सकिंकिणीकानि - बद्धकिंकिणीकानि, तद्बन्धश्च शोभातिशयार्थं, करतलपरिगृहीतं दशनखं शिरसावर्त्त मस्तकेऽञ्जलिं कृत्वा भरतं राजानं जयेन विजयेन वर्द्धयति, वर्द्धयित्वा चैवमवादीत्, अत्र प्राग्वद् व्याख्यानमिति । किमवादीदित्याह 'अभिजिए णमित्यादि, अभिजितं - आज्ञावशंवदीकृतं देवानुप्रियैः- वन्द्यपादैः केवलकल्पं - सम्पूर्णत्वात् विषयवासी - देशवासी अत एवाहं देवानुप्रियानामाज्ञप्तिकिङ्करःआज्ञाकारी सेवकः, अहं देवानुप्रियाणां पौरस्त्यः- पूर्वदिकसम्बन्धी अन्तं त्वदादेश्यदेश सम्बन्धिनं पालयति - रक्षयति उपद्रवादिभ्य इत्यन्तपालः पूर्वदिग्देशलोकानां देवादिकृतसमस्तोपद्रवनिवारक इत्यर्थः, 'अहन्नं देवाणुप्पि आणं' इत्यादिपदानां भिन्नभिन्नप्रकारेण योजनीयत्वादत्र न पौनरुक्त्यं, तत्प्रतीच्छन्तु - गृह्णन्तु देवानुप्रिया ! मम इदम्-अग्रत उपनीतं एतद्रूपं प्रत्यक्षानुभूयमानस्वरूपं प्रीतिदानं - सन्तोषदानं प्राभृतरूपमित्यर्थः, इतिकृत्वा - विज्ञप्य हारादिकमुपनयतिप्राभृतीकरोतीति, 'तएण 'मित्यादि, ततः स भरतो राजा मागधतीर्थकुमारनाम्नो देवस्य इदमेतद्रूपं प्रीतिदानं तत्प्रीत्युत्पादनार्थमलुब्धतया प्रतीच्छति - गृह्णाति, प्रतीष्य च मागधतीर्थकुमां देवं सत्कारयति वस्त्रादिना सन्मानयति तदुचितप्रतिपत्या सत्कार्य सन्मान्य च प्रतिविसर्जयतिस्वस्थानगमनायानुमन्यते । ततः स भरतो राजा रथं परावर्त्तयति- भरतवर्षाभिमुखं करोति, परावर्त्य च मागधतीर्थेन लवणसमुद्रात् प्रत्यवतरति प्रत्यवतीर्य च यत्रैव विजयस्कन्धावारनिवेशो यत्रैव च- बाह्या उपस्थानशाला तत्रैवोपागच्छति उपागत्य च तुरगान् निगृह्णाति निगृह्य च रथं स्थापयति स्थापयित्वा च रथात् प्रतयवरोहति प्रत्यवरुह्य च यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य च मज्जनगृहमनुप्रविशति अनुप्रविश्य 'jAva'tti यावत्करणात् संपूर्ण स्नानालापको वाच्यः 'ससिव्व पिअदंसणे' इति विशेषणं यावत्, स च प्राग्वत्, नरपतिर्मज्जनगृहात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च यत्रैव भोजनमण्डपस्तत्रैवो-पागच्छति उपागत्य च भोजनमण्डपे सुखासनवरगतः सन्नष्टमभक्तं पारयति पारयित्वा च भोजन- मण्डयात् प्रतिनिष्क्रामति प्रतिनिष्क्रम्य च यत्रैव बाह्योपस्थानशाला यत्रैव च सिंहासनं तत्रैवोपा- गच्छति उपागत्य च यावत्सिंहासनवरगतः पूर्वाभिमुखो निषीदति निषद्य च अष्टादश श्रेणिप्रश्रेणी: शब्दयति शब्दयित्वा चैवमवादीदिति, अत्र सूत्रे यावच्छब्दो लिपिप्रमादापतित एव दृश्यते, संग्राहकपदाभावात्, अन्यत्र तदगमादावदश्यमानत्वाचेति, 'खिप्पामेवे ऽति, सर्वं प्राग्वत्, यथा राजाज्ञां पौरा विदधुस्तथा चाह 'तए ण' मित्यादि, व्यक्तं, ततो मागधतीर्थकुमारदेवविजयाष्टाहिकामहामहिमानन्तरं Page #206 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 203 चक्ररलं कीशं क च सञ्चचारेत्याह-'तए ण मित्यादि, ततस्तद्दिव्यं चक्ररत्नं वज्रमयं तुम्बंअरकनिवेशस्थानं यत्र तत्तथा, लोहिताक्षररत्नगया अरका यत्र तत्तथा, जाम्बूनदं-पीतसुवर्ण तन्मयो नेमि-धारा यत्र तत्तथा, नानामणिमयं अन्तः क्षुरप्राकारत्वात् क्षुरप्ररूपं स्थालं-अन्तः परिधिरूपं तेन परिगतं यत्तत्तथा, मणिमुक्ताजालाभ्यां भूषितं, नन्दि-भम्भामृदङ्गादिदिशविधसूर्यसमुदायस्तस्यघोषस्तेन सहगतंयत्तत्तथा,सकिङ्किणीकं-क्षुद्रण्टिकाभिसहितं, दिव्यमिति विशेषणस्य प्रागुक्तत्वेऽपि प्रशस्ततातिशयख्यानार्थं पुनर्वचनं, तरुणरविमण्डलनिभं नानामणिरत्नघणिटाकाजालेन परिक्षिप्तं-सर्वतो व्याप्तं । ___ 'सव्वौइत्यादि विशेषणचतुष्टयं प्राग्वत् नाम्नाचसुदर्शनं नरपतेः-चक्रिणः प्रथमप्रधानं सर्वरत्नेषु तस्य मुख्यत्वाद्वैरिविजये सर्वत्रामोघशक्तिकत्वाच्च चक्ररलं, प्रथमशब्दस्य 'पढमेचंदयोगे' इत्यादौ प्रधानार्थकत्वेन प्रयोगदर्शनान्नेदमसङ्गतिभागव्याख्यानमिति, मागधतीर्थकुमारस्य देवस्य अष्टाहिकायांमहामहिमायां निवृत्तायां सत्यां आयुधगृहशालातःप्रतिनिष्कामति प्रतिनिष्क्रम्य च दक्षिणपश्चिमांदिशं-नैऋतीं विदिशंप्रतीति शेषः, वरदामतीर्थाभिमुखंप्रयातंचलितंचाप्यभवत्, अयंभावः-शुद्धपूर्वास्थितस्य शुद्धदक्षिणवर्तिवरदामतीर्थं व्रजतः आग्नेय्या विदिशागमने-प्रतीचिदिशागमने वक्रः पन्थाः तेनैवमुक्तं, yacca Rssbhcritre||1|| "दक्षिणस्यां वरदामतीर्थं प्रति ययौ त्त्ः। चक्रं तच्चक्रवर्ती च, धातुं प्रादिरिवान्वगाद् । / " इत्युक्तं तन्मूलजिगमिषितदिग्विवक्षणात्, यच्चात्र चक्ररत्नस्य पूर्वतः दक्षिणदिशिगमनं तत्सृष्टिक्रमेण दिग्विजयसाधनार्थम् । मू. (68)तएणंसेभरहे रायातंदिव्वंचक्करयणंदाहिणपञ्चस्थिमंदिसिंवरदामतित्थाभिमुहं पयातं चावि पासइ 2 ता हट्टतुट्ठ0 कोडुंबिअपुरिसे सद्दावेइ 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! हयगयरह पवर चाउरंगिणिं सेन्नसण्णाहेह आभिसेक्कंहत्थिरयणंपडिकप्पेहत्तिक? मजणघरं अनुपविसइ 2 ता तेणेव कमेणं जाव धवलमहामेहनिग्गए जाव सेअवरचामराहिं उद्धव्वमाणीहिं 2 माइअवरफलयपवरपरिगरखेडयवरवम्मकवयमाढीसहस्सकलिए - उक्कडवरमौडतिरीडपडागझयवेजयंतिचामरचलंतछत्तंधयार कलिए असिखेवणिखग्गचावणारायकणयकप्पणिसूललौडभिंडिमालधणुहतोणसरपहरणेहि अ कालणीलरुहिरपीअसुकिल्लाणेगचिंधसयसण्णिविढे अप्फोडिअसीहणायछेलिअहयहेसि अहत्थिगुलुगुलाइआनेगरहसयसहस्सधणघणेतणीहम्ममाणसहसहिएण जमगसमगभभाहोरंमकिणितखरमुहिमुगंदसंखि अपरिलिवच्चगपरिवाइणिवंसवेणुवीपंचिमहतिकच्छभिरिगिसिगिअकलतालकं सालकरधाणुत्थिदेण । महता सहसण्णिणादेण सयलमविजीवलोगं पूरयंते बलवाहणसमुदएणं एवं जक्खसह- स्सपरिवुडे वेसमणे चेव धनवई अमरपतिसण्णिमाइ इद्धीए पहिअकित्ती गामागरनगरखेडकब्बड तहेव सेसंजाव विजयखंधावारणिवेसं करेइ 2 त्ता वद्धैरयणं सद्दावेइ 2 ताएपंवयासी-खिप्पामेवभोदेव0! ममआवसहंपोसहसालंचकरेहि, म्मेअमान्न्त्तिअण्प्न्य्च्प्पिन्नाहि। . वृ. 'तए Na'mityAdi, ततः स भरतो राजा तद्दिव्यं चक्ररत्नं दक्षिणपश्चिमां दिशं प्रति वरदामतीर्थाभिमुखं प्रयातं चापि पश्यति, दृष्टवा च हट्टतुट्ठत्ति आलापकादिपदैकदेशग्रहणात् Page #207 -------------------------------------------------------------------------- ________________ 204 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3 / 68 सम्पूर्णालापको ग्राह्यः स चायं - 'हट्ठतुट्ठचित्तमाणंदिए' इत्यादिकः प्रागुक्त एव, कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत्, 'खिप्पामेव' त्ति प्राग्व्याख्यातार्थं, अत्र लाघवार्थमतिदेशवाक्येनाह - तेनैव क्रमेण - पूर्वोक्तस्नानाधिकार- सूत्रपरिपाट्या तावद् वाच्यं यावद् 'धवलमहामेहनिग्गए' इत्यादि निगमनसूत्रं, तदनु यावच्छेतव- चामरैरुद्धूयमानैरित्यन्तं राजकुञ्जराधिरोहणसूत्रं वाच्यमिति, अथ यथाभूतो भरतो वरदामतीर्थं प्राप्तो यथा च तत्र स्कन्धावारनिवेशमकरोत्तथाऽऽह, अत्र च सूत्रे वाक्यद्वयं, तत्र चादिवाक्ये तहेव सेसमित्यतिदेशपदेन सूचिते ग्रन्थे 'जेणेव वरदामतित्थे तेणेव उवागच्छइ' इत्यनेनान्वययोजना कार्या, सा चैवम् - स भरतो यत्रैव वरदामतीर्थं तत्रैवोपागच्छतीति, द्वितीयवाक्ये च विजयस्कन्धा- वारनिवेशं करेइ इत्यनेनेति, किंलक्षण इत्याह- 'mAiya'tti हस्तपाशितं वरफलकं- प्रधानखेटकं यैस्ते तथा प्रवरः परिकरः - प्रगाढगात्रि - काबन्धः खेटकं च येषां ते तथा, फलकं दारुमयं खेटकं च वंशशलाकादिमयमिति न पौनरुक्त्यं, वरवर्म्मकवचमाढ्यः - सन्नाहविशेषा येषा ते तथा, एषां च विशेषस्तत्कलाकुशलेभ्यो वेदितव्यः, यथा वर्म्मलोहकुतूहलिकामयं इत्यादि तेषां सहस्र-वृन्दवृन्दैः कलितो यः स तथा राज्ञां हि प्रयाणसमये युद्धाङ्गानां सह सञ्चरणस्यावश्यकत्वात्, उत्कटवराणिउन्नतप्रवराणि मुकुटानि प्रतीतानि किरीटानि - तान्येव शिखरत्रयोपेतानि पताका- लघुपटरूपा ध्वजा - बृहत्पटरूपा वैजयन्त्यः - पार्श्वतो लघुपताकिकाद्वययुक्ताः पताका एव, चामराणि चलन्ति छत्राणि तेषां सम्बन्धि यदन्धकारं - छायारूपं तेन कलितः, अत्रान्धकारशब्दान्तसमासपदाग्रे आर्षत्वात् तृतीयैकवचनलोपो द्रष्टव्यः कलित इति च पृथगेव तेन वक्ष्यमाणानन्तरसूत्रे कलितशब्दो योजनीयोऽन्यथा ततस्थचकारस्य नैरर्ध्यक्यापत्तेः, यद्वा अत्र समस्तोऽपि कलितशब्दश्चकारकरणबलादेव तत्रापि योजनीय इति, प्रस्तुतविशेषणस्यायं भावार्थः चलतश्चक्रिणो मुकुटादिका ततसैन्यस्य च छत्रव्यतिरिक्ता सामग्री तथा अस्ति यथाऽध्वनि मनागपि आतपक्लेशो नास्तीति, अत्र भरतसैन्यसम्बद्धा छाया भरतस्य विशेषणत्वेन सम्बद्धयते, सैन्यकृतो जयः स्वामिन्येवेति व्यवहारदर्शनात्, पुनर्भरतमेव विशिनष्टि - असयः - खङ्गविशेषाः क्षिप्यन्ते सीसकगुटिका आभिरिति क्षेपिण्यो - हथनालिरिति लोकप्रसिद्धा खडगाः सामान्यतः चापाः - कोदण्डाः नाराचाः - सर्वलोहबाणाः कणका - बाणविशेषाः कल्पन्यः - कृपाण्यः शूलानि - प्रतीतानि लकुटाः - प्रतीताः भिन्दिपाला - हस्तक्षेप्याः महाफला दीर्घा आयुधविशेषाः धनूंषिवंशमयबाणासनानि किरातजनग्राह्याणि तूणाः - तूणीराः शराः - सामान्यतो बाणाः इत्यादिभि प्रहरणैः, अत्र चकारेण पूर्वविशेषणस्थः समस्तोऽसमस्तो वा कलितशब्दो योज्यः, तेन तैः संयुक्त इति, दिग्विजयोद्यतानां राज्ञां हि शस्त्राणि सेनासहवर्त्तीनि भवन्तीति ज्ञापितं, कथमुक्तप्रहरणैः कलित 'काले ऽत्यादि, अत्र रुधिरशब्दो रक्तार्थ तेन कालनीलरक्तपीतशुक्लानि जातितः पञ्चवर्णानि व्यक्तितस्तु तदवान्तरभेदादनेकरूपाणि यानि चिह्नशतानि तानि सन्निविष्टानि येषु तद्यथा स्यात्तथेति क्रियाविशेषणतया बोध्यं, कोऽर्थः ? - राज्ञां हि शस्त्रध्यक्षास्तत्तज्जातीत्तदेशीयशस्त्राणां निर्विलम्बं परिज्ञानाय शस्त्रकोशेषु उक्तरूपाणि चिह्नानि निवेशयन्ति शस्त्रेषु च तत्तद्वर्णमयान् केशान् कर्वन्तीत्यर्थः, अथ तूर्यसामग्रीकथनद्वारा भरतमेव विशिनष्टि - आस्फोटितं - करास्फोटरूपं सिंह - नादः - सिंहस्येव शब्दकरणं 'छेलिअ' त्ति सेटितं हर्षोत्कर्षेण सीत्कारकरणं Page #208 -------------------------------------------------------------------------- ________________ - वक्षस्कारः-3 205 हयहेषितं-तुरङ्गमशब्दः हस्तिगुलुगुलायितं-गजगर्जितं अनेकानि यानिरथशतसहस्राणि येस्सां। ghaNaghaNeta'ttianukaraNazabdastathAnihanyamAnAnAmazvAnAMcatotrAdijazabdAstaiH सहितेन तथा यमकसमकं-युगपत भम्भा-ढक्काहोरम्भा-महाढक्का इत्यादितूर्यपदव्याख्याप्रागुक्तत्रुटिताङ्गकल्पद्रुमाधिकारतो ज्ञेया नवरं कलो-मधुरस्तालो-घनवाद्यविशेषः कंसताला-प्रसिद्धा करमानं-परस्परं हस्तताडनं एतेभ्य उत्थितः-उत्पन्नो यस्तेन महताशब्दसन्निनादेन सकलमपि जीवलोकं-ब्रह्माण्डं पूरयन्, बलं-चतुरङ्गसैन्यं वाहनं-शिबिकादि एतयोः क्रमेण समुदयोवृद्धिर्यस्यसतथा, णमितिवाक्यालङ्कारे, अथवा बलवाहनयोः समुदयेनयुक्त इतिगम्यं, एवमुक्तेन प्रकारेण भरतचक्रिविशेषणत्वेनेत्यर्थः, मागधतीर्थप्रकरणोक्तानियक्षसहनासम्परिवृत इत्यादीनि विशेषणानि ग्राह्याणि, तत्रसूत्रे साक्षाल्लिखितानीति, अथप्रथमवाक्ये अत्र लिखितानि 'tahevasesa'mityatidezapadena सूचितानि च विशेषणानि वाचयितृणां सौकुमार्यायैकीकृत्य लिख्यन्ते, यथा 'जक्खसहस्ससंपरिवुडे वेसमणे चेव धनवई सण्णिभाए इड्डीए पहिअकित्ती गामागरनगरखेडकब्बडमडंबदोणमुद्दपट्टणासमसंवाहसहस्समंडिअंथिमिअमेइणीअंवसुहंअभिजिणमाणे 2 अग्गाइं वराई रयणाई पडिच्छमाणे 2 तं दिव्वं चक्करयणं अनुगच्छमाणे 2 जोअणंतरिआहिं वसहीहि वसमाणे 2 जेणेववरदामतित्थे तेणेव उवागच्छइत्ति व्याख्याच प्राग्वत्, अथ द्वितीयवाक्येऽपिअत्रोक्तविशेषणसहितोयावत्पदसूचितो ग्रन्थो लिख्यते यथा-'उवागच्छित्ता वरदामतित्थस्स अदूरसामंते दुवालसजोअणायामं नवजोअणविच्छिन्नं वरणगरसरिच्छं vijayakhaMdhAvAraNivesaMkarei'ttiprAgvat, अथ ततः किंचक्रे इत्याह-'करित्ताऽइत्यादि, सर्वमुक्तार्थं अथ राजाऽऽज्ञप्तयनन्तरं कीध्यवर्द्धकिरन कीदृशं च वैनयिकमाचचारेत्याह मू. (69) तए णं से आसमदोणमुहगामपट्टणपुरवरखंधावारगिहावणविभागकुसले एगासीतिपदेसु सव्वेसु चेव पत्थूसु नेगगुणजाणए पंडिए विहिण्णू पणयालीसाए देवयाणं वत्थुपरिच्छाए नेमिपासेसु भत्तसालासु कोट्टणिसु अवासपरेसु अ विभागकुसले छेजे वेज्झे अ दानकम्मे पहाणबुद्धी जलयाणं भूमियाण य भायणे जलथलगुहासुजंतेसु परिहासुअ कालनाणे तहेव सहे वत्थुप्पएसे पहाणेगब्भिणिकण्णरुक्खवल्लिवेढिअगुणदोसविआणए गुणड्ढे सोलसपासायकरणकुसले चउसटिविकप्पवित्थियमई नंदावत्ते य वद्धमाणे सोत्थिअरुअग तह सव्वओभैसण्णिवेसे अ बहुविवेसे उद्ण्द्दिअदेव्कोत्त्त्थ्दारुगिरिखाय्वाह्न्न्विभाग्कुस्ले। वृ. 'तए ण मित्यादि, ततस्तद्वर्द्धकिरत्नमहं किं करवाणि आदिशन्तु देवानुप्रिया इतिकर्तव्यमित्युदित्वोपतिष्ठते, राजानमिति शेषः, राज्ञ आसन्नमायातीत्यर्थः, इत्यन्वययोजन* मग्रेतन-पदैः सह कार्यं, कीदृशं तद्वद्धकिरलमित्याह-आश्रमादयः प्राग्व्याख्यातार्थानवरंस्कन्धावारगृहा-पणाःप्रतीताः एतेषांविभागे-विभजने उचितस्थानेतदवयवनिवेशने कुशलम्, अथ्वा॥1॥ 'पुरभवनग्रामाणां ये कोणास्तेषु निवसतां दोस्साः। श्वपचादयोऽन्त्यजातास्तेष्वेव विवृद्धिमायान्ति ॥ इत्यादियोग्यायोग्यस्थानविभागद्व एकाशीतिः पदानि-विभागाः प्रतिदैवतं विभक्तव्यवास्तुक्षेत्रखण्डानीतियावत् तानि यत्र तानि तथा एवंविधेषु वास्तुषु-गृहभूमिषु सर्वेषु चैवचतुःषष्टिपदशतपदरूपेषुवास्तुषु, चैवशब्दः समुच्चये, सच वास्त्वन्तरपरिग्रहार्थ, अनेकेषांगुणानामु Page #209 -------------------------------------------------------------------------- ________________ 206 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3/69 पलक्षणाद् दोषाणां च ज्ञायकं, पण्डा जाता अस्येति तारकादित्वादिते पण्डितं - सातिशयबुद्धिमत्, अथ यदि वास्तुक्षेत्रस्यैकाशीत्याद्या विभागास्तर्हि तावतां विभागानां विभाजकास्तावत्यो देवता भविष्यन्तीत्याशङ्कयाह - विधिज्ञं पञ्चचत्वारिंशतो देवतानां उचितस्थाननिवेशनार्द्धनादिविधिज्ञमित्यर्थः । पञ्चचत्वारिंशतोऽपि देवानामेकासीत्यादिपदवास्तुन्यासस्तथा तच्छिल्पिशास्त्रनुसारेण दर्श्यते, एतत्संवादनाय सूत्रधारमण्डनकृतवास्तुसारोक्तिरपि लिख्यते, "चतुःषष्टया पदैर्वास्तु, पुरे राजगृहेऽर्चयेत् । एकाशीत्या गृहे भागः, शतं प्रासादमण्डपे ॥ ॥ 9 ॥ ॥ 2 // ईशः 1 पर्जन्यो 2 जये 3 न्द्रौ 4, सूर्य: 5 सत्यो 6 भृशो 7 नमः 8 / अग्नि 9 पूषा 10 थ वितथो 11, गृहक्षत 12 यमौ 13 ततः ॥ गन्धर्वो 14 भृङ्गराज 15 श्च, मृगः 16 पितृगण 17 स्तथा । दौवारिकोऽथ 18 सुग्रीव 19 पुष्पदन्तौ 20 जलाधिपः 21 ॥ ॥ 3 ॥ ॥ 4 // असुरः 22 शोष 23 यक्ष्माणी 24, रोगो 25'हि 26 मुख्य 27 एव च । भल्वाट 28 सोम 29 गिरय 30 स्तथा बाह्येऽदिति 31 र्दिति 32 ॥ ॥ 6 ॥ ॥ 5 // आपो 33 'पवत्सा 34 वीशेऽन्तः, सावित्रः 35 सविता 36 'ग्निगौ । इन्द्र 37 इन्द्रजयो 38 'न्यस्मिन्, वायौ रुद्र 39 श्च रुद्रराट् 40 ॥ मध्ये ब्रह्मा 41 'स्य चत्वारो, देवाः प्राच्यादिदिग्गताः । अर्यमाख्यो 42 विवस्वां 43 श्च, मैत्रः 44 पृथ्वीधरः 45 क्रमात् ॥ ईशकोणादितो बाह्ये, वरकी 1 च विदारिका 2 / पूतना 3 पापा 4 राक्षस्यो, हेतुकाद्याश्च निष्पदाः ॥ चतुःषष्टिपदैर्वास्तु, मध्ये ब्रह्मा चतुष्पदः । अर्यमाद्याश्चतुर्भागा, द्विद्यंशा मध्यकोणगाः ॥ बहिः कोणेष्वर्द्धभागाः, शेषा एकपदाः सुराः । एकाशीतिपदे ब्रह्मा, नवार्याद्यास्तु षटपदाः ॥ द्विपदा मध्यकोणेऽष्टौ, बाह्ये द्वात्रिंशदेकशः । शते ब्रह्माष्टसत्यांशो, बाह्यकोणेषु सार्द्धगी । / अर्यमाद्यास्तु वस्वंशाः, शेषाः स्यु पूर्ववास्तुवत् । हेमरत्नाक्षताद्यैस्तु, वास्तुक्षेत्राकृतिं लिखेत् ॥ अभ्यर्च्य पुष्पगन्धाढयैर्बलिदध्याज्यमोदनम् । दद्यात् सुरेभ्यः सोङ्कारैर्नमोऽन्तैर्नामभि पृथक् ॥ वास्त्वारंभे प्रवेशे वा, श्रेयसे वास्तुपूजनम् । अकृते स्वामिनाशः स्यात्, तस्मात्पूज्यो हितार्थिभिः ॥ - अत्र च वराहमिहिरोक्त एकाशीतिपदस्य sthApanAvidhirayaM"ekAzItivibhAge दश 2 पूर्वोत्तरायता रेखाः । अंतस्त्रयोदश सुरा द्वात्रिंशद्वाह्यकोष्ठस्थाः ॥ " इति । ॥ 7 ॥ 112 11 // 9 // // 10 // 1199 11 // 12 // // 13 // 1198 11 Page #210 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 - 207 अथ प्रकृतं प्रस्तूयते-'वत्थुपरिच्छाएऽत्ति, अत्र चशब्दोऽध्याहार्यस्तेन वास्तुपरीक्षायां च विधिज्ञमिति योज्य्ण्। ॥ 1 ॥ "गृहमध्ये हस्तमितं खात्मा परिपूरितं पुनः श्वभ्रम् । यद्यूनमनिष्टं तत् समे समं धन्यमधिकं चेत् ॥ " इत्यादि, अथवा वास्तूनां परिच्छदे-आच्छादनं-कटकम्बादिभिरावरणं तत्र विधिज्ञं यथार्हकटम्बादिविनियोजनातू, तथा नेमिपार्वेषु-सम्प्रदायगम्येषुभक्तशालास-रसवतीशालासु कोट्टनीषु-कोढें-दुर्गस्थायिराजसत्कंनयन्ति-प्रापयन्ति यायिराज्ञामिति व्युत्पत्या कोट्टन्यः-याः कोट्टग्रहणाय प्रतिकोट्टभित्तय उत्थाप्यन्ते तासु, चशब्दः समुच्चये, तथा वासगृहेषु-शयनगृहेषु विभागकुशलं-यथौचित्येन विभाजकं, चःसमुच्चये, तथाछेद्यं-छेदनाह काष्ठादिवेध्यं वेधनार्ह तदेवचः समुच्चयेदानकर्म-अनार्थंगिरिकरक्तसूत्रेण रेखादानंतत्रप्रधानबुद्धि, तथाजलगानांजलगतानां भूमिकानांजलोत्तरणार्थकपद्याकरणाय भाजनं-यथौचित्येन विभाजकं, चःसमुच्चये, उन्मग्नानिमग्नानद्याधुत्तरे तस्यैताशसामर्थ्यस्य सुप्रतीतत्वात्, जलस्थलयोः सम्बन्धिनीषुगुहास्विव गुहासुसुरङ्गास्वित्यर्थः तथा यन्त्रेषु-घटीयन्त्रादिषुपरिखासु-प्रतीतासु, चः पूर्ववत् kaaljnyaanecikiirssitvaastuprshstaaprshstlkssnnprijnyaane| // 1 // "वैशाखे श्रावणे मार्गे, फाल्गुने क्रियते गृहम् । __ शेषमासेषु न पुनः, पौषो बाराह्स्म्म्त्ः॥" इत्यादिके, तथैवेति वाच्यान्तरसंग्रहे शब्दे-शब्दशास्त्र सर्वकलाव्युत्पत्तेरेतन्मूलकत्वात् vaastuprdeshe-gRhkssetraikdeshe| // 1 // "ऐशान्यां देवगृहं महानसंचापि कार्यमाग्नेय्याम् । नैऋत्यां भाण्डोपस्करोऽर्थधान्यानि मारुत्याम्॥" इत्यादिगृहावयवविभागे शास्त्रक्तविधिविधाने प्रधानं-मुख्यं गर्भिण्यो-जातगर्भा डोडकिता वल्लयः फलाभिमुखवल्लय इत्यर्थः कन्या इव कन्याः-अफला अथवा दूरफला वा वल्लयः वृक्षाश्चवास्तुक्षेत्रप्ररूढावल्लिवेष्टितानि-भावे क्तप्रत्ययविधानात्वल्लिवेष्टनानि-वास्तुक्षेत्रोद्गतवृक्षेष्वारोहणानि एतेषां ये गुणदोषास्तेषां विज्ञायकं-विशेषज्ञ, ते चेमे-"गर्भिणीवल्लिआस्तुप्ररूढा आसन्नफलदा, कन्या च सा तत्रैव नासन्नफला, वृक्षाश्च प्लक्षवटाश्वत्थोदुम्बराः प्रशस्ताःआसन्नाः कण्टकिनोरिपुभयदा" इत्यादि,प्रहशस्तद्रुमकाष्ठं वागृहादिप्रशस्तंवल्लिवेष्टितानि प्रशस्तवल्लिसम्बन्धीनि प्रशस्तानि गृहमहीषुनचाप्रशस्तवल्लिसम्बधीनि, एनमेवार्थमाह वराहः ॥1॥"shstrossdhidrubhltaamdhuraa सुगन्धा, स्निग्धा समान शुषिरा च मही नृपानाम् ___ अप्यध्वनि श्रमविनोदमुपागतानां, धत्ते श्रियं किमुत शाश्वतमन्दिरेषु ॥ " पुनस्तदेव विशेषयन्नाह-गुणाढ्यः-प्रज्ञाधारणाबुद्धिहस्तलाघवादिगुणवान् षोडश प्रासादाः-सान्तनस्वस्तिकादयो भूपतिगृहाणि तेषां करणे कुशलः, चतुःषष्टिविकल्पाः गृहाणां वास्तुप्रसिद्धाःतत्रविस्तृता-अमूढामतिर्यस्यसतथा, विकल्पानां चतुःषष्टिरेवं-प्रमोदविजयादीनि षोडशगृहाणि पूर्वद्वाराणि स्वस्तनादीनि षोडश दक्षिणद्वाराणि धनदादीनिषोडश उत्तरद्वाराणि दुर्भगादीनि षोडश पश्चिमद्वाराणि सर्वमीलने चतुःषष्टिरिति, नन्द्यावर्ते गृहविशेषे एवमग्रेत Page #211 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3 / 69 नविशेषणेष्वपि, चः समुच्चये, वर्द्धमाने स्वस्तिके रुचके तथा सर्वतोभद्रसन्निवेशे च बहुर्विशेषः -प्रकारो ज्ञेयतया कर्त्तव्यतया च यस्य तत् तथा, सूत्रे च कचित् सप्तमीलोपः प्राकृतत्वात्, नन्द्यावर्त्तादिगृहविशेषस्त्वयं वराहोक्तः 119 11 208 ॥ 2 // // 3 // "नन्द्यावर्त्तमलिन्दैः शालाकुड्यात् प्रदक्षिणान्तगतैः । द्वारं पश्चिममस्मिन् विहाय शेषाणि कार्याणि ॥ द्वारालिंदोऽन्तगतः प्रदक्षिणोऽन्यः शुभस्ततश्चान्यः । तद्वच्च वर्द्धमाने द्वारं तु न दक्षिणं कार्यम् ॥ अपरान्तगतोऽलिन्दः प्रागन्तगतौ तदुत्थितौ चान्यी । तदवधिविधृतश्चान्यः प्राग्द्वारं स्वस्तिकं शुभदम् ॥ अप्रतिषिद्धालिन्दं समन्ततो वास्तु सर्वतोभद्रम् । 118 11 नृपविबुधसमूहानां कार्यं द्वारैश्चतुर्भिरपि ॥ पुनस्तदेव विशिनष्टि - ऊर्ध्व दण्डे भव उद्दण्डिकः, भवार्थे इकः, अर्थात् ध्वजः, देवा:इन्द्रादिप्रतिमाः कोष्ठः - उपरितनगृहं धान्यकोष्ठो वा दारूणि वास्तूचितकाष्ठानि गिरयो - दुर्गादिकरणार्थं जनावासयोग्याः पर्वताः खातानि - पुष्करिण्यादिकानि वाहनानि - शिबिकादीनि एतेषां विभागे कुशलं, ध्वजविभागस्त्वेवं 119 11 " दण्डः प्रकाशे प्रासादे, प्रासादकरसङ्ख्यया । सान्धकारे पुनः कार्यो, मध्यप्रासादमानतः ॥ इअ तस्स बहुगुणद्धे थवईरयणे नरिंदचंदस्स । तवसंजमनिव्विट्टे किं करवाणीतुवट्ठाई । मू. (70) वृ. शेषं तत्तदग्रन्थेभ्योऽवसेयं, इत्युक्तप्रकारेण बहुगुणाढ्यं तस्य नरेन्द्रचन्द्रस्यः भरतचक्रिणः स्थपतिरलं- वर्द्धकिरलं तपः संयमाभ्यां करणभूताभ्यां निर्विष्टं लब्धमिति निर्विष्टं - लब्धमिति, किं करवाणीत्यादि तु प्रायोजितमेव, अथोपस्थितः सन् वर्द्धकिर्यकरोत्तदाहसो देवकम्मविहिणा खंधावारं नरिंदवयणेणं । आवसहभवणकलिअं करेइ सव्वं मुहुत्तेणं ॥ मू. (71) वृ. 'सोदेव' इत्यादि, स - वर्द्धकि देवकर्मविधिना - देवकृत्यप्रकारेण चिन्तितमात्रकार्यकरणरूपेणेत्यर्थः - स्कन्धावारं नरेन्द्रवचनेन आवासा - राज्ञां गृहाणि भवनानीतरेषां तैः कलितं करोति सर्वं मुहूर्त्तेन निर्विलम्बमित्यर्थः । मू. (72) करेत्ता पवरपोसहधरं करेइ 2 त्ता जेणेव भरहे राया जाव एवमाणत्तिअं खिप्पामेव पञ्चप्पिणइ, सेसं तहेव जाव मज्जणधराओ पडिनिक्खमै 2 त्ता जेणेव बाहिरिआ उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ । वृ. कृत्वा च प्रवरपौषधगृहं करोति, कृत्वा च भरो राजा यावत्पदात् 'तेणेव उवागच्छइ 2 त्ता' इति ग्राह्यम्, एतामाज्ञप्तिकां क्षिप्रमेव प्रत्यर्पयति, 'सेसं तहेवे' त्यादि सर्वं प्राग्वत् । मू. (73) ( उवागच्छित्ता) तते णं तं घरणितलगमणलहुं ततो बहुलक्खणपसत्थं हिमवतंकंदरंतरणिवायसंवद्धिअचित्ततिणिसदलिअं जंबूणयसुकयकूबरं कणयदंडियारं Page #212 -------------------------------------------------------------------------- ________________ 209 वक्षस्कारः-3 पुलयवरिंदणीलसासगपवालफलिहवररयणलेड्डुमणिविद्मविभूसिअं अडयालीसाररैयतवणिज्जपट्टसंगहिअजुत्ततुंबं पधसिअपसिअनिस्मिअनवपट्टपरिणिट्ठिअंविसिट्टलट्टणवलोहबद्धकम्म हरिपरहणरयणसरिसचक्कं कक्केयणइंदणीलसासगसुसमाहिअबद्धजालकडगं पसत्तविच्छिन्नसमधुरं पुरवरं च गुत्तं सुकिरणतवणिजजुत्तकलिअं कंकटयणिजुत्तकप्पणं पहरणाणुजायं खेडगकणगधणुमंडलग्गवरसत्तिकोंततोमरसरसयबत्तीसतोणपरिमंडिओकणगरयणचित्तंजुत्तं हलीमुहबलागगयदंतचंदमोत्तिअतणसोल्लिअकुंदकुडयवरसिंदुवारकंदलवरफेणणिग रहारकासप्पगासधवलेहिं अमरमणपवणजइणचवलसिग्धगामीहिं चौहिंचामराकणगविभूसिअंगेहिं तुरगेहिं सच्छत्तंसज्झयंसघंटेसपडागं सुकयसंधिकम्मंसुसमाहिअसमरकणगगंभीरतुल्लघोसं वरकुप्परंसुचक्कं वरनेमीमंडलं वरघारातोंडं वरवैरबद्धतुंबं वरकंचणभूसिवरायरिअणिम्मिश्र वरतुरगसंपउत्तं वरसारहिसुसंपग्गहिवरपुरिसे वरमहारहंदुरुढे आस्वढे पवररयणपरिमंडिअं कणयखिंखिणीजालसोमिअं औज्झं सोआम्न्निक्न्न्ग्त्विअप्ण्क्य्जासुअन्न्ज्ल्न्न्ज्लिअसुअतोण्द्द्राग्ण्। _ गुंजद्दबंधुजीवगरहिंगुलगणिगरसिंदूररुइलकुंकुमपारेवयचलणणयणकोइलदसणावरणरैतातिरेगरत्तासोगकणगकेसुअगयतालु सुरिंदगोवगसमप्पभप्पगासं बिंबफलसिलप्पवालौटुइंतसूरसरिसं सव्वउअसुरहिकुसुमआसत्तमल्लदामं ऊसिअसेअन्झयं महामेहरसिअगंभीरनिद्धघोसं सत्तुहिअयकंपणंपभाए असस्सिरीअंनामेणंपुहविविजयलंभंति विस्सुतं लोविस्सुतजसोऽहयं चाउरघंटं आसरहं पोसहिए नरवई दुरुढे । तएणंसे भरहेराया चाउग्घंटआसरहंदुरुढे समाणे सेसंतहेवदाहिणामिमुहे वरदामतित्येणं लवणसमुदं ओगाहै जाव से रहवरस्स कुप्परा उल्ला जाव पीइदाणं से, नवरिंचूडामणिं च दिव्वं उरत्थगेविञ्जगंसोणिअसुत्तगंकडगाणि अतुडिआणि अजाव दाहिणिल्ले अंतवाले जाव अट्ठाहिअं महामहिमं करेति 2 ता एअमाणत्तिअंपञ्चप्पिणति । तएणंसे दिब्वेचक्करयणेवरदामतित्थकुमारस्सदेवस्स अट्ठाहिआएमहामहिमाएनिव्वत्ताए समाणीएआउहघरसालाओ पडिनिक्खमै2 ता अंतलिक्खपडिवण्णेजावपूरतेचेवांबरतलं उत्तरपञ्चत्थिमं दिसिंपभासतित्थाभिमुहे पयाते यावि होत्था। तएणं से भरहे राया तं दिव्वं चक्करयणं जाव उत्तरपञ्चत्थिमं दिसिं तहेव जाव पञ्चत्थिमदिसाभिमुहे पभासतित्थेणं लवणसमुदं ओगाहेइ 2 ताजाव से रहवरस्स कुप्परा उल्ला जाव पीइदानं से नवरं मालं मौडिं मुत्ताजालं हेमजालं कडगाणि अतुडिआणि अआभरणाणि असरंच नामाहयंकंपभासतित्थोदगंचगिण्हइ र त्ता जावपञ्चत्थिमेणंपभासतित्थमेराएअहन्नंदेवाणुप्पिआणं विसयवासी जार पञ्चथिमिल्ले अंतवाले । सेसंतहेव जाव अट्ठाहिआ निव्व्त्ता। वृ. ('उवागच्छित्ता) तते णमित्यादि, उपागत्य च णमिति प्राग्वत् तं प्रसिद्धं वरपुरुषोभरतचक्री वरमहारथं आरूढ इतिसम्बन्धः, कीशमित्याह-धरणितलगमने लघु-शीघ्रंशीघ्रगामिनमित्यर्थः, कीशो वरपुरुष इत्याह-ततः-सर्वत्र जयसम्भावनाजनितप्रमोदरसपुलकिततया विस्तीर्णप्रफुल्लहदय इत्यर्थः, अथपुनारथं विशिनष्टि-बहुलक्षणप्रशस्तं हिमव:-क्षुद्रहिमवद्गिरेः [13|14 Page #213 -------------------------------------------------------------------------- ________________ 210 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3 / 73 निर्वातानि - वातरहितानि यानि कन्दरान्तराणि - दरीमध्यानि तत्र संवर्द्धिताश्चित्रा - विविधास्तिनिशा - रथद्रुमास्त एव दलिकानि - दारूणि यस्य तं, सूत्रे च पदव्यत्ययः आर्षत्वात् । जाम्बूनदसुवर्णमयं सुकृतं सुघटितं कूवरं युगन्धरं यत्र तं, कनकदण्डिका:कनकमयलघुदण्डरूपाः अरायत्रतं, पुलकानि वरेन्द्रनीलानि सासकानि रत्नविशेषाः प्रवालानि स्फटिकवररत्नानि च प्रतीतानि लेष्टवो-विजातिरत्नानि मणयः - चन्द्रकान्ताद्याः विद्रुमः - प्रवालविशेषः अनयोश्च वर्णादितारतम्यकृतो विशेषो बोध्यः तैर्विभूषितं, रचिताः प्रतिदिशं द्वादश 2 सद्भावात् अष्टाचत्वारिंशदरा यत्र ते तथा, विशेषणस्य परनिपातः प्राकृतत्वात् । तपनीयपट्टै - रक्तस्वर्णमयपट्टकैर्लोके महलू इति प्रसिद्धैः संगृहीते - ढीकृते तथा युक्ते - उचिते नातिमहती इत्यर्थः ततः पदत्रयस्य कर्मधारयः एताशे तुम्बे यस्य स तथा तं, प्रघर्षिताः - प्रकर्षेण घृष्टाः प्रसिताः - प्रकर्षेण बद्धाः ईद्दशा निर्मिता - निवेशिताः नवाः --- -अजीर्णा पट्टाः- पट्टिका यत्र तत्तथाविधं यत्पृष्ठं-चक्रपरिधिरूपं यल्लोके पूंठी इति प्रसिद्धं तत्परिनिष्ठितं - सुनिष्पन्नं कार्यनिर्वाहकत्वेन यस्य स तं अत्र पदव्यत्ययः प्राकृतत्वात्, विशिष्टलष्टेअतिमनोजे नवे - सद्यस्के लोहवर्धे-अयश्चर्मरज्जुके तयोः कर्म-कार्यं यत्र स तं, अयमर्थः तत्र रथे येऽवयवास्ते लोहवर्धाभ्यां बद्धा इति, हरि - वासुदेवस्तस्य प्रहरणरत्नं-चक्रं 'चक्कमुसलजोही' ति वचनात् तत्सध्शे चक्रे यस्य सतं, कर्केतनेन्द्रनीलशस्करूपरत्नत्रयमयं सुष्ठु सम्यग् आहितं - निवेशितं कृतसुन्दरसंस्थानमित्यर्थः ईशं बद्धं जालकटकं-जालकसमूहो यत्र स तथा तं, अयं भावः - रथगुप्तौ जालकपदवाच्या सच्छिद्ररचनाविशिष्टा अवयवविशेषा बहवस्तत्र शोभां जनयन्तीति, तथा प्रशस्ता विस्तीर्णा समा-अवक्रा धूर्यत्र स तं पुरमिव गुप्तं समन्ततः कृतवरूथं, रथे हि प्रायः सर्वतो लोहादिमयी आवृतिर्भवति, पुरवरध्ष्टान्तकथनेनायमर्थः यथा पुरं गोपुर भागपरित्यागेन समन्ततो वप्रगुप्तं भवित तथाऽयमप्यारोहस्थानसारथिस्थाने विहाय गुप्त इति, सुकिरणं - शोभमानकान्तिकं यत्तपनीयं - रक्तं सुवर्णं तन्मयं योकं तेन कलितं, योण हि वो स्कन्धे युगं बद्धयत इति, अत्र च एतत्सूत्रादर्शेषु 'तवणिज्जजालकलि' मिति पाठो शुद्ध एव सम्भाव्यते, आवश्यकचूर्णी अस्यैव पाठस्य दर्शनात्, कंकटकाः सन्नाहास्तेषां नियुक्तास्थापिता कल्पना - रचना यत्र स तथा तं यथाशोभं तत्र सन्नाहाः स्थापिताः सन्तीति भावः, तथा प्रहरणैरनुयातं - भृतमित्यर्थः, एतदेव व्यक्तित आह- खेटकानि प्रतीतानि कणका - बाणविशेषाः धनूंषि मण्डलाग्राः-तरवारयः वरशक्तयः- त्रिशूलानि कुन्ता-भल्लाः तोमराश्च- बाणविशेषाः शराणां शतानि येषु ताशा ये द्वात्रिंशत्तूणा - भस्त्रकास्तैः परिमण्डितं समन्ततः शोभितं कनकरत्नचित्रं । तथा युक्तं तुरगैरित्यनेन सम्बद्धयते, किंविशिष्टैरित्याह हलीमुखं रूढिगम्यमिति बलाको - बकः गजदन्तचन्द्रौ प्रतीतौ मौक्तिकं - मुक्ताफलं तणसोल्लिअत्ति-मल्लिकापुष्पं कुन्दं - श्वेतः पुष्पविशेषः कुटजपुष्पाणि - वरसिन्दुवाराणि निर्गुण्डीपुष्पाणि कन्दलानि - कन्दलवृक्षविशेष- पुष्पाणि वरफेननिकरो हारो - मुक्ताकलापः काशाः - तृणविशेषास्तेषां प्रकाशः - औज्वल्यं तद्वद्धवलैः अमरा - देवा मनांसि - चित्तानि पवनो- वायुस्तान् वेगेन जयतीति अमरमनः पवन- जयिनः, अत एव च - पलशीघ्रं - अतिशीघ्रं गामिनो - गमनशीलाः, ततः पदद्वयकर्मधारयः, तैश्चतुर्भि-चतुः शङ्खयाकैः तथा चामरैः कनकैश्च Page #214 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 भूषितमङ्गं येषां ते तथा तैः, चामरस्य स्त्रीत्वं आर्षत्वात् । अथ पुना रथं विशिनष्टि-सच्छत्रं सध्वजं सघण्टं सपताकमिति प्राग्वत्, सुकृतं - सुष्ठु निर्मित सन्धिकर्म्म-सन्धियोजनं यत्र स तं सुसमाहितः - सम्यगयथोचितस्थाननिवेशितो यः समरकणकः-संग्रामवाद्यविशेषस्तस्य वीराणां वीररसोत्पादकत्वेन तुल्यो गम्भीरो घोषः - चीत्काररूपो ध्वनिर्यस्य स तं, पदव्यत्ययः प्राकृतत्वात्, वरे कूप्पर पिअनके इति प्रसिद्धे यस्य स तं, सुचक्रंवरनेमीमण्डलं- प्रधानचक्रधारावृतं वरे - शोभमाने धूस्तुंडे - धूर्वीकूबरे यस्य स तं वरवर्जेर्बद्धे तुंबे यस्य स तं वरकाञ्चनभूषितं वराचार्य - प्रधानशिल्पी तेन निर्मितं वरतुरगैः सम्प्रयुक्तं वरसारथिना सुष्ठु संप्रगृहीतं स्वायत्तीकृतमिति, इह च चक्रादीनां पुनर्वचनं रथावयवेषु प्रधानताख्यापनार्थं । 'वरपुरिसे' इत्यादि तु पूर्वं योजितं, 'दुरूढे आरूढे' इत्यत्र समानार्थकं पदद्वयोपादानं सुखारूढताज्ञापनार्थं, अथवा दुरूढे इत्यस्य सौत्रशब्दस्य विवरणरूपोऽयमारूढशब्द इति, अथार्थान्तरारम्भार्थं पुनरुक्तिर्न दोषायेति उक्तमेवार्थं नामप्रकटनाय रथस्यारोहकालप्रकटनाय चाह - 'पवररयणपरिमंडिअ 'मित्यादि, प्रवरत्नपरिमण्डितं कनककिङ्किणीजालशोभितं, अयोध्य-मनभिभवनीयमित्यर्थः, सौदामिनी - विद्युत्, तप्तं यत्कनकं तच्चानलोत्तीर्णं रक्तवर्णं भवतीति तप्तशब्देन विशेषितं पङ्कजं - कमलं तच्च सामान्यतो रक्तं वर्ण्यते 'जासुअण' त्ति जपाकुसुमं ज्वलित- ज्वलनो - दीप्ताग्नि अत्र पदविपर्यासः प्राकृतशैलीभवः शुकस्य तुण्डं - मुखं एतेषामिव रागो-रक्तता यस्य स तं । गुञ्जार्द्ध-रक्तिकारागभागः बन्धुजीवकं - द्विप्रहरविकाशिपुष्पं रक्तः - संमर्द्दितो हिंगुलकनिकरः सिन्दूरं-प्रतीतं रुचिरं कुङ्कुमं - जात्यघुसृणं पारापतचलनः प्रतीतः कोकिलनयने पदव्यत्ययः आर्षत्वात् दशनावरणं - अधरोष्ठं तच्च सामुद्रिकेऽत्यरुणं व्यावर्ण्यते इति रतिदोमनोहरोऽतिरक्तः-अधिकारुणोऽशोकतरु ईद्दशं च कनकं किंशुकंपलाशपुष्पं तथा गजतालु सुरेन्द्रगोपको - वर्षासु रक्तवर्ण क्षुद्रजन्तुविशेष एभिसमा - सध्शा प्रभा - छविर्यस्य तथा एवंविधः प्रकाशः - तजः प्रसरो यस्य स तं, बिम्बफलं - गोल्हकं 'silappavAlaM'ti अत्र अश्लीलशब्द इव श्रियं लातीति ऋफिडादित्वाल्लत्वे श्लीलं एवंविधं यत्प्रवालं श्लीलप्रवालं - परिकर्म्मितविद्रुमः शिलाप्रवालं वा विद्रुमः उत्तिष्ठत्सूरः - उद्गच्छत्सूर्यस्तेषां सद्दशं सर्वर्तुकानि - षडृतुभवानि सुरभीणि कुसुमानि - अग्रथितपुष्पाणि माल्यदामानि च - ग्रथितपुष्पाणि यत्र स तं उच्छ्रितः ऊर्ध्वकृतः श्वेतध्वजो यत्र स तं, महामेघस्य यद्रसितं - गर्जितं तद्वद् गम्भीरः स्निग्धो घोषो यस्य स तं, शत्रुहृदयकम्पनं, प्रभातेच - अष्टमतपः पारणकदिनमुखे चतुर्घण्टमश्वरथं पौषधिकः - आसन्नपारित - पौषधव्रतो नरपतिरारूढ इति सम्बन्धः, सश्रीकं नाम्ना पृथ्वीविजयलाभमिति विश्रुतं, अत्रारूढः पुरुषो भूविजयं लभते इति सान्वर्थनामकमित्यर्थः कीदृशो नरपतिरित्याह-लोकविश्रुतयशाः, अहतं- कचिदप्यवयवेऽखण्डितं सर्वत्रास्खलितप्रचारं वा रथमित्यर्थः । रथारोहानन्तरं भरतः किं चक्रे इत्याह , 211 'तए Na'mityAdi, ततः स भरतो राजा चतुर्घण्टमश्वरथमारूढः सन् शेषं तथैवेति, कियत्पर्यन्तमित्याह - 'जाव दाहिणाभिमुहे' इत्यादि, शेषं सूत्रं मागधतीर्थगमानुसारेण ज्ञेयं, अथोक्तं यावद्दक्षिणाभिमुखो वरदामतीर्थेन वरदामनाम्नाऽवतरणमार्गेण लवणसमुद्रमवगाहते, Page #215 -------------------------------------------------------------------------- ________________ 212 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/73 'सेसं taheva'tti वचनात् 'हयगयरहपवरजोहकलिआए सद्धिं संपरिवुडे महया भडचगरपहगरवंदपरिखित्तेचक्करयणदेसिअमग्गोअणेगरपवरसहस्समाणुआयमग्गे महया उक्किट्ठसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूअंपिव करेमाणे 2' इत्यन्तं सूत्रं श्यं, कियडूरं लवणसमुद्रमवगाहते इत्याह यावत्तस्य रथवरस्य कूर्प्रावानो भवतः, अत्र यावच्छब्दो न संग्राह्यपदसंग्राहकः किन्तु जलावगाहप्रमाणसूचनार्थ, "जाव पीइदाणंति, अत्रापि मागधदेवसाधनाधिकारोक्तं सूत्रं तावद्वक्तव्यंयावत्रीतिदान, सेतस्यतीर्थाधिपसुरस्य प्रीतिदानशब्देनोपचारात्प्रीतिदानार्थकविवक्षितचूडामण्यादि वस्तूच्यते, अत्र तु 'जाव दाहिणिल्ले अंतवालेऽइति सूत्रस्याग्रतो न्यासान्यथानुपपत्या तस्य ग्रहणं ज्ञेयं, न तु दानं, तस्य 'जाव अट्ठाहिअंमहामहिमं kareMti'tti सूत्रस्थयावच्छब्देन गृहीतत्वात्, तेनायम:- प्रीतिदाननिमित्तकचूडामण्यादिवस्तुग्रहणप्रतिपादकसूत्रं यावद्वक्तव्यमिति, तत्रायं पिण्डार्थ-तुरगनिग्रहणरथस्थापनधनुःपरामर्शशरमोक्षकोपोत्पादकोपापनोदनिजर्द्धिसारसंप्रेक्ष-णप्रीतिदानसूत्राणि मागधतीर्थसूत्राधिकारवद्ज्ञेयानीति, नवरमयंविशेषः प्रीतिदानेचूडामणिंच दिव्यं मनोहरंसर्वविषापहारी शिरोभूषणविशेषं उरस्थः-वक्षोभूषणविशेष ग्रैवेयकं-ग्रीवाभरणं श्रोणिसूत्रकं-कटिमेखलां कटकानि-च त्रुटिकानि च, कियडूरं वक्तव्यमित्याह-यावद्दाक्षिणात्यो ऽहमन्तपाल इति, प्रीतिवाक्यप्राभृतोपढौकनभरतकृततस्वीकरणदेवसन्माननविसर्जनरथपरावृत्तिस्कन्धावारप्रत्यागमनमज्जनगृहगमनस्नानभोज नरणश्रेणिप्रश्रेणि -शब्दनादिप्रतिपादकसूत्रंवक्तव्यम्, किमन्तमित्याह-अष्टादश श्रेणिप्रश्रेणयोऽष्टाहिकांमहामिहमां प्रकुर्वन्ति, एतामाज्ञप्तिकां प्र्त्य्र्प्य्न्तीति। अथ प्रभासतीर्थाधिपसाधनायोपक्रमते-'तए Na'mityAdi, सर्वं प्राग्वत्, नवरं उत्तरपश्चिमां-वायवी दिशं शुद्धदक्षिणवर्त्तिनो वरदामतीर्थतः शुद्धपश्चिमावर्तिनि प्रभासे गमनाय इत्थमेव पथः सरलत्वात्, अन्यथा वरदामतः पश्चिमागमने अनुवारिधिवेलंगमनेन प्रभासतीर्थप्राप्तिदूरण स्यादिति, प्रभासनामतीर्थं यत्र सिन्धुनदी समुद्रं प्रविशति, अथ ताईक्चक्रर्तनं दृष्ट्वा यन्न पश्चकेतदाह-'taeNa'mityAdi, सर्वंपूर्ववत्, परंप्रीतिदाने विशेषः, तमेवच सूत्रे darzayati'navari'tti नवरं मालां-रत्नमालां मौलिं-मुकुटं मुक्ता-जालं-दिव्यमौक्तिकराशिं हेमजालंकनकराशिमिति । 'sesaMtaheva'ttizeSa-उक्तातिरिक्तंप्रीतिदानोपढौकनस्वीकरण-सुरसन्मानविसर्जनादि तथैव-मागधसुराधिकार इव वक्तव्यं, आवश्यकचूर्णौ तु वरदामप्रभाससुरयोः प्रीतिदानं व्यत्यासेनोक्तमिति । अथ सिन्धुदेवीसाधनाधिकारमाह. मू. (74)तएणंसे दिव्वेचक्करयणे पभासतित्थकुमारस्सदेवस्स अट्ठाहिआएमहामहिमाए निव्वत्ताए समाणीए आउहघसालाओ पडिनिक्खमै 2 ता जाव पूरेते चेव अंबरतलं सिंधूए महानईए दाहिणिल्लेणं कूलेणं पुरच्छिमं दिसिं सिंधुदेवीभवणाभिमुहे पयाते आवि होत्था। तए णं से भरहे राया तं दिव्वं चक्करयणं सिंधूए महानईए दाहिणिल्लेणं कूलेणं पुरथिमं दिसिं सिंधुदेवीभवणामिमुहं पयातं पासैरत्ता हट्टतुट्ठचित्त तहेव जाव जेणेव सिंधूए देवीए भवणं तेणेव उवागच्छैरत्ता सिंधूए देवीए भवणस्स अदूरसामंते दुवालसजोअनामं नवजोयणविच्छिन्नं वरणगरसारिच्छंविजयखंधावारणिवेसंकरेइजाव सिंधुए देवीएभवणस्स अदूरसामंते Page #216 -------------------------------------------------------------------------- ________________ 213 दुवालसजोअणायाणं नवजोयणविच्छिन्नं वरणगरसारिच्छं विजयखंधावारणिवेसं करेइ जाव सिंधुदेवीए अट्टमभत्तं पगिण्हइ 2 त्ता पोसहसालाए पोसहिए बंभयारी जाव दब्भसंथारोवगए अट्टमभत्तिए सिंधुदेविं मनसि करेमामे चिट्ठइ । वक्षस्कारः तए णं तस्स भरहस्स रन्नो अट्ठमभत्तंसि परिणममाणंसि सिंधूए देवीए आसणं चलै, तए णं सा सिंधुदेवी आसणं चलिअं पासइ 2 त्ता ओहिं पउंजइ2 त्ता भरहं रायं ओहिणा आभोएइ 2 त्ता इमे एआरूवे अब्भत्थिए चिंतिए पत्थिए मनोगए संकप्पे समुप्पज्जित्था - उप्पन्ने खलु भो जंबुद्दीवे दीवे भरहे नामं राया चाउरंतचक्कवट्टी, तं जीअमेअं तीअपचुपण्ममणागयाणं सिंधूणं देवीणं भरहाणं राईणं उवत्थाणिअं करेत्तए, तं गच्छामि णं अहंपि भरहस्स रन्नो उवत्थाणिअं करेमित्ति कट्टु कुंभट्ठसहस्सं रयणचित्तं नानामणिकणगरयणभत्तिचित्ताणि अदुवे कणगभद्दासणाणि य कडगाणि अ तुडिआणि अ जाव आभरणाणि अ गेण्हइ 2 त्ता ताए उक्किट्ठाए जाव एवं वयासी अभिजिए णं देवाप्पिएहिं केवलकप्प भरहे वासे अहन्नं देवाणुप्पि आणं विसयवासिमी अहन्नं देवाणुप्पिआणं आणत्तिकिंकरी तं पडिच्छंतु णं देवाणुप्पिआ ! मम इमं इमं एआरूवं पीइदाणंतिकट्टु कुंभट्ठसहस्सं रयणचित्तं नानामणिकणगकडगाणि अ जाव सो चेव गमो जाव पडिविसज्जेइ । तए णं से भरहे राया पोसहसालाओ पडिनिक्खमै 2 त्ता जेणेव मज्जणघरे तेणेव uvA0 2 त्ता हाए कयबलिकम्मे जाव जेणेव भोअणमंडवे तेणेव uvA02 त्ता भोअणमंडवंसि सुहासणवरगए अट्टमभत्तं परियादियै 2 त्ता जाव सीहासनवरगए पुरत्थाभिमुहे निसीऐ 2 त्ता अट्ठारस सेणिप्पसेणीओ सद्दावेइ 2 ता जाव अट्ठाहिआए महामहिमाए तमाणत्तिअं पञ्च्चप्पिणंति वृ. 'तए ण' मित्यादि, व्यक्तार्थं, नवरं पूर्वां दिशमित्यत्र पश्चिमदिग्वर्त्ति प्रभासतीर्थत आगच्छन् वैताढ्यगिरिकुमारदेवसिसाधविषया तद्वासकूटाभिमुखं यियासुः प्रथमतः अनुपूर्वमेव याति, एतच्च दिग्विभागज्ञानं जम्बूद्वीपपट्टादावालेख्यदर्शनाद् गुरुजनसंदर्शितात् सुबोधं, सिन्धुदेवीगृहाभिमुखं च चक्ररत्नं प्रयातं, ननु सिन्धुदीवभवनं अत्रैव सूत्रे उत्तरभरतार्द्धमध्यमखण्डे सिन्धुकुण्डे सिन्धद्वीपे वक्ष्यते तत्कथमत्र तत्सम्भवः ?, उच्यते, महर्द्धिकदेवीनां मूलस्थानादन्यत्रापि भवनादिसम्भवो नानुपपन्नो यथा सौधर्मेन्द्राद्यग्रमहिषीणा सौधर्मादिदेवलोके विमानसद्भावेऽपि नन्दीश्वरे कुण्डले वा राजधान्यः, यथा वाऽस्या एव देव्या असङ्ख्येयतमे द्वीपे राजधानी सिन्ध्वावर्त्तनकूटे च प्रासादावतंसक इति, एवं सिन्धुद्वीपे सिन्दुदेवीभवनसद्भावेऽपि अत एव ब्रह्मचारी 'जाव दब्भसंथारोवगए' इत्यादि यावद्दर्भसंस्तारकोपगतः ष अत्र यावत्करणात् अन्मुक्तमणिसुवर्ण इत्यादि सर्वं पूर्वोक्तं ग्राह्यं, अष्टमभक्तिकः कृताष्टमतपाः सिन्धुदेवी मनसि कुर्वन्- ध्यायंस्तिष्ठति 'तए ण' मित्यादि, ततस्तस्य भरतस्य राज्ञोऽष्टमभक्ते परिणमति - परिपूर्णप्राये जायमाने सिन्ध्वा देव्या आसनं चलति, ततः सा सिन्धुदेवी आसनं चलितं पश्यति द्दष्टा अवधिं प्रयुनक्ति प्रयुज्य च भरतं राजानं अवधिना आभोगयति-उपयुङ्क्ते आभोग्यच स्थितायास्तस्या इत्याध्याहार्यं अयमेतद्रूपः आध्यात्मिकश्चिन्तितः प्रार्थितो मनोगतः संकल्पः समुदपद्यत इत्थमेवान्वयसङ्गति स्यात् अन्यथा भिन्नकर्तृकयोः क्रिययोः क्त्वाप्रत्ययप्रयोगानुपपत्ति स्यात्, भिन्नकर्तृकता चैवं - सिन्धुदेवी आभोगयित्री सङ्कल्पश्च समुत्पादकः, इयं च सिन्धुदेवी आसनकम्पनाद्दत्तोपयोगा Page #217 -------------------------------------------------------------------------- ________________ 214 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3 / 74 सती स्मृतजातीया स्वत एवानुकूलाशया संजज्ञे, तेन न शरप्रमोक्षणाद्यत्र वक्तव्यं, एवं च कर्मचक्रिणां वैताढ्यसुरादीनां साधनेऽपि जिनचक्रिणां तु सर्वत्र दिग्विजययात्रायां शरप्रमोक्षणादिकमन्तरेणैव प्रवत्ति यतस्तत्र तेषां तथैव साध्यसिद्धिरिति, स च कः सङ्कल्प इत्याह 'उप्पन्नेऽत्ति उत्पन्नः खलुः-निश्चये जम्बूद्वीपनाम्नि द्वीपे भरतनामनि वर्षे - क्षेत्रे भरतो नाम राजा चतुरन्तचक्रवर्त्ती तज्ञ्जीतमेतत् - आचार एषः अतीतवर्त्तमानानागतानां सिन्धुनाम्नीनां देवीनां भरतानां राज्ञां, अत्र बहुवचनं कालत्रयवर्त्तिनां चक्रयर्द्धचक्रिणां परिग्रहार्थं, उपस्थानिकंप्राभृतं कर्तु वर्त्तते इति, तद् गच्छामि णमिति प्राग्वत्, अहमपि भरतस्य राज्ञ उपस्थानिकं करोमीति, चिन्तितं हि कार्यं कृतमेव फलदं भवतीत्याह - 'इतिकट्टु' इत्यादि, इतिकृत्वा - चिन्तयित्वा कुम्भानामष्टोत्तरं सहस्र रत्नचित्रं नानामणिकनकरत्नानां भक्ति - विविधरचना तया चित्रे च द्वे कनकभद्रासने ऋषभचरित्रे तु रत्नभद्रासने उक्ते कटकानि च त्रुटिकानि च यावदाभरणानि च गृह्णाति, गृहीत्वा च तयोत्कृष्टयेत्यादि यावदेवमवादीदिति, अत्र यावत्पदसंग्रहो व्यक्तः, kimavAdIdityAha'abhijie ण' मितयादि, अभिजितं देवानुप्रियैः -श्रीमद्मि केवलकल्पं परिपूर्णं भरतं वर्षं तेनाहं देवानुप्रियाणां विषयवासिनी - देशवास्तव्या अहं देवानुप्रियानामाज्ञप्तिकिङ्करी- आज्ञासेविका तत् प्रतीच्छन्तु - गृह्णन्तु देवानुप्रियाः ! ममेदमेतद्रूपं प्रीतिदानमिति, अत्र णं सर्वत्र प्राग्वत्, इतिकृत्वा कुम्भाष्टाधिकसहस्रं रत्नचित्रं नानामणिकनकरलभक्तिचित्रे वा द्वेकनकभद्रासने कटकानि च यावत् स एव मागधसुरगमोऽत्रानुसर्त्तव्यः तावद्यावत्प्रतिविसर्जयति । तत उत्तरविधिमाह-'तए ण मित्यादि, सर्वं प्राग्वत्, नवरं तावद् वक्तव्यं यावत्ताः श्रेणिप्रश्रेणयोऽष्टाहिकाया महामहिमायास्तामाज्ञप्तिकां प्रत्यर्पयन्ति यथाऽष्टाहिकोत्सवः कृत इति । अथ वैताढ्यसुरसाधनमाह मू. (75) तए णं से दिव्वे चक्करयणे सिंधूए देवीए अट्ठाहिआए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओ तहेव जाव उत्तरपुरच्छिमं दिसिं वेअद्धपव्वयाभिमुहे पयाए आवी होत्था । तए णं से भरहे राया जाव जेणेव वेअद्धपव्वए जेणेव वेअद्धस्स पव्वयस्स दाहिणिल्ले नितंबे तेणेव उवागच्छइ 2 त्ता वेअद्धस्स पव्वयस्स दाहिणिल्ले नितंबे दुवालसजोअणायाणं नवजो अणविच्छिन्नं वरणगरसरिच्छं विजयखंधावारनिवेसं करेइ 2 ता जाव वेअद्धगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ 2 त्ता पोसहसालाए जाव अट्टमभत्तिए वे अद्धगिरिकुमारं देवं मनसि करेमाणे 2 चिट्ठइ । तए णं तस्स भरहस्स रन्नो अट्ठमभत्तंसि परिणममाणंसि वेअद्धगिरिकुमारस्स देवस्स आसणं चलै, एवं सिंधुगमो नेअव्वो, पाइदाणं अभिसेक्कं रयणालंकारं कडगाणि अ तुडिआणि अ वत्थाणि अ आभरणाणि अ गेण्हइ 2 त्ता ताए उक्किट्ठाए जाव अट्ठाहिअं जाव पच्चप्पिणंति । तए णं से दिव्वे चक्करयणे अट्ठाहियाए महामहिमाए निव्वत्ताए समाणीए जाव पञ्चत्थिमं दिसिं तिमिसगुहामिमुहे पयाए आवि होत्था, तए णं से भरहे रायां तं दिव्वं चक्करयणं जाव पञ्चत्थिमं दिसिं तिमिसगुहाभिमुहं पयातं पासइ 2 त्ता हट्ठतुट्ठचित्तजावतिमिसगुहाए अदूरसामंते दुवालसजोअणायामं नवजोअणविच्छिन्नं जाव कयमालस्स देवस्स अट्ठमभत्तं पगिण्हइ 2 ता पोसहसालाए पोसहिए बंभयारी जाव कयमालगं देवं मणसि करेमाणे 2 चिट्ठइ । Page #218 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 215 तए णं तस्स भरहस्स रन्नो अट्ठमभत्तंसि परिणममाणंसि कयमालस्स देवस्स आसणं चलै तहेव जाव वेअद्धगिरिकुमारस्स नवरं पीइदानं इत्थीरयणस्स तिलगचोदसं भंडालंकारं कडगाणि अजाव आभरणाणि अगेण्हइ 2 ता ताए उक्किट्ठाए जाव सक्कारेइ सम्माणेइ 2त्ता पडिविसजेइ जाव भोअणमंडवे, तहेव महामहिमा कयमालस्स प्न्य्च्प्पिन्न्ण्ति। वृ. 'taeNa'mityAdi, प्राग्व्याख्यातार्थं, नवरं उत्तरपूर्वां दिशमिति-ईशानकोणंचक्ररलं वैताढ्यपर्वताभिमुखं प्रयातं चाप्यभवत्, अयमर्थ-सिन्धुदेवीभवनतो वैताढ्यसुरसाधनार्थं वैताट्यसुरावासभूतंवैताढ्यकूटंगच्छतः ईशानदिश्येव ऋजुः पन्थाः, 'taeNa'mityAdi, उक्तप्रायं सर्वंनवरंवैताढ्यपर्वतस्य दाक्षिणात्ये-दक्षिणार्द्धभरतपार्श्ववर्तिनि नितम्बे इति, ततस्तस्य भरतस्य राज्ञोऽष्टमभक्ते परिणमति वैतादयगिरौ कुमार इव क्रीडाकारित्वात् वैताढ्यगिरिकुमारस्तस्य देवस्यासनंचलति, एवंसिन्धुदेव्याःगमः-सशपाठो नेतव्यः-स्मृतिपथंप्रापणीयः, परंसिन्धुदेवीस्थाने वैताढ्यगिरिकुमारस्तस्य देवस्यासनंचलति, एवं सिन्धुदेव्याः गमः-सशपाठो नेतव्यःस्मृतिपथं प्रापणीयः, परं सिन्धुदेवीस्थाने वैताट्यगिरिगुमारदेव इति वाच्यं, यच्च सिन्धुदेव्या अतिदेशकथनं तद्वाणव्यापारणमन्तरेणैवायमपि साध्य इति सादृश्यख्यापनार्थमिति, प्रीतिदानं आभिषेक्यं-अभिषेकयोग्यं राजपरिधेयमित्यर्थः, रलालङ्कारं-मुकुटमिति आवश्यकचूर्णौ तथैव दर्शनात्, शेषं तथैव यावच्छब्दाभ्यां ग्राह्यं, तत्र प्रथमो यावच्छब्दः उक्तातिरिक्तविशेषणसहितां गतिप्रीतिवाक्यंप्राभृतोपनयनग्रहणे सुरसन्मानविसर्जनेस्नाभोजने श्रेणिप्रश्रेण्यामन्त्रणंसूचयति, द्वितीयस्तु अष्टाहिकादेशदानकरणे इति । अथतमिसगुहाधिपकृतमालसुरसाधनार्थमुपक्रमते-'तएणमित्यादि, ततस्तद्दिव्यं चक्ररलं अष्टाहिकायां महामहिमायां निवृत्तायांसत्यांअर्थाद्वैतादयगिरिकुमारस्य देवस्ययावत् पश्चिमादिशं तमिश्रागुहाभिमुखं प्रयातं चाप्यभवत्, वैतादयगिरिकुमारसाधनस्थानस्य तमिस्रयाः पश्चिमावर्तित्वात् । 'तए Na0, सर्वं प्राग्वत्, प्रीतिदानेऽत्र विशेषः, स चायं-स्त्रीरलस्य कृते तिलकंललाटाभरणंरलमय चतुर्दशंयत्र तत्तिलकचतुर्दशंईशं भाण्डालङ्कारं-प्राकृतत्वादलङ्कारशब्दस्य परनिपाते अलङ्कारभाण्डं आभरणकरण्डकमित्यर्थः, चतुर्दशाभरणानि चैवम् ॥ 1 ॥ "हार 1 द्धहार 2 इग 3 कणय 4 रयण 5 मुत्तावली 6 उ केऊरे7| कडए 8 तुडिए 9 मुद्दा 10 कुंडल 11 उरसुत्त 12 चूलमणि 13 तिलयं 14 ॥ " ति कटकानि च, अत्र कटकादीनि स्त्रीपुरुषसाधारणानीति न पौनरुक्त्यमित्यादि तावद् वक्तव्यं यावद्भोजनमण्डपे भोजनं, तथैव-मागधसुरस्येव महामहिमा अष्टाहिका कृतमालस्य प्रत्यर्पयन्त्याज्ञां श्रेणिप्रश्रेणय इति। मू. (76) तएणं सेभरहे राया कयमालस्स अट्टाहिआए महामहिमाए निव्वत्ताएसमाणीए सुसेणं सेनावइंसद्दावेइ 2 ता एवंवयासीगच्छाहिणंभोदेवाणुप्पिआ! सिंधूए महानईएपञ्चत्थिमिलं निक्खुडं ससिंधुसागरगिरिमेरागं समविसमनिक्खुडाणि अओअवेहि ओअवेत्ता अग्गाईवराई रयणाइं पडिच्छाहि अग्गाइं0 पडिच्छित्ता ममेअमाणत्ति प्न्य्च्प्पिन्नाहि। ततेणं से सेनावईबलस्स नेआ भरहे वासंमि विस्साजसे महाबलपरक्कमे महप्पा ओअंसी तेअलक्खणजुत्ते मिलक्खुभासाविसारए चित्तचारुभासी भरहे वासंभि निक्खुडाणं निण्णाण य Page #219 -------------------------------------------------------------------------- ________________ 216 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/76 दुग्गमाण य दुष्पवेसाण य विआणए अत्थसत्थकुसले रयणं सेनावई सुसेणे भरहेणंरन्ना एवं वुत्ते समाणे हट्टतुट्ठचित्तमा दिएजाव करयलपरिग्गहिअंदसनहं सिरसावत्तं मत्थए अंजलिं कट्ट एवं सामी! तहत्ति आणाए विनएणं वयणं पडिसुणेइर त्ताभरहस्सरन्नो अंतिआओ पडिनिक्खमै 2 ताजेणेव सए आवासे तेणेव उवागच्छइ 2 ता कोडुंबिअपुरिसे सद्दावेइ 2 ता एवं वयासीखिप्पामेव भो देवाणुप्पिआ! आमिसेकं हत्थिरयणं पडिकप्पेह हयगयरहपवर जाव चाउरंगिणिं सेन्न सण्णाहेहत्तिक? जेणेव मज्जणघरे तेणेव उवागच्छइ 2 ता मजणघरं अनुपविसइ 2 ता पहाए कयबलिकम्मे कयकौअमंगलपायच्छित्ते सन्नद्धबद्धवम्मिअकवए उप्पीलिअसरासणपट्टिएपिणद्धगेविज्जबद्धआबिद्धविमलवरचिंधपट्टे गहिआउहप्पहरणे अनेगगणनायगदंडनायगजावसद्धिं संपरिबुडे सकोरंटमल्लदामेणंछत्तेणंधरिजमाणेणं मंगलजयसद्दकयालोए मज्झणधराओ पडिनिक्खमै 2 ताजेणेव बाहिरिआउवट्ठाणसालाजेणेव आभिसेक्केहत्थिरयणे तेणेवउवागच्छइ 2 ता आमिसेक्क हत्थिरयणं दुरुढे । तएणं से सुसेणे सेनावई हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं हयगयरहपवरजोहकलिआए चाउरंगिणीए सेणाए सद्धिं संपरिवुड महयाभडचडगरपहगरवंदपरिक्खित्ते महयाउक्किट्टिसीहणायबोलकलकलसदेणं समुद्दरवभूयंपिव करेमाणे 2 सव्विद्धीए सव्वजुईए सव्वबलेणंजावनिग्घोसनाइएणंजेणेवसिंधूमहानईतेणेव उवागच्छइ 2 त्ता चम्मरयणं परामुसइ |tenntNsirivcchsrisruvNmutttaarddhcNdcittNaylmkNpNabhejkvyNjNtNslilaasu सागरेसुअउत्तरणं दिव्वं चम्मरयणंसणसत्तरसाइंसव्वघण्णाइंजत्थरोहंति एगदिवसेणवाविआई, वासं नाऊण चक्कवट्टिणा परामुढे दिब्बे चम्मरयणे दुवालस जोअणाइं तिरिअं पवित्थरै तत्थ साहिआई। तए णं से दिव्वे चम्मरयणे सुसेणसेनावइणा परामुढे समाणे खिप्पामेव नावाभूए जाए आवि होत्था, तएणं से सुसेणे सेनावई सखंधावारबलवाहणे नावाभूयं चम्मरयणं दुरूहै 2 त्ता सिंधुंमहानई विमलजलतुंगवीचिं नावाभूएणं चम्मरयणेणं सबलवाहणे ससेणे समुत्तिण्णे, तओ महानईमुत्तरित्तुसिंधुंअप्पडिहयसासमेअसेनावई कहिंचिगामागरणगरपव्वयाणि खेडकब्बडमडंबाणि पट्टणाणि सिंहलए बब्बरए असव्वं च अंगलोअंबलायालोअंच परमरम्मंजवणदीवं च पवरमणिरयमकोसागारसमिद्धं आरबके रोमके आलसंडविसयवासी अपिक्खुरे कालमुहे जोणएअउत्तरवेअद्धसंसिआओअमेच्छजाई बहुप्पगारा दाहिणावरेण जाव सिंधौसागरंतोत्ति सव्वपवरकच्छंच ओअवेऊणपडिनिअत्तोबहुसमरमणिज्जे अभूमिभागेतस्स कच्छस्स सुहनिसण्णे ताहे तेजणवयाण नगराण पट्टणाण यजे अतहिं सामिआपभूआआगरपती अमंडलपती अपट्टणपती असव्वघेत्तूण पाहुडाइंआभरणाणि भूसणाणि रयणाणिय वत्थाणि अमहरिहाणि अन्नं च जं वरिढं रायारिहं जं च इच्छिअव्वं एअं सेनावैस्स उवणेति मत्थयकयंजलिपुडा, पुनरवि काऊण अंजलिं मत्थयंमि पणया तुब्भे अम्हेऽत्थ सामिआ देवयंव सरणागया मो तुब्भं विसयवासिणोत्ति विजयंजंपमाणा सेनावइणा जहारिहंठविअपूइअविसजिआनिअत्ता सगाणि नगराणि पट्टणाणि अनुप्वित्त्त्था। ताहे सेनावई सविणओ घेत्तूण पाहुडाइं आभरणाणि भूसणाणि रयणाणि य पुनरवि तं Page #220 -------------------------------------------------------------------------- ________________ 217 वक्षस्कारः - 3 सिंधुमामधे उत्तिणे अहसासणबले, तहेव भरहस्स रन्नो निवेएइ निवेइत्ता य अप्पिणित्ता य पाहुडाई सक्कारिअसम्माणिए सहरिसे विसज्जिए सगं पडमंडवमैगए । तणं सुसेणे सेनावई हाए कयबलिकम्मे कयकौ अमंगलपायच्छित्ते जिमिअभुत्तुत्तरागए समाणे जाव सरसगोसीसचंदणुक्खित्तगायसरीरे उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थहिं बत्तीस बद्धेहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चित्रमाणे 2 उवगिज्जमाणे 2 उवलालि (लभि) जमाणे 2 महयाहयनट्टगी अवाइअतंतीतलतालवुड अघणमुइंगपडुप्पवाइअरवेणं इट्टे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे भुंजमाणे विहरै । वृ. 'तएण 'मित्यादि, निगदसिद्धं, नवरं सुषेणनामानं सेनापतिं - सेनानीरत्नमिति, किमवादीदित्याह-'गच्छाहि Na'mityAdi, गच्छ भो देवानुप्रिय ! सिन्ध्वा महानद्यः पाश्चात्यं-पश्चिमदिग्वर्त्तिनं निष्कुटं - कोणवर्त्तिभरत क्षेत्रखण्डरूपं, एतेन पूर्वदिग्वर्त्तिभरत क्षेत्रखण्डनिषेधः कृतो बोध्यः, इदं च कैर्विभाजकैर्विभक्तमित्याह - पूर्वस्यां दक्षिणस्यां च सिन्धुर्नदी पश्चिमायां सागरः - पश्चिमसमुद्रः उत्तरस्यां गिरिर्वैताढ्यः एतैः कृता मर्यादा - विभागरूपा तया सहितं, एभि कृतविभागमित्यर्थः, अनेन द्वितीयपाश्चात्यनिष्कुटात् विशेषो दर्शितः, तत्रापि समानिच - समभूभागवर्त्तीनि विषमाणि च - दुर्गभूमिकानि निष्कुटानि च - अवान्तरक्षेत्खण्डरूपाणि ततो द्वन्द्वस्तानि च - 'ओअवेहित्ति साधय अस्मदाज्ञाप्रवर्त्तनेनास्मद्वशान् कुरु, अनेन कथनेन प्रथमसिन्धुनिष्कुटसाधनेऽल्पीयसोऽपि भूभागस्य साधने न गजनिमीलिका विधेयेति ज्ञापितं, एवमेवाखण्डषटखंडक्षितिपतित्वप्राप्तेः, 'ओअवेत्ता' साधयित्वा अग्याणि - सद्यस्कानि वराणि - प्रधानानि रत्नानि - स्वस्वजातावुत्कृष्टवस्तूनि प्रतीच्छ - गृहाण, प्रतीष्य च ममैतामाज्ञप्तिकां प्रत्यर्पयेति, ततः सुषेणो यथा चक्रे tathA''ha'tate ण' मित्यादि, ततो भरताज्ञानंतरं स सुषेणः एवं स्वामिंस्तथेत्याज्ञया विनयेन वचनं प्रतिशृणोति इति पर्यन्तपदयोजना, व्याख्या त्वस्य प्राग्वत्, किंभूतः सुषणः ? - सैन्यस्य प्रक्रमात् भरतचक्रवर्त्तिसम्बन्धिनः पराक्रमो यस्मात् तथा, दृष्टं हि बलवति प्रभौ बलं बलवद्भवतीति, एतेन 'ओअंसी' ति पदे न पौनरुक्त्यं, महात्मा - उदात्तस्वभावः ओजस्वी- आत्मना वीर्याधिकः तेजसा शारीरेण लक्षणैश्च सत्वादिभिर्युक्तः, म्लेच्छभाषासु - पारसी आरबीप्रमुखासु विशारदःपण्डितः, ततन्म्लेच्छदेसभाषाज्ञो हि तत्तद्देशीयम्लेच्छान् सामदादिवाक्यैबोद्धुं समर्थो भवति, अत एव चित्रं- विविधं चारु-अग्राम्यतादिगुणोपेतं भाषत इत्येवंसीलः, भरतक्षेत्रे निष्कुटानां निम्नानां च - गम्भीरस्थानानां दुर्गमानां च दुःखेन गन्तुं शक्यनानां दुष्प्रवेशानां दुःखेन प्रवेष्टुं शक्यानां भूभागानां विज्ञायकस्तत्र तद्वासीव प्रचारचतुरः, अत एवैनां योग्यतां विभाव्यैताशे शासने नियुक्तः, अर्थशास्त्र- नीतिशास्त्रदि तत्र कुशलः रत्नं सेनापति - सैन्येशेषु मुख्यः, भरतेन राज्ञा एवमुक्तः सन् हष्टतुष्टेत्यादि प्राग्वत् । ततः स किं करोतीत्याह- 'पडिसुणेत्ता' इत्यादि, सर्वं चैतत् पाठसिद्धं, नवरं सुषेणविशेषणं सन्नद्धं शरीरारोपणात् बद्धं कसाबन्धनतः धर्म्म- लोहकत्तलादिरूपं सञ्जातमस्येति वर्म्मितं ईशं कवचं - तनुत्राणं यस्य स तथा, उत्पीडिता - गाढं गुणारोपणाद् ढीकृता शरासनपट्टिका - धनुर्दण्डो येन स तथा, पिनद्धं ग्रैवेयं - ग्रीवात्राणं ग्रीवाभरणं वा येन स तथा बद्धो-ग्रन्थिदानेन आविद्धः परिहितो मूर्द्धावेष्यनेन विमलवरचिह्नपट्टो - वीरातिवीरतासूचकवस्त्रविशेषो येन स तथा, Page #221 -------------------------------------------------------------------------- ________________ 218 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/76 पश्चात्पदद्वयस्य कर्मधारयः, गृहीतान्यायुधानि प्रहरणानि च येन स तथा, आयुधप्रहरणयोस्तु क्षेप्याक्षेप्यकृतो विशेषो बोध्यः, तत्र क्षेप्यानि बाणादीनि अक्षेप्यानि खगादीनि अथवा गृहीतानि आयुधानि प्रहरणाय येन स तथेति । 'taeNa'mityAdi, प्राग्व्याख्यातार्थं, नवरं वाक्यायोजनायां ततःसुषेणश्चर्मरलंपरामृशति-स्पृशति, इत्यन्तंसम्बन्ध इति, etaprastAvAcarmaratnavarNanamAha'taeNaMta'mityAdi, तच्चर्मरत्नं उक्तविशेषणविशिष्टंभवतीत्यन्वयः, ततो-विस्तीर्णो विस्तृतनामक इत्यर्थः एवंविधः इनः-स्वामिचक्रवर्तिरूपोयस्य तत्ततेनं, यस्य हस्तस्पर्शतः इच्छया वा विस्तृणाति सस्वामीत्यर्थः,श्रीवत्ससशं-श्रीवत्साकारं रूपंयस्य तत्तथा, नन्वस्य श्रीवत्साकारत्वेचत्वारोऽपि प्रान्ताः समविष-मा भवन्तितथा चास्य किरातकृतवृष्टयुपद्रवनिवारणार्थतिर्यगविस्तृतेन वृत्ताकारण छत्ररत्नेन सह कथं सङ्घटना स्यादिति? उच्य्ते। स्वतः श्रीवत्साकारमपि सहनादेवाधिष्ठितत्वाद्यथावसरं चिन्तिताकारमेव भवतीति न काप्यनुपपत्ति, मुक्तानां-मौक्तिकानां ताराणां-तारकाणांअर्द्धचन्द्राणां चित्राणि-आलेख्यानि यत्र तत्तथा, अचलं अकम्पं-द्वौसध्शार्थको शब्दावतिशयसूचकावित्यत्यन्तध्ढपरिनामंचक्रिसकलसैन्याक्रान्तत्वेऽपि न मनागपि कम्पते, अभेद्यं दुर्भेदं कवचमिवाभेद्यकवचं लुप्तोपमा, वज्रपञ्जरमिवदुर्भेदमित्याशयः, सलिलासु-नदीषुसागरेषुचोत्तरणयन्त्र पारगमनोपायभूतं दिव्यंदेवकृतप्रातिहाथय चर्मरत्नं-चर्मसु प्रधान, अनलजलादिभिरनुपधात्यवीर्यत्वात्, यत्र शणंशणधान्यं सप्तदशं-सप्तदशसङ्ख्यापूरकं येषुतानिशणसप्तदशानि सर्वधान्यानि रोहन्ते-जायन्ते एकदिवसेनोप्तानि, अयं सम्प्रदायः-गृहपतिरत्नेनास्मिंश्चर्मणि धान्यानि सूर्योदये उप्यन्ते अस्तमनसमये च लूयन्ते इति, सप्तदश धान्यानि त्विमानि। साली 1 जव 2 वीहि 3 कुद्दव 4 रालय 5 तिल 6 मुग्ग 7 मास 8 चवल 9 चिणा 10 / तूअरि 11 मसूरि 12 कुलत्था 13 गोहुम 14 निप्फाव 15 अयसि 16 समा 17 ॥ " प्रायोबहूपयोगिनीमानीतीयन्त्युक्तानि,अन्यत्रचतुर्विंशतिरप्युक्तानि, लोकेचक्षुद्रधान्यानि बहून्यपि, पुनरस्यैव गुणान्तरमाह-वर्ष-जलदवृष्टिं ज्ञात्वा चक्रवर्तिना परामृष्टं दिव्यं चर्मरत्नं द्वादशयोजनानि तिर्यक् प्रविस्तृणाति-वर्द्धते, तत्रोत्तरभरतमध्यखण्डवर्तिकिरातकृतमेघोपद्रवनिवारणदिकार्येसाधिकानि-किञ्चिदधिकानि, ननु द्वादशयोजनावधि तस्थुषश्चक्रिस्कन्धावारस्यावकाशाय द्वादशयोजनप्रमाणमेवेदं विस्तृतंयुज्यते किमधिकविस्तारेण?, उच्यते, चर्मच्छत्रयोरन्तरालपूरणायोपयुज्यते साधिकविस्तार इति, यच्चात्र प्रकरणाद्यच्छब्देनैव विशेष्यप्राप्ती सूत्रे पुनरपि दिव्वे चम्मरयणे इति ग्रहणं तदालापकान्तरव्यवधानेन विस्मरणशीलस्य विनेयस्य स्मारणार्तं, अथ प्रकृतं प्रस्तूयते-'तए Na'mityAdi, ततस्तद्दिव्यं चर्मरत्नं सुषेणसेनापतिना परामृष्टं-स्पृष्टं तत् क्षिप्रमेव-निर्विलम्बमेव नौभूतं-महानद्युत्ताराय नौतुल्यं जातं चाप्यभवत्, नावाकारेण जातमिमित्यर्थः, 'तए णमित्यादि, ततः-चर्मरत्ननौभवनानन्तरं सुषेणः सेनापति-सेनानीः स्कन्धावारस्य-सैन्यस्य ये बलवाहने-हस्त्यादिचतुरङ्गशिबिकादिरूपे ताभ्यां सह वर्तते यः सः स्कन्धावारबलवाहनः नौभूतं चर्मरलमारोहति, सिन्धुमहानदीं विमलजलस्य तुङ्गा-अत्युच्चा वीचयः-कल्लोला यस्यांसा तथा तां नौभूतेन चर्मरत्नेन बलवाहनाभ्यां सह वर्तते यः स सबलवाहनः, एवं सशासनो-भरताज्ञासहितः समुत्तीर्ण इति। Page #222 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 219 'तओ महानै' न्ति तत इति कथान्तरप्रस्तावनायां महानदीं सिन्धुमुत्तीर्याप्रतिहतशासनः - अखण्डिताज्ञः सेनापति - सेनानीः क्वचिद् ग्रामाकरनगरपर्वतान् सूत्रे क्लीबत्वं प्राकृतत्वात्, खेडेत्यादि, सिंहावलोकनन्यायेन क्वचिच्छब्दोऽत्रापि ग्राह्यस्तेन क्वचित् खेटमडम्बानि क्वचित्पत्तनानि तथा सिंहलकान् - सिंहलदेशोद्भवान् बर्बरकाश्च - बर्बरदेशोद्भवान्, सर्वं च अङ्गलोकं बलावलोकं च परमरम्यं, इमे च द्वे अपि म्लेच्छजातीयजनाश्रयभूते स्थाने, यवनद्वीपं - द्वीपविशेषं अत्र चकाराः समुच्चयार्था एवमग्रेऽपि, त्रयानामप्यमीषां साधारणविशे, नमाह-प्रवरमणिरत्नकनकानां कोशागाराणि - भाण्डागाराणि तैः समृद्धं भृशं भृतं, आरबकान्-आरबदेशोद्भावान् रोमकांश्च- रोमकदेशोद्भवान् अलसण्डविषयवासिनश्च पिक्खुरान् कालमुखान् जोनकांश्च- म्लेच्छविशेषान् 'ओअवेऊण 'त्ति पदेन योगः, अथैतैः साधितैरशेषमपि निष्कुटं साधितमुत नेत्याह उत्तरः- उत्तरदिग्वर्त्ती वैताढ्यः, इदं हि दक्षिणसिन्धुनिष्कुटान्तेन, अस्माद्वैताढ्य उत्तरस्यां दिशि वर्त्तते इत्यर्थः तं संश्रिताः - तदुत्पत्तिकायां स्थिताश्च म्लेच्छजातीर्बहुप्रकाराः उक्तव्यतिरिक्ता इत्यर्थः, अत्र सूत्रे क्वचिद् विभक्तिव्यत्ययः प्राकृतत्वात्, दक्षिणापरेण - नैऋतकोणेन यावत् सिन्धुसागरान्त इति - सिन्धुनदीसङ्गतः सागरः सिन्धुसागरः मध्यपदलोपे साधुः स एवान्तःपर्यवसानं तावदवधि इत्याशयः, सर्वप्रवरं कच्छंच-कच्छदेशं 'ओअवेऊण 'त्ति साधयित्वा स्वाधीनं कृत्वा प्रतिनिवृत्तः - पश्चाद्वलितो बहुसमरमणीये च भूमिभागे तस्य कच्छदेशस्य सुखेन निषण्णः - सुस्थस्तस्थी, स सुषेण इति प्रकरणाल्लभ्यते, ततः किं जातमित्याह 'ताहे ते जनवयाण' इत्यादि, 'ताहे' तस्मिन् काले ते इति तच्छब्दस्योत्तरवाक्ये ऽसव्वे 'घेत्तूणे' त्यत्र योजनीयत्वेन व्यवहितः सम्बन्धः आर्षत्वात् जनपदानां - देशानां नगराणां पत्तनानां प्रतीतानां ये च 'तहिं' तत्र निष्कुटे स्वामिकाः- चक्रवर्त्तिसुषेणसेनान्योरपेक्षया अल्पर्द्धिकत्वेनाज्ञातस्वामिन इत्यज्ञातार्थे कप्रत्ययः, येच प्रभूता-बहवः आकराः - स्वर्णाद्युत्पत्तिभुवस्तेषां पतयः मण्डलपतयो - देशकार्यनियुक्ताः पत्तनपतयश्च, ते गृहीत्वा प्राभृतानि - उपायनानि आभरणानि - अङ्गपरिधेयानि भूषणानि - उपाङ्गपरिधेयानि रत्नानि च वस्त्राणि च महार्घाणि च - बहुमूल्यानि अन्यञ्च यद्वरिष्ठं-प्रधानं वस्तु हस्तिरथादिकं राजार्हं - राजप्राभृतयोग्यं यच्च एष्टव्यं -अभिलषणीयं सेनापतेरुपनयन्ति-उपढौकयन्ति मस्तककृताञ्जलिपुटाः, ततस्ते किं कृतवन्त इत्याह 'पुनरवि' इत्यादि, ते - तत्रत्यस्वामिनः प्राभृतोपनयनोत्तरकाले प्रकृताञ्जलिपरित्यागान्निवर्त्तनावसरे पुनरपि मस्तकेऽञ्जलिं कृत्वा प्रणता-नम्रत्वमुपागताः यूयमस्माकमत्र स्वामिनः प्राकृतत्वात् स्वार्थे कप्रत्ययस्तेन देवतामिव शरणामताः स्मो वयं युष्माकं विषयवासिन इति विजयसूचकं वचो जल्पन्तः सेनापतिना यथार्हं - यथौचित्येन स्थापिताः - नगराद्याधिपत्यादिपूर्वकार्येषु नियोजिताः पूजिता वस्त्रादिभिः विसर्जिताः - स्वस्थानगमनायानुज्ञाताः निवृत्ताः - प्रत्यावृत्ताः सन्तः स्वकानि निजानि नगराणि पत्तनानि चानुप्रविष्टाः । विसर्जनानन्तरं सेनापति कार तदाह - तस्मिन् काले सेनापति सविनयोऽन्तर्धृतस्वामिभक्तिको गृहीत्वा प्राभृतानि आभरणानि भूषणानि रत्नानि च पुनरपि तां सिन्धुनामधेयां महानदीमुत्तीर्ण अणहशब्दोऽक्षतपर्याय देश्यस्तेनाहं - अक्षतं कचिदप्यखण्डितं शासनं - आज्ञा बलं च यस्य स तथा, तथैव Page #223 -------------------------------------------------------------------------- ________________ 220 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/76 यथा 2 स्वयं साधयामास तता 2 भरतस्य राज्ञो निवेदयति 2 त्वा प्राभृतानि अर्पयित्वा च अत्र स्थित इति गम्यं, अन्यथा क्त्वान्तपदेन सह सङ्गतिर्न स्यात्, ततः प्रभुणा सत्कारितो वस्त्रादिभिः सन्मानितो बहुमानवचनादिभिः सहर्ष प्राप्तप्रभुसत्कारत्वात् विसृष्टः-स्वस्थानगमनार्थमनुज्ञातः स्वकं-निजं पटमंडपं-दिव्यपटकृतमण्डपं मध्यपदलोपी समासः पटमण्डपोपलक्षितं प्रासादं वा अतिगतः-प्राविशत्, अथ स्वकावासप्रविष्टो यथा सुषेणो विललास तथा चाह __ 'ततेण मित्यादि, ततः स सुषेणः सेनापति हाए' इत्यादि प्राग्वत्, जिमितो-भुक्तवान् राजभोजनविधिना भुक्त्युत्तरं-भोजनोत्तरकाले आगतः सन् उपवेशनस्थाने इति गम्यं, अत्र यावत्पदादिदं दृश्यं-'आयंतेचोक्खे परमसुईभूए' इति, अत्र व्याख्या-आचान्तः-शुद्धोदकयोगेन कृतहस्तमुखशौचःचोक्षो-लेपसिकथाद्यपनयनेन अत एव परमशुचीभूतः-अत्यर्थः पावनीभूतः, इदंचपदत्रयंयोजनायाः क्रमप्राधान्येन भुत्तुरागए समाणे इतिपदात्पूर्वं योज्यं, इत्थमेव शिष्टजनक्रमस्य दृश्यमानत्वात्, अन्यथा भुक्त्युत्तरकाले आचमनादिकंपामराणामिव जुगुप्सापात्रं स्यात्, पुनः सेनापतिविशिनष्टि-सरसेन गोशीर्षचन्दनेनोक्षिता-सिक्ताः गात्रे-शरीरेभवागात्राः-शरीरावयवावक्षःप्रभृतयो यत्रतदेवंविधंशरीरंयस्यसतथा, अत्रयच्चन्दनेन सेचनमुक्तंतन्मार्गश्रमोत्थवपुस्तापव्यपोहाय, सिक्तं हि चन्दनमङ्गुलितापविरहितत्वादतिशीतलस्पर्श भ्व्तीति। 'उप्पिं ति उपरि प्रासादवरस्य सूत्रे च लुप्तविभक्तिकतया निर्देश आर्षत्वात् गतः-प्राप्तः स्फुटद्भिरिव-अतिरभसास्फालनवशाद्विदलभिरिवमृदङ्गानां मईलानांमस्तकानीवमस्तकानिउपरितनभागाउभयपावें चर्मोपनद्धपुटानीति तैरुपनृत्यमान इत्यादि योज्यं,अत्रकरणेतृतीया, तथा द्वात्रिंशताऽभिनेतव्यप्रकारैः राजप्रश्नीयोपाङ्गसूत्रविवृतैः पात्रैर्वा बद्धैः-उपसम्पन्त्रैर्नाटकैः प्रतीतैर्वरतरुणीभि-सुभगाभिः स्त्रीभिः भूभुजंगरागेषु परममोहनत्वेनतासामेवोपयोगात्, सम्प्रयुक्तैः प्राब्धैरुपनृत्यमानो-नृत्यविषयीक्रियमाणस्तदभिनयपुरस्सरंनर्तनात्, उपगीयमानस्तदगुणगानात्, उपलभ्यमानस्तदीप्सितार्थसम्पादनात्, महता इति विशेषणं प्राग्वत् इष्टान्-इच्छाविषयीकृतान् शब्दस्पर्शरसरूपगन्धानपञ्चविधान्मानुष्यकान्-मनुष्यसम्बन्धिनःकामभोगान्-कामांश्च भोगांश्च इतिप्राप्तसंज्ञकान्, तत्रशब्दरूपे कामौस्पर्शरसगन्धा भोगाइतिसमयपरिभाषा, भुआनः-अनुभवन् विहरतीति । अथ तमिस्रगुहाद्वारोदघाटनायोपक्रमते । मू. (77) तए णं से भरहे राया अन्नया कयाई सुसेणं सदावेइ 2 ता एवं वयासी-गच्छ णं खिप्पामेव भो देवाणुप्पिआ ! तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे विहाडेहि 2 ता मम एअमाणत्तिअंपञ्चप्पिणाहित्ति, तएणं से सुसेणे सेनावई भरहेणंरन्नाएवंवुत्ते समाणे हट्टतुट्टचित्तमाणदिए जाव करयलपरिग्गहिअंसिरसावत्तं मत्थए अंजलिं कहुजाव पडिसुणेइ 2 ता भरहस्स रन्नो अंतियाओ पडिनिक्खमै 2 ताजेणेव सए आवासे जेणेव पोसहसाला तेणेव उवागच्छइ 2 ता दब्मसंथारगं संथरै जाव कयमालस्स देवस्स अट्ठमभत्तं पगिण्हइ पोसहसालाए पोसहिए बंभयारी जाव अट्ठमभत्तंसिपरिणममाणंसिपोसहसालाओपडिनिक्खमै र त्ता|जेन्नेव् मजणघरे तेणेव uvA02 ता हाए कयबलिकम्मेकयकौअमंगलपायच्छित्ते सुद्धप्पावेसाई मंगलाई वत्थाई पवर परिहिए अप्पमहग्याभरणालंकियसरीरेधूवपुष्फगंधमल्लहत्थगए मजणघराओपडिनिक्खमै 2त्ता जेणेव तिमिसगुहाए दाहिणिल्लस्सदुवारस्स कवाडा तेणेव पहारेत्थ ग्म्न्नाए। Page #224 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 221 तएणंतस्स सुसेणस्स सेनावैस्स बहवे राईसरतलवरमाडंबिअजावसत्यवाहप्पभियओ अप्पेगइआ उप्पलहत्थगया जाव सुसेणं सेणावई पिट्ठओ 2 अनुगच्छंति, तए णं तस्स सुसेणस्स सेनावैस्स बहूईओखुजाओ चिलाइआओ जाव इंगिअचिंतिअपत्थिअविआणिआउनिउणकुसलाओ विनीआओ अप्पेगइआओ कलसहत्थगयाओ जाव अनुग्च्छ्ण्तीति। तएणं से सुसेणे सेनावई सब्बिद्धीए सव्वजुईजाव निग्घोसणाइएणंजेणेव तिमिसगुहाए दाहिणिल्लस्सदुवारस्स कवाडातेणे उवागच्छैरत्ता आलोए पनामंकरेइरत्तालोमहत्थगंपरामुसैरत्ता तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे लोमहत्येणंपमजइ 2 ता दिव्वाए उदगधाराए अब्भुक्खेइ 2 ता सरसेणं गोसीसचंदणेणं पंचंगुलितले चच्चए दलै 2 ता अग्गेहिं वरेहिं गंधेहि अ मल्लेहि अ अच्छिणेइ 2 ता पुप्फारुहणं जाव वत्थारुहणं करेइ 2 ता आसत्तोसत्तविपुलवट्ट जाव करेइ 2 ता अच्छेहि सण्हेहिं रययामेहिं अच्छरसातंडुलेहि तिमिस्सगुहाए दाहिणिल्लस्स दुवारस्स कवाडाणं पुरओ अट्ठट्टमंगलए आलिहै taM0- सोत्थिय सिरिवच्छ जाव कयग्गहयगहिअकरयलपब्भट्ठचंदप्पभवैरवेरुलिअविमलदंडंजावधूवंदलयै 2 ता वामं जाणुंअंचेइ2 त्ता करयल जाव मत्थए अंजलिं कट्ट कवाडाणं पनामं करेइ 2 त्ता दंडरयणं परामुसइ । तएणतंदंडरयणंपंचलइअंवइरसारमइअंविनासणंसव्वसत्तुसेण्णाणंखंधावारे नरवैस्स गड्डदरिविसमपब्भारगिरिवरपवायाणं समीकरणं संतिकरं सुभकरं हितकरं रन्नो हिअइच्छिअमनोरहपूरगं दिव्वमप्पडिहयं दंडरयणंगहाय सत्तकृपयाइंपञ्चोसक्का पञ्चोसकित्तातिमिस्सगुहाए दाहिणिल्लस्स दुवारस्स कवाडे दंडरयणेणं महया 2 सद्देणं तिक्खुत्तो आउडेइ । तएणं तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा सुसेणसेनावइणा दंडरयणेणं महया 2 सद्देणं तिखुत्तो आउडिआ समाणा महया 2 अद्देणं कोंचारवं करेमाणा सरसरस्स सगाई 2 ठाणाइं पञ्चोसक्कित्था, तए णं से सुसेणे सेनावई तिमिसगुहाए दाहिणिलस्स दुवारस्स कवाडे विहाडेइ 2 ता जेणेव भरहे राया तेणेव उवागच्छइ 2 ता जाव भरहं रायं करयलपरिग्गहिअं जएणविजएणंवद्धावेइ 2 ता एवंवयासी-विहाडिआणंदेवा0 तिमिसगुहाए दाहिणिल्लदुवारस्स कवाडा एअण्णं देवाणुप्पिआणं पिअंनिवेएमो पिअंभे भवौ, तए णं से भरहे राया सुसेणस्स सेनावैस्स अंतिए एअमटुं सोचा निसम्म हट्टतुट्ठचित्तमानदिए जाव हिअए सुसेणं सेनावई सक्कारेइ सम्माणेइ सक्कारिता सम्माणित्ता कोडुबिअपुरिसे सद्दावेइ 2 ता एवं वयासी खिप्पामेव भो देवाणुप्पिआ ! आभिसेकं हत्थिरयणं पडिकप्पेह हयगयरहपवर तहेव जाव अंजणगिरिकूडसण्णिभं गयवरं नरवई दूरुढे । वृ. 'तएणं से भरहेराया अन्नया' इत्यादि, एतच्च निगदसिद्धं, सम्बन्धसन्तत्यव्युच्छित्यर्थं संस्कारमात्रेण विव्रियते, ततः स भरतो राजा अन्यदा कदाचित् सुसेणं सेनापतिं शब्दयतिआकारयति, शब्दयित्वा चैवमवादीत्-गच्छक्षिप्रमेवभो देवानुप्रिय! तमिस्रगुहायादाक्षिणात्यस्य द्वारस्य कपाटौ विघाटय-सम्बद्धौ वियोजय उद्घाटयेतियावत्, ममैतामाज्ञप्तिकां प्रत्यर्पय । 'तएणमित्यादि,अत्रभरताज्ञाप्रतिश्रवणादिकंमज्जनगृहप्रतिनिष्क्रमणान्तंप्राग्वद्वयाख्येयं, नवरंयत्रैवतमिस्रगुहाया दाक्षिणात्यस्य द्वारस्य कपाटौतत्रैव गमनाय प्रधारितवान्-गमनसङ्कल्पमकरोत्, 'तए णमित्यादि, ततस्ममिस्रागुहागमनसङ्कल्पकरणानन्तरं तस्य सुषेणस्य बहवो Page #225 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3 / 77 राजेश्वरादयो जनाः सुषेणं सेनापतिं पृष्ठतोऽनुगच्छन्ति, सर्वं चात्र भरतस्य चक्ररत्नाञ्च चिकीर्षोरिव वाच्यं, एवं चेटीसूत्रमपि पूर्ववदेव, नवरं किंलक्षणाश्चेटयः ? - इङ्गितेन - नयनादिचेष्टयैव आस्तां कथनादिभिः चिन्तितं - प्रभुणा मनसि संकल्पितं यद्यप्रार्थितं तत्तत् जानन्ति यास्ताः तथा निपुणकुशलाः- अत्यन्तकुशलाः तथा विनीता - आज्ञाकारिण्यः अप्येकका चन्दनकलशहस्तगता इत्यादि, 'तए Na'mityAdi, ततस्तमिस्रगुहाभिमुखचलनानन्तरं स सुषेणः सेनापति सर्व्वद्धर्या सर्वयुक्त्या सर्वद्युत्या वा यावन्निर्घोषनादितेन यत्रैव तमिनगुहाया दाक्षिणात्यस्य द्वारस्य कपाटी तत्रैवोपागच्छति, उपागत्य च आलोके-दर्शने प्रमाणं करोति, तदनु सर्वं चक्ररत्नपूजायामिव वाच्यं, यावदन्ते पुनरपि कपाटयोः प्रनामं करोति, नमनीयवस्तुन उपचारे क्रियमाणे आदावन्ते च प्रनामस्य शिष्टव्यवहारौचित्यात्, प्रनामं कृत्वा च दण्डरलं परामृशति, अथावसरागतं दण्डरत्नस्वरूपं निरूपयन् कथां प्रबध्नाति 222 'तए ण' मित्यादि, ततो- दण्डरत्नपरामर्शानन्तरं तद्दण्डरत्नं दण्डेषु दण्डजातीयेषु रत्नं - उत्कृष्टं अप्रतिहतं - कचिदपि प्रतिघातमनापन्नं दण्डनामकं रत्नं गृहीत्वा सप्ताष्टपदानि प्रत्यवष्वष्कते - अपसर्पतीत्यनेन सम्बन्धः, अथ कीदृशं तदित्याह - रत्नमय्यः पञ्चलतिकाःकत्तलिकारूपा अवयवा यत्र तत्तथा, वज्ररत्नस्य यत्सारं - प्रधानद्रव्यं तन्मयं तद्दलिकमित्यर्थः, विनाशनं सर्वशत्रुसेनानां, नरपतेः स्कन्धावारे प्रस्तावाद् गन्तु प्रवृत्ते सति गर्त्तादीनि प्राग्भारान्तपदानि प्राग्वत् गिरयः - पर्वताः, अत्र विशेषणानभिधानेऽपि प्रस्तावाद् गिरिशब्देन क्षुद्रगिरयो ग्राह्याः, ये सञ्चरतः सैन्यस्य विघ्नकराः यात्रोन्मुखानांराज्ञांत एवोच्छेद्याः, महागिरयस्तु तेषामपि संरक्षणीया एव, प्रपाता-गच्छ्ज्जनस्खलनहेतवः पाषाणाः भृगवो वा तेषां समीकरणं समभागापादकमित्यर्थः, शान्तिकरं - उपद्रवोपशामकं, ननु यद्युपद्रवोप- शामकंतर्हिसतिदण्डरले सगरसुतानांज्वलनप्रभनागाधिपकृतोपद्रवो न कथमुपशशामेति, उच्यते । सोपक्रमोपद्रवविद्रावण एव तस्य सामर्थ्यात्, अनुपक्रमोपद्रवस्तु सर्वथाऽनपासनीय एव, अन्यथा विजयमाने वीरदेवे कुशिष्यमुक्ता तेजोलेश्या सुनक्षत्रसर्वानुभूती अनगारौ कथं भस्मतां निनाय ?, अत एवावश्यंभाविनो भावा माहनुभावैरपि नापनेतुं शक्या इति, शुभकरं-कल्याणकरं हितकरं - उक्तैरेव गुणैरुपकारि राज्ञः - चक्रवर्त्तिनो हदयेप्सितमनोरथपूरकं गुहाकपाटोदघाटनादिकार्यकरणसमर्थत्वात् दिव्यं यक्षसहस्राधिष्ठितमित्यर्थः, अत्र सेनापतेः सप्ताष्टपदापसरणं प्रजिहीर्षोर्गजस्येव ध्ढप्रहारदानायाधिकप्रहारकरणार्थमिति, प्रत्यवष्वष्कणादनु किं चक्रे इत्याह 'पञ्च्चोसक्कित्ता' इत्यादि, परत्यवष्वष्कय् च तमिस्रगुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ दण्डरत्नेन महता 2 शब्देन त्रिकृत्वेः - त्रीन् वारान् आकुट्टयति-ताडयति, अत्र इत्थंभावे तृतीया, यथा महान् शब्द उत्पद्यते तथाप्रकारेण ताडयतीत्यर्थः, अत्र गुहाकपाटोदघाटनसमये द्वादशयोजनावधिसेनानीरत्नतुरगापसरणप्रवादस्तु आवश्यक टिप्पनके निराकृतोऽस्ति, यथा- "यश्चात्र द्वादशयोजनानि तुरगारूढः सेनापति शीग्रमपसरतीत्यादिप्रवादः सोऽनागामिक इव लक्ष्यते, कचिदप्यनुपलभ्यमानत्वादिति" ततः कि जातमित्याह 'तएण 'मित्यादि, ततः - ताडनादनु तमिस्रगुहाया दाक्षिणात्यस्य द्वारस्य कपाटी सुषेणसेनापतिना दण्डर नेन महता 2 शब्देनाकुट्टितौ सन्तौ महता 2 शब्देन दीर्घतरनिनादिनः क्रौंचस्येव Page #226 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 223 बहुव्यापित्वाद् बह्वनुनादित्वाच्च य आरवः-शब्दस्तं कुर्वाणौ 'sarasarassa'ttianukaraNazabdastena ताद्दशंशब्दं कुर्वाणी कपाटावित्यर्थः स्वके 2-स्वकीये 2 स्थानेऽवष्टम्भभूततोड्डुकरूपे यत्रागतावचलतया तिष्ठत इति ते यावत् प्रत्यवाष्वष्किषातां-प्रत्यपससपेतुः । _ 'तए णमित्यादि, इदं च सूत्रमावश्यकचूर्णी वर्द्धमानसूरिकृतादिचरित्रे च न श्यते, ततोऽनन्तरपूर्वसूत्रएव कपाटोदघटनमभिहितं, यदिचैतत्सूत्रादर्शानुसारेणेद' सूत्रमवश्यं व्याख्येयं तदा पूर्वसूत्रे सगाई 2 ठाणाई इत्यत्रार्षत्वात् पञ्चमी व्याख्येया तेन स्वकाभ्यां 2 स्थानाभ्यां कपाटद्वयसम्मीलनास्पदाभ्यां प्रत्यवस्तृतावितिकिञ्चिद्विकसितावित्यर्थः तेन विघाटनार्थकमिदं न पुनरुक्तमिति, ततः-कपाटप्रत्यपसर्पणादनुस सुषेणः सेनापति तमिम्रगुहाया दाक्षिणात्यस्य द्वारस्यकपाटौ विघाटयति-उदघाटयति, ततः किं कृतमित्याह-'विहाडेत्ता' इत्यादि, प्रायः प्राग् व्याख्याता), नवरं विघाटितौ देवानुप्रियाः! तमिसगुहाया दाक्षिणात्यस्य द्वारस्य कपाटौ एतद्देवानुप्रियाणां प्रियं निवेदयामः, अत्र निवेदकस्य सेनानीरत्नस्यैकत्वात् क्रियायां एकवचनस्यौचित्ये यन्निवेदयामैत्यत्र बहुवचनंतत्सपरिकरस्याप्यात्मनो निवेदकत्वख्यापनार्थं तच्च बहूनामेकवाक्यत्वेन प्रत्ययोत्पादनार्थं, एतत् प्रियं-इष्टं भे-भवतां भवतु, ततो भरतः किं चक्रे इत्याह "तए णमित्यादि, व्यक्तं गजारूढः सन् यन्न पतिश्चक्रे तदाह मू. (78) तएणं से भरहे राया मणिरयणं परामुसइ तोतं चौरंगुलप्पमाणमित्तंच अणग्धं तंसिअंछलंसं अणोवमजुइ विअंगणिरयणपतिसमं वेरुलिअंसव्वभूअकंतं जेण य मुद्धागएणं दुक्खंण किंचि जाव हवै आरोग्गे असव्वकालं तेरिच्छिअदेवमाणुसकया ya uvasagga sabve Na kreNtitssdukkhN| संगामेऽविअसत्थवज्झो होइ नरोमणिवरंधरेंतोठिअजोव्वणकेसावडिअणहो हवै असव्वभयविप्पमुक्तो, तं मणिरयणं गहाय से नरवई हत्थिरयणस्स दाहिणिल्लाए कुंभीए निक्खिवै, तएणं से भरहाहिवे नरिदे हारोत्थए सुकयरैवछे जाव अमरवैसण्णिभाए इद्धीए पहिअकित्ती मणिरयणकौज्जोए चक्करयणदेसिअमग्गे अनेगरायसहस्साणुआयमग्गे महयाउक्किट्ठसीहणायबोलकलकलरवेणं समुद्दरवभूअंपिव करेमाणे 2 जेणेव तिमिसगुहाए दाहिणिल्ले दुवारे तेणेव उवागच्छइ 2 ता तिमिसगुहं दाहिणिल्लेणं दुवारेणं अईइ ससिव्व मेहंधयारनिवहं तएणं से भरहे राया छत्तलंदुवालसंसिअंअट्ठकण्णिअंअहिगरणिसंठिअंअट्ठसोवण्णिअं कागणिरयणं परामुसइत्ति । तए णं तं चौरंगुलप्पमाणमित्तं अट्ठसुवण्णं च विसहरणं औलं चौरंससंठाणसंठिअंसमतलं माणुम्माणजोगाजतो लोगे चरंति सव्वजणपण्णवगा, न इव चंदो नैव तत्थ सूरेन इव अग्गी नैवतत्थ मणिणोतिमिरंपासेंति अंधयारे जत्थ तयं दिव्वंभावजुतं दुवालसजोअणाइं तस्स लेसाउ विवद्धति तिमिर्निग्र्प्द्दिसेहिआओ। रत्तिं च सव्वकालं खंधावारे करेइ आलोअंदिवसभूअंजस्स पभावेण चक्कवट्टी, तिमिसगुहं अतीति सेण्णसहिए अभिजेत्तु बितिअमद्धभरहं रायवरे कागणिं गहाय तिमिसगुहाए पुरच्छिमिल्लपञ्चत्थिमिल्लेसुं कडएसुं जोअणंतरिआई पंचधणुसयविक्खंभाइं जोअणुजोअकराई चक्कणेमीसंठिआई चंदमंडलपडिनिकासाइंएगूणपण्णं मंडलाइं आलिहमाणे 2 अनुप्प्विसि। तए णं सा तिमिसगुहा भरहेणं रन्ना तेहिं जोअणंतरिएहिं जाव जोअणुजोअकरेहिं एगूणपन्नाए मंडलेहिं आलिहिज्जमाणेहिं 2 खिप्पामेव आलोगभूआ उज्जोअभूआ दिवसभूआ Page #227 -------------------------------------------------------------------------- ________________ 224 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3 / 78 जाया यावि होत्था । वृ. 'तए णं से भरहे राया मणिरयण' मित्यादि, ततः स भरतो राजा मणिरत्नं परामृशति, किंविशिष्टंइत्याह- 'tota'miti सम्प्रदायगम्यं चतुरङ्गुलप्रमाणा मात्र दैर्घ्येण यस्य तत्तथा, चशब्दाद् द्व्यङ्गुलपृथुलमिति ग्राह्यं, यदाह-- "चतुरंगुलो दुअंगुलपिहुलो अ मणी' इति, अनर्धितं - अमूल्यं न केनापि तस्यार्धः, कर्तुं शक्यते इत्यर्थः तिस्रोऽनयः - कोट्यो यत्र तत्तथा, ईशं सत् षडनं - षट्कोटिक, लोकेऽपि प्रायो वैडूर्यस्य मृदङ्गाकारत्वेन प्रसिद्धत्वान्मध्ये उन्नतवृत्तत्वेनान्तरितस्य सहजसिद्धस्योभयान्तवर्त्तिनोऽसत्रयस्य सत्वात्, अत्राह - षडनमित्यनेनैव सिद्धे त्र्यनंषडनमिति किमर्थं ?, उच्यते, उभयोरन्तयोर्निरन्तरकोटिषटकभवनेनापि षडम्नता सम्भवति ततस्तदव्यवच्छेदार्थं त्र्यनं सत् षडनमित्युक्तं, तथा अनुपमद्युति दिव्यं मणिरत्नेषु - पूर्वोक्तेषु पतिसमं सर्वोत्कृष्टत्वात्, वैडूर्यं वैडूर्यजातीयमित्यर्थः, सर्वेषां भूतानां कान्तं - काम्यं, इदमेव गुणान्तरकथनेन वर्णयन्नाह 'जेण य मुद्धागएण 'मित्यादि, येन मूर्द्धगतेन - शिरोधृतेन हेतुभूतेन न किञ्चिद्दुःखं जायते आरोग्यं च सर्वकालं भवति, तिर्यङ्देवमनुष्यकृताः चशब्दस्य व्यवहितसम्बन्धादुपसर्गाश्च सर्वे न कुर्वन्ति तस्य दुःखं, संग्रामेऽपि च-बहुविरोधिसमरे आस्तामल्पविरोधिसमरे अशस्त्रवध्यः, अत्र न शस्त्रवध्योऽशस्त्रवध्य इति, नञ्समासोवा, 'अः स्वल्पार्थेऽप्यभावेऽपी' त्यनेकार्थवचनात् इति पृथगेव नञ्समानार्थनिपातो वा ज्ञेयस्तेन न शस्त्रैर्वध्यो भवित, नरो मनिवरं धरन् स्थितं विनश्वरभावमप्राप्तं यौवनं यस्य स तथा स्थायियौवन इत्यर्थः, केशैः सहावस्थिता - अवर्द्धिष्णवो नखा यस्य स तथा पश्चात् पदद्वयस्य कर्मधारयः, भवति च सर्वभयविप्रमुक्तः, अत्र 'सर्व भाजनस्थं जलं पीत' मित्यादाविव एकदेशेऽपि सर्वशब्दप्रयोगस्य सुप्रसिद्धत्वाद्देवमनुष्यादिप्रतिपक्षोत्थं भयमिह ज्ञेयं, अन्यथाऽश्लोकादिभयानि महतामेव भवेयुरिति, अथैतद् गृहीत्वा नृपतिर्यच्चकार तदाह 'तं मणि' न्ति तन्मणिरत्नं गृहीत्वा स नरपतिर्भरतो हस्तिरत्नस्य दाक्षिणात्ये कुम्भे निक्षिपति - निबध्नाति, 'कुंभीए' इत्यत्र स्त्रीत्वं प्राकृतत्वात्, 'तएण 'मित्यादि, ततः स भरताधिपो नरेन्द्रो हारावस्तृतेत्यादिविशेषणकदम्बकं प्राग्वत् मणिरत्नकृतोद्योतश्चक्ररनदेशितमार्गे यावत् समुद्ररवभूतामिव गुहामिति गम्यं कुर्वन् 2 यत्रैव तमिस्प्रगुहाया दाक्षिणात्यं द्वारं तत्रैवोपागच्छति, उपागत्य च तमिस्प्रगुहा दाक्षिणात्येन द्वारेणात्येति - प्रविशति, शशीव मेधान्धकारनिवहं । प्रवेशानन्तरं यत्कृत्यं तदाह 'taeNa''mityAdi, ततः स भरतो राजा काकणीरत्नं परामृशतीत्युत्तरेण सम्बन्धः, किंविशिष्टमित्याह - चत्वारि चतसृषु दिक्षु द्वे तूर्ध्वमधश्चेत्येवं षटसङ्ख्याङ्कानि तलानि यत्र तत्तथा, तानि चात्र मध्यखण्डरूपाणि, यैर्भूमावविषमतया तिष्ठन्तीति, द्वादश अध उपरि तिर्यक् चतसृष्वपि दिक्षु प्रत्येकं चतसृनापश्रीणां भावात् अश्रयः - कोट्यो यत्र तत्तथा, कर्णिकाः - कोणाः यत्र अश्रित्रयं मिलति तेषां चाध उपरि प्रत्येकं चतुर्णां सद्भावादष्टकर्णिकं, अधिकरणि- सुवर्णकारोपकरणं तद्वत् संस्थितं - संस्थानं यस्य तत्तथा, तत्सध्शाकरं समचतुरस्नत्वात्, आकृतिस्वरूपं निरूप्यास्य तौल्यमानमाह- अष्टसुवर्णा मानमस्येत्यष्टसौवर्णिकं तत्र सुवर्णमानमिदं चत्वारि मधुरतॄण " Page #228 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 225 फलान्येकः श्वेतसर्षपः षोडश श्वेतसर्पषा एकं धान्यमाषफलं द्वे धान्यमाषफले एका गुञ्जा पञ्च गुञ्जाएकः कर्ममाषकः षोडश कर्ममाषकाः एक सुवर्ण' इति, एताशैरष्टभि सुवर्णे काकणीरलं निष्पद्यते इति, अत्र चाधिकारे । "एतानि च मधुरतृणफलादीनि भरतचक्रवर्त्तिकालसम्भवीन्येव गृह्यन्ते, अन्यथा कालभेदेन तद्वैषम्यसम्भवे काकणीरत्नं सर्वचक्रिणां तुल्यं न स्यात्, तुल्यं चेष्यते तदि" त्येतस्मादनुयोगद्वारवृत्तिवचनात् एतद्देशीयादेव स्थानाङ्गवृत्तिवचनात् । 119 11 "चौरंगुलो मणी पुण तस्सद्धं चेव होइ विच्छिन्नो । चौरंगुलप्पमाणा सुवण्णवरकागणी नेया । / इहाङ्गुलं - प्रमाणाङ्गुलमवगन्तव्यं, सर्वचक्रवर्त्तिनामपि काकण्यादिरत्नानां तुल्यप्रमाणत्वादिति" मलयगिरिकृतबृहतसंग्रहणीबृहद्वृत्तिवचनाच्च केचनास्य प्रमाणाङ्गुलनिष्पन्नत्वं, केचच्च " एगमेगस्स णं रन्नो चाउरंतचक्कवट्टिणो अट्ठसोवण्णिए कागणिरयणे छत्तले दुवालसंसिए अट्ठकण्णिए अहिगरणिसंठाणसंठिए पन्नत्ते, एगमेगा कोडी उस्सेहंगुलविक्खम्भा तं समणस्स भगवओ महावीरस्स अद्धंगुलं" इत्यनुयोगद्वारसूत्रबलादुत्सेधाङ्गुलनिष्पन्नत्वं, केऽपि च एतानि सप्तैकेन्द्रियरत्नानि सर्वचक्रवर्त्तिनामात्माङ्गुलेन ज्ञेयानि शेषाणि तु सप्त पञ्चेन्द्रियरत्नानि तत्कालीन पुरुषोचितमानानीति प्रवचनसारोद्धारवृत्तिबला - दात्माङ्गुलनिष्पन्नत्वमाहुः, अत्र च पक्षत्रये तत्वनिर्णयः सर्वविद्वेद्यः, अत्र तु बहु वक्तव्यं तत्तु ग्रन्थगौरवभिया नोच्यते इति । अस्य परामर्शानन्तरं यच्चक्रे तदाह - 'तएण 'मित्यादि, ततः परामर्शानन्तरं तत्काकणीरलं राजवरो गृहीत्वा यावदेकोनपञ्चाशतं मण्डलान्यालिखन्नालिखन् अनुप्रविशतीत्युत्तरेण सम्बन्धः, . कथम्भूतमित्याह-चतुरङ्गुलप्रमाणमात्रं, अस्यैकैका अश्रिश्चतुरङ्गुलप्रमाणविष्कम्भा द्वादशाप्यश्रयः प्रत्येकं चतुरङ्गुलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरम्नत्वादायामो विष्कम्भश्च प्रत्येकं चतुरङ्गुलप्रमाण इत्युक्तं भवति, यैवानिरूवकृता आयामं प्रतिपद्यते सैव तिर्यग्व्यवस्थापिता विष्कम्भभाग् भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिर्णयः स्यादेवेति सूत्रेविष्कम्भस्यैव ग्रहणं, तदग्रहणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति, तदेवं सर्वतश्चतुरङ्गुलप्रमाणमदं सिद्धं । यत्तु 'तस्स णं एगमेगा कोडी उस्सेहंगुलविक्खंभा तं च समणस्स भगवओ महावीरस्स अर्द्धगुलं इत्यनुयोगद्वारसूत्रे उक्तं तन्मतान्तरमवसेयं तथाऽष्टभि सुवर्णैर्निष्पन्नमष्टसुवर्णं, अष्टसुवर्णमूलद्रव्येण निष्पन्नमित्यर्थः, चकारो विशेषणसमुच्चये सर्वत्र, तथा विषं जङ्गमादिभेदभिन्नं तस्य हरणं, स्वर्णाष्टगुणाना मध्ये विषहरणस्य प्रसिद्धत्वात्, अस्य च तथाविधस्वर्णमयत्वादिति, अतुलं - तुलारहितमनन्यसध्शमित्यर्थः, चतुरम्नसंस्थानसंस्थितमिति तु विशेषणं पूर्वोक्ताधिकरणिध्ष्टान्तेन भाव्यमिति, ननु अधिकरणिद्दष्टान्ते भाव्यमाने नास्य पूर्वोक्ता चतुरंगुलतोपपद्येत अधिकरणेरधः संकुचितत्वेन विषमचतुरस्रत्वादित्याह - समानि न न्यूनाधिकानि तलानि षडपि यस्य तत्तथा, अथैतदेव यच्छब्दगर्भितवाक्यद्वारा विशिनष्टि-यतः काकणीरत्नात् मानोन्मान [ प्रमाण] योगा :- एते मानविशेषव्यवहारा लोके चरन्ति प्रवर्त्तन्ते इत्यर्थः, तत्र मानं धान्यमानं सेतिकाकुडवादि, रसमानं चतुःषष्टिकादि, उन्मानं कर्षपलादि खण्डगुडादिद्रव्यमानहेतुः, उपलक्षणात् सुवर्णादिमानहेतुः प्रतिमानमपि ग्राह्यं गुआदि, किंविशिष्टास्ते व्यवहाराः ? 13 15 " Page #229 -------------------------------------------------------------------------- ________________ 226 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/78 सर्वजनानां अधमर्णोत्तमर्णानांप्रज्ञापका-मेयद्रव्याणामियत्तानिर्णायकाः, अयमाशयोयथा सम्प्रति आप्तजनकृतनिर्णयाचं कुडवादिमानं जनप्रत्यायकं व्यवहारप्रवर्तकं च भवति तद्वच्चक्रवर्त्तिकाले कारणिकपुरुषैः काकणीरत्नाङ्कितंतत्ताशं भवेदित्यर्थः, यच्छब्दगर्भेणैववाक्येन माहास्यान्तरमाह-नापिचन्द्रः तत्र तिमिरं नाशयतीति योजनीयं, नवा सूर्य, अत्र ईक्यिआलङ्कारे एवं सर्वत्र, नवाऽग्निर्दीपादिगतः न वा मणयस्तत्र तिमिरं नाशयन्ति, प्रकाशं कर्तुमलंभूष्णव इत्यर्थः, यत्रान्धकारे अन्धकारयुक्तत्वेनाभेदोपचारातन्धकारमत्रास्तीतिअभ्रादित्वादप्रत्ययविधानाद्वा अन्धकारवतिगिरिगुहादौ तकत्-काकणीरत्नं दिव्यं-प्रभावयुक्तं तिमिरं नाशयति, अथ यदीदंप्रकाशयति तदा कियत् क्षेत्रप्रकाशयतीत्याह-द्वादशयोजनानितस्य लेश्याः-प्रभा विवर्द्धन्ते अमन्दाः सत्यः प्रकाशयन्तीत्यर्थः, किंविशिष्टा लेश्याः? . तिमिरनिकरप्रतिषेधिकास्तमिस्रादिगुहायाः पूर्वापरतो द्वादशयोजनविस्तारयोस्तासां प्रसरणात् 'रत्तिं च त्ति प्रथमान्तयच्छब्दाध्याहारदर्थवशाद्विभक्तिपरिमाणाच्च यद्रलं रात्रौ चो वाक्यान्तरारम्भार्थः सर्वकालं स्कन्धावारे दिवससशं, यथा दिवसे आलोकस्तथा रात्रावपीत्यर्थः, आलोकं करोति, यस्य प्रभावेणचक्रवर्ती तमिमांगुहां अत्येति-प्रविशति सैन्यसहितो द्वितीयम भरतमभिजेतुंउत्तरभरतं वशीकर्तुमित्यर्थः, नचात्रान्तरा यच्छब्दगर्भितवाक्यावतारेणवाक्यान्तरप्रवेशोनाम सूत्रदूषणमिति वाच्यं,आर्षत्वात् तस्यादुष्टत्वेन शिष्टव्यवहारात्, यथाआर्षेछन्दस्सु वर्णाधाधिक्यादावपि न छन्दोभ्रष्टत्वदोषो महापुरुषोपज्ञत्वेनार्यत्वात् तथैव शिष्टव्यवहारात्, राजवरो-भरतः 'कागणिं ति पदैकदेशे पदसमुदायोपचारात् काकणीरलं गृहीत्वा-लात्वा तमिस्रागुहायाः पौरस्त्यपाश्चात्ययोः कटकयोः-भित्योः प्राकृतत्वाद् द्विवचने बहुवचनं, योजनान्तरितानि प्रमाणांगुलनिष्पन्नयोजनमपान्तराले मुक्त्वा कृतानीत्यर्थः, अवगाहनापेक्षयोत्सेधांगुर्लनिष्पन्नपञ्चधनुःशतमानविष्कम्भाणि, वृत्तत्वा विष्कम्भग्रहणेनायामोऽपितावानेवावगन्तव्यः, उत्सेधांगुलप्रमीयमाणावगाहनाकेन चक्रिणा हस्तात्तत्काकणीरत्नेन क्रियमाणत्वान्मण्डलानां, अयं च मण्डलावगाहः स्वस्वप्रकाश्ययोजनमध्ये एव गण्यते, अन्यथा 49 मण्डलानामवगाहे पिण्डीक्रियमाणे गुहाभित्योरायाम उक्त प्रमाणाधिकप्रमाणः प्रसज्येतेति, अत एव च योजनमात्रक्षेत्रप्रकाशकानि, यावन्मण्डलान्तरालं तावन्मण्डलप्रकाश्यं गुहाभित्तिक्षेत्रमित्यर्थः । चक्रस्य नेमि-परिधिस्तत्संस्थानानि वृत्तानीत्यर्थःतथा चन्द्रमण्डलस्य प्रतिनिकाशानिभास्वरत्वेन सः शानि, एकोनपञ्चाशतं मण्डलानि-वृत्तहिरण्यरेखारूपाणि, काकणीरत्नस्य सुवर्णमयत्वात्, आलिखन् 2-विन्यस्यन् 2 अनुप्रविशति गुहामिति प्रकरणाद् ज्ञेयं, वीप्सावचमाभीक्ष्णयद्योतनार्थं, मण्डालालिखनक्रमश्चायं-गुहायां प्रविशन् भरतः पाश्चात्यपान्थजन प्रकाशकरणाय दक्षिणद्वारे पूर्वदिक्कपाटे प्रथमं योजनं मुक्त्वा प्रथमं मण्डलमालिखति, ततो गोमूत्रिकान्यायेनोत्तरतः पश्चिमदिक्कपाटकोडके तृतीययोजनादौ द्वितीयमण्डलमालिखति, ततस्तेनैवन्यायेन पूर्वदिक्कपाटतोडकेचतुर्थयोजनादौतृतीयं, ततः पश्चिमदिग्भित्तौपञ्चमयोजनादौ चतुर्थं ततः पूर्वदिग्भित्तौ षष्ठयोजनादौ पञ्चमं ततः पश्चिमदिग्भित्तौ सप्तमयोजनादौ षष्ठं ततः पूर्वदिग्भित्तौ अष्टमयोजनादौ सप्तमं एवं तावद् वाच्यं यावदष्टचत्वारिंशत्तममुत्तरदिग्द्वारसत्कपश्चिमदिक्कपाटे प्रथमयोजनादौ एकोनपञ्चाशत्तमं चोत्तरदिग्द्वारसत्कपूर्वदिक्कपाटे Page #230 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 227 द्वितीययोजनादावालिखति, एवमेकस्यां भित्तौ पञ्चविंशतिरपरस्यां चतुर्विंशतिरित्येकोनपञ्चाशत्मण्डलानि भवन्ति, एतानि च किल गुहायां तिर्यग् द्वादश योजनानि प्रकाशयन्ति, ऊर्ध्वाधोभावेन चाष्टौ योजनानि, गुहाया विस्तरोच्चत्वस्य च क्रमेण एतावत एव भावात, अग्रतः पृष्ठतश्च योजनं प्रकाश-यन्तीति, ननु गोमूत्रिकाविरचनक्रमेण मण्डलालिखने कथमेषां योजनान्तरितत्वं ?, यद्येकभित्ति-गतमण्डलापेक्षया तर्हि योजनद्वयान्तरितत्वमापद्येत अन्यथा द्वितीयमण्डलस्यैकभित्तिगतत्वप्रसङ्गःतथा च सति गोमूत्रिकाभङ्गः, अन्यभित्तिगतमण्डलापेक्षया तु तिर्यक् साधिकद्वादशयोजनान्त- रितत्वमिति, उच्यते, पूर्वभित्तौ प्रथमं मण्डलमालिखति, ततस्तत्सम्मुखप्रदेशापेक्षया योजनातिक्रमे द्वितीयमण्डलमालिखति, ततस्तत्सम्मुखप्रदेशापेक्षया योजनातिक्रमे पूर्वभित्तौ तृतीयमण्डलमालिख-तीत्यादिक्रमेण मण्डलकरणात् गोमूत्रिकाकारत्वं योजनान्तरितत्वंच व्यक्तमेवेति सर्वं सुस्थं, अथ पञ्चाशद्योजनायामायां गुहायामेकोनपञ्चाशता मण्डलैर्यप्रकाशकरणमुक्तमि तथा-एवंषटकोष्ठकपरिकल्पित-षडूयोजनक्षेत्रे एकस्मिन् पक्षे त्रीणि अन्यत्र तु द्वे इत्युभयमीलने पञ्च मण्डलानि भ्व्न्ति। एवमनेन गोमूत्रिकामण्डलकविरचनक्रमेणपञ्चाशदयोजनायामायांगुहायामेकोनपञ्चाशतोऽपि मण्डलकानां स्थापना स्वयं ज्ञेयेति, अन्ये तु पूर्वदिक्कपाठे आदौ योजनं मुक्त्वा प्रथम मण्डलंकरोति, ततः पश्चिमदिक्कपाटेतत्सम्मुखं द्वितीय, ततः पूर्वदिक्कपाटगतप्रथममंडलादुत्तरतो योजनं मुक्त्वा पूर्वदिक्कपाटतोड्डके तृतीयं, ततः पश्चिमदिक्कपाटतोड्डके तत्सम्मुखं चतुर्थं, ततः पूर्वदिक्कपाटतोड्डके तृतीयान्मंडलायोजनं मुक्त्वा पञ्चमं, ततस्तत्सम्मुखं पश्चिमदिक्कपाटतोडके षष्ठं, पुनस्तावतैवान्तरालेन पूर्वदिग्भित्तौ सप्तमं, ततस्तत्सम्मुखं पश्चिमदिग्भित्तौ अष्टमं, ततः पूर्वदिग्भित्तौ सप्तमान्मंडलायोजनान्तरे नवम, ततः पश्चिमभित्तौ अष्टमात् तावतैवान्तरालेन दशममित्येवं पूर्वभित्तौ पश्चिमभित्तौ च मंडलान्यालिखंस्तावद् गच्छति यावच्चरममष्टनवतितमं मंडलमुत्तरद्वारसत्कपश्चिमदिक्कपाटे, एवं चैकैकस्यांभित्तावेकोनपञ्चाशत् मंडलानिउभयमीलने चाष्टनवतिरिति, अत्रचोभयोः पक्षयोर्मध्ये आद्यः आवश्यकबृहदृत्तिटिप्पनकप्रवचनसारोद्धारबृहदृत्यादावुक्तो द्वितीयस्तु म्ल्य्गिरिकृत्क्स्सेत्र्विचार्वृत्यादाविति। अथ प्रकृतं प्रस्तूयते-'taeNa'mityAdi, ततो-मंडलालिखनान्तरं सातमिस्रगुहा भरतेन राज्ञा तैर्योजनान्तरितैर्यावद्योजनोद्योतकरैरेकोनपञ्चाशता मंडलैरालिख्यमानैः क्षिप्रमेवालोकंसौरप्रकाशं भूता-प्राप्ता, एवमुद्योतं-चान्द्रप्रकाशं भूता, किंबहुना?, दिवसभूता-दिनसध्शी जाता चाप्यभवत्, चःसमुच्चये, अपि सम्भावनायां, तेन नेयंगुहा मंडलप्रकाशपूर्णा किन्तुसम्भाव्यते आलोकभूता,एवमग्रेतनपदद्वयमपि, कचिद्दिवसभूअ इत्यस्य स्थाने दीवसयभूया इति पाठस्तत्र दीपशतानि भूतेति व्याख्येयं अथान्तर्गुहं वर्तमानयोः परपारं जिगमिषूणां प्रतिबन्धकभूतयोरुन्मग्नानिमग्नानामकनद्योः स्वरूपं प्ररूपयितुकामः प्राह मू. (79) तीसे णं तिमिसगुहाए बहुमज्झदेसभाए एत्थ णं उम्मग्गनिमग्गजलाओ नामं दुवे महानईओ पन्नत्ताओ, जाओ णं तिमिसगुहाए पुरच्छिमिल्लाओ मित्तिकडगाओ पवूढाओ समाणीओ पञ्चत्थिमेणं सिंधुंमहानै समप्पेति, सेकेणटेणं भंते! एवं वुच्चै उमग्गनिमग्गजलाओ महानईओ? गोअमा! जण्णं उम्मग्गजलाए महानईए तण वा पत्तं वा कटुं वा सक्करं वा आसे वा Page #231 -------------------------------------------------------------------------- ________________ 228 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3 / 79 हत्थी वा रहे वा जोहे वा मणुस्से वा पक्खिप्पइ तण्णं उम्मग्गजलामहानई तिक्खुत्तो आहुणिअ 2 एगंते थलंसि एडेइ, जण्णं निमग्गजलाए महानईए तणं वा पत्तं वा कट्टं वा सक्करं वा जाव मणुस्से वा पक्खिप्पर तण्णं निमग्गजलामहानई तिक्खुत्तो आहुणिअ 2 अंतो जलंसि निमज्जावेइ, से तेणट्टेणं गोअमा ! एवं वुबै - उम्मगणिमग्गजलाओ महानईओ । तणं से भरहे राया चक्करयणदेसिअमग्गे अनेगराय0 महया उक्तिट्ठसीहणाय जाव करेमाणे 2 सिंधूए महानईए पुरच्छिमिल्ले णं कूडे णं जेणेव उम्मग्गजला महानई तेणेव उवागच्छइ 2 त्ता वद्धैरयणं सद्दावेइ 2 त्ता एवं वयासी खिप्पामेव भो देवाणुष्पिआ ! उम्मग्गनिमग्गजलासु महानईसु अनेगखंभसयसण्णिविट्टे अयलमकंपे अभेज्जकवए सालंबणबाहाए सव्वरयणामए सुहंकमे करेहि करेत्ता मम एअमाणत्तिअं खिप्पामेव पचप्पिणाहि, तए णं से वद्धैरयणे भरहेणं रन्ना एवं वृत्ते समाणे हट्ठतुट्ठचित्तमाणंदिए जाव विणएणं पडिसुणेइ 2 ता खिप्पामे उम्मगनिमग्गजलासु महानईसु अनेगखंभसयसण्णिविट्टे जाव सुहसंक करेइ 2 त्ता जेणेव भरहे राया तेणेव उवागच्छइ 2 त्ता जाव एअमात्तिअं पञ्चप्पिणइ तए णं से भरहे राया सखंधावारबले उम्मग्गनिमग्गजलाओ महानईओ तेहिं अनेगखंभसयसण्णिविद्वेहिं जाव सुहसंकमेहिं जाव सुहसंकमेहिं उत्तरै, तएणं ती से तिमिस्सगुहाए उत्तरिल्लस्स दुवारस्स कवाडा सयमेव महया 2 कोंचारवं करेमाणा सरसरस्सगगाई 2 ठाणाई पञ्च्चोसक्कित्था । वृ. 'तीसे ण' मित्यादि, तस्यास्तमिस्रागुहायाः बहुमध्यदेशभागे दक्षिणद्वारतस्तोड्डकसमेनैकविंतियोजनेभ्यः परतः उत्तरद्वारतस्तोड्डकसमेनैकविंशतियोजनेभ्योऽर्वाक् च उन्मग्नजलानिमग्नजलानाम्न्यौ महानद्यौ प्रज्ञप्ते, ये तमिस्रगुहायाः पौरस्त्यात् भित्ति कटकाद्-भित्तिप्रदेशात् प्रव्यूढे निर्गते - सत्यौ पाश्चात्येन कटकेन विभिन्नेन सिन्धुमहानदीं समाप्नुतः प्रविशत इत्यर्थः, नित्यप्रवृत्तत्वाद्वर्त्तमानानिर्देशः, अथानयोरन्वर्थं पृच्छन्नाह - 'से केणट्टेण' मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते उन्मग्नजलनिमग्नजले महानद्यौ ?, गौतम ! यत् णमिति प्राग्वत् उन्मग्नजलायां महानद्यां तृणं वा पत्रं वा काष्ठां वा शर्करा वा - ध्षत्खण्डः, अत्र प्राकृतत्वाल्लिङ्गव्यत्ययः, अश्वो वाहस्ती वा रथो वा योधो वा - सुभटः सेनायाः प्रकरणाच्चतुर्णां सेनाङ्गानां कथनं मनुष्यो वा प्रक्षिप्यते तत् तृणादिकं उन्मग्नजला महानदी त्रिकृत्व-त्रीन् वारान् आधूय 2 - भ्रमयित्वा 2 जन सदा'' हत्या हत्येत्यर्थ एकान्ते - जलप्रदेशाद्दवीयसि स्थाने निर्जलप्रदेशे 'एडेइ' त्ति छर्द्दयति, तीरे प्रक्षिपतीत्यर्थः, तुम्बीफलमिव शिला उन्मग्नजले उन्मज्जतीत्यर्थः, अत एवोन्मज्जति शिलादिकमस्मादिति उन्मग्नं, 'कृद् बहुल' मिति वचनात् अपादाने क्तप्रत्ययः, उन्मग्नं जलं यस्यां सा तथा, अथ द्वितीयाया नामान्वर्थ-तत्पूर्वोक्तं वस्तुजातं निमग्नजला महानदी त्रिकृत्वः आधूयाधूय अन्तर्जलं किं ? मज्जयति शिलेव तुम्बीफलं निमग्नाजले निमज्जतीत्यर्थः, अत एव निमज्जयत्यस्मिन् तृणदिकमखिलं वस्तुजातमिति निमग्नं, बहुलवचनादधिकरणे क्तप्रत्ययः, निमग्नं जलं यस्यां सा तथा, अथैतन्निगमयति- 'से तेणट्टेणं0, सुगमं, अनयोश्च यथाक्रममुन्मज्जकत्वे निमज्जकत्वे वस्तुस्वभाव एव शरणं, तस्य चातर्कणीयत्वात्, इमे च द्वे अपि त्रियोजनविस्तरे गुहाविस्तारायामे अन्योऽन्यं द्वियोजनान्तरे बोध्ये, अथ दुरवगाहे नद्यौ विबुध्य भरतो यच्चकार तदाह 'तएण 'मित्यादि, ततः स भरतो राजा चक्ररत्नदेशितमार्गः 'अनेगराये' त्यादि सूत्रं व्याख्या Page #232 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 229 चप्राग्वत् सिन्ध्वा महानद्याः पौरस्त्ये कूले-पूर्वतटे उभयत्रापिणंशब्दो वाक्यालङ्कारे, अयमर्थःतमिनाया अधो वहन्ती सिन्धुस्तमिनपूर्वकटकमवधीकृत्यैवेति, उन्मग्नाऽपि पूर्वकटकानिर्गताऽस्तीत्युभयोरेकस्थानतासूचनार्थकमिदं सूत्रं, यत्रैवोन्मग्नजला महानदी तत्रैवोपागच्छति, उपागत्यच वर्द्धकिरवंशब्दयतिशब्दयित्वाचैवमवादीदिति, यदवादीत् तदाह-'khippAmeva'tti क्षिप्रमेव भो देवानुप्रिय! उन्मग्ननिमग्नजलयोर्महानद्योः अनेकानिस्तम्भशतानितेषु सन्निविष्टौसुसंस्थिती अत एवाचलौ महाबलाक्रान्तत्वेऽपिनस्वस्थानाच्चलतः अकम्प्रौ-ढौ, सकम्पसेतुबन्धे तु तितीषूणांसशकंचलनस्यादिति बढतरनिर्माणावित्यर्थः, अथवाअचलो-गिरिस्तद्वत् अकम्प्रौ, मकारोऽलाक्षणिकः, अभेद्यकवचाविवाभेद्यकवचौ अभेद्यसन्नाहाविति, जलादिभ्यो न भेदं यात इत्यर्थः, नन्वनन्तरोक्तविशेषणाभ्यामुत्तरतां तदुपरिपातशङ्कान स्यात्तथापिउभयपार्श्वयोर्जलपातशङ्का नापनीता भवतीत्याह-सालम्बने-उपरिगच्छतामवलम्बनभूतेन ईढतरभित्तिरूपेणालम्बनेन सहितेबाहे-उभयपाश्र्वीययोस्तौतथा, सर्वात्मनारलमयौ आदिदेवचरित्रप्रवचनसारोद्धारवृत्योस्तु क्रमेण पाषाणमयकाष्ठमयौ तावुक्तौ स्त इति, तथा सुखेन संक्रमः-पादविक्षेपो यत्र तौ तथा, ईशौ संक्रमौ-सेतू कुरुष्व कृत्वा च मामेतामाज्ञप्तिकां क्षिप्रमेव प्र्त्य्र्प्येति। अथसकिंचकारेत्याह-'taeNa'mityAdi, अनुवादसूत्रत्वात्सर्वंप्राग्वत्, ननु उन्मग्नजलाजलस्योन्मजकत्वस्वभावत्वेन कथं तत्र संक्रमार्थकशिलास्तम्भादिन्यासः सुस्थितो भवति?, स च दीर्घपट्टशालाकारोनचजलोपरिकाष्ठादिमयः सम्भवति, तस्यासारत्वेन भारासहत्वात्, उच्यते, वर्द्धकिरत्नकृतत्वेन दिव्यशक्तेरचिन्त्यशक्तिकत्वात्, अनेन चा विराज्यपरिसमाप्तेः सर्वोऽपि लोक उत्तरति गुहा च तावंतं कालमपावृतैवास्ते मण्डलान्यपि तथैव तिष्ठन्ति, उपरते तु चक्रिणि सर्वमुपरमत इति प्रवचनसारोद्धारवृत्तेरभिप्रायः, त्रिषष्टीयाजितचरित्रे तु। ॥ 1 ॥ "उद्घाटितं गुहाद्वारं, गुहान्तमण्डलानि च । तावत्तान्यपि तिष्ठन्ति, यावज्जीवति च्क्र्भृत्॥" इत्युक्तमस्ति 'तए Na'mityAdi, ततः स भरतो राजा स्कन्धावाररूपबलसहितस्ताभ्यां सङ्क्रमाभ्यांउन्मग्ननिमग्नजले महानद्यौउत्तरति-परपारंगच्छति, एवं उत्तरतो गच्छति राजराजे उत्तरद्वारे यज्जातं तदाह-'तए Na'mityAdi, ततो-नद्यतिक्रमणानन्तरं तस्यास्तमिस्रागहाया उत्तराहस्य द्वारस्य कपाटौ स्वयमेव सेनानीदण्डरलाघातमन्तरेणेत्यर्थ :महया 2 इति सूत्रदेशेन पूर्वसूत्रस्मरणं तेन महया 2 सद्देणमिति बोध्यं क्रौञ्चारवं कुर्वाणौ सरस्सरति कुर्वन्तौ च स्वके स्वके स्थाने प्रत्यवाष्वष्किषातां व्याख्या तु प्राग्वत्, ननु यदि दाक्षिणात्यद्वारकपाटौ सेनापतिप्रयोगपूर्वकमुद्घटेते तथा इमावपि कथं न तथा ?, उच्यते, एकशः सेनापतिसत्यापितकपाटोद्घाटनविधिसन्तुष्ट- गुहाधिपसुरानुकूलाशयेन द्वितीयपक्षकपाटौ स्वयमेवोद्घटेते इति । अथोत्तरभरतार्द्धविजयं विवक्षुस्तत्रत्यविजेतव्यजनस्वरूपमाह मू. (80) तेणंकालेणंतेणंसमएणंउत्तरड्डभरहेवासेबहवे आवाडाणामंचिलायापरिवसंति अड्डा दित्ता वित्ता विच्छिण्णविउलभवणसयणासणजाणबाहणाइन्ना बहुधणबहुजायस्वरयया आओगपओगसंपौत्ताविच्छड्डिअपौरभत्तपाणा बहुदासीदासगोमहिसगवेलगप्पभूआ बहुजनस्स Page #233 -------------------------------------------------------------------------- ________________ 230 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3/80 अपरिभूआ सूरा वीरा विक्कता विच्छिण्णविउलबलवाहणा बहुसु समरसंपराएसु लद्धलक्खा यावि होत्या । तए णं तेसिमावाडचिलायाणं अण्णया कयाई विसयंसि बहूइं उप्पाइअसयाई पाउब्भवित्था, तंजहा-अकाले गज्जिअं अकाले विज्जुआ अकाले पायवा पुष्पंति अभिक्खणं 2 आगास देवयाओ नच्चंति, तए णं ते आवाडचिलाया विसयंसि बहूइं उप्पाइ असयाई पाउब्भूयाई पासंति पासित्ता अन्नमन्नं सद्दावेति 2 त्ता एवं वयासी एवं खलु देवाणुप्पि ! अम्हं विसयंसि बहूइं उप्पाइ असयाई पाउब्भूआई तंजहा-अकाले गजिअं अकाले विजौआ अकाले पायवा पुष्पंति अभिक्खणं 2 आगासे देवयाओ नांति, तंण नज्जइ णं देवाणुप्पि ! अम्हं विसयस्स के मन्ने उवद्दवे भविस्सईत्तिकट्टु ओहयमणसंकप्पा चिंतासोगसागरं पविट्ठा करयल पल्हत्थमुहा अट्टज्झाणोवगया भूमिगयदिट्ठिआ झिआयंति । तए णं से भरहे राया चक्करयणदेसिअमग्गे जाव समुद्दरवभूअं पिव करेमाणे 2 तिमिसगुहाओ उत्तरिल्लेणं दारेणं नीति ससिव्व मेहंधयारणिवहा, तए णं ते आवाडचिलाया भरहस्स रण्णो अग्गाणीअं एज्जमाणं पासंति 2 त्ता आसुरुत्ता रुट्ठा चंडिक्किआ कुविआ मिसिमिसेमाणा अन्नमन्नं सद्दावेति 2 त्ता एवं वयासी एस णं देवा0 ! केइ अप्पत्थिअपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए जेणं अम्हं विसयस्स उवरिं विरिएणं हव्वमागच्छइ तं तहा णं धत्तामो देवा0 ! जहा णं एस अम्हं विसयस्स उवरिं विरिएणं नो हव्वमागच्छइत्तिकट्टु अन्नमन्नस्स अंतिए एअमठ्ठे पडिसुर्णेति 2 त्ता सण्णद्धबद्धवम्मियकवआ उप्पीलिअसरासणपट्टिआ पिणद्धगेविजा बद्धआविद्धवीमलवरचिंधपट्टा गहि आउहप्पहरणा जेणेव भरहस्स रन्नो अग्गाणीअं तेणेव उवागच्छंत 2 त्ता भरहस्स रन्नो अग्गाणीएण सद्धिं संपलग्गा यावि होत्था । तए णं ते आवाडचिलाया भरहस्स रन्नो अग्गाणीअं हयमहिअपवरवीरघाइ अविवडिअचिंधद्धयपडागं किच्छप्पाणोवगयं दिसोदिसिं पडिसेहिंति । वृ. 'तेणं कालेणं तेणं समएण' मित्यादि, तस्मिन् काले - तृतीयारकप्रान्ते तस्मिन् समये - यत्र भरत उत्तरभरतार्द्धविजिगीषया तमिस्रतो निर्याति, उत्तरार्धभरतनाम्नि वर्षे -क्षेत्रे आपाता इति नाम्ना किराताः परिवसन्ति, आढ्या - धनिनः हप्ता - दपवंतः वित्ताः - तज्जातीयेषु प्रसिद्धाः विस्तीर्णविपुलानि - अतिविपुलानि भवनानि येषां ते तथा शयनासनानि प्रतीतानि यानानिरथादीनि वाहनानि-अश्वादीनि आकीर्णानि - गुणवन्ति येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, बहु-प्रभूतं धनं - गणिमधरिममेयपरिच्छेद्यभेदात् चतुर्विधं येषां ते तथा, बहु- बहुनी जातरूपरजतेस्वर्णरूप्ये येषां ते तथा ततः पदद्वयस्य कर्मधारयः, आयोगो-द्विगुणादिवृद्धयर्थं प्रदानं प्रयोगश्च कलान्तरं तौ संप्रयुक्ती - व्यापारिती यैस्ते तथा, विच्छर्द्दिते त्यक्ते बहुजनभोजनदानेनावशिष्टोच्छिष्टसम्भवात् सञ्जातविच्छद्दे वा - सविस्तारे बहुप्रकारत्वात् प्रचुरे - प्रभूते भक्तपानेअन्नपानीये येषां ते तथा, बहवो दासीदासाः गोमहिषाश्च प्रतीताः गवेलका - उरभ्राः एते प्रभूता येषां ते तथा ततः पतद्वयस्य कर्मधारयः, बहुजनेनापरिभूताः सूत्रे षष्ठी आर्षत्वात्, सूराः प्रतिज्ञातनिर्वहणे दाने वा वीराः संग्रामे विक्रान्ता भूमण्डलाक्रमणसमर्था विस्तीर्णविपुलेअतिविपुले बलवाहने - सैन्यगवादिके दुःखानाकुलत्वात् येषां ते तथा Page #234 -------------------------------------------------------------------------- ________________ वक्षस्कारः 3 231 बहुषुसमरेषु-सम्परायेषु, अनेन चातिभयानकत्वं सूचितं, समयरूपेषुसंपरायेषु-युद्धेषु लब्धलक्षा-अमोधहस्ताश्चाप्य भवन, सामान्यतो युद्धेषु च वल्गनादिरूपेषु केचन लब्धलक्षा भवेयुः परं तदव्यवच्छेदाय समरेष्वित्युक्तं, अथ यत्तेषां मंडले जातं तदाह-'तए णमित्यादि, तत इति-कथान्तरप्रबन्धे तेषामापातकिरातानां अन्यदा कदाचित्-चक्रवत्यार्गमनकालात्पूर्व, अत्र तेषामित्येतावतैवोक्तेनप्रकरणाद्विशेष्यप्राप्तौयदापातकिरातानामित्युक्तं तद्विस्मरणशीलानां विनेयानां व्युत्पादनायेति, विषये-देशे बहूनि औत्पातिकशतानि-उत्पातसत्कशतानि, अरिष्ठसूचकनिमित्तशतानीत्यर्थः, प्रादुरभूवन्-प्रकटीबभूवुः, तद्यथा-अकाले प्रावृट् कालव्यतिरिक्तकाले गर्जितं अकाले विद्युतः अकाले-स्वस्वपुष्पकालव्यतिरिक्तकाले पादपाः पुष्यन्ति अभीक्ष्णं 2-पुनः 2 आकाशे देवता-भूतविशेषा नृत्यन्ति, अथ ते किं चक्रुरित्याह 'तए Na'mityAdi, ततः-उत्पातभवानन्तरं ते आपातकिराता विषये बहूनि औत्पादिकशतानि प्रादुर्भूतानिपश्यन्ति, दृष्ट्वा चान्योऽन्यंशब्दयन्ति-आकारयन्ति, शब्दयित्वा चैवमवादिषुः, किमवादिषुः कीशाश्वतेऽभूवन्नित्याह-"एवं khalu'ityAdi, एवं-वक्ष्यमाणप्रकारेण खलुनिश्चये देवानुप्रिया-ऋजुस्वभावा अस्माकं विषये बहूनि औत्पातिकशतानि प्रादुर्भूतानि, तद्यथा-अकाले गर्जितं इत्यादि प्राग्वत्, तन ज्ञायते देवानुप्रिया ! अस्माकं विषयस्य को मन्ये इति वितर्कार्थे निपातः, तेन मन्ये इति सम्भावयामः उपद्रवो भविष्यति इतिकृत्वा अपहतमनःसंकल्पा-विमनस्काः चिन्तया-राज्यभ्रंशधनापहारादिचिन्तनेन यः शोक एव दुष्पारत्वात् सागरस्तत्र प्रविष्टाः करतले पर्यस्तं-विमनस्काः चिन्तया-राज्यभ्रंशधनापहारादिचिन्तनेन यः शोक एव दुष्पारत्वात् सागरस्तत्र प्रविष्टाः करतले पर्यस्तं-निवेशितं मुखं यैस्ते तथा आर्तध्यानोपगताः भूमिगतदृष्टिका ध्यायन्ति, आपतिते सङ्कटे किं कर्तव्यमिति चिन्तयन्तीति, अथ प्रस्तूयमानं भरतस्य चरितमाह 'तए णमित्यादि, ततस्तेषामुत्पातचिन्तनानन्तरं स भरतो राजा चक्ररलादेशितमार्गो यावत् समुद्ररवभूतामिव गुहां कुर्वन् 2 तमिस्रागुहातः औत्तराहेण द्वारेण निरेति-निर्यादिशशीव मेघान्ध-कारनिवहात् । 'तए NaM0' ततो गुहातो निर्गमानन्तरं ते आपातकिराता भरतस्य राज्ञः अग्रानीकं-सैन्याग्रभागं एजमाणंतीयत्, आगच्छत्पश्यतिदृष्ट्वाच आसुरुत्ताइत्यादि पदपंचकं प्राग्वत् अन्योऽन्यं शब्दयन्ति शब्दयित्वा चैवमवादिषुरिति, -'तए णं' एष देवानुप्रियाः ! कश्चिदज्ञातनामकोऽप्रार्थितप्रार्थकादिविशेषणविशिष्टो वर्ततेयोऽस्माकं विषयस्य-देशस्योपरि वीर्येणात्मशक्या 'हव्वं ति शीघ्रमागच्छति, तत्तस्मात्तथा णमिति-इमं भरतराजानमित्यर्थ 'धत्तामोऽति क्षिपामो दिशो दिशि विकीर्णसैन्यं कुर्म इत्यर्थः, यथा एषोऽस्माकं विषयस्योपरि वीर्येण नो शीघ्रमागच्छेत्, सूत्रे सप्तम्यर्थे वर्तमानानिर्देसः एतस्मिन् समये किं जात मित्याह___itikaTTha'ityAdi, इति-अनन्तरोदितं कृत्वा-विचिन्त्यान्योऽन्यस्यान्तिके एतमर्थं प्रतिश्रृण्वन्ति-ओमिति प्रतिपद्यन्ते, प्रतिश्रुत्य च सन्नद्दबद्धेत्यादिपदानि प्राग्वत् यत्रैव भरतस्य राज्ञोऽग्रानीकंतत्रैवोपागच्छन्ति, उपागत्यच भरतस्य राज्ञोऽग्रानीकेन साधूसंप्रलग्नाश्चाप्यभूवन्, यो मितिशेषः, युद्धायप्रवृत्ता इत्यर्थः, अथ तेकिं कुर्वन्तीत्याह-'तेणंतेआवाडचिलाया इत्यादि, ततो युद्धप्रवृत्यनन्तरंतेआपातकिराता भरतस्य राज्ञोऽग्रानीकंहताः केचन प्राणत्याजनेन मथिताः Page #235 -------------------------------------------------------------------------- ________________ 232 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/80 केचनमानमथनेन घातिताश्च केचनप्रहारदानेन प्रवरवीराः-प्रधानयोधा यत्रतत्तथा पदव्यत्ययः प्राकृतत्वात्, विपतिताः-स्वस्थानतो भ्रष्टाश्चितप्रधानाध्वजा-गरुडध्वजादयः पताकाश्च-तदितरध्वजा यत्र तत्तथा ततः तदद्वयस्य कर्मधारयः, कृच्छ्रेणःमहता कष्टेन प्राणान् उपगतं-प्राप्त कथमपिधृतप्राणमितियावत्, दिशः सकाशादपरदिशि-स्वाभिमतदिकत्याजनेनापरस्यां दिशि प्रक्षिप्य इति शेषः प्रतिषेधयन्ति-युद्धान्निवर्तयन्तीत्यर्थः । भरतसैन्ये किं जातमित्याह. मू(81) तएणंसे सेनाबलस्सणेआवेढोजावभरहस्सरन्नो अग्गाणीअंआवाडचिलाएहिं हयमहियपवरवीर जाव दिसो दिसं पडिसेहिअंपासइ 2 ता आसुरुत्ते रुढे चंडिक्किए कुविए मिसिमिसेमाणे किमलामेलं आसरयणं दुरूहै 2 ता तए णं ते असीइमंगुलमूसिनवणौइमंगुलपरिणाहंअट्ठसयमंगुलमायतंबत्तीसमंगुलमूसिअसिरंचौरंगुलकन्नागं वीसइअंगुलबाहागं चौरंगुलजाणूकं सोलसांगुलजंघागं चौरंगुलमूसिअखुरं मुत्तोलीसंवत्तवलिअमझं ईसिं अंगुलपणयपटुंसंणयपटुंसंगयपटुंसुजायपटुंपसत्थपढें विसिट्ठपटुंएणीजाणुण्णयवित्थयथद्धपढे vittlyksnnivaayaNkellnnphaarprivjiaNg| तवणिजथासगाहिलाणंवरकणगसुफुल्लथासगविचित्तरयणरजुपासं कंचणमणिकणगपयरगणाणाविहघंटिआजालमुत्तिआजालएहिं परिमंडियेणं पटेण सोभमाणेण सोभमाणं kkkeynniNdniilmrgymsaargllmuhmNddnriaN| आविद्धमाणिक्कसुत्तगविभूसियं कणगामयपउमसुकयतिलकं देवमैविकप्पिअं सुरवरिंदवाहणजोग्गावयं सुरुवंदूइज्जमाणपंचचारुचामरामेलगंधरेतं अणब्मवाहं अभेलणयणं कोकासिअबहलप्तलच्छंसयावरणनवकणगतविअतवणिज-तालुजीहासयंसिरिआभिसेअधोणं पोक्खरपत्तमिव सलिलबिंदुजुअचंचलंचंचलसरीरंचोक्खचरगपरिव्वायगोविवहिलीयमाणं 2 खुरचलणचच्चपुडेहिं घरणिअलंअभिहणमाणं 2 दोवि अचलणेजमगसमगंमुहाओविणिग्गमंतं व सिग्घयाए मुलाणतंतूदगमवि निस्साए पक्कमंतं जाइकुलरूवपच्चयपसत्थबारसा- वत्तगविसुद्धलक्खणं सुकुलप्पसूअं मेहाविभ्द्द्य्विन्नीअणन्नुअत्न्नुअसुकुमाल्लोम्न्द्ध्च्छ्विण्। सुजायामरमणपवणगरुलजइणचवलसिग्धगामि इसिमिव खंतिखमए सुसीसमिव पञ्चक्खयाविणीयं उदगहुतवहपासाणपंसुकद्दम- मसक्करसवालुइल्लतडकडगविसमपब्भारगिरिदरीसुलंघणपिल्लणणित्थारणासमत्थं । अचंडपाडियं दंडयाति अणंसुपातिं अकालतालुं च कालहेसिंजिअनिदंगवेसगंजिअपरिसहजच्चजातीअंमल्लिहाणिं सुगपत्तसुवण्णकोमलंमणाभिरामं कमलामेलंणामेणंआसरयणंसेणावई कमेणसमभिरूढे कुवलयदलसामलंच रयणिकरमंडलनिभं सुत्तुजणविणासणं कणगरयणदंडं नवमालिअपुप्फसुरहिगंधिं नानामणिलयभत्तिचित्तं च पहोतमिसिमिसिंततिक्खधारं दिव्वं खग्गरयणं लोके अणोवमाणं तं च पुणो वंसरुक्खसिंगद्विदंतकालायसविपुललोहदंडकवरवैरभेदकंजाव सम्वत्थाप्पडिहयं किं पुण देहेसुज्ण्ग्मान्न्ण्। वृ. 'तए Na'mityAdi, ततः-स्वसैन्यप्रतिपेघनादनन्तरं सेनाबलस्य-सेनारूपस्य बलस्य नेता-स्वामी वेष्टकः-वस्तुविषवर्णकोऽत्र सेनानीसत्कः संपूर्ण पूर्वोक्तो ग्राह्यः यावद् भरतस्य राज्ञोऽग्रानीकं आपातकिरातैर्यावप्रतिषेधितं पश्यति दृष्ट्वा च आशुरुप्तादिविशेषणविशिष्टः कमलापीडंकमलामेलंकामलामेलं वा नामाश्वरलमारोहति, अथ प्रस्तावागतंतद्वर्णनमाह-'तए पंतं असीइमंगुलमूसिअंइत्यारभ्य सेनावई कमेण समभिरूढे' इत्येतदन्तेन सूत्रेण, पदयोजना Page #236 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 233 तत इति क्रियाक्रमसूचकं वचनं तं प्रसिद्धगुणं नाम्ना कमलामेकं अश्वरत्न सेनापति क्रमेण-सन्नाहादिपरिधानविधिना समभिरूढ-आरूढः, किंविशिष्टमित्याह-अशीत्यङ्गुलानि उच्छ्रितं, अंगुलंचात्र मानविशेषः, नवनवत्यंगुलानि-एकोनशतांगुलप्रमाणपरिणाहो-मध्यपरिधिर्यस्य तत्तथा, अष्टोत्तरशतांगुलान आयतं-दीर्घ, सर्वत्र मकारोऽलाक्षणिकः, तुरगाणां तुङ्गत्वं खुरतःप्रारभ्य कर्णावधि परिणाहः पृष्ठपार्बोदरान्तरावधि आयामो मुखादापुच्छमूलं, यदाह ॥ 1 ॥ "मुखादापेचकं दैर्ध्य, पृस्स्त्थ्पार्बोद्रान्त्रात्। आनाह उच्छ्रयः पादाद, विज्ञेयो यावदासनम् ॥ 1 ॥ " तत्रोच्चत्वसङ्ख्यामेलनाय साक्षादेव सूत्रकृदाह-'बत्तीस मित्यादि, द्वात्रिंशदंगुलोच्छ्रितशिरस्कंचतुरंगुलप्रमाणकर्णकं, ह्रस्वकर्णत्वस्यजात्यतुरगलक्षणत्वात्, अनेन कर्णयोरुन्चत्वेनास्य स्थिरयौवनत्वमभिहितंशंकुकर्णत्वात्, हयानांयौवनपाते वनितास्तनयोरिव अनयोः पातः स्यात्, दीर्घत्वंचार्षत्वात्, अत्रयोजनायाःक्रमप्राधान्येनपूर्वकर्णविशेषणंज्ञेयं पश्चाच्छिरसः,अश्वश्रवसो मून उच्चतरत्वात्, विंशत्यङ्गुलप्रमाणा बाहा-शिरोभागाधोवर्तीजानुनोरुपरिवर्तीप्राक्चरणभागो यस्यतत्तथा, चतुरंगुलप्रमाणंजानु-बहुजंघसंधिरूपोऽवयवो यस्यतत्तथा, तथाषोडशांगुलप्रमाणा जंघाजान्वधोवर्ती खुरावधिरवयवोयस्य तत्तथा, चतुरंगुलोच्छ्रिताः खुराः-पादतलरूपाअवयवा यस्य तत्तथा, एषामवयवा- नामुच्चत्वमीलने सर्वसङ्ख्या पूर्वोक्ता अशीत्यंगुलरूपा, मकारः सर्वत्रालाक्षणिकः, यत्तु श्रेष्ठाश्वमा-नमाश्रित्य लौकिकपारासरग्रन्थे । 'jghnymdhyshresstthaanaamshvaanaamaaytirbhvet| अंगुलानां शतं हीनं, विंशत्या dshbhistribhiH॥ // 2 // परिणाहोऽङ्गुलानि स्यात्, सप्तति स्प्त्स्प्त्तिः। एकाशीति समासेन, त्रिविधं स्याद् यथाक्रमम् ॥ ॥ 3 ॥ तथा षष्टिश्चतुःषष्टिरष्टषष्टि स्मुच्छ्र्य्ः। द्विपञ्चसप्तकयुता, विंशति स्यान्मुखायति ॥ . इत्यत्र सप्तनवत्यंगुलान्यायतिः एकाशीत्यंगुलानि परिणाहः अष्टषष्टयंगुलानि समुच्छ्रयः सप्तविंशत्यंगुलानि मुखायतिरित्युक्तमस्ति तदपरश्रेष्ठहयानाश्रित्य नतुहयरत्नमाश्रित्य, दृष्टश्चायं विशेषः पुरुषोत्सेधेसामुद्रिके उत्तमपुरुषाणामष्टोत्तरशतांगुलान्युत्सेधः उत्तमोत्तमानांतुविंशत्युत्तरशतांगुलानि, अनेनास्य प्रमाणोपेतत्वं सूचितं, सम्प्रत्यवयवेषुलक्षणोपेतत्वंसूचयति-मुक्तोलीनाम अधौपरिच सङ्कीर्णामध्ये त्वीषद्विशालाकोष्ठिका तद्वत् संवृत्तं-सम्यग्वर्तुलंवलितं-वलनस्वभावं नतु स्तब्धं मध्यं यस्य तत्तथा परिणाहस्य मध्यपरिधिरूपस्यात्रैव चिन्त्यमानत्वादुचितेयमुपमा, ईषदंगुलं यावत् प्रणतं-नन्तुमारब्धं अतिप्रणतस्योपवेष्टुर्दुखावहत्वात् पृष्ठं-पर्याणस्थानं यस्य तत्तथा आरोहकसुखावहपृष्ठकमित्यर्थः, सम्यग्-अधोऽधःक्रमेण नतंपृष्ठं यस्य तत्तथा, सङ्गतं-. देहप्रमाणोचितं पृष्ठं यस्य तत्तथा, सुजातं-जन्मदोषरहितं पृष्ठं यस्य तत्तथा, प्रशस्तं-शालिहोत्रलक्षणानुसारि पृष्ठं यस्य तत्तथा, किं बहुना ? विशिष्टपृष्ठं-प्रधानपृष्ठमितियावत्, उक्तं पृष्ठे पर्याणस्थानवर्णनं, अथ तत्रैवावशिष्टभागं विशिनष्टि-एणी-हरिणी तस्या जानुवदुन्नतं उभयपार्श्वयोर्विस्तृतं च चरमभागे स्तब्धंसुदृढं पृष्ठं यस्य तत्तथा, वेत्रो-जलवंशः लता-कम्बा Page #237 -------------------------------------------------------------------------- ________________ 234 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/81 कशा-चर्मदण्डस्तेषां निपातैस्तथा अंकेल्लणप्रहारैः- तर्जनकविशेषाघातैश्च परिवर्जितं अशववारमनोऽनुकूलचारित्वात् अङ्गं यस्य तत्तथा, तपनीयमयाः स्थासका-दर्पणाकारा अश्वालङ्कारविशेषायत्रतदेवंविधंअहिलाणं-मुखसंयमनविशेषो यस्यतत्तथा, वरकनकमयानि सुष्टु-शोभनानि पुष्पाणि स्थासकाश्च तैर्विचित्रा रत्नमयी रज्जु पार्श्वयोः- पृष्ठोदरान्तवर्त्यवयवविशेषयोर्यस्यतत्तथा, वध्यन्तेहिपट्टिकाः पर्याणध्दीकरणार्थमश्वानामुभयोः पार्वयोरिति, काञ्चनयुतमणिमयानि केवलकनकमयानिचप्रतरकाणि-पत्रिकाभिधानभूषणानिअन्तरान्तरा येषु तानि तथाभूतानि नानाविधानि घण्टिकाजालानि मौक्तिकजालकानि च तैः परिमण्डितेन पृष्ठेनशोभमानेनशोभमानंकतनादिरलमयं मुखमण्डनार्थं रचितंआविद्धमाणिक्यं प्रीतमाणिक्यं सूत्रकं-हयमुखभूषणविशेषस्तेन विभूषिकं कनकमयपद्मेन सुष्टु कृतं तिलकं यस्य तत्तथा, देवमत्या स्वर्गिचातुर्येण विविधप्रकारेण कल्पितं-सज्जितंसुरवरेन्द्र-वाहनम्-उच्चैःश्रवा हयस्तस्य योग्या-मण्डलीकरणाभ्यासस्तस्या 'व्रज गता वित्यस्याचप्रत्यये vrjN-praapkN। ye gatyastei प्राप्तया इति वचनात् अयं भावः-याद्दशं खुरलीश्रममुचैःश्रवाः करोति ताशमयमपि,अत्रषष्ठयर्थे द्वितीयाप्राकृतत्वात्, तथासुरूपं-सुन्दरंद्रवन्ति-इतस्ततोदोलायमानानिसहजचञ्चलाङ्गत्वाद् गलभालमौलिकर्णद्वयमूलविनिवेशितत्वेनपञ्चसङ्ख्याकानि यानि चारूणि चामराणितेषांमेलक-एकस्मिन्मूर्द्धनि सङ्गमस्तंधरद्-वहत्, चामरा इत्यत्र स्त्रीनिर्देशःसमयसिद्ध एव, गौडमतेन वा चामरा इत्यावन्तःशब्दः, अत्रापीडशब्दे व्याख्यायमाने मूर्द्धालंकार एवोक्तो भवति, नतुकर्णाधलङ्कारः, श्यन्तेचलोके एकंचामरं मूर्द्धालङ्कारभूतंचामरद्वयंचकर्णालङ्कारभूतं एकं च भालालङ्कारभूतं एकं च कंठालङ्कारभूतमिति, तेन यथोक्तव्याख्यानमेव सुन्दरं, अथ देवमतिविकल्पितादिविशेषणविशिष्ट उच्चैःश्रवानाम शक्रहयोऽपि स्यादित्याह-अनभ्रवाहानभ्रचारी अभ्रवाहः अश्वः उच्चैःश्रवास्तदन्यं अदब्मवाह मिति पाठे तु अदभ्रं-भूरि वहतीति अदभ्रवाहस्तत्, अभेले-दोषादिना असंकुचिते नयने यस्य त्त्त्था। अतएव कोकासिते-विकसितेबहले-ढे अनश्रुपातित्वात्पत्रले-पक्ष्मवतीनतुऐन्द्रलुप्तिकरोवगशाद्रोमरहितेअक्षिणी यस्य तत्तथा, सदावरणे-शोभार्थदंशमशकादिरक्षार्थवाप्रच्छादनपटे नवकनकानि-नव्यस्वर्णानियस्यतत्तथा स्वर्णतन्तुव्यतप्रच्छादनपटमित्यर्थः, तप्तपनीयंतद्वदरुणे तालुजिह्ने यत्रतदेवंविधमास्यं यस्यतत्तथा, ततः पूर्वविशेषणेन कर्मधारयः, श्रीकाया-लक्ष्मया अभिषेकः-अभिषेचनं नाम शारीरलक्षणं घोणायां-नासिकायां यस्य तत्तथा, कवचित्पाठान्तरे तु सिरिसातिसेअघोणमिति दृश्यते, तत्र शिरीषं-शिरीषपुष्पं तद्वदतिश्वेता घोणा यस्येति, तथा पुष्करपत्रमिव-कमलदलमिव सलिलस्य बिन्दवो यत्र तदेवंविधं, कोऽर्थः ?-यथा पुष्करपत्रं जलान्तरस्थं वाताहतजलबिन्दुयुतं भवति तथेदमपि सलिलं-पानीयं लावण्यमित्यर्थः तस्य बिन्दवः-छटास्तैर्युतं, बिन्दुग्रहणेनात्र प्रत्यङ्गं लावण्यं सूचितं, लोकेऽपि प्रसिद्धमेतत् मुखेऽस्य पानीयमिति, अचंचलं-स्वामिकार्यकरणे स्थिरं, साधुवाहित्वात्, चञ्चलशरीरं जातिस्वभावात् अथ यदि चञ्चलाङ्गस्तदाऽमेध्यवस्तुष्वपि स्वाङ्गप्रवर्तको भविष्यतीत्याह-चोक्षःकृतस्नानश्चरको घाटिभिक्षाचरः परिव्राजको-मस्करीततश्चरकसहितः परिव्राजकश्चरकपरिव्राजकः, प्रथमा द्वितीयार्थे, तेन चरपरिव्राजकमिव प्राकृतशैल्या अकारप्रश्लेषादभिलीयमानं 2 Page #238 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 235 अशुचिसंसर्गशङ्कयाआत्मानंसंवृण्वन्तं 2,आभीक्ष्णयेचात्र द्विवचनं, एवमग्रेऽपिभाव्यं, अथास्य क्रियाविशेषैर्जात्यत्वं लक्षयति-खुरप्रधानश्चरणाः खुरचरणास्तेषां चच्चपुटाःआघतविशेषास्तैर्धरणितलमभिघ्नदभिघ्नद्, ननु भूतलविलिखनं सामान्यः पुंस इवाश्वस्यापलक्षणमिति, न, एतस्य लक्षणत्वेन शालिहोत्रे प्रतिपादनाद्, यतः "खुरैः खनेद्यः पृथिवीमश्वो लोकोत्तरः स्मृत" इति, अश्ववारप्रयोगनर्त्तितो हि हयोऽग्रपादावुदस्यति, तत्रास्यशक्ति विशेषणद्वारेणदर्शयतिद्वावपि च चरणौ यमकसमकं-युगपत् मुखाद्विनिर्गमदिव-निस्सारयदिव, कोऽर्थः ? idamagrapAdAdUva~nayattathA मुखान्तिकंप्रापयतियथाजन उप्रेक्षते इमौमुखाद्विनिर्गमयति, पुनः क्रियान्तरदर्शनेनैतद्विशिनष्टि-शीघ्रतया-लाघवविशेषेण मृणालं-पद्मनालं तस्य तन्तुःसूत्राकारोऽवयवविशेषः स च उदकं च ते अपि निश्राय-अवलंब्य आस्तामन्यद् दुर्गादिकं प्रक्रामत्,सञ्चरत्, अयमर्थयथा अन्येषां सञ्चरिष्णूनां मृणालतंतूदके पादावष्टम्भके न भवतः तथा नास्येति, सूत्रेचैकवचनमार्षत्वात्, तथाजति-मातृपक्षःकुलं-पितृपक्षः रूपं-सदाकारसंस्थानं तेषांप्रत्ययो-विश्वासोयेभ्यस्तेचतेप्रशस्ताः प्रदक्षिणाबहत्वात् शुभस्थानस्थितत्वाच्च ये द्वादशावतस्तेइ यत्रतत्तथा, बहुव्रीहिलक्षणः कप्रत्ययः, विशुद्धानि-दोषामिश्रितानि लक्षणानिअश्वशास्त्रप्रसिद्धानि यस्य तत्तथा, ततः पदद्वयस्य कर्मधारयः, द्वादशावर्ताश्च इमे व्राहोक्ताः॥1॥ ये प्रपाणगलकर्णसंस्थिताः, पृष्ठमध्यनयनोपरिस्थिताः । ओष्ठसक्थिभुजकुक्षिपार्श्वगास्ते ललाटसहिताः sushobhnaaH॥ 'अत्रवृत्तिलेशः-प्रपाणं-उत्तरोष्ठतलंगलः कण्ठः यत्रस्थित आवर्तोदेवमणिनामाहयानां महालक्षणतया प्रसिद्धः कर्णौ-प्रतीतौ एतेषु स्थानेषु संस्थिताः तथा पृष्ठ-पर्याणस्थानं मध्यं प्रतीतंनयनेअपि तथैव तदुपरिस्थिताः, तथा ओष्ठौप्रतीतौ सक्थिनी-पाश्चात्यपादयोर्जानूपरिभागः भुजौ-प्राकपादयोर्जानूपरिभागः कुक्षि-अत्र वामो दक्षिणकुक्ष्यावर्तस्य जात्यपेक्षया द्वादशैव स्थानानि, स्थानभेदानुसारेण स्थानिभेदा अपि द्वादशैवेति, तथा सुकुलप्रसूतं-हयशास्त्रत्वेऽपि जात्यपेक्षया द्वादशैवस्थानानि, स्थानभेदानुसारेण स्थानिभेदाअपिद्वादशैवेति, तथा सुकुलप्रसूतंहयशास्त्रोक्तक्षत्रियाश्वपितृकंमेधावि-स्वामिपदसंज्ञादिप्राप्तार्थधारकं भद्रकं-अदुष्टं विनीतंस्वामीष्टकारित्वातणुकतनुकानां-अतिसूक्ष्माणां सुकुमालानां लोम्नां स्निग्धाछविर्यत्र तत्तथा, सुष्टु यातं-गमनं यस्य तत्तथा, अमरमनःपवनगरुडाः प्रतीताः तान् वेगाधिक्येन जयतीति अमरमनःपवनगरुडजयित, अतएव चपलशीग्रगामिच-अतिशीघ्रगतिकंपश्चात्पदद्वयकर्मधारयः क्षान्त्या-क्रोधाभावेन न त्वसामथ्येन या क्षमा तया ऋषिमिव-अनगारमिव । क्षमाप्रधानत्वात्तस्य, न चरणैर्लत्तादायकं न च मुखेन दशकं न च पुच्छाघातकरणिति, सुशिष्यमिव प्रत्यक्षताविनीतं, अत्र ताकारः प्राकृतशैलीभवस्तेन प्रत्यक्षविनीतं, उदकंहुतवहःअग्निपाषाणः पांसू-रेणुः कर्दमः सशर्करं-सलघूपलखण्डंस्थानंसवालुकं-अत्रस्वार्थेइल्लप्रत्ययः बहुलसिकताकणं स्थानं तट-नदीतटं कटको-गिरिनितम्बः विषमप्राग्भारौ प्राग्वद् गिरिदर्यः प्रतीतास्तासुलंघनं अतिक्रमणंप्रेरणं आरूढस्य पुंसोऽभिमुखदर्शनमुखदर्शनधावनादिना संज्ञाकरणपूर्वकं प्रवर्त्तनं निस्तारणा-तत्पारप्रापणा तत्र समर्थं, न चण्डैः-उग्रैः सुभटैः रणे पातितं दण्डवत् पततीत्येवंशीलं दण्डपाति अतर्कितमेव प्रतिपक्षस्कन्धावारे पतनशीलं, अनेनास्योत्पतनस्वभावोऽपि सूचितः, मार्गादिखेदमेदस्व्यपि नाथु पातयतीत्येवंशीलमनश्रुपाति, तथा Page #239 -------------------------------------------------------------------------- ________________ 236 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/81 अकालतालु-अश्यामतालुकं, पूर्वरक्ततालुत्वेवर्णितेऽपियत्पुनरकालतालुइतिविशेषणंतत्तालुनः श्यामत्वमतितरामपलक्षणमिति तन्निषेधख्यापनार्थं, चः समुच्चये, काले-अराजकानां राजनिर्णयार्थके अधिवासनादिके समये हेषते-शब्दायतीत्येवंशीलं कालहेषि, जिता निद्रा-आलस्यं येन तत्, कार्येष्वप्रमादित्वात्, यथाश्रुतार्थे व्याख्यायमाने hyshaa-स्त्र्विरोध्ः-त्थाहि॥1॥ "सदैव निद्रावशगा, निद्राच्छेदस्य सम्भवः । जायते सगरे प्राप्ते, कर्करस्य च भ्क्स्स्न्ने॥" इति। यद्वा जितनिद्रत्वं समरावसरप्राप्तत्वादश्वरत्नत्वेनाल्पनिद्राकत्वाच, तथा गवेषकंमूत्रपुरीषोत्सर्गादौ उचितानुचितस्थानान्वेषकं, जितपरीषह-शीतातपाद्यातुरत्वेऽपि अखिन्नं, जात्यां प्रधाना जाति-मातृपक्षस्तत्र भवं जात्यजातीयं निर्दोषमातृकमित्यर्थः, निर्दोषपितृकत्वं तु प्रागुक्तं, ईद्दग्गुणयुक्तो हि समये स्वामिने न द्रुह्यति मातृमुखावगतस्वकाणत्वव्यतिकरप्रकुपितचिन्तितस्वामिद्रोहककिशोरवत्, मल्लि-विचकिलकुसुमं तद्वच्छुभ्रः अश्लेष्मलत्वेनाविलमपूतिगन्धिच घ्राणं-प्रोथोयस्यतत्तथा, ईकारःप्राकृतशैलीभवः, ततः पूर्वपदेन कर्मधारयः, शुकपत्रवत्-शुकपिच्छवत् सुष्टुवर्णो यस्य तत्तथा, कोमलंच कायेन, ततः पदद्वयस्य कर्मधारयसमासः, मनोऽभिरामं 'कमलामेलं नामेण मित्यादिप्राग्व्व्याख्येय्मिति। ततः सकिंकृतवानित्याह-kuvalaya'ityAdi, तदसिरत्नरपतेर्हस्ताद्गृहीत्वास सेनानीर्यत्रैवापातकिरातास्तत्रैवोपागच्छति, उपागत्य चापातकिरातैः सार्द्ध सम्प्रलग्नश्चाप्यभूयोद्धमिति शेषः, तच्छब्दवाक्यं यच्छब्दवाक्यमपेक्षत इत्याहियते यदिति, यत् किंविशिष्टमित्याहकुवलयदलश्यामलं नीलोत्पलदलसहशमित्यर्थः,चःसमुच्चये, रजनिकरमण्डलं-चन्द्रबिम्बंतस्य निभं-सध्शं परिभ्राम्यमाणं यद्वर्तुलिततेजस्कत्वेन नीलोत्पलदलसद्दशमित्यर्थः, चः समुच्चये, रजनिकरमण्डलं-चन्द्रबिम्बंतस्य निभं-सद्दशं परिभ्राम्यमाणंयद्वर्तुलिततेजस्कत्वेन चन्द्रमण्डलाकारं दृश्यतेइत्यर्थः, अथवा रजनिकरमण्डलनिभं मुखे इतिशेषः, शत्रुजनविनाशनं, कनकरत्नमयो दण्डो-हस्तग्रहणयोग्यो muSTiya'syatattathA, नवमालिकानामकं यत्पुष्पंतद्वत् सुरभिगन्धो यस्य तत्तथा, नानामणिमय्यो लता-वल्लयाकारचित्राणि तासां भक्तयो-विविधरचनास्ताभिश्चित्रं-आश्चर्यकृत, चः विशेषणसमुच्चये,प्रधौता-शाणोत्तारेण निष्किट्टीकृताअतएव 'misimiseMti'tti दीप्यमाना तीक्ष्णा धारा यस्य तत्तथा, दिव्यंखङ्गरत्नं-खगजातिप्रधानं लोकेऽनुपमानं अनन्यसध्शत्वात्, तच्च पुनर्बहुगुणमस्तीति शेषः, कीशं? वंशा-वेणवः रूक्षा-वृक्षाः श्रृङ्गाणि महिषादीनां अस्थीनि प्रतीतानि दन्ता हस्त्यादीनां कालायसं-लोहं विपुललोहदण्डकश्च-वरवजं हीरकजातीयं तेषां भेदकं, अत्र वज्रकथनेन दुर्भेद्यानामपि भेदकत्वंकथि, किंबहुना?-यावत्सर्वत्राप्रतिहतं, दुर्भेदेऽपिवस्तुनिअमोघशक्तिकमित्यर्थः, किं पुनर्जङ्गमानां-चराणांपशुमनुष्यादीनांदेहेषु, अत्र यावच्छब्दो नसंग्राहकः किन्तु भेदकशक्तिप्रकर्षोक्तयेऽवधिवचनः, अथ तस्य मानमाहमू. (82) पन्नासंगुलदीहो सोलस से अंगुलाई विच्छिन्न्न्नो। अद्धंगुलसोणीको जेट्ठपमाणो असी भ्न्निओ॥ वृ. पञ्चाशदङ्गुलानि दीर्घो यः षोडशांगुलानि विस्तीर्ण अर्धांगुलप्रमाणा श्रोणि-बाहल्यं ___ Page #240 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 237 पिण्डो यस्य स तथा, ज्येष्ठं-उत्कृष्टं प्रमाणं स्य स तथा, एवंविधः सोऽसिर्भणितः, यदन्यत्रासेत्रिंशदंगुलप्रमाणत्वं श्रूयते तन्मध्यममानापेक्षया, यदाह वराह:-"अंगुलशतार्द्धमुत्तमऊनः स्यात्पञ्चविंशति ख्ग्ः। मू. (83) असिरयणं नरवैस्स हत्थाओ तं गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छइ 2 ता आवाडचिलाएहिं सद्धिं संपलग्गे आवि होत्था ॥तेन्न्ण् से सुसेणे सेनावै ते आवाडचिलाए हयमहियापवरवीरघाइअजावदिसोदिसिं पडिसेहेइ । वृ. एतयोः सङ्ख्ययोर्मध्येमध्यम इति, उत्तरवाक्ययोजनातुप्राक्कृता, अथ सैन्येशायोधनादनन्तरं किं जातमित्याह-'taeNa'mityAdi, ततः आयोधनादनन्तरंस सुषेणः सेनापतिस्तानापातकिरातान् हतमथितेत्यादिविशेषणविशिष्टान् यावत्करणात् विहडिअचिंधद्धयपडागे किच्छप्पाणोवगए इति ग्राह्यं, दिशो दिशि प्रतिषेधयति । अथ ते किं कुर्वन्तीत्याह मू.(84)तएणंतेआवाडचिलाया सुसेणसेनावइणा हयमहिआजावपडिसेहिया समाणा भीआ तत्था वहिआ उब्विग्गा संजायभया अत्थामा अबला अवीरिआ अपुरिसक्कारक्कमा अधारणिजमितिकटु अनेगाइं जोअणाई अवक्कमति 2 ता एगयओ मिलायंति 2 ता जेणेव सिंधू महानई तेणेव उवागच्छंति 2 ता वालुआसंथारए संथरेति 2 ता वालुआसंथारए दुरुहंति 2 ता अट्ठमभत्ताइं पगिण्हंति 2 ता वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ जे तेसिं कुलदेवया मेहमुहानामं नागकुमारा देवा ते मणसी करेमाणा 2 चित्त्त्थ्ति। तएणंतेसिमावाडचिलायाणं अट्ठमभत्तंसि परिणमाणंसि मेहमुहाणं नागकुमाराणं देवाणं आसणाइं चलंति, तए णं ते मेहमुहा नागकुमारा देवा आसणाइं चलिआईपासंति 2 त्ता ओहिं पौंजंति 2 ताआवाडचिलाए ओहिणा आभोएंति र त्ताअण्णमण्णं सद्दावेतिर ताएवंवयासी एवंखलु देवाणुप्पिआ! जंबुद्दीवेदीवे उत्तरद्धभरहे वासे आवाउचिलायासिंधूए महानईए वालुआसंथारोवगया उत्ताणगा अवसणा अट्ठमभत्तिआ अम्हे कुलदेवए मेहमुहे नागकुमारे देवे मणसी करेमाणा 2 चिट्ठति |त्ण् सेअं खलु देवाणुप्पिआ ! अम्हं आवाडचिलायाणं अंतिए पाउब्भवित्तएत्तिकट्ठ अन्न- मन्नस्स अंतिए एअमटुं पिडिसुणेति पडिसुणेत्ता ताए उक्किट्ठाए तुरिआए जाव वीतिवयमाणा 2 जेणेव जंबुद्दीवे दीवे उत्रद्धभरहे वासे जेणेव सिंधू महानई जेणेवआवाडचिलाया तेणेव उवागच्छंति 2 ताअंतलिक्खपडिवण्णा साखिंखिणिआईपंचवण्णाई वत्थाई पवर परिहिआ ते आवाडचिलाए एवं वयासी हंभोआवाडचिलाया! जण्णंतुब्भे देवाणुप्पिआ! वालुआसंथारोवगया उत्ताणगाअवसणा अट्ठमभत्तिआ अम्हे कुलदेवए मेहमुहे नागकुमारे देवे मनसी करेमाणा 2 चिट्ठह तए णं अम्हे मेहमुहा नागकुमारा देवा तुब्भं कुलदेवया तुम्हं अंतिअण्णं पाउन्भूआ, तं वदह णं देवाणुप्पिआ किं करेमो के व भे मणसाइए?, तए णं तो आवाडचिलाया मेहमुहाणं नागकुमाराणं देवाणं अंतिए एअमटुं सोचा निसम्म हट्टतुट्ठ चित्तमाणंदिआ जाव निअया उट्ठाए उठेन्ति 2 ता जेणेव मेहमुहा नागकुमारा देवा तेणेव उवागच्छंति 2 ता करयलपरिग्गहियं जाव मत्थए अंजलिं कट्ट मेहमुहे नागकुमारे देवे जएणं विजएणं वद्धावेति 2 त्ता एवं वयासी एसणं देवाणुप्पिए! केइ अपत्थिअपत्थए दुरंतपंतलक्खणे जाव हिरिसिरिपरिवज्जिएजे Page #241 -------------------------------------------------------------------------- ________________ 238 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3 / 84 णं अम्हं विसयस्स उवरिं विरिएमं हव्वमागच्छइ, तं तहा णं घत्तेह देवाणुप्पिआ ! जहा णं एस अम्हं विसयस्स उवरिं विरिएणं नो हव्वमागच्छइ, तए णं ते मेहमुहा नागकुमारा देवा ते आवाडचि - लाए एवं वयासी एस णं भी देवा ! भरहे नामं राया चाउरंतचक्कवट्टी महिद्धीए जाव महासोक्खे, नो खलु एस सक्को केणै देवेण वा दानवेण वा किन्नरेण वा किंपुरिसेण वा महोरगेण वा गंधव्वेण वा सत्यप्पओगेण वा अग्गिष्पओगेण वा मंतप्पओगेण वा उद्ददित्तए पडिसेहित्तए वा, तहाविअ णं तुमंविअट्ठवाए भरहस्स रन्नो उवसग्गं करेमोत्तिकट्टु तेसिं आवाउंचिलायाणं अंतिआओ अवक्कमंति 2 त्ता वेउव्वि असमुग्धाएणं सम्मोहणंति 2 त्ता मेहाणीअं विउव्वंति 2 त्ता जेणेव भरहस्स रन्नो विजयक्खंधावारणिवेसे तेणेव उवागच्छंति 2 त्ता उप्पिं विजयक्खंधा- वारणिवेसस्स खिप्पमावे पतणुतणायंति खिप्पामेव विज्जुयायन्ति 2 त्ता खिप्पामेव जुममुसलमुट्ठिप्प- माणमेत्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासिउं पवत्ता यावि होत्था । वृ. 'तएण 'मित्यादि, ततस्ते आपातकिराताः सुषेणसेनापतिना हतमथिता यावठप्रतिषेधिताः सन्तो भीता - भयाकुलाः त्रस्ता - नष्टाः व्यथिताः - प्रहारार्द्दिताः उद्विग्नाः - अथ पुनर्नानेन सार्द्ध युद्धयामहे इत्यपुनःकरणाशयवन्तः, ईशाः कुत इत्याह-सञ्जातभयाः - सम्यक् प्राप्तभयाः अस्थामानः- शक्तिविकलाः अबलाः - शारीरशक्तिविकलाः पुरुषकारः - पुरुषाभिमानः स एव निष्पादित स्वप्रयोजनः पराक्र मस्ताभ्यां रहिताः आधरणीयं- धारयितमुशक्यं परबलमितिकृत्वा अनेकानि योजनान्यपक्रामन्ति - अपसरन्ति पलायन्ते इत्यर्थः, ततः किं कुर्वन्तीत्याह - 'अपक्रम्यते आपातकिराता एकतः - एकस्मिन् स्थाने मेलयन्ति मेलापकं कुर्वन्तीत्यर्थः, मेलयित्वा च यत्रैव सिन्धुर्महानदी तत्रैवोपागच्छन्ति, उपागत्य च वालुकासंस्तारकान् संस्तृणान्ति-सिकता - कणमयान् संस्तारान् कुर्वन्ति, संस्तीर्य च वालुकासंस्तारकानारोहन्ति, आरुह्य चाष्टमभक्तं प्रगृहन्ति, वालुकासंस्तारोपगता उत्तानकाः - ऊर्ध्वमुखशायिनः अवसना - निर्वस्त्राः एवं च परमातापनाकष्टमनुभवन्त इत्युक्तं, अष्टमभक्तिका - दिनयत्रयमनाहारिणः, ये तेषां कुलदेवताः - कुलवत्सला देवा मेघमुखा नागकुमारा देवास्तान् मनसि कुर्वन्तः 2 तिष्ठन्तीति । अथ ते देवाः किमकुर्वन्नित्याह- 'तएण 'मित्यादि, ततः - चेतसि चिन्तानन्तरं तेषामापातकिरातानां अष्टमभक्ते परिणमति सति परिपूर्णप्राये इत्यर्थः, मेघमुखानां नागकुमाराणां देवानामासनानि चलन्ति, ततस्ते मेघमुखा नागकुमारा देवा आसनानि चलितानि पश्यन्ति, दृष्ट्वा चावधिं प्रयुञ्जन्ति, प्रयुज्य चावधिना आपातकिरातानाभोगयन्ति, आभोग्य चान्योऽन्यं शब्दयन्ति, शब्दयित्वा चैवमवादिषुः, किमवादिषुरित्याह-- एवं - इत्थमस्ति खलुः - निश्चये हे देवानुप्रियाः ! किं तदित्याह - जम्बूद्वीपे द्वीपे उत्तरार्द्धभरते वर्षे आपातकिराताः सिन्ध्वां महानद्यां वालुकासंस्तारकान् उपगताः-प्राप्ताः सन्तः उत्तानका अवसना अष्टमभक्तिका अस्मानूकुलदेवतान् मेघमुखनामकान् नागकुमारान् देवान् मनसि कुर्वाणाः 2 तिष्ठन्तीति, ततः श्रेयः खलु भो देवानुप्रिया अस्माकमापातकिरातनामन्तिके प्रादुर्भवितुं - समीपे प्रकटीभवितुमितिकृत्वा पर्यालोच्यान्योऽन्यस्यान्तिके एतमर्थ अनन्तरोक्तमभिधेयं प्रतिशृण्वन्ति - अभ्युपगच्छन्ति, परस्परं सा श्रीकृत्य प्रतिज्ञातं कार्यं कर्त्तव्यमवश्यमिति ढीभवन्तीत्यर्थः, प्रतिश्रवणानन्तरं ते यच्चक्रुस्तदाह- 'पडि Page #242 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 239 सुणेत्ताऽइत्यादि, प्रतिश्रुत्य च ते देवास्तयोत्कृष्टया त्वरितया गत्या यावद् व्यतिव्रजन्तो 2 यत्रैव जम्बूद्वीपो द्वीपो यत्रैव चोत्तरभराद्धं वर्षं यत्रैव च सिन्धुर्महानदी यत्रैव चापातकिरातास्तत्रैवोपागच्छन्ति उपागत्य चान्तरिक्षप्रतिपन्नाः सकिंकिणीकानि पञ्चवर्णानि वस्त्राणि प्रवराणि परिहितास्तानापातकिरातानेवमवादिषुः, किमवादिषुरित्याह- हं भो ! इति सम्बोधने आपातकिराताः यत्णंवाक्यालङ्कारेसर्वत्र यूयं देवा0! वालुकासंस्तारकोपगत यावदष्टमभक्तिका अस्मान् कुलदेवता मेघमुखान् नागकुमारान्देवान्मनसि कुर्वाणा 2 स्तिष्ठत, ततो वयं मेघमुखा नागकुमारा देवा युष्माकं कुलदेवताः सन्तो युष्माकमन्तिकं प्रादुर्भूताः तद्वदत देवानुप्रियाः! किं कुर्म-किं कार्यं विदध्मः किं आचेष्टामहे-कां चेष्टां कुर्मः-कस्मिन् व्यापारे प्रवर्तामहे किं वा भे-भवतां मनःस्वादितं-मनोऽभीष्टमिति कुलदैवतप्रश्नानन्तरं ते यदचेष्टन्त तदाह 'तएणमित्यादि, ततस्ते आपातकिराता मेघमुखानांनागकुमाराणां देवानामन्तिकेएतमर्थं श्रुत्वा निशम्य च 'हट्टतुडेऽत्यादिप्राग्वत् उत्थानं उत्था ऊर्ध्वं भवनंतया उत्तिष्ठन्ति-ऊर्वीभवन्ति इत्यर्थः, उत्थाय च यत्रैव मेघमुखा नागकुमारा देवास्तत्रैवोपागच्छन्ति, उपागत्यच करयले त्यादि प्राग्वत, मेघमुखान् नागकुमारान् देवान् जयेन विजयेन वर्द्धयन्ति, वर्धयित्वा चैवमादिषुरिति, यदवादिषुस्तदाह-एसण मित्यादि, देवानुप्रिया! एष कश्चिदप्रार्थितप्रार्थकादिविशेषणविशिष्टो अस्मद्देशोपर्यागच्छति, तेन तथा प्रकारेण णमिति-एनं धत्तेह-प्रक्षिपत यथा पुन यातीति पिण्डार्थः, अथ यन्मेघमुखा ऊचुस्तदाह-'तए णमित्यादि, व्यक्तं, किमवोचुस्ते इत्याह __'एस णमित्यादि, हे देवानुप्रिया ! एष भरतो नाम राजा चतुरंतचक्रवर्ती महर्द्धिको महाद्युतिको यावन्महासौख्यः नो खलु एष भरतः शक्यः केनचिद्देवेन वा-वैमानिकेन दानवेन वा-भवनवासिना किन्नरेणेत्यादि पदचतुष्कं व्यन्तरविशेषवाचकं तेन वा शस्त्रप्रयोगेण वा अग्निप्रयोगेणवामन्त्रप्रयोगेणवा, त्रयाणामप्युत्तरोत्तरबलाधिकता ज्ञेया, शस्त्रभ्योऽग्निस्तस्मान्मत्रो बलाधिक इति, उपद्रवयितुंवा-उपद्रवं कर्तुंप्रतिषेधयितुंवा-युष्मद्देशाक्रमणरूपपापकर्मतो निवर्तयितुमिति, सर्वत्र वाशब्दः समुच्चयार्थः, तथापि-इत्थं दुस्साधे कार्ये सत्यपि युष्माकं प्रियार्थतायै-प्रीत्यर्थं भरतस्य राज्ञ उपसर्ग कुर्म इतिकृत्वा तेषामापातकिरातानमन्तिकादपक्रामन्ति-यान्ति निस्सरन्तीत्यर्थ इति प्रतिज्ञातवन्तः, ततः किं कृतवन्त इत्याह _ 'avakkamittAveubviasamugghAeNa'mityAdi, अपक्रम्यच-व्रजित्वावैक्रियसमुदघातेनौत्तरावैक्रियार्थकप्रयत्नविशेषेण समवघ्नन्ति-आत्मप्रदेशान् विक्षिपन्ति शरीराद् bahirvikira'tItyarthaH समवहत्य च तैरात्मप्रदेशैर्गृहीतैः पुदगलैर्मेघानीकं-अभ्रपटलकं विकुर्वन्ति विकुळच यत्रैव भरतस्य विजयस्कन्धावारनिवेशस्तत्रैवोपगच्छन्ति उपागत्य च विजयस्कन्धावारनिवेशस्योपरि क्षिप्रमेवेत्यादि सर्वंपुष्कलसंवर्तकमेघाधिकारैववाच्यंयावद्वर्षितुंप्रवृत्ताश्चाप्यभवंस्ते देवाइति। इति व्यतिकरे यद्भरताधिपः करोति तदाह मू. (85) तएणं से भरहे राया उप्पिं विजयखंधावारस्स जुगमुसलमुट्ठिप्पमाणमेत्ताहिं धाराहिं ओघमेघं सत्तरत्तं वासं वासमाणं पासइ 2 ता चम्मरयणं परामुसइ, तएणं तं सिरिवच्छ-' सरिसरूवं वेढो भाणिअब्बो जाव दुवालसजोअणाइं तिरिअंपवित्थरै तत्थ साहिआई। तएणं से भरहे राया सखंधावारबले चम्मरयणं दुरूहै 2 ता दिव्वं छत्तरयणं परामुसइ, तएणं नवनउइसहस्सकंचणसलागपरिमंडिअंमहरिहंअउझंणिव्वणसुपसत्थविसिठ्ठलट्ठकंचण Page #243 -------------------------------------------------------------------------- ________________ 240 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/85 सुपुट्ठदंडं मिउराययवट्टलट्ठारविंकण्णिअसमाणसवंवस्थिपएसे अपंजरविराइअंविहिभत्तिचित्तं मणिमुत्तपवातत्ततवणिजपंचवण्णिअधोअरयणरूवरैयं रयणमरीईसमोप्पणाकप्पकारमणुरंजिएल्लियंरायलच्छिचिंधं अज्जुणसुव्वपंडुरपञ्चत्युअपठ्ठदेसभागंतहेवतवणिज्जपट्टधम्मतपरिगयं अहिअसस्सिरीअं सारयरयणिअरविमलपडिपुण्णचंदमंडलसमाणरूवं नरिंदवामप्पमाणपगइवित्थडं कुमुदसंडधवलं रण्णो संचारिमं विमाणं सूरातववायवुट्टिदोसाण य खयकरंतवगुणेहिं लधं वृ. 'तए णमित्यादि, ततो-दिव्यवर्षानन्तरंस भरतो राजा स्वसैन्ये उक्तप्रकारेण सप्तरात्रिप्रमाणकालेनवर्ष वर्षन्तं-मेघवृष्टिंजायमानांपश्यतिद्दष्ट्वाचचर्मरलंपरामृशति, अत्रावसागतं चर्मरत्नवर्णकसूत्रमतिदिशनाह-'तए Na'mityAdi, सर्वंपूर्ववत्, 'taeNa'mityAdi कण्ठ्यं, अथेदं छत्ररत्नं कीशमिति जिज्ञासूनां तत्स्वरूपप्रकटनायाह-'तए णमित्यादि, तत इति प्रस्तावनावाक्योपन्यासे, छत्ररत्नं महीपतेः-भरतस्य धरणितलस्य पूर्णचन्द्र इव पूर्णचन्द्रो वर्तते इतियोगः, किंविशिष्टं? -नवनवतिसहस्रप्रमाणाभिः काञ्चनमयशलाकाभि परिमण्डितं महाधुबहुमूल्यं अथवा महान्-चक्रवर्ती तस्य अर्ह-योग्यं अयोध्यं-अयोधनीयं अस्मिन् दृष्टे न हि प्रतिभटानां शस्त्रमुत्तिष्ठतेइतिभावः, निणः-छिद्रग्रन्थ्यादिदोषरहितःसुप्रशस्तो लक्षणोपेतत्वात् विशिष्टलष्टः-अतिमनोज्ञः अथवा विशिष्टः-अतिभारतयाएकदण्डेन दुर्वहत्वात्प्रतिदण्डसहितः ईशश्चयो लष्टः काञ्चनमयः सुपुष्टोऽतिभारसहत्वात्दण्डोयत्रतत्तथा, मृदु-सुकुमालंघृष्टमृष्टत्वात् राजतं-रूप्यसम्बन्धिवृत्तंलष्टंयदरविन्दं तस्यकर्मिका-बीजकोशस्तेन समानश्वेतत्वावृत्तत्वाच्च रूपं-आकारो यस्य तत्तथा, बस्तिप्रदेशो नाम छत्रमध्यभागवर्ती दण्डप्रक्षेपस्थानरूपस्तत्र, चः समुच्चये, पञ्जरेण-पञ्जराकारेणविराजितं, विविधाभिर्भक्तिभि-विच्छित्तिभी रचनाप्रकारैश्चित्रंचित्रकर्म यत्र तत्तथा, एतदेव विशिष्याह- मणयः-प्राग्व्यावर्णितस्वरूपाः मुक्ताप्रवाले प्रतीते तप्त-मूषोत्तीर्णं यत्तपनीयं-रक्तसुवर्णं पञ्चवर्णिकानि, सूत्रे मत्वर्थीय इकप्रत्ययः, धौतानि-शाणोत्तारेण दीप्तिमन्ति कृतानि रत्नानि प्रागव्यावर्णितस्वरूपाणि तैः रचितानि रूपाणि-पूर्णकलशादिमङ्गल्यवस्तूनामाकारा यत्रतत्तथा, पदव्यत्ययः प्राकृतत्वात्, तथारलानां मरीचिसमर्पणा-समारचना तस्यां कल्पकरा-विधिकारिणः परिकर्मकारिण इत्यर्थः तदैरनुसम्प्रदायक्रमरञ्जितं, यथोचितस्थानंरङ्गदानात, मकारोऽलाक्षणिकः स्वार्थे इल्लेको प्रत्ययौ प्राकृतशैलीभवौ, राजलक्ष्मीचिन्हं अर्जुनाभिधानं यत्पाण्डुरस्वर्णं तेन प्रत्यवस्तृतःआच्छादितः पृष्ठदेशभागो यस्यतत्तथा, पदव्यत्ययःप्राकृतत्वात्, तथैवेति विशेषणान्त-रप्रारम्भे मायमानं तत्कालध्मातमित्यर्थः यत्तपनीयं तस्य पट्टस्तेन परिगतं-परिवेष्टितं, चतुर्वपि प्रान्तेषु रक्तसुवर्णपट्टा योजिताः सन्तीति, पदव्यत्ययः पूर्ववत्, अत एवाधिकसश्रीकं शारदःशरत्कालसत्को रजनिकरः-चन्द्रस्तद्वद्विमलं-निर्मलप्रतिपूर्णचन्द्रमण्डलसमानरूपंततोविशेषणसमासः, नरेन्द्र:-प्रस्तावाद्भरतस्यस्य व्यायामः-तिर्यक्प्रसारितोभयबाहुप्रमाणोमानविशेषस्तेन प्रमाणेनप्रकृत्या स्वभावेन विस्तृतं, यत्तुचक्रिपरामृष्टं साधिकद्वादशयोजनानि विस्तृणातितदस्य कारणिको विस्तार इति सूचितं, कुमुदानि-चन्द्रविकाशीनि तेषां खण्डं-वनं तद्वद्धवलं राज्ञोभरतस्य सञ्चरणशीलं जङ्गमं विमानंआश्रयिणांसुखावहत्वात्, सूरातपवातवृष्टयः प्रतीतास्तासां ये दोषास्तेषां क्षयकरं यद्वा सूरातपवातवृष्टीनां दोषाणां च-विषादिजन्यानां क्षयकरं, ____ Page #244 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 241 एतच्छत्रच्छायसमाश्रितानां हि विषादिदोषाअपि न प्रभवन्तीति विशेषः, तपोगुणैः-पूर्वजन्माचीर्णतपोगुणमहिम्रा लब्धं भ्र्तेन्। मू. (86) अहयं बहुगुणदानं उऊण विवरीअसुहकयच्छायं । छत्तरयणं पहाणं सुदुल्लहं अप्प्पुन्न्न्नान्न्ण्॥ वृ.अथगाथाबन्धेन विशेषणान्याह विचित्रत्वात्सूत्रकारप्रवृत्तेः,अहतं-नकेनापियोधमन्येन रणे खण्डितमित्यर्थः, बहूनां गुणानां-एश्वर्यादीनां दानं यस्य तत्तथा, ऋतूनां-हेमन्तादीनां विपरीताअथवा आर्षत्वात् षष्ट्यर्थे पञ्चमीव्याख्यानेन ऋतुभ्यो विपरीता उष्णौ शीता शीत? उष्णाअत एव कृतसुखा छाया यस्य, सूत्र क्तान्तस्य परनिपातो 'जातिकालसुखादेर्नवा' इत्यनेन विकल्पविधानात्, छत्रेषु रत्न-उत्कृष्टं प्रधानं छत्रगुणोपेतत्वात्, सुदुर्ल्भ्म्ल्प्पुन्न्यानामिति। मू. (87) पमाणराईण तवगुणाण फलेगदेसभागं विमाणवासेवि दुल्लहतरं वग्धारिअमल्लदामकलावं saarydhvlbbhryynnigrppgaasNdivvNchttrynnNmhivissdhrnnialpunnnniNdo| तएणं से दिव्वे छत्तरयणे भरहेणं रण्णा परामुढे समाणे खिप्पामेव दुवालस जोअणाई पवित्थरै साहिआइं तिरि। वृ. प्रमाणराज्ञां-स्वस्वकालोचितशरीरप्रमाणोपेतराज्ञां अष्टसहस्रलक्षणलक्षितत्वात् प्रमाणीभूतराज्ञां वा-षट्खण्डधिपत्वेन सर्वराजसम्मतत्वात्, एतेन वासुदेवादिव्युदासस्तेषां त्रिखण्डभोक्तत्वात्, चक्रवर्तिना तपोगुणानां-सुचरितविशेषाणां फलानां एकदेशभागरूपं, सूत्रे क्लीबलिङ्गनिर्देशः प्राकृतत्वात्, कोऽर्थ ? - चक्राधिपपूर्वार्जिततपसां फलं-सर्वस्वं नवनिधान चतुर्दशरत्नादिषुविभक्तं, तेन तदेकदेशभूतमिदं छत्ररत्नं विमानवासेऽपि-देवत्वेऽपिदुर्लभतरं, तत्र चक्रवर्तित्वस्यासम्भवात्, 'वग्घारित्तिप्रलम्बितो लम्बतयाऽवलम्बितो माल्यदाम्नां-पुष्पमालानांकलापः-समूहो यत्र तत्तथा, समन्ततः पुष्पमालावेष्टितमितिभावः,शारदानि-शरत्कालभावीनि धवलान्यभ्राणि-वाईलानि शारदश्च रजनिकरः-चन्द्रः तद्वत्प्रकाशो-भास्वरत्वजनित उदद्योतो यस्य तत्तथा, दिव्यं-सहनदेवाधिष्ठितं शेषपदयोजनाप्राक् कृतैवास्ति, अथ प्रकृतम् 'taeNa'mityAdi, ततस्तद्दिव्यं छत्ररत्नं भरतेन राजा परामृष्टं-स्पृष्टं सक्षिप्रमेव चर्मरत्नवत् द्वादशयोजनानि साधिकानि तिर्यक्प्रविस्तृणाति, साधिकत्वंचात्र परिपूर्णचर्मरत्नपिधायकत्वेन, अन्यथा किरातकृतवृष्टयुपद्रवः स्वसैन्यस्य दुर्वारः स्यादिति॥ अथ छत्ररत्नप्रविस्तरणानन्तरं यच्चक्रे तदाह मू. (88)तएणं से भरहे राया छत्तरयणं खंधावारस्सुवरिंठवेइ 2 त्ता मणिरयणं परामुसइ वेढो जाव छत्तरयणस्स वत्थिभागंसि ठवेइ, तस्स य अनतिवरं चारुरूवं सिलणिहिअस्थमंतमेत्तसालिज वगोहूममुग्गमासतिलकुलत्थसद्विगनिप्फावचणगकोद्दवकोत्धुंभरिकंगुबरगरालगानेगधण्णावरणहारिअगाल्लगमूलगहलिद्दलाउअतौसतुंबकालिंगकविठ्ठांबांबिलिअसव्वणिप्फायए सुकुसले गाहावैरयणेत्ति स्व्व्ज्ञ्न्वीसुअगुन्ने। तएणं से गाहावैरयणे भरहस्स रन्नो तद्दिवसप्पइण्णणिप्फाइअपूइआणं सव्वधन्नाणं अनेगाइं कुंभसहस्साइं उवट्ठवेति, तए णं से भरहे राया चम्मरयणसमारूढे छत्तरयणसमोच्छन्ने [13] 161 Page #245 -------------------------------------------------------------------------- ________________ 242 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/88 मणिरयणकौज्जोए समुग्गयभूएणं सुहंसुहेणं सत्तरत्तं परिवसइ वृ. 'तए Na'mityAdi, ततः स भरतः छत्ररत्नंस्कन्धावारस्योपरि स्थापयति स्थापयित्वा च भणिरलं परामृशति, "वेढो jAva'tti अत्र मणिरत्नस्य वेष्टको-वर्णको यावदिति सम्पूर्णो वक्तव्यः पूर्वोक्तः, सच 'तोतं cauraMgulappamANa'mityAdikaH, परामृश्यचचर्मरलछत्ररत्नसम्पुटमिलननिरुद्धसूर्यचन्द्राद्यालोके सैन्येऽहर्निशमुद्योतार्थं छत्ररत्नस्यवस्तिभागेमणिरत्नंस्थापयति, ननु एवं सति सकलसैन्यावरोधः समजनित, तथा च तत्र कतं भोजनादिविधिरित्याशङ्कमानं प्रत्याह-तस्य भरतस्य राज्ञःचोवाच्यान्तरद्योतनार्थ गृहपतिरलं-कौटुम्बिकरत्नमस्तीतिगम्यते, किंविशिष्टं ? - इति-अमुना प्रकारेण सर्वजनेषु विश्रुता गुणा यस्य तत्तथा, इतीति किं ?-न विद्यते अतिवरं-अतिप्रधानं वस्तु अपरं यस्मात्तत्तथा, चारुरूपमिति व्यक्तं, तथा शिला इव शिला अतिस्थिरत्वेन चर्मरत्तं तत्र निहितमात्राणां-उप्तमात्राणां न तु लौकिकप्रसिद्धभूमिखे. टनप्रभृतिकर्मसापेक्षाणां asthamaMta'tti अर्थवतां-प्रयोजनवतांभक्षणाद्यर्हाणामित्यर्थः शाल्यादीनां निष्पादकं, यद्वा शिलानिहितानांप्रात इति गम्यंशाल्यादीनां अत्थमंतमेत्तत्तिअस्तमयति मित्रे-सूर्ये सायमित्यर्थ निष्पादक, संवादी चायमप्यर्थः, यदुक्तं Rssbhcritre॥1॥ "carmarale ca सुक्षेत्र, इवोप्तानि दिवामुखे। सायं धान्यन्यजायन्ति, गृहिरत्नप्रभावतः । / " इत्यादि, उभयत्र व्याख्याने पदानां व्यत्ययेन निर्देशः प्राकृतत्वात्, तत्र शालयः-कलमाद्याः यवा-हयप्रियाः गोदूम मुद्गा माषास्तिलाः कुलत्थाः प्रतीताःषष्टिकाः षष्ट्यहोरात्रैः परिपच्यमानस्तन्दुलः निष्पावा-वल्लाः चणकाः कोद्रवाः प्रतीताः kotyuMbhari'ttikustumbharyo-धान्यककणाः कङ्गवो-बृहच्छिरस्काः 'baraga'ttibaraTTAH रालका अल्पशिरस्काः उपलक्षणात्मसूरादयोऽन्येऽपि धान्यभेदाग्राह्याः,अनेकानिधान्याइति-धान्यापत्राणिवरणो-वनस्पतिविशेषस्तत्पत्राणि एतत्रभृतीनियानि हरितकानि पत्रशाकानि मेघनादवास्तुलकादीनि, पूर्वंचकुस्तुबरीशब्देन धान्यभेदः संगृहीतः इदानीं तत्पत्राणां भक्ष्यत्वेन पत्रशाखेषुसंग्रह इतिनपौनरुक्त्यं, 'अल्लगमूलगहलिद्दत्ति आर्द्रकहरिद्रे प्रतीते, एते च सूरणकन्दाधुपलक्षणभूते, मूलकं-हस्तिदन्तकं, इदं च gRanAdimUlakopalakSaNaM, एतेन कन्दमूलशाके कथिते, अथ फलशाकान्याह-अलाबुतुम्बंत्रपुष-चिर्भटजातीयंतुम्बकलिङ्गकपित्थामाम्लिकाःप्रतीताः, इदमपिफल-शाकोपलक्षणंतेन जीवन्त्या-दिपरिग्रहः आलुबुतुम्बयोलम्बत्ववृत्तत्वकृतो भेदः, स च तज्जातीयबी- जकृत इति जनप्रसिद्धि, सर्वशब्देन चोक्तातिरिक्तशाकादीनां ग्रहः, ननुयदि गृहपतिरत्न-मचिरक्रिययामन्त्रसंस्क्रिययाधान्यादिकं निष्पादयति तर्हि किं चर्मरले ब्रीजवपनेन ?, तन्निर- पेक्षतयैव तत् निष्पादयतु, तस्य दिव्यशक्तिकत्वात्, उच्यते, इतरकारणकलापसंघटनपूर्वकत्वेनैव कारणस्य कार्यजनकत्वनियमात्, अन्यथा सूर्यपाकरसवतीकारा नलादयः सूर्यविद्यामहिम्ना रसवती परिपचन्तोऽपि : तन्दुलसूपशाकवेषवारादिसमाग्री पक्षेरनिति, अत एव सुकुशलं-अतिनिपुणं निजकार्यविधावतिनिपुणं शेषं प्राग्योजितं, अथोक्तगुणयोगि गृहपतिरत्नं यदवसरोचितंचकार तदाह 'तए णमित्यादि, ततः चर्मरलच्छवरलसम्पुटसंघटनानन्तरं तद् गृहपतिरलं भरतस्य राज्ञः स एव दिवसस्तद्दिवसः-उपस्थानिदवसस्तस्मिन् प्रकीर्णकानां-उप्तानां निष्पादितान Page #246 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 243 परिपाकदश प्रापितानां पूतानां निर्बुसीकृतानां सर्वधान्यानामनेकानि 'कुम्भसहस्राणि' कुम्भानां राशिरूपमानविशेषाणां सहस्राणि उपस्थापयति-उपढौकयति प्राभृतीकरोतीत्यर्थः, कुम्भमानं त्वेवमनुयोगद्वारसूत्रोक्तं- "दो असईओ पसई दो पसईओ सेइआ चत्तारि सेइआओ कुडओ चत्तारि कुडया पत्थो चत्तारि आढयं चत्तारि आढया दोणो सट्ठि आढयाइं जहण्णे कुंभे असीति आढयाइं मज्झिमए कुंभे आढयसयं उक्कोसए कुंभे "त्ति, अत्र व्याख्या अत्राशतिः - अवाङ्मुखहस्ततलरूपा मुष्टिरित्यर्थः तत्प्रमाणं धान्यमप्यशतिरेवोच्यते, तद्वत्प्रसृति- नावाकारतया व्यवस्थापिता प्राञ्जलकरतलरूपोच्यते, द्वे प्रसृती सेतिका - मगधदेशप्रसिद्धो मानविशेषो, न तु इह प्रसिद्धा, तस्याः प्रस्थचतुर्गुणत्वात्, चतन सेतिकाः कुडवः - पल्लिकासमानो माप्यविशेषः, चत्वारः कुडवाः प्रस्थो माणकसमानं माप्यं, चत्वारः प्रस्थाः आढकः - सेतिकाप्रमाणः चत्वार आढका द्रोणः - चतुःसेतिकाप्रमाणः षष्ट्या आढकैः पञ्चदशभिर्द्रौणैरित्यर्थ जघन्यः अशीत्या आढकैर्विशत्या द्रोणैरित्यर्थ मध्यमः कुम्भः तथा आढकानां शतेन पञ्चविंशत्या द्रोणैरित्यर्थ उत्कृष्टः कुम्भ इति, अत्र च 'सव्वधन्नाणं' ति सूत्रमुपलक्षणपरं तेनान्यदपि यत्सैन्यस्य भोजनोपयोगि तत् सर्वमुपनयति, एवं सति तत्र भरतः कथं कियत्कालं च स्थितवानित्याह 'तएण 'मित्यादि, ततो- गृहपतिरक्षकृतधान्योपस्थापनानन्तरं स भरतः चर्मरत्नारूढश्छत्ररत्नेन समवच्छन्नः - आच्छादितो मणिरत्नकृतोद्योतः समुद्गकसम्पुटं भूत इव - प्राप्त इव सुखंसुखेनेत्यर्थ सप्तरात्रं- सप्त दिनानि यावत्परिवसति, एतदेव व्यक्तिकुर्वन्नाह - न से-तस्य भताधिपस्य राज्ञः क्षुद् - बुभुक्षा अपिशब्दः पद्यबन्धत्वेन पादपूरणार्थं एवकारार्थे वा न व्यलीकं-वैलक्ष्यं दैन्यमित्यर्थः, नैव भयं विद्यते दुःखं, इयमेव गाथा श्रीवर्द्धमानसूरिकृत ऋषभचरित्रे तु एवंभू. (89) 'नवि से खुहा ण विलिअं णेव भयं णेव विज्जए दुक्खं । भरहाहिवस्स रन्नो खंधावारस्सवि तहेव । / ' वृ. 'नवि से खुहा नवि तिसा नेव भयं' शेषं प्राग्वत्, 'खंधे' त्यादि, स्कन्धावारस्यापि तथैव, यथा भरतस्य न क्षुदादि तथा सैन्यस्यापि नेत्यर्थ । ततः किं जातमित्याह मू. (90) तए णं तस्स भरहस्स रन्नो सत्तरत्तंसि परिणममाणंसि इमेआरूवे अब्भत्थिए चिंतिए पत्थिए मनोगए संकप्पे समुप्पञ्जित्था - केस णं भो ! अपत्थिअपत्थए दुरंतपंतलक्खणे जाव परिवज्जिए जेणं ममं इमाए एआणुरूवाए जाव अमिसमण्णगयाए उप्पिं विजयखंधावारस्स जुगमुसलमुट्ठि जाव वासं वासइ । तए णं तस्स भरहस्स रण्ण इमेआरूवं अब्भत्थिअं चिंतियं पत्थिअं मनोगयं संकप्पं समुप्पन्नं जाणित्ता सोलस देवसहस्सा सण्णज्झिउं पवत्ता याविहोत्था, तए णं ते देवा सन्नद्धबद्धवम्मि- अकवया जाव गहिआउहप्पहरणा जेणेव ते मेहमुहा नागकुमारा देवा तेणेव उवागच्छंति 2 त्ता मेहमुहे नागकुमारे देवे एवं वयासी हं भो ! मेहमुहा नागकुमारा ! देवा अप्पत्थिअपत्थगा जाव परिवज्जिआ किण्णं तुमि न याणह भरहं रायं चाउरंतचक्कवद्धिं महिद्धिअं जाव उद्दवित्तए वा पडिसेहित्तए वा तहावि णं तुब्भे भरहस्स रन्नो विजयखंधावारस्स उप्पिं जुगमुसलमुट्ठिप्पमाणमित्ताहिं धाराहिं ओधमेधं सत्तरत्तं वासं वासह, तं एवमवि गते इत्तो खिप्पामेव अवक्कमह अहव णं अज्ज पासह चित्तं जीवलोगं । तए णं ते मेहमुहा जागकुमारा देवा तेहिं देवेहिं एवं वृत्ता समाणा भीआ तत्था वहिआ Page #247 -------------------------------------------------------------------------- ________________ 244 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/90 उब्विग्गा संजायभया मेघानीकं पडिसाहरंति 2 ता जेणेव आवाड चिलाया तेणेव उवागच्छंति 2त्ता आवाडचिलाए एवं वयासी-एसणंदेवाणुप्पिआ! भरहे राया महिद्धीएजाव नोखलु एस सक्का केणै देवेण वा जाव अग्गिप्पओगेण वा जाव उवद्दवित्तए वा पडिसेहित्तए वा तहावि अ णं ते अम्हेहिं देवाणुप्पिआ ! तुब्भं पिअट्टयाए भरहस्स रन्नो उवसग्गे कए, तं गच्छह तं तुब्भे देवानुप्पिआ! हायाकयबलिकम्मा कयकौअमंगलपायच्छित्ता उल्लपडसाडगाओचूलगणिअच्छा अग्गाईवराइंरयणाइंगहायपंजलिउडापायवडिआभरहं रायाणंसरणंउवेह, पणिवइअवच्छला खलु उत्तमपुरिसा नत्थि भे भरहस्स रन्नो अंतिआओ भयमितिकट्टु, एवं वदित्ता जामेव दिसिं पाउब्भूआ तामेव दिसिं प्द्दिग्या। तएणं ते आवाडचिलाया मेहमुहेहिं नागकुमारेहिं देवेहिं एवं वुत्ता समाणा उट्ठाए उडेति 2त्ताण्हाया कयबलिकम्मा कयकौअमंगलपायच्छित्ताउल्लपडसाडगाओचूलगणिअच्छाअग्गाई वराई रयणाइं गहाय जेणेव भरहे रहाया तेणेव उवागच्छंति 2 ता करयलपरिग्गहिअंजाव मत्थए अंजलिं कट्टु भरहं रायंजएणं विजएणं वद्धाविंति 2 ता अग्गाइं वराई रयणाई उवणेति 2 ता एवं वयासी वृ. 'तएणं तस्स भरहस्स रन्नो sattaratta'mityAdi, ततः समुदकभूततयाऽवस्थानानन्तरं तस्य भरतस्य राज्ञः सप्तरात्रेपरिणमतिसतिअयमेतद्रूपोयावत्सङ्कल्पःसमुदपद्यत, तमेव प्रादुर्भावयन्नाह-'केस Na'mityAdi, कः एष भोः सैनिकाः अप्राप्रितप्रार्थकादिविशेषणविशिष्टो यो मम अस्यामेतद्रूपायां यावद्दिव्यायां देवानामिव ऋद्धिर्देवस्य वा-राज्ञ ऋद्धिर्देवर्द्धिस्तस्यां सत्यां एवं दिव्यायां देवद्युतौ दिव्येन देवानुभावेन देवानुभागेन वा देवानामिव योऽनुभागोऽनुभावो वाप्रभावस्तेन सह लब्धायां-प्राप्तायामभिसमन्वागतायां सत्यां उपरि स्कन्धावारस्य 'जुगमुसलमुट्ठि jAva'tti युगमुसलमुष्टिप्रमाणमात्राभिर्धाराभिर्वर्षं वर्षति-वृष्टिं करोति, अत्र किरातगृह्याणामेव केषाञ्चिदयमुपद्रवोपक्रम इति सामान्यतो ज्ञानेऽपि मानधनानांप्रभूणां गर्वगर्भिता गिरस्त्वंकाररेकारबहुला एव bhaveyu'riti कएष इत्यादिक आक्रोशस्तत्र एकवचननिर्देशः यथा उपस्थितेष्वपि बहुषुवैरिषुसको वर्तते यो मामुपतिष्ठते इत्यादौ, इति भूपतिभावं परिभाव्य यक्षायचचक्रुस्तदाह 'तए Na'mityAdi, ततश्च-उक्तचिन्तासमुत्पत्यनन्तरं भरतस्येममेतीशं यावत्सङ्कल्पं समुत्पन्नंज्ञात्वा चतुर्दशरत्नाधिष्ठायकदेवसहस्राणि चतुर्दश द्वे सहने श्वाङ्गाधिष्ठातृदेवभूते इत्येवं षोडशदेवसहस्राः यद्यपि स्त्ररत्नस्य वैताढ्यसाधने सम्पत्स्यमानत्वेन रत्लानां त्रयोदशसहसा एव सम्भवेयुस्तथापिसामान्यत एतद्वचनमिति, सनद्धं प्रवृत्ताश्चाप्यभवन्-युद्धायोद्यता अभूवन्नित्यर्थः, कथमित्याह-'तए ण मित्यादि, अनुवादसूत्रत्वात्याग्वत्, किमवोचुस्ते भरतस्य सन्निहिता देवा इत्याह-हं भो ! मेघमुखा इत्यादि प्राग्वत्, किमिति प्रश्ने न जानीथेत्यत्र काकुपाठे नव्याख्येयं, तेन न जानीथ किं यूयं?, अपितु जानीथ, भरतं राजानं चतुरन्तचक्रवर्त्तिनं यदेष न कैश्चिदपि देवदानवादिभि शस्त्रप्रयोगादिभिरुपद्रवयितुं वा प्रतिषेधयितुंवा शक्यते इति, अज्ञानपूर्विका हि प्रवृत्तिमहतेऽनर्थाय प्रवर्तकस्य च बाढं वालिशभावोद्भावनाय च भवेदिति भापयन्तस्ते यथा उत्तरवाक्यमाहुस्तथाऽऽह-तथा-जगत्यजय जानन्तोऽपीत्यर्थ यूयं भरतस्य राज्ञो विजयस्कन्धावारस्योपरियावद्वर्षं वर्षत तत-तस्मादेवमविमृष्टकारितायां सत्यामपिगते-अतीते Page #248 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 कार्ये किं बहु अधिक्षिपामः ? तस्य क्रियान्तरापादनेन संस्कारानर्हत्वात्, इतः क्षिप्रमेवापक्रामतमत्कुणा इवापयात, अथवेति विकल्पान्तरे यदि नापक्रामत तर्हि अद्य-साम्प्रतमेव पश्यत चित्रं जीवलोकं - वर्त्तमानभवादन्यं भवं पृथिवीकायिकादिकं, अपमृत्युं प्राप्नुतेत्यर्थः क्रियादेशेऽत्र पञ्चमीप्रयोगः, ननु निरुपक्रमायुषां देवानामपमृत्योरसम्भवात् सबाधमिदं वचनं, उच्यते, सूत्राणां विचित्रत्वेन भयसूत्रत्वेन विवक्षणान्न दोषः । 'तए ण' मित्यादि, सर्वं प्राग्वत्, नवरं मेघानीकं प्रतिसंहरन्ति-घनघटामपहरन्ति, वृष्ट्युपरमे च ततः सम्पुटाञ्चक्रिसैन्यं निर्गच्छदुपलभ्य लौकिकैरुक्तं ब्रह्मणा सृष्टमिदमण्डकं तत इयं जगतः प्रसूतिरित्येवं सर्वत्र प्रवादोऽभूत्ततोऽपि च ब्रह्माण्डपुराणं नाम शास्त्रमभूदिति प्रसङ्गादोध्यमिति, 245 अथ यदुक्तमेव क्यासित्ति तत्र किमवादिषुरित्याह- 'तएन' - मित्यादि, हे देवानुप्रिया ! एष भरतो राजा महर्द्धिको यावन्नो खलु एष शक्यते देवादिभिरस्त्रप्रयोगादिभिर्याव्रन्निषेधयितुं तथापि अस्माभिर्देवानुप्रिया ! युष्माकं प्रीत्यर्थं भरतस्य राज्ञ उपसर्ग कृतः, तद्गच्छत देवानुप्रिया ! यूयं स्नानादिविशेषणाः आर्द्रा - सद्यः स्नानव- शाजलक्लिन्नौ पटशाटकौ - उत्तरीयपरिधाने येषां ते तथा, एतेन सेवाविधावविलम्बः सूचितः, अवचूलकं - अधोमुखाश्ञ्चलं मुत्लाञ्चलं यथा भवत्येवं नियत्थं येषां ते तथा, एतेन परिहितवस्त्रबन्ध- नकालावध्यपि न विलम्बो विधेय इति सूचितं, अथवाऽनेनाबद्धकच्छ त्वं सूचितं, तदुपदर्शनेन स्वदैन्यं दर्शितमिति, बद्धकच्छत्वदर्शने हि उत्कटत्वसम्भावनाया जनप्रसिद्धत्वात्, अग्रयाणि वराणि रत्नानि गृहीत्वा प्राञ्जलिकृताः - कृतप्राञ्जलयः पादपतिताः-चरणन्यस्तमौलयो भरतं राजानं शरणमुपेत-यात प्रणिपतितवत्सलाःप्रणम्रजनहितकारिणः खलु उत्तमपुरुषाः, नास्ति भे-भवतां भरतस्य राज्ञोऽन्तिकादयमिति कृत्वा इति उदित्वेत्यर्थ यस्या दिशः प्रादुर्भूतास्तामेव दिशं प्रति गता इति । अथ भग्नेच्छाच्छा यच्चस्तदाह- 'तएण 'मित्यादि, सर्वं गतार्थं, नवरं रत्नान्युपनयन्तिप्राभृतीकुर्वन्तीत्यर्थः, अथ यदुक्तं 'एवं वयासि' त्ति तत्र किमवादिषुरित्याह यू. (91) वसुहर गुणहर जयहर, हिरिसिरिधीकिततिधारकमरिंद । लक्खणसहस्सधारक रायमिदं ने चिरं धारे ॥ कृ. 'वसुहर' इत्यादि, हे वसुधर ! - द्रव्यधर षट्खण्डवर्त्तिद्रव्यपते इतियावत्, अथवा तेजोधर गुणधर - गुणवान् जयधर-विद्वेषिभिरधर्षणीय ! हीः -लज्जा श्रीः - लक्ष्मीधृतिः - सन्तोषः कीर्ति - वर्णवादः एतेषा धारक नरेन्द्रलक्षणसहस्राणां - अनेकलक्षणानां धारक नो- अस्माकं राज्यमिदं चिरं धारय - पालय इत्यर्थः, अस्मद्देशाधिपतिर्भव चिरकालं यावदिति प्रथमगाथार्थः । पू. (92) हयवै गयवै नरवै नवनिहिवै भरहवासपढमवई । बत्तीसजणवयसहस्सराय सामी चिरं जीव । / वृ. 'हयवै गयवई' इत्यादि, हे हयपते ! गजपते ! हे नरपते ! नवतनिधिपते ! हे भरतवर्षप्रथमपते ! द्वात्रिंशजनपदसहस्राणां -देशसहस्राणां ये राजानस्तेषां स्वामिन् ! चिरं जीव 2 इति द्वितीयगाथार्थः । मू. (93) पढमणरीसर ईसर हिअईसर महिलिआसहस्साणं । देवसयसाहसीसर चोद्दसरयणीसर जसंसी ॥ Page #249 -------------------------------------------------------------------------- ________________ 246. जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/93 वृ. 'पढमणसरीसर ईसर इत्यादि, हे प्रथमनरेश्वर ! हे ऐश्वर्यधर ! हे महिलिकासहस्राणां-चतुःषष्टिस्त्रसहस्राणां हृदयेश्वर-प्राणवल्लभ देवशतसहस्राणां-रत्नाधिष्ठातृमागधतीर्थाधि-पादिदेवलक्षाणामीश्वर ! चतुर्दशरलेश्वर ! यशस्विन् इति तृतीयगाथार्थः । मू. (94) सागरगिरिमेरागं उत्त्र्वाईन्न्म्मिजिअण्तुमे। ता अम्हे देवाणुप्पिअस्स विसए प्रिव्सामो॥ वृ.तथा 'सागर' इत्यादि, सागरः-पूर्वापरदक्षिणाख्यः समुद्रः गिरि-क्षुद्रहमाचलस्तयोमर्यादा-अवधिर्यत्र तत्तथा, उक्तदिकत्रयेसमुद्रावधिकमुत्तरतो हिमाचलावधिकं, उत्तरापाचीनंउत्तरार्द्धदक्षिणार्द्धभरतंपरिपूर्णभरतमित्यर्थः, त्वयाऽभिजितं, यदत्रभरतस्य हिमवदिरिपर्यन्तता व्याख्याता तदवश्यं साधयिष्यमाणत्वेन भाविनि भतूवदुपचार' इति न्यायात्, अन्यथा नवनिधिपते चतुर्दशरलेश्वरैत्यादिविशएषणानामप्यनुपपत्ति, नवनिधीनांतथा सम्पूणचतुर्दशरलानामथैव सम्पत्स्यमानत्वात्, ता-तस्माद् वयं देवानुप्रिंयस्य विषये परिवसामः, युष्माकं प्रजारूपाः स्म इत्यर्थः, इति च्तुर्थ्गाथार्थ्ः। मू. (95) अहो णं देवाणुप्पिआणं इद्धी एवं चेव जाव अभिसमण्णागए, तं दिट्ठा णं देवाणुप्पिआणं इद्धी एवं चेव जाव अभिसमण्णागए, तं खामेमु णं देवाणुप्पिआ! खमंतु णं देवाणुप्पिआ! खंतुमरुहंतुणंदेवाणुप्पिआ!णाइ भुजोर वंकरणयाएत्तिकट्ठपंजलिउडापायवडिआ भरहं रायं सरणं उविंति । तएणं से भरहे राया तेसिं आवाडचिलायाणं अग्गाइं वराइं रयणाई पडिच्छंति र त्ता ते आवाडचिलाए एवं वयासी-गच्छइणंभो तुब्भे ममं बाहुच्छायापरिग्गहिया निब्भया निरुब्बिग्गा सुहंसुहेणं परिवसह, नत्थि भे कत्तोवि भयमस्थित्तिकटु सक्कारेइ सम्माणेइ सक्कारेत्ता सम्माणेत्ता प्द्दिविस्जेइ। तएणं से भरहे राया सुसेणं सेनावइंसद्दावेइ 2 ता एवं वयासी-गचछाहिणंभोदेवाण! दोचपि सिंधूए महानईए पञ्चत्थिमं णिक्खुडं ससिंधुसागरगिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि 2 ता अग्गाईवराईरयणाई पडिच्छाहिर तामम एअमाणत्तिअंखिप्पामेवपच्चप्पिणाहि जहा दाहिणिल्लस्स ओयवणं तहा सव्वं भाणिअव्वं जाव पञ्चनुभवमाणा विह्र्ण्ति॥ वृ.तथा अहो इति आश्चर्ये देवानुप्रियाणां ऋद्धिद्युतिर्यशो बलं वीर्यं पुरुषकारः पराक्रमः एतेषां व्याख्यानं प्राग्वत्, ऋद्ध्यादीन्याश्चर्यकारीणि कुत इत्याह-दिव्या सर्वोत्कृष्टा देवस्येव द्युति, एवं दिव्यो देवानुभावोदेवानुभागोवा लब्धः-प्राप्तःअभिसमन्वागतो देवपादैरित्यध्याहार्य, परतः श्रुतेऽपि गुणातिशयेआश्चर्योत्पत्ति स्यात् टेतु सुतरामित्याशयेनाह-तद्दष्टा देवानुप्रियाणां ऋद्धिः-सम्पत्, चक्षुप्रत्यक्षेणानुभूतेत्यर्थः, दृष्टिमित्यादि वाच्यं, यावदभिसमन्वागत इति पदं, यावत्पदसंग्रहस्तु 'इड्डी जसे बले वीरिए' इत्यादिकोऽनन्तरोक्त एव, तत्क्षमयामो देवानुप्रिया वयं, सानुशयाशयत्वात् स्वबालचेष्टितं क्षमन्तां देवानुप्रियाः !, क्षन्तुमर्हन्ति-क्षमा कर्तु योग्या भवन्ति देवानुप्रियाः महाशयत्वात्, अत्र प्राकृतत्वाद्वर्तमानार्थे पञ्चमी, 'nAi'tti नैव आइंइति निपातोऽवधारणे भूय एवंकरणतायै सम्पत्स्यामह इति शेषः, अत्र ताकारः प्राकृतशैलीभवः, इति कृत्वा प्राञ्जलिकृताः पादपतिता भरतं राजानं शरणमुपयान्ति, अथ प्रसादाभिमुखभरतकृत्यमाह- 'तएणंसे भरहे राया तेसिंआवाडचिलायाण0, ततःसभरतो राजा तेषामापात Page #250 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 247 किरातानामग्रयाणि वराणि रत्नानि प्रतीच्छति-गृह्णाति प्रतीच्छय च तानापातकिरातानेवमवादीत-गच्छत भो ! देवानुप्रियाः यूयं स्वस्थानमिति शेषः, मम बाहुच्छायया परिगृहीताःस्वीकृताःमया शिरसि दत्तहस्ताः निर्भया निरुद्विग्नाः-उद्वेगरहिताः सुखंसुखेन परिवसत, अत्र 'छायायांहोकान्तौवा इत्यनेन सूत्रेण वैकल्पिकविधित्वान्नहकारत्वं, नास्तिभे-भवतांकुतोऽपि भयमिति कृत्वा सत्कारयति सन्मानयति सत्कृत्य सन्मान्य च प्रतिविसर्जयति-स्वस्थानगमनयादिदिशति । अथ किरातसाधनोत्तरकालं नरेन्दुः किं चक्रे इत्याह तएणंसेभरहे राया suseNa'ityAdi, ततः-किरातसाधनानन्तरं भरतः सुषेणं सेनापति शब्दयति, शब्दयित्वा च एवमवादीत्-गच्छ भो देवानुप्रिय ! द्वितीयं अपि समुच्चये पूर्वधितनिष्कुटापेक्षया सिन्ध्वा महानद्याः पश्चिमं-पश्चिमभागवति निष्कुट-प्राग्व्यावर्णितस्वरूपं सिन्धुः नदी सागरः-पश्चिमाब्धि उत्तरतः क्षुल्लहिमवद्गिरिदक्षिणतो वैतादयगिरिश्च तैर्मर्यादा य्यतत्तथा,एतैः कृतविभागमित्यर्थः,शेषप्राग्वत्, लाघवार्थमतिदेशसूत्रमाह-'जहा dAhiNilla'ityAdi, यथादाक्षिणात्यस्य सिन्धुनिष्कुटस्य ओअवणं-साधनंतथा सर्वं भणितव्यं, तावद्वक्तव्यं यावत्सेनानीर्मरतविसृष्टः पञ्चविधान् कामभोगान् प्रत्यनुभवन् विहरति । अथ तदनन्तरं किं जातमित्याह मू. (98) तएणं दिव्वे चक्करयणे अन्नया कयाइ आउहधरसालाओ पडिनिक्खमै 2 ताअंतलिक्खपडिवण्णेजाव उत्तरपुरच्छिमंदिसिं चुल्लहिमवंतपव्वयाभिमुहे पयाते आवि होत्था, तएपंसेभरहेरायातंदिव्व चक्करयणंजाव चुलहिमवंतवासहरपव्वयस्स अदूरसामंतेदुवालसजोअणायामंजाव चुल्लहिमवंतगिरिकुमारस्स देवस्स अट्ठमभत्तं पगिण्हइ । तहेव जहा मागहतित्थस्स जाव समुद्दरवभूअंपिव करेमाणे 2 उत्तरदिसाभिमुहे जेणेव चुल्लहिमवंतवासहरपव्वएतेणेव उवागमच्छइ 2 ता चुल्लहिमवंतवासहरपव्वयंतिक्खुत्तोरहसिरेणं फुसइ फुसित्ता तुरए निगिण्हइ निगिण्हित्ता तहेव जाव आयतकण्णायतं च काऊण उसुमुदारं इमाणि वयणाणि तत्थ भाणीअ से णरवई जाव सव्वे मे ते विसयवासित्तिकट्ठ उद्धं वेहासं उसुं निसिरै परिगरणिगरिअमझे जाव तए णं से सरे भरहेणं रण्णा उर्ल्ड वेहासं निसट्टे समाणे खिप्पामेव बावत्तरिंजोअणाइंगंता चुल्लहिमवंतगिरिकुमारस्स देवस्स मेराए निविए। तएणं से चुलहिमवंतगिरिकुमारेदेवेमेराए सरं निवइअंपासइ 2 त्ता आसुरुत्ते रुढे जाव पीइदानं सव्वोसहिं च मालंगोसीसचंदनं कडगाणि जाव दहोदगं च गेण्हइ 2 ता ताए उक्किट्ठाए जावउत्तरेणंचुल्लहिमवंतगिरिमेराए अहण्णंदेवामुपिआणविसयवासीजावाहण्णंदेवाणुप्पिआणं उत्तरिले अंतवाले जाव प्द्दिविस्जेइ। वृ. 'तए णं दिव्वे चक्करयणे' इत्यादि, ततः-औत्तराहसिंधुनिष्कुटसाधनानन्तरं तद्दिव्यं चक्ररत्नं अन्यदा कदाचित् आयुधगृहशालातः प्रितनिष्कामति प्रतिनिष्क्रम्य च अंतरिक्षप्रतिपन्नं यावत्पदात् 'जक्खसहस्ससंपरिवुडे दिव्वतुडिअसद्दसण्णिणाएणं पूरन्ते चेव अंबरतल मिति, उत्तरपूर्वस्यां दिशि-ईशानेकोणेक्षुद्रहिमवत्पर्वताभिमुखंप्रयातं चाप्यभवत्, ततः-शिबिरनिवेशात् क्षुद्रहिमवदिरिमध्यं यियासोः उत्तरपूर्वायां चलनमेव ऋजुमार्ग, ततो narenduryatkRtavAMstadAha'taeNaM से भरहे राया तंदिव्वंचक्करयण मित्यादि, ततःसभरतस्तद्दिव्यं चक्ररत्नं अभिक्षुद्रहिमवदिरि Page #251 -------------------------------------------------------------------------- ________________ 248 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/93 प्रयातं दृष्ट्वा कौटम्बिकपुरुषाज्ञापनंहस्तिरलप्रतिकल्पनसेनासन्नाहनस्नानविधानंहस्तिरत्नारोहणं मार्गागतपुरनगरदेशाधिपवशीकरणंतत्याभृतस्वीकरणंचक्ररत्नानुगमनयोजनान्तरितवसतिवसनं चकरोतीत्यादिपिण्डार्थः प्रथमयावत्पदग्राह्यः,अत्रयावत्पदसंग्राह्यसूत्रलिखने बहुविस्तरः स्यादिति तदुपेक्षा, ततः क्षुल्लहिमवदिरिसमीपे द्वादशयोजनायाम अत्र यावच्छब्दानवयोजनविस्तीर्णादिविशेषणविशिष्टं स्कन्धावारं निवेशयति, वर्द्धकिरलं शब्दयति पौषधशाला विधापयति पौषधं च करोतीत्यादि ज्ञेयं, क्षुद्रहिमवदिरिकुमारस्य देवस्य साधनायेति शेषः, कियत्पर्यन्त इत्याह-यावत्समुद्ररवभूतमिव कुर्वाणः कुर्वाण इति, अत्र्॥ 'taheva'tti पदवाच्यमष्टमभक्तप्रतिजागरणं तत्समापनं कौटुम्बिकाज्ञापनं सेनासन्नाहनं अश्वरथप्रतिकल्पनं स्नानविधानं अश्वरथारोहणं चक्ररत्नमार्गानुगमनं च करोतीत्यादि ज्ञेयं, सैन्यसमुत्थकलकलरवेण समुद्ररवभूतमिव पृथिवीमण्डलं कुर्वन् 2 उत्तरदिगभिमुखो यत्रैव च क्षुद्रहिमवर्षधरपर्वतः तत्रैवोपागच्छति उपागत्य चक्षुल्लहिमवर्द्वर्षधरपर्वतं त्रिकृत्वः-त्रीन्वारान् रथशिरसा-रथाग्रभागेन काकमुखेनेत्यर्थःस्पृशति, अतिवेगप्रवृत्तस्यवेगिवस्तुनः पुरस्थप्रतिबन्धकभित्यादिसंघटनेत्रिस्ताडनेनवेगपाददर्शनादत्र त्रिरित्युक्तं, स्पृष्टा चतुरगान्निगृहाति-वेगप्रवृत्तान् वाजिनोरक्षति, तदनुवृत्तं यत्तदाह-'निगिण्हित्ताऽइत्यादि, तुरगांश्चतुरोऽपिनिगृह्य चतथैवमागधतीर्थाधिकारवद्वक्तव्यं, कियडूरंयावदित्याह-यावदायतकर्णायतंच कृत्वा इषुमुदारमिति, अत्र 'taheva'tti वचनात् रथस्थापनं धनुर्ग्रहणं शरग्रहणं च वक्तव्यं, ततस्तं शरंतताविधं कृत्वा तत्र इमानि वचनान्यभाणीत् स नरपतिरत्रयावत्पदेन 'हंदि सुगंतु भवंतो' इत्यादि गाथाद्वयं वाच्यं सर्वे मे ते विसयवासीतिपर्यन्तं इति कृत्वा-इत्युच्चार्य ऊर्ध्वं-उपरि, एतच्च शुभपर्यायं स्यात् यथोर्ध्वलोकःशुभलोक इत्यादिअत उक्तं विहायसि-आकाशे क्षुद्रहिमवद्गिरिकुमारस्य तत्रावाससम्भवात् इषु निसृज्ति। 'parigaranigaraamajjhojAva'ttiatrAvasarebANamokSaprakaraNAdhItaM परिगरनिगरिअमज्झो' इत्यादिपदोपलक्षितं यावच्छब्देन परिपूर्ण गाथाद्वयं वाच्यमिति । ततः किंजातमित्याह-'तएणं से' इत्यादि, तत-सशरोभरतेन राज्ञा ऊर्ध्वं विहायसि निसृष्टः सक्षिप्रमेव द्विसप्ततिं योजनानि यावद् गत्वा क्षुद्रहिमवर्दिगरिकुमारस्य देवस्य मर्यादायामुचितस्थाने निप्त्ति। __'taeNa'mityAdi, ततः स क्षुद्रहिमवदिरिकुमारोदेवो निजमर्यादायांशरंनिपतितंपश्यति, दृष्ट्वा च आसुरुप्तो रुष्ट इत्यादिविशेषणविशिष्टो यावत्करहणात् भ्रुकुटिंकरोतिअधिक्षिपतिशरं गृहातिनामच वाचयतीत्यादिग्राह्यं, प्रीतिदानंसर्वोषधीः-फलपाकान्तवनस्पतिविशेषान् राज्याभिषेकादिकार्योपयोगिनः मालां-कल्पद्रुमपुष्पमालां गोशीर्षचन्दनंच-हिमवतकुअभवंकटकानि यावत्पदात् त्रुटितानि वस्त्राणि आभरणानि शरंच नामाङ्कमिति ग्राह्य, द्रहोदकंच-पद्मद्रहोदकं गृह्णाति, गृहीत्वा च तयोत्कृष्टयाऽत्र यावत्पदात् देवगत्या व्यतिव्रजति-भरतान्तिकमुपसर्पति विज्ञपयतिचेतिज्ञेयं,उत्तरस्यांक्षुद्रहिमवतोगिरेमर्यादायांअहंदेवानुप्रियाणांविषयवासीयावत्पदात् अहं देवाणुप्पिआणत्तीकिंकरे इतिग्राह्य,अहंदेवानुप्रियाणांअउत्तराहोलोकपालः, अत्र यावत्पदात् प्रीतिदानमुपनयति तद् भरतः प्रतीच्छति, देवं सत्कारयति सन्मानयतीति ग्राह्यं, तथा कृत्वा च प्रतिविसर्जयति, अथाधिकोत्साहदष्टमभक्तंतपस्तीरयित्वाकृतपारणकएवावधिप्रप्तदिग्विजयात Page #252 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 कर्तुकामः श्रीऋषभभूः ऋषभकूटगमनायोपक्रमते मू. (97) तए णं से भरहे राया तुरंए निगिण्हइ 2 त्ता रहं परावत्तेइ 2 त्ता जेणेव उसहकूडे तेणेव उवागच्छइ 2 त्ता उसहकूडं पव्वयं तिक्खुत्तो रहसिरेणं फुसइ 2 त्ता तुरए निगिण्हइ 2 ता रहं ठवेइ 2 त्ता छत्तलं दुवालसंसिअं अट्ठकण्णिअं अहिगरणिसंठिअं सोवण्णिअं कागणिरयणं परामुसइ 2 त्ता उसभकूडस्स पव्वयस्स पुरथिमिल्लंसि कडगंसि नामगं आउडेइ वृ. 'तए ण 'मित्यादि, ततो- हिमवत्साधनानन्तरं स भरतो राजा तुरगान् निगृहातिदक्षिणपार्श्वस्थहयावाकर्षति वामपार्श्वस्थहयौ पुरस्करोति, निगृह्य च रथं परावर्त्तयति परावर्त्तय यत्रैवर्षभकूटं तत्रैवोपागच्छति उपागत्य च ऋषभकूटं पर्वतं त्रिकृत्वो रथशीर्षेण स्पृशति, स्पृष्टा च रथं स्थापयति स्थापयित्वा च षट्तलं द्वादशाधिकं अष्टकर्णिकं अधिकरणिसंस्थितं सौवर्णिकंस्वर्णमयमष्टसुवर्णमयत्वात् काकणीरलं परामृशति, एतेषां पदानां व्याख्यानं प्राग्वत्, परामृश्य च ऋषभकूटस्य पर्वतस्य पौरस्त्ये कटके नामैव नामकं स्वार्ते कप्रत्ययः 'AuDei'tti आजुडति सम्बद्धं करोति लिखतीत्यर्थः, कथं लिखतीत्याह मू. (98) 249 ओसप्पिणी इमीसे तइआए समाइ पच्छिमे भाए । अहमंसि चक्क वट्टी भरहो इअ नामधिज्ज्रेणं । वृ. 'osappiNi'ityAdi, अवसर्पिपयाः, अत्र षष्ठीलोपः प्राकृतत्वात्, अस्या तृतीयायाः समायाः - तृतीयारकस्य पश्चिमभागे तृतीये भागे इत्यर्थः, अहमस्मि चक्रवर्त्ती भरत इति नामधेयेन । मू. (99) अहमंसि पढमराया अहयं भरहाहिवो नरवरिंदो । नत्थि महं पडिसत्तू जिअं मए भारहं वासं ॥ वृ. अहमस्मि प्रथमराजा - प्रधानराजा, प्रथमशब्दस्य प्रधानपर्यायत्वाद्यथा 'पढमे चंदजोगे' इत्यादौ, एतद्वयाख्यानेन ऋषभे प्रथमराजत्वं नागमेन सह विरुध्यते, अहं - भरत - क्षेत्राधिपः नरवराः-सामन्तादयस्तेषामिन्द्रः नास्ति मम प्रतिशत्रु - प्रतिपक्षः जितं मया भारतं वर्षमिति । मू. (100) इतिकड्ड नामगं आउडेइ नामगं आउडित्ता रहं परावत्तेइ 2 त्ता जेणेव विजयखंधावारणिवेसे जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छइ 2 त्ता जाव चुल्लहिमवंतगिरिकुमारस्स देवस्स अट्ठाहिआए महामहिमाए निव्वत्ताए समाणीए आउहधरसालाओ पडिनिक्खमै 2 त्ता जाव दाहिणिं दिसिं वे अद्धपव्वयामिमुहे पयाते आवि होत्था । वृ. कृत्वा नामकं 'आउडेइ' त्ति लिखति, अस्य सूत्रस्य निगमार्थकत्वान्न पौनरुक्त्यं, अथ कृतकृत्यो यद् व्यवस्यति तदाह - 'नामगं आउडित्ता' इत्यादि, नामकं लिखित्वा रथं परावर्त्तयति परावर्त्य च यत्रैव विजयस्कन्धावारनिवेशो यत्रैव च बाह्योपस्थानशाला तत्रैवोपागच्छति उपागत्य च अत्र यावत्पदात् तुरगान्निगृहाति रतं स्थापयति ततः प्रत्यवरोहति मज्जनगृहं प्रविशति स्नाति ततः प्रतिनिष्क्रामति भुङ्क्ते बाह्योपस्थानशालायां सिंहासने उपविशति श्रेणीप्रश्रेणीः शब्दापयति क्षुल्लहिमवदिरिकुमारदेवस्याष्टाहिकाकरणं सन्दिशति ताश्च कुर्वन्ति आज्ञां च प्रत्यर्पयन्तीति ग्राह्यं, ततस्तद्दिव्यं चक्ररलं क्षुल्लहिमवदिरिकुमारस्य देवस्याष्टाहिकायां महामहिमायां निवृत्तायां सत्यामायुधगृहशालातः प्रयातं चाप्यभवत् । मू. (101) तए णं से भरहे राया तं दिव्वं चक्करयणं जाव veaddhassa pajjayassa uttarille Page #253 -------------------------------------------------------------------------- ________________ 250 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/101 नितंब तेणेव उवागच्छइ 2 ता वेअद्धस्स पव्वयस्स उत्तरिल्ले नितंबे दुवालसजोयणायामं जाव पोसहसालं अप्पुपविसइजावनमिविनमीणं विजाहरराईणंअट्ठमभत्तंपगिण्हइ 2 ता पोसहसालाए जाव नमिविनमिविजाहररायाणोमणसी करेमाणे 2 चिट्ठइ, तएणंतस्सभरहस्सरण्णो अट्ठमभत्तंसि परिणममाणंसि णमिविणभीविजाहररायाणो दिव्याए मईए चोइअमई अन्नमन्नस्स अंतिअं पाउब्भवंति 2 त्ता एवं वयासी-उप्पन्ने खलु भो देवाणुप्पिआ! जंबुद्दीवे दीवे भरहे वासे भरहे राया चाउरंतचक्कवट्टीतंजीअमेअंतीअपचुप्पन्नमणागयाणंविजाहरराईणंचक्कवट्टीणंउवत्थाणिअं करेत्तए, तं गच्छामो गंदेवाणुप्पिआ! अम्हेवि भरहस्स रण्णो उवत्थाणि करेमो इति कटु विनमी नाऊणं चक्कवट्टि दिव्वाएमईए चोइअमईमाणुम्माणप्पमाणजुत्तं तेअस्सिं रूवलक्खणजुत्तं ठिअजुव्वणकेसवट्टिअणहं सव्वरोगणासणिं बलकरि इच्छिअसीउण्हफासजुत्तं vRtaeNa'mityAdi, ततःसभरतोराजातद्दिव्यंचक्ररनंदक्षिणादिशि वैताढ्यपर्वताभिमुखं प्रयातं पश्यति, दृष्ट्वा च प्रमोदादि तावद् वक्तव्यं यावद् भरतो यत्रैव वैताढयस्य पर्वतस्योत्तरपार्श्ववर्ती नितम्बः-कटकस्तत्रैवोपागच्छति, उपागत्यच वैताढयस्य पर्वतस्योत्तरभागवर्तिनि नितम्बे द्वादशयोजनायामयावत्पदकरणात् नवयोजनविस्तीर्णमित्यादिकं स्कन्धावारनिवेशादि वाच्यं, पौषधशालामनुप्रविशति भरतः, अत्र यावत्पदात् पौषधविशेषणानि सर्वाणि वाच्यानि, नमिविनम्योः-श्रीऋषभस्वामिमहासामन्तकच्छमहाकच्छसुतयोर्विद्याधरराज्ञोःसाधनायाष्टमभक्तं प्रगृह्णाति प्रगृह्य च पौषधशालायांयावच्छब्दात्पौषधिकादिविशेषणविशिष्टोनमिविनमिविद्याधरराजानौ मनसि कुर्वाणो मनसि कुर्वाणस्तिष्ठति, एतेखगाअनुकम्प्याः एतेषामुपरिबाणमोक्षणेन प्राणदर्शनंन क्षत्रियधर्मैति सिन्ध्वादिसुरीणामिवानयोर्मनसिकरणमात्ररूपे साधनोपाये प्रवृत्तः, तेन न द्वादशवार्षिकयुद्धमप्यत्राभिहितं, यत्तु आदिनाथचरित्रेशरमोचनादि चूर्णिकृतातुयुद्धमा द्वादशवर्षावधिअन्नेभणंतीत्युक्त्वा उक्तं तन्मतान्तरमवसेयमिति, अत्रान्तरे यज्जातंतदाह_ 'taeNa'mityAdi, तस्य भरतस्याष्टमभक्ते परिणमति सति नमिविनमी विद्याधरराजानौ दिव्यया दिव्यानुभावजनितत्वात् मत्या-ज्ञानेन जोदितमती-प्रेरितमतिकौ अवधिज्ञाननाद्यभावेऽपियत्तयोर्भरतमनोविषयक ज्ञानं तत्सौधर्मेशानदेवीनां मनःप्रविचारिदेवानांकामानुषक्तमनोज्ञानमिव दिव्यानुभावादवगन्तव्यं, अन्यथा तासामपि स्वविमानचूलिकाध्वजादिमात्रविषयकावधिमतीनां तद्रिरंसाज्ञानासम्भवेन सुरतानुकूलचेष्टोन्मुखत्वं न सम्भवेदिति, एताशावन्योऽन्यस्यान्तिकं प्रादुर्भवतः, प्रादुर्भूय च एवमवादिषातां, किमवादिषातामित्याह ___'उप्पन्ने खलु इत्यादि, उत्पन्नः खलुः-अवधारणे भोदेवानुप्रिया! जम्बूद्वीपेद्वीपे भरतवर्षे भरतनामा राजा चतुरन्तचक्रवर्ती तस्माजीतमेतत्-कल्प एषोऽतीतवर्तमानानागतानां विद्याधरराज्ञां चक्रवर्त्तिनामुपस्थानिक प्राभृतं कर्तु, तद् गच्छामो देवानुप्रिया ! वयमपि भरतस्य राज्ञ उपस्थानिकं कुर्म 'इति कट्ठ' इत्यादि इति कृत्वा-इति अन्योऽन्यं भणित्वा विनमिरुत्तरश्रेण्यधिपति सुभद्रां नाम्ना स्त्रीरलं नमिश्च दक्षिणश्रेण्याधिपती रत्नानि कटकानि त्रुटिकानि च गृहातीत्यन्वयः, अथ कीशः सन् विनमि किं कृत्वा सुभद्रां कन्यारलं गृहातीत्याह-दिव्यया मत्या नोदितमति सन् चक्रवर्त्तिनं ज्ञात्वा, अत्रानन्तरोक्तसूत्रतश्चक्रवर्तित्वे लब्धेऽपि यत् नाऊण चक्कवट्टिमित्याधुक्तं तत् सुभद्रा Page #254 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 स्त्रीरत्नमस्यैवोप्रयोगीति योग्यताख्यापनार्थं, किंलक्षणां सुभद्रामित्याह - 'मानोन्मानप्राणयुक्तां तत्र मानं-जलद्रोणप्रमाणता उन्मानं - तुलारोपितस्यार्द्धभारप्रमाणता यश्च स्वमुखानि नव समुच्छ्रितः स प्रमाणोपेतः स्यात्, अयमर्थः । 251 जलपूर्णायां पुरुषप्रमाणादीषदतिरिक्तायां महत्यां कुण्डिकायां प्रवेशितो यः पुरुषः सारपुदगलोपचितो जलस्य द्रोणं त्रिटङ्कसौवर्णिकगणनापेक्षया द्वात्रिंशत्सेरप्रमाणं निष्काशयति जलद्रोणोनां वा तां पूरयति स मानोपेतः, तथा सुरपुद्गलोपचितत्वादेव यस्तुलायामारोपितः सन्नर्द्धभारं पलससर्रात्मकं तुलयति स उन्मानोपेतः, तथा यद्यस्यात्मीयमङ्गुलं तेनाङ्गुलेन द्वादशांगुलानि मुखं प्रमाणयुक् अनेन च मुखप्रमाणेन नव मुखानि पुरुषः प्रमाणयुक्तः स्यात्, प्रत्येकं द्वादशांगुलैर्नवभिर्मुखैरष्टोत्तरशतमङ्गुलानां सम्पद्यते, ततश्चैतावदुच्छ्रयः पुरुषः प्रमाणयुक्तः स्यात्, एवं सुभद्राऽपि मानोन्मानप्रमाणयुक्ता, तथा तेजस्विनीं व्यक्तं रूपं सुन्दराकारो लक्षणानि च -छत्रादीनि तैर्युक्तां, स्थितमविनाशित्वाद्यइअउवनं यस्याः सा तथा, केशवदवस्थिता - अवर्द्धिष्णवो मखा यस्याः सा तथा ततः परद्वयकर्मधारये तां, अयं भावः भुजमूलादिरोमाण्यजहद्रोमस्वभावान्येव तस्याः स्युरिति, अन्यथा तत्केशपाशस्य प्रलम्बतया व्याख्यानं उत्तरसूत्रे करिष्यमाणं नोपपद्येत, सर्वरोगनाशनीं, तदीयस्पर्शमहिम्ना सर्वे रोगा नश्यन्तीति, तथा बलकरीं सम्भोगतो बलवृद्धिकरीं नापरपुरन्ध्रीणामिवास्याः परिभोगे परिभोक्तुर्बलक्षय इति भावः ननु यदि श्रूयते समये हस्तस्पृष्टाश्वग्लानिदर्शनेन स्त्रीरत्नस्य स्वकामुकपुरुषविभीषिकोत्पादनं तर्हि कथमेतदुपपद्यते ?, उच्यते, चक्रवर्त्तिनमेवापेक्ष्यैतद्विशेषणद्वयस्य व्याख्यानात्, यत्तु सत्यपि स्त्रीरत्ने ब्रह्मदत्तचक्रभृतो दाहानुपशमः तत्र समाधानधस्तनग्रन्थे दण्डवर्णनव्याख्यातोऽवसेयं, ईप्सिताऋतुविपरीतत्वे नेच्छागोचरीकृता ये शीतोष्णस्पर्शास्तैर्युक्तां उष्णत शीतस्पर्शां शीतर्तौ उष्णस्पर्शा मध्यमत्र्त्ती मध्यमस्पर्शामिति भावः, त्रिषुस्थानेषु - मध्योदरतनुलक्षणेषु तनुकां- कृशां तनुमध्या - तनूदरी तन्वङ्गीतिकविप्रसिद्धेः, ननु सामुद्रिकेऽन्यान्यपि दन्तत्वगादीनि तनूनि कथितानि तथा च सति कथं तनूनां त्रिसङ्ख्याङ्कता युज्यते इति ? उच्यते, - विचित्रत्वात् कविरुचेस्त्रिकसङ्ख्याविशिष्टानुप्रासभासुरं बन्धं निबघ्नता ग्रन्थकारेण स्त्रीपुंससाधारणानि यानि त्रिकरूपाणि लक्षणानि समुच्चित्यानुप्रासाभङ्गार्थं त्रिकरूपत्वेन निबद्धानि तेन नेहापरग्रन्थविरोधः, अत एव दन्तत्वगादीनि तनून्यपि तस्या अत्र न विवक्षितानीति, एवमुत्तरत्रापि भाव्यं त्रिषु - गन्ताधरयोनिलक्षणेषु स्थानेषु ताम्रां - रक्तां, धगन्तरक्तत्वं हि स्त्रीणां दक्चुम्बने पुरुषस्यातीव मनोहरं भवतीति, त्रयों वलयो - मध्यवर्तिरेखारूपा यस्याः सा तथा तां, अत्र द्वितीयैकवचनलोपः प्राकृतत्वात्, त्रिवलीकत्वं स्त्रीणामतिप्रशस्यं पुंसां तु तथाविधं न, यदाह11 9 11 "शस्त्रान्तं स्त्रीभोगिनमाचार्यं बहुसुतं यथासङ्ख्यम् । एकद्वित्रिचतुर्भिर्वलिभिर्विद्यान् नृपं त्ववलिम् ॥ " मू. (102) तिसु तणुअं तिसु तंबं तिवलीगतिउण्णयं तिगंभीरं । तिसु कालं तिसु सेअं तिआयतं तिसु अ विच्छिण्णं । / वृ. तथा त्रिषु - स्तनजघनयोनिलक्षणेषु उन्नतां त्रिषु - नाभिसत्वस्वररूपेषु गम्भीरां त्रिषु - रोमराजीचूचुककनीनिकारूपेष्ववयवेषु कृष्णां त्रिषुदन्तस्मितचक्षुर्लक्षणेषु श्वेतां त्रिषु Page #255 -------------------------------------------------------------------------- ________________ 252 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/102 वेणीबाहुलतालोचनेषु आयतां-प्रलम्बां त्रिषु-श्रोणिचक्रजघनस्थलीनितम्बबिम्बेषु विस्तीणां । मू. (103) समसरीरंभरहे वासंमि सव्वमहिलप्पहाणं सुंदरथणजघणवरकरचलणणयणसिरसिजदसणजणहिअयरमणमणयणाणि य कडगाणि य तुडिआणि अगेण्हइ 2 ता ताए उक्किट्ठाए तुरिआए जाव उद्धूआए विजाहरगईए जेणेव भरहे राया तेणेव उवागच्छंति 2 ता अंतलिक्खपडिवण्णा सखिंखिणीयाइं जाव जएणं विजेणं वद्धाति 2 ता एवं वयासी____अभिजिएणंदेवाणुप्पिआ! जावाम्हेदेवाणुप्पिआणंआणत्तिकिंकराइतिकटुतंपडिच्छंतु णंदेवाणुप्पिआ! अम्हं इणंजावविनमी इत्थीरयणं नमी रयणाणि समप्पेइ |तेन्न्ण् से भरहे राया जाव पडिविसज्जेइ 2 ता पोसहसालाओ पडिनिक्खमै 2 ता मजणघरं अनुपविसइ 2 ता भोअणमंडवे जाव नमिविनमीणं विजाहरराईणं अत्त्त्थाहिअम्हाम्हिमा। तएणं से दिव्वे चक्करयणे आउहघरसालाओ पडिनिक्खमै जाव उत्तरपुरस्थिमं दिसिं गंगादेवीभवणाभिमुहे पयाए आवि होत्या, सच्चेव सव्वा सिंधुवत्तव्वया जाव नवरं कुंभट्ठसहस्सं रयणचित्तंनानामणिकणगरयणभत्तिचित्ताणिअदुवे कणगसीहासणाइंसेसंतंचेवजावमहिमत्ति वृ. समशरीरां समचतुरस्रसंस्थानत्वात्, भरते वर्षे सर्वमहिलाप्रधानां, सुन्दरं स्तनजघनवरकरचलननयनं यस्याः सा तथा तां, शिरसिजाः-केशाः दशना-दन्तास्तैर्जनहृदयरमणीद्रष्ट लोकचित्तक्रीडाहेतुकं अत एव मनोहरी पश्चात् पदद्वयस्य कर्मधारयः, 'सिङ्गारागारेऽत्यत्र यावत्पदा सिङ्गारागारचारुवेसंसंगयगयहसिअभणिअचिठ्ठिअविलाससललिअसंलावनिउण इति संग्रहः, श्रृङ्गारस्य-प्रथमरसस्यागारं-गृहमिव चारुर्वेषो यस्याः सा तथा तां सङ्गता-उचिता गतहसितभणितचेष्टितविलासा यस्याः सा तथा, तत्र गतं-गमनं हसितं-स्मितं भणितं-वाणी चेष्टितंच-अपुरुषचेष्टा विलासो-नेत्रचेष्टा तथा सह ललितेन-प्रसन्नतया ये संलापाः-परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, तथा युक्ताः-सङ्गताः ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयकर्मधारयः तां -अमरवधूनांसुरूप-सौन्दर्यं रूपेणानुहरन्ती-अनुकुर्वती भद्रे-कल्याणकारिणी यौवने वर्तमानां, शेषंतु प्राग्योजिता), 'गिण्हित्ताऽइत्यादि, गृहीत्वा तयोत्कृष्टया त्वरितया यावदुद्भूतया विद्याधरगत्यायत्रैवभरतो राजातत्रैवोपागच्छतः, उपागत्य चान्तरिक्षप्रतिपन्नौ सकिंकिणीकानि यावत्पदात् पञ्चवर्णानि वस्त्राणि प्रवरपरिहितौ इत्यादि जयेन विजयेन वर्द्धयतः वर्द्धयित्वा चैवमवादिषातां-अभिजितं देवानुप्रियैः यावतशब्दात् सर्वं मागधगमवद्वाच्यं, नवरमुत्तरेणं चुल्लहिमवंतमेराए इति अम्हे' णंदेवाणुप्पिआणं विसयवासिणोऽत्तिआवां देवानुप्रियाणां स्त्रीरलं नमिश्चरत्नानि स्म्र्प्य्ति|अथ्भ्र्तोय्द्कार्स्सीत्त्दाः-'तेन्न्ण्0, ततःसभरतोराजायावच्छब्दात् प्रीति-दानग्रहणसत्कारणादिग्राह्यं, प्रतिविसर्जयति प्रतिविसृज्यचपौषधशालातःप्रतिनिष्क्रामति प्रतिनिष्काम्य चमज्जनगृहमनुप्रविशतिअनुप्रविश्यच स्नानविधिपूर्णोऽत्रवाच्यः ततो भोजनमण्डपे पारणं वाच्यं, यावच्छब्दादत्र श्रेणिप्रश्रेणिशब्दनं अष्टाहिककरणाज्ञापनमिति, ततस्ता नमिविनम्योर्विद्याधरराज्ञोरष्टाहिकां महामहिमां कुर्वन्तीति शेषः, आज्ञां च प्रत्यर्पयन्तीति प्रसङ्गाद् बोध्यमिति, अथ दिग्विजयपरमाङ्गभूतस्य चक्ररत्नस्य को व्यतिकर? 'taeNa'mityAdi, ततो-नमिविनमिखचरेन्द्रसाधनानन्तरंतद्दिव्यं चक्ररत्नमायुधगृहशा Page #256 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 253 लातःप्रतिनिष्कामतीत्यादिकं प्राग्वत्, नवरमुत्तरपौरस्त्यांदिशम्-ईशानदिशं, वैताढयतो गङ्गादेवीभवनाभिमुखं गच्छतः ईशानकोणगमनस्य ऋजुमार्गत्वात्, अत्र निर्णेतुकामेन जम्बूद्वीपालेख्यं द्रष्टव्यं, गङ्गादेवीभवनाभिमुखं प्रयातं चाप्यभवत्, सैव सर्वा सिन्धुदेवीवक्तव्यता गङ्गाभिलाषेन ज्ञेया यावत्रीतिदानमिति गम्यं, नवरं तत्रायं विशेषः-रत्नविचित्रं कुम्भाष्टाधिकसहस्रं, नानामणिकनकरत्नमयी, भक्ति-विच्छित्तिस्तया विचित्रेचद्वेकनकसिंहासने, शेषप्राभृतग्रहणसन्मानदानादिकंतथैव, यावदष्टाहिका महिमेति, यच्च ऋषभकूटतःप्रत्यावृत्तो नगङ्गा साधयामास तद्वैताढ्यवर्तिविद्याधराणामनात्मसात्करणेन परिपूर्णोत्तरखण्डस्यासाधितत्वात् कथं गङ्गानिष्कुटसाधनायोपक्रमतेइत्यवसेयं, यच्चास्य गङ्गादेवीभवने भोगेन वर्षसहमतिवाहनंश्रूयतेत प्रस्तुतसूत्रे चूर्णौ चानुक्तमपि ऋषभचरित्रादवसेयम् । अथाग्रतो दिग्यात्रामाह मू. (104) तएणंसे दिव्वेचक्करयणे गंगाएअट्ठाहियाए महामहिमाए निव्वत्ताएसमाणीए आउहधरसालाओ पडिनिक्खमैरत्ताजाव गंगाए महानईए पञ्चस्थिमिल्लेणं कूलेणंदाहिणदिसि खंडप्पवायगुहाभिमुहे पयाए आवि होत्था, तते णं से भरहे राया जाव जेणेव खंडप्पवायगुहा तेणेव उवागच्छइ 2 ता सव्वा कयमालकवत्तव्वया नेअव्वा नवरि नट्टमालगे देवे पीतिदानं से आलंकारिअभंडं कडगाणि असेसं सव्वं तहेव जाव अट्टाहिआ महाम0 / तएणं से भरहे राया नट्टमालगस्स देवस्स अट्टाहिआए ma0 निव्वत्ताए समाणीए सुसेणं सेनावई सद्दावेइ 2 ता जाव सिंधुगमो नेअव्वो, जाव गंगाए महानईए पुरथिमिल्लं निक्खुडं सगंगासागरगिरिमेरागं समविसमनिक्खुडाणि अ ओअवेइ 2 ता अग्गाणि वराणि रयणाणि पडिच्छइ 2 ताजेणेव गंगा महानई तेणेव उवागच्छइ र त्तादोच्चंपि सक्खंधावारबले गंगामहानई विमलजलपतुंगवीइंनावाभूएणं चम्मरयणेणं उत्तरैर ताजेणेवभरहस्सरन्नो विजयखंधावाणिवेसेजेणेव बाहिरिआउवठ्ठाणसाला तेणेव उवागच्छइ 2 ताआभिसेक्काओहत्थिरयणाओ पच्चोरुहै 2 ता अग्गाईवराईरयणाइंगहाय जेणेव भरहे राया तेणेव उवागच्छइ 2 ता करयलपरिग्गहिअं जाव अंजलिं कट्ट भरहं रायंजएणं विजएणं वद्धावेइ 2 त्ता अग्गाइं वराई रयणाई उव्न्नेइ। तएणं से भरहे राया सुसेणस्स सेनावैस्स अग्गाईवराई रयणाइं पडिच्छइ 2 त्ता सुसेणं सेनावइं सक्कारेइ सम्माणेइ 2 ता पडिविसजेइ, तए णं से सुसेणे सेनावई भरहस्स रन्नो सेसंपि तहेव जाव विहरै, तएणं से भरहे राया अन्नया कयाइ सुसेणं सेनावैरयणं सद्दावेइ 2 ता एवं वयासी-गच्छण्णं भो देवाणुप्पिआ! खंडगप्पवायगुहाए उत्तरिल्लस्स दुवारस्स कवाडे विहाडेहि 2 ता जहा तिमिसगुहाए तहाभाणिअव्वं जाव पिअंभे भवौ सेसं तहेव जाव भरहो उत्तरिल्लेणं दुवारेणं अईइ, ससिव्व मेहंधयारनिवहंतहेव पविसंतो मंडलाइंआलिहै, तीसेणं खंडगप्पवायगुहाए बहुमज्झदेसभाए जाव उम्मग्गणिमग्गजलाओणाणंदुवे महानईओ तहेव नवरं पञ्चत्थिमिल्लाओ कडगाओपवूढाओसमाणीओ पुरथिमेणं गंगंमहानई समप्पेंति, सेसंतहेवणवरिं पञ्चत्थिमिल्लेणं कूलेणं गंगाए संकमवत्तव्वया थेव्त्ति। तए णं खंडगप्पवायगुहाए दाहिणिल्लस्स दुवारस्स कवाडा सयमेव महया 2 कोंचारवं करेमाणा 2 सरसरस्सगाई ठाणाई पच्चोसक्कित्था, तएणंसे भरहे राया चक्करयणदेसियमग्गेजाव खंडगप्पवायगुहाओ दक्खिणिल्लेणं दारेणं नीणेइ ससिव्व मेह्ण्ध्यार्निव्हाओ। Page #257 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3/104 बृ. 'तएण 'मित्यादि, ततो- गङ्गादेवीसाधनानन्तरं तद्दिव्यं चक्ररलं गङ्गाया देव्या अष्टाहिकायां महिमायां निवृत्तायां सत्यामायुधगृहशालातः प्रतिनिष्क्रामति यावत्पदादन्तरिक्षप्रतिपन्नपदादिपरिग्रहः गङ्गाया महानद्याः पश्चिमे कूले दक्षिणदिशि खण्डप्रपातगुहाभिमुखं प्रयातं चाप्यभवत्, ततः स भरतो राजा चक्ररलं पश्यतीत्यादिकं तावद्वक्तव्यं यावत्खण्डप्रपातगुहायामागच्छतीति पिण्डार्थः, सर्वा कृतमालवक्तव्यता- तमिस्रगुहाधिपसुरवक्तव्यता नेतव्या - ज्ञातव्येत्यर्थः, नवरं नाट्यमालको नृत्तमालको वा देवो गुहाधिपः प्रीतिदानं 'से' तस्य आलङ्कारिकभाण्डंआभरणभृतभाजनं कटकानि च शेषं - उक्तविशेषातिरिक्तं सर्वं ततैव-सत्कारसन्मानादिकं कृतमालदेवतावद्वक्तव्यं यावदष्टाहिका, अथ दाक्षिणात्यगङ्गानिष्कुटसाधनाधिकारमाह 254 'taeNa'mityAdi, ततः-खण्डप्रपातगुहापतिसाधनानन्तरं स भरतो राजा नाटयमालकस्य देवस्याष्टाहिकायां पूर्णायां सुषेणं सेनापतिं शब्दयति, शब्दयित्वा च 'जाव सिन्धुगमो ऽत्ति यावत्परिपूर्णः 'एवं वयासी- गच्छाहिणं भो देवाणुप्पिआ ! सिन्धुए' इत्यादिकः सिन्धुगमः - सिन्धुनदीनिष्कुटसाधनपाठो गङ्गाभिलापेन नेतव्यः यावद् गङ्गाया महानद्याः पौरस्त्यं निष्कुटं - गङ्गायाः पश्चिमतो वहन्त्या सागरेण पूर्वतः परिक्षेपकारिणा गरिभ्यां दक्षिणतो वैताढयेन उत्तरतो लघुहिमवता कृता या मर्यादा-व्यवस्था तया सह वर्त्तते यत्तत्तथा, अन्यत्सर्वं प्राग्वत् सूत्रतो व्याख्यातश्च गङ्गागमने परिभावनीयं, अथ नाटयमालदेवस्य वशीकरणप्रयोजनमाह 'तए ऽमित्यादि, ततो- गङ्गानिष्कुटसाधनानन्तरं स भरतः सुषेणं सेनापतिरत्नं शब्दयति शब्दयित्वा चैवमवादीदित्यादिकं अत्र गुहाकपाटोदघाटनाज्ञापनादिकं एकोनपञ्चाशन्मण्डलालेखनान्तं सर्वं तमिलगुहायामिव ज्ञेयं, अत्र यो विशेषस्तन्निरूपणार्थमाह- 'तीसेण' मित्यादि, तस्याः - खण्डप्रपतगुहायाः बहुमध्यदेशभागे यावत्पदात् 'एत्थ ण' मिति पदमात्रमवसेयं, उन्मग्नजलानिमग्नजले नाम्ना द्वे महानद्यौ स्तः, तथैव-तमिनगुहागतोन्मग्नानिमग्नानदीगमेन ज्ञातव्ये, नवरं खण्डप्रपातगुहायाः पाश्चात्यकटकात् प्रव्यूढे सत्यौ पूर्वेण गङ्गां महानदीं समाप्नुतः - प्रविशतः, शेषं विस्तारायामोद्वेधान्तरादिकं तथैव- तमिनागतनदीद्वयप्रकारेणावसेयं, नवरं गङ्गायाः पाश्चात्यकूले संक्रमवक्तव्यतासेतुकरणाज्ञादानतद्विधानोत्तरणादिकं ज्ञेयं, तथैव-प्राग्वद्ज्ञेयमिति, अथैतस्मिन्नवरे दक्षिणतो यज्जातं तदाह 'तएण 'मित्यादि, प्राग्व्याख्यातार्थं, अथोदघाटियोर्गुहादक्षिणद्वारकपाटयोः prayojanamAha'tae Na'mityAdi, ततः कपाटोदघाटनानन्तरं स भरतो राज्ञा चक्ररत्नदेशितमार्ग यावत्करणात् 'अनेगरायवरसहस्साणु आयमग्गे महया उक्तिट्ठसीहणायबोलकलकलरवेणं पक्खुभिअमहासमुद्दरवभूअंपिव करेमाणे' इति पदानां परिग्रहः, खण्डप्रपातगुहातो दक्षिणद्वारेण निरेति शशीव मेहान्धकारनिवहात्, प्राग्व्याख्यातं, ननु चक्रिणां तमिम्नया प्रवेशः खण्डप्रपातया निर्गमः किंकारणिकः ?, खण्डप्रपातया प्रवेशस्तमिस्रया निर्गमोऽस्तु, प्रवेशनिर्गमरूपस्य कार्यस्योभयत्र तुल्यत्वात्, उच्यते, तमिस्नया प्रवेशे खण्डप्रपातानिर्गमे च सृष्टि, तया च क्रियमाणस्य तस्य प्रशस्तोदर्कत्वात्, अन्यच्च खण्डप्रपातया प्रवेशे आसन्नोपस्थीयमान ऋषभकूटे चतुर्दिक्पर्यन्तसाधनमन्तरेण नामन्यासोऽपि न स्यादिति । अथ दक्षिणभरतार्द्धागतो भरतो यच्चक्रे तदाह मू. (105) तए णं से भरहे राया गंगाए महानईए पच्चत्थिमिल्ले कूले दुवालसजोअणांयामं Page #258 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 255 नवजोअणविच्छिण्णं जाव विजयखंधावारणिवेसं करेइ, अवसिटुंतं चेव जाव निहिरयणाणं अट्ठमभत्तंपगिण्हइ, तएणं से भरहेराया पोसहसालाएजाव निहिरयणेमनसिकरेमाणे करेमाणे चिट्ठइत्ति, तस्स य अपरिमिअरत्तरयणा धुअमक्खयमव्वया सदेवा लोकोपचयंकरा उवगया नव निहिओ लोगविस्सुअजसा, तंजहा वृ. 'तए Na'mityAdi, ततो-गुहानिर्गमानन्तरंस भरतो राजा गङ्गाया महानद्याः पश्चिमे कूलेद्वादशयोजनायामं नवयोजनविस्तीर्णयावतपदात् 'वरणगरसरिच्छं' इतिग्राह्य, विजयस्कन्धावारनिवेशंकरोति, अवशिष्टं-वर्द्धकिरत्नशब्दाज्ञापनामष्टमभक्तंप्रगृहाति, ततः स भरतो राजा पौषधशालायांयावत्पदात् 'पोसहि' इत्यादिकं एगेअबीए' इत्यन्तंपदकदम्बकंग्राह्यं, निधिरलानि मनसि कुर्वन् 2 तिष्ठति, इत्थमनुतिष्ठतस्तस्य किंजातमित्याह-'tasyaya'ityAdi, तस्य-भरतस्य चशब्दोऽर्थान्तरारम्भे नव निधयः उपागताःउपस्थिता इत्यन्वयः, किंभूताः?- अपरिमितानि रक्तानि उपलक्षणादनेकवर्णानि रत्नानियेषुतेतथा, इदं च विशेषणंतन्मतापेक्षयाबोध्यं यन्मते निधिष्वनन्तरमेव वक्ष्यमाणाः पदार्था साक्षादेवोत्पद्यन्ते इति, अयमर्थः एकेषांमतेनवसुनिधिषुकल्पपुस्तकानिशाश्वतानि सन्ति, तेषुचविश्वस्थितिराख्यायते, कषांचिततु मते कल्पपुस्तकप्रतिपाद्याः अर्थाः साक्षादेव तत्रोत्पद्यन्तेइति, एनयोरपरमतापेक्षया अपरिमिए इत्यादि विशेषणमिति, तथा ध्रुवास्तथाविधंपुस्तकवैशिष्टयरूपस्वरूपस्यापरिहाणे: अक्षयाःअवयविद्रव्यस्यापरिहाणे-अव्ययास्तदारम्भकप्रदेशापरिहाणेः, अत्रप्रदेशापरिहाणियुक्ति समयसवादिनी पद्मवरवेदिकाव्याक्यासमये निरूपितेति ततोऽवसेया, अत्र पदद्वये मकारोऽलाक्षणिकः, ततः पदत्रयकर्मधारयः, सदेवा अधिष्ठायकदेवकृतसान्निध्या इति भावः लोकोपचयङ्कराः, अब नवा खितकृदन्ते रात्रे रिति सूत्रेयोगविभागेन व्याख्यानेतीर्थकरादिशब्दवत्साधुत्वं ज्ञेयं यद्वा देवनागसुवण्णकिंनरगणस्सब्मूअभावच्चिए' इत्यादिवदार्षत्वादनुस्वारे लोकोपचयकराः-वृत्तिकल्पककल्पपुस्तकप्रतिपादनेन लोकानां पुष्टिकारकाः लोकविख्यातयशस्का इति, अथ नामतस्तानुपदर्शयतिमू. (106) "नेसप्पे 1 पंडुअए 2 पिंगलए 2 सव्वरयण 4 महपउमे 5 / काले 6 अमहाकाले 7मानवगे महानिही 8 संखे 9 ॥ वृ.तद्यथेत्युपदर्शने नैसर्पस्य देवविशेषस्यायं नैसप्प, एवमग्रेऽपि भाव्यं, अथ यत्र निधौ यदाख्यायते तदाहमू. (107) नेसप्पंमि निवेसा गामागरनगरपट्टणाणं c। दोणमुहमडंबाणं ख्ण्धावाराव्न्न्गिहान्न्ण्। वृ. 'नेसप्पमित्यादि, नैसर्पनामनिनिधौनिवेशाः-स्थापनानिस्थापनविधयोग्रामादीनां गृहपर्यन्तानांव्याख्यायन्ते, तत्र ग्रामो-वृत्यावृतःआकरो-यत्र लवणाधुत्पद्यते नगरं-राजधानी पत्तनं-रलयोनिर्दोणमुखं-जलस्थलनिर्गमप्रवेशं मडम्बं-अर्द्धतृतीयगव्यतान्तामरहितं स्कन्धावारः-कटकं आपणो हट्टः, गृहं-भवनं उपलक्षणात् खेटकर्बटादिग्रहः । मू. (108) गणिअस्स य उप्पत्ती माणुम्माणस्स ज्ण्प्मान्न्ण्च्। धण्णस्स य बीआण य उप्पत्ती पंडुए भ्न्निआ। Page #259 -------------------------------------------------------------------------- ________________ 256 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/108 वृ.अथद्वितीयनिधानवक्तव्यतामाह-'gaNiassa'ityAdi, गणितस्य-सङ्ख्याप्रधानतया व्यवहर्त्तव्यस्य दीनारादेः नालिकेरादेर्वा चशब्दात् परिच्छेद्यधनस्य मौक्तिकादेरुत्पत्तिप्रकारः तथामानं-सेतिकादितद्विषयंयत्तदपिमानमेव धान्यादिमेयमितिभावः,तथाउन्मानं-तुषाकर्षादि तद्विषयं यत्तदप्युन्मानंखण्डगुडादिधरिमजातीयंधनमित्यर्थः, ततः समाहारद्वन्द्वस्तस्य च यत्प्रमाणं लिङ्गविपरिणामेन तत्पाण्डुके भणितमिति सम्बन्धः, धान्यस्य-शाल्यादे/जाना च-वापयोग्यधान्यानामुत्पत्ति पाण्डुके निधौ भणितः । मू. (109) सव्वा आभरणविही पुरिसाणं जा य होइ म्हिलान्न्ण्। आसाण य हत्थीण य पिंगलगणिहिमि सा भ्न्निआ॥ वृ. अथ तृतीयनिधिस्वरूपं निरूप्यते-'सव्वा AbharaNa'ityAdi, सर्व आभरणविधिर्यः पुरुषाणां यश्चमहिलानां तथाऽश्वानां हस्तिनांचस यथौचित्येन पिङ्गलकनिधौ भणितः लिङ्गविपरिणामः praakRtshailiibhvH| मू. (110) रयणाई सव्वरयणे चौदसवि वराइं च्क्क्व्त्त्त्तिस्स्। उप्पजंते egidiaaiNpNciNdiaaiNc|| ___ vR.atha चतुर्थनिधिः-'rayaNAI'ityAdi रलानि चतुर्दशापिवराणि चक्रवर्तिनश्चक्रादीनि सप्तैकेन्द्रियाणि सेनापत्यादीनि च सप्त पञ्चेन्द्रियाणि सर्वरत्नाख्ये महानिधावुत्पद्यन्ते, तदुत्पत्ति तत्र व्यावर्ण्यत इत्यर्थः, अन्ये त्वेवमाहुः-उत्पद्यन्ते एतत्प्रभावात् स्फातिमद्भवन्तीत्यर्थः । मू. (111) वत्थाण य उप्पत्ती निष्फत्ती ceva svvbhttiinnN| रंगाण य धोब्वाण य सव्वाएसा म्हापुमे॥ वृ. अथ पञ्चमो निधिः-'वत्थाण ya'ityAdi, सर्वेषां वस्त्रणांच या उत्पत्तिस्तथा सर्वविभक्तीनां-वस्त्रगतसर्वरचनानां रङ्गानांच-मञ्जिष्ठाकृमिरागकुसुम्भादीनां 'धोव्वाण ya'tti सर्वेषां प्रक्षालन-विधीनां च या निष्पत्ति सर्वा एषा म्हाप्द्म्निधौ। मू. (112) काले कालण्णाणं सव्वपुराणं च तिसुवि व्ण्सेसु। सिप्पसयं कम्माणि अतिन्नि पयाए हिअकराणि ॥ वृ.अथषष्ठो निधिः-'काले kAlaNNANa'mityAdi, कालनामनि निधौ कालज्ञानं-सकलज्योतिशास्त्रनुबन्धि ज्ञानं तथा जगतित्रयो वंशाः वंशःप्रवाहः आवलिका इत्येकार्था, तद्यथातीर्थकरवंशश्चक्रवर्तिवंशो बलदेववासुदेववंशश्च तेषु त्रिष्वपि वंशेषु यद्भाव्यं यच्च पुराणमतीतमुपलक्षणमेतद्वर्तमानं शुभाशुभं तत्सर्वमत्रास्ति, इतो महानिधितो ज्ञायत इत्यर्थः, शिल्पशतं-विज्ञानशतं घटलोहचित्रवस्त्रनापितशिल्पानां पञ्चानामपि प्रत्येकं विंशतिभेदत्वात् कर्माणि च कृषिवाणिज्यादीनिजघन्यमध्यमोत्कृष्टभिन्नानित्रीण्येतानिप्रजायाहितकराणि निर्वाहाभ्युदयहेतुत्वात् एत्त्स्र्व्म्त्राभिधीय्ते। मू. (113) लोहस्स य उप्पत्ती होई महाकालि आगराणं च । रुप्पस्स सुवण्णस्स य मणिमुत्तसिलप्पवालाणं । / वृ. अथ सप्तमो निधिः-'लोहस्स ya'ityAdi, लोहस्य च नानाविधस्योत्पत्तिर्भवति महाकाले निधौ, तत्र तदुत्पत्तिराख्यायते इत्यर्थः, तथा रूप्यस्य सुवर्णस्य च मणीनां-चन्द्रकान्तादीनां Page #260 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 257 मुक्तानां-मुक्ताफलानां शिलानां-स्फाटिकादीनांप्रवालानांचसम्बन्धिनांआकराणामुत्पत्तिर्भवति, महाकाले निधाविति योग्ः। मू. (114) जोहाण य उप्पत्ती आवराणं च फ्र्न्नान्न्ण्च्। सव्वा य जुद्धणीई माणवगे दंडनीई a॥ वृ.अथाष्टमः-'johANaya'ityAdi, योधानां-सूरपुरुषाणांचशब्दात्, कातराणामुत्पत्तिरभिधीयते, यथायोधत्वं कातरत्वंचजायते तथाऽत्राभिधीयतेइत्यर्थः, तथा आवरणानांच-खेटकानां सन्नाहानां वा प्रहरणानां-अस्यादीनां च सर्वा च युद्धनीति-व्यूहरचनादिलक्षणा सर्वापि च दण्डेनोपलक्षितानीतिर्दण्डनीति-समामादिश्चतुर्विधामाणवकनाम्नि निधावभिधीयते, ततः प्रवर्तत इति भाव्ः। मू. (115) नट्टविही नाडगविही कव्वस्स य चउव्विहस्स उप्प्त्ती। संखे महानिहिंमी तुडिअंगाणं च स्व्वेसिण्॥ वृ.अथ नवमः-'नट्टविहीणाडगविही' इत्यादि, सर्वोऽपिनृत्यविधि-नाटयकरणप्रकारः सर्वोऽपि च नाटकविधि-अभिनेयप्रबन्धप्रपञ्चनप्रकारः तथा चतुर्विधस्य काव्यस्य ग्रन्थस्यधर्मार्थस्काम3मोक्ष लक्षणपुरुषार्थनिबद्धस्याथवा संस्कृत 1-प्राकृता 2 पभ्रंश 3 संकीर्ण 4 भाषानिबद्धस्य गद्य 1 पद्य 2 गेय 3 चौर्ण 4 पदबद्धस्य वा उत्तत्ति-निष्पत्तिस्तद्विधि, तत्राद्यं काव्यचतुष्कं प्रतीतं, द्वितीयचतुष्के संस्कृतप्राकृते सुबोधे अपभ्रंशः-तत्तद्देशेषु शुद्धं भाषितं सङ्कीर्णभाषा-शौरसेन्यादि, तृतीयचतुष्केगा-अच्छन्दोबद्धं शस्त्रपरिज्ञाध्ययनवत्पद्यं-छन्दोबद्धं विमुक्त्यध्ययनवत् गेयं-गन्धारीत्या बद्धंगानयोग्यं चौर्णं-बाहुलकविधिबहुलं गमपाठबहुलं निपातबहुलं निपाताव्ययबहुलं ब्रह्मचर्याध्ययनपदवत्, अत्रचेतरयोर्गद्यपद्यान्तर्भावेऽपि यत्पृथगुपादानं तद्गानधर्माधेयधर्मविशिष्टतया विशेषणविवक्षणार्थं, संखेमहानिधौ, तथात्रुटिताङ्गानां च-तूर्याङ्गाणां सर्वेषां वा तथातथावाद्यभेदभिन्नानामुत्पत्ति शर्के महानिधाविति । मू. (116) चक्कट्ठपइट्ठाणा अगुस्सेहा य नव य विख्ण्पा। बारसदीहा मंजूससंठिआ जण्हवीइ म्हे॥ वृ. अथ नवानामपि निधीनां साधारणं स्वरूपमाह-'cakkaTTha'ityAdi, प्रत्येकमष्टसु चक्रेषु प्रतिष्ठानं-अवस्थानं येषांते तथा, यत्र प. बाह्यन्तेतत्र तत्राष्टचक्रप्रतिष्ठिता एववहन्ति, प्राकृतत्वादष्टशब्दस्य परनिपातः, अष्टौ योजनानि उत्सेधः-उच्चैस्त्वं येषां ते तथा, नव च योजनानीति गम्यते विष्कम्भेन-विस्तारेण नवयोजनविस्तारा इत्यर्थः, द्वादशयोजनदीर्घामंजूपावत्संस्थिताः, जाह्नव्या-गङ्गाया मुखे यत्र समुद्रं गङ्गा प्रविशति तत्र सन्तीत्यर्थः । 'इत्युचुस्ते वयं ग्न्ग्गामुख्माग्ध्वासिन्ः। आगतास्त्वां महाभाग!, त्वदभाग्येन vshiikRtaaH॥ इति त्रिषष्टीयचरित्रोक्तेः, चक्र्युत्पत्तिकालेचभरतविजयानन्तर चक्रिणा सह पातालमार्गेण भाग्यवत्पुरुषाणां हि पदाधःस्थितयो निधय इति च्क्रिपुर्म्नुयान्ति। मू. (117) वेरुलिअमणिकवाडा कणगमया vivihrynnpddipunnnnaa| |13|17 // 1 // Page #261 -------------------------------------------------------------------------- ________________ 258 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3 / 117 ससिसूरचक्क लक्खण अणुसमवयणोववत्ती या । / वृ. तथा वैडूर्यमणिमयानि कपाटानि येषां ते तथा, मयटप्रत्ययस्य वृत्या उक्तार्थता, कनकमयाः - सौवर्णा विविधरत्नप्रतिपूर्णा शशिसूरचक्राकाराणि लक्षणानि - चिह्नानि येषां ते तथा, प्रथमाबहुवचनलोपः प्राकृतत्वात्, अनुरूपा समा-अविषमा वदनोपपत्ति-द्वारघटना येषां ते तथा । मू. (118) पलि ओवमट्टिईआ निहिसरिणामा य तत्थ खलु देवा । जेसिं ते आवासा अक्कज्जा आहिवच्चा य । / वृ. पल्योपमस्थितिका निधिसधग्नामानः खलु, तत्र च निधिषु ते देवा येषां देवाना त एव निधयः आवासाः- आश्रयाः, किंभूताः - अक्रेया- अक्रयणीयाः, किमर्थमित्याह - आधिपत्यायआधिपत्यनिमित्तं, कोऽर्थः ? - तेषामाधिपत्यार्थी कश्चित्क्रयेण --मूल्यदानादिरूपेण तान् न लभते इति, किन्तु पूर्वसुचरितमहिम्नैवेत्यर्थः । मू. (119) एए नव निहिरयणा पभूयधणरयणसंचयसमिद्धा । जे वसमुपगच्छंति भरहाविवचक्क वट्टीणं ॥ वृ. एते नव निधयः प्रभूतधनरत्नसंचयसमृद्धाः ये भरताधिपानां षटखण्डभरतक्षेत्राधिपानां चक्रवर्त्तिनां वशमुपगच्छन्ति वश्यतांयान्ति, एतेन वासुदेवानां चक्रवर्त्तित्वेऽप्येतद्विशेषणव्युदासः, निधिप्रकरणेचात्र स्थानाङ्गप्रवचनसारोद्धारादिवृत्तिगतानि बहूनि पाठान्तराणि ग्रन्थविस्तरभयादुपेक्ष्यैतत्सूत्रादर्शध्ष्ट एव पाठो व्याख्यातः । अथ सिद्धनिधानो भरतो यच्चक्रे तदाह मू. (120) तए णं से भरहे राया अट्टमभतंसि परिणममाणंसि पोसहसालाओ पडिनिक्खमै, एवं मज्जणघरपवेसो जाव सेणिपसेणिसद्दावणया जाव निहिरयणाणं अट्ठाहिअं महामहिणं करेइ, तए णं से भरहे राया निहिरयणाणं अट्ठाहिआए महामहिमाए निव्वत्ताए समाणीए सुसेणं सेनावैरयणं सद्दावेइ 2 त्ता एवं वयासी- गच्छण्णं भो देवाणुप्पिआ ! गंगामहानईए पुरत्थिमिल्लं निक्खुडं दुच्छंपि सगंगासागर गिरिमेरागं समविसमणिक्खुडाणि अ ओअवेहि 2 त्ता एअमाणत्तिअं पच्चप्पिणाहित्ति । तए णं से सुसेणे तं चैव पुव्ववण्णिअं भाणिअव्वं जाव ओअवित्ता तमाणत्तिअं पञ्चप्पिणइ पडिविसज्जेइ जाव भोगभोगाई भुंजमाणे विहरै । तए णं से दिव्वे चक्करयणे अन्नया कयाइ आउहघरसालाओ पडिणिक्खमै 2 ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिवुडे दिव्वतुडिअ जाव आपूरेंते चेव विजयक्खंधावारणिवेसं मज्झंमज्झेणं णिग्गच्छइ दाहिणपञ्चत्थिमं दिसिं विणीअं रायहाणिं अभिमुहे पयाए आवि होत्था । तए णं से भरहे राया जाव पासइ 2 त्ता हठ्ठट्ठ जाव कोडुंबिअपुरिसे सद्दावेइ 2 त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिआ ! आभिसेक्कं जाव पच्चप्पिणंति । वृ. 'तए ण' मित्यादि व्यक्तं, अथ षट्खण्डदत्तदृष्टिर्भरतो यथोत्सहते तथाऽऽह - 'तए ऽमित्यादि, इदमपि प्रायो व्यक्तं, नवरं गङ्गाया महानद्याः पौरस्त्यं निष्कुटमित्युक्ते उदीचीनमपि स्यादिति द्वितीयमित्युक्तं, अवशिष्टे न अस्यैव प्राप्तावसरत्वात्, गङ्गायाः पश्चिमतो वहन्त्याः सागराभ्यां प्राच्यापाच्याभ्यां गिरिणा - वैतढ्येनोत्तरवर्त्तिना कृता या मर्यादा - क्षेत्रविभागस्तया सह वर्त्तते यत्तत्तथा, अथ सुषेणो यच्चक्रे तदाह - ततः - स्वाम्याज्ञप्तयनन्तरं सुषेणस्तं निष्कुटं साधयतीत्यादि, तदेव पूर्ववर्णितं - दाक्षिणात्यसिन्धुनिष्कुटवर्णितं भणितव्यम्, -यावन्निष्कुटं Page #262 -------------------------------------------------------------------------- ________________ वक्षः. 259 साधयित्वा तामाज्ञप्तिकां प्रत्यर्पयति, प्रतिविसृष्टो यावद् भोगभोगान् भुआनो विहरति । ___अथ साधिताखण्डषटखण्डे भरते सति यच्चक्रमुपचक्रमे तदाह- 'तए ण' मित्यादि, ततो-गङ्गादक्षिणनिष्कुटविजयानन्तरं तद् दिव्यं चक्ररत्नं अन्यदा कदाचिदायुधगृहात् प्रतिनिष्क्रामति, विशएषणैकदेशा अत्राशेषविशेषणस्मारणार्थं तेनान्तरिक्षप्रतिपनं यक्षसहस्रसंपरिवृत्तं दिव्यत्रुटितसन्निनादेनाऽऽपूरयदिवाम्बरतलं विजयस्कन्धावारनिवेशंमध्यंमध्येन-विजयस्कन्धावारस्य मध्यभागेन निर्गच्छति, दक्षिणपश्चिमां दिशिं-नैऋती विदिशं प्रति विनीतां राजधानी लक्षीकृत्याभिमुखं प्रयातंचाप्यभवत्, अयंभावः-खण्डप्रपातगुहासनस्कन्धावारनिवेशाविनीतां जिगमिषोर्नैऋत्यभिमुखगमनलाघवायेति भावः, अथाभिविनीतंप्रस्थितेचक्रे भरतः किं चक्रेइत्याह __'तए णमित्यादि, ततः-चक्रप्रस्थानादनन्तरं स भरतो राजा तद्दिव्यं चक्ररत्नमित्यादि यावत्पश्यति दृष्ट्वा च हष्टतुष्टादिविशेषणः कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वाचैवमवादीत्क्षिप्रमेव भो देवानुप्रिया! आभिषेक्यं यावत्करणात् हस्तिरलं प्रतिकल्पयत सेना सन्नाहयत तेच सर्वं कुर्वन्ति आज्ञांच प्रत्यर्पयन्ति ॥अथोक्त्मेवार्थ्ण् दिग्विजयकालाद्यधिकार्थविवक्षया विस्तरवाचनया चाह मू. (121) तएणं से भरहे राया अजिअरजोनिजिअसत्तू उप्पन्नसमत्तरयणे चक्करयणप्पहाणे नवनिहिवई समिद्धकोसे वत्तीसरायवरसहस्साणुआयमग्गेसट्ठीएवरिससहस्सेहिं केवलकप्पं भरहं वासंओयवेइ ओअवेत्ता कोडुंबियपुरिसेसद्दावेइ 2 ताएवं वयासी-खिप्पामेव भोदेवाणुप्पिआ! आभिसेक्कंहत्थिरयणं हयगयरह तहेव अण्ज्ञ्न्गिरिकूद्द्स्न्निभ्ण्ग्य्विण्न्र्वीदुव्द्धे। तए णं तस्स भरहस् रन्नो आभिसेकं हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठमंगलगा पुरओ अहाणुपुब्बीए संपट्ठिआ, तंजहा-सोस्थिअसिरिवच्छजाव दप्पणे, तयनंतरंचणंपुण्णकलसभिंगार दिव्वा य छत्तपडागा जाव संपडिआ, तयनंतरं च वेरुलिअमिसंतविमलदंडं जाव अहाणुपुब्बीए स्ण्प्त्त्त्थि। तयनंतरं च णं सत्त एगिदिअरयणा पुरओ अहानुपुब्बीए संपत्थिआ, taM0-चक्कस्यणे 1 छत्तरयणे 2 चम्मरयणे 3 दंडरयणे 4 असिरयणे 5 मणिरयणे 6 कागणिरयणे, तयनंतरंच णं नव महानिहिओ पुरओ अहाणुपुव्वीए संपडिआ, तंजहा-णेसप्पे पंडुयएजावसंखे, तयनंतरंच णं सोलस देवसहस्सा पुरओ अहाणुपुव्वीए संपट्ठिआ, तयनंतरं च णं बत्तीसं रायवरसहस्सा अहाणुपुव्वीए स्ण्प्द्दिआ। तयनंतरं च णं सेनावैरयणे पुरो अहाणुपुव्वीए संपट्ठिए, एवं गाहावैरयणे वद्धैरयणे पुरोहिअरयणे, तयनंतरचणं इत्थिरयणेपुरओअहाणुपुबीए0 तयनंतरंचणंबत्तीसंउडुकल्लाणिआ सहस्सा पुरओअहानुपुब्बीए0 तयनंतरंच णंबत्तीसंजणवयकल्लाणिआसहस्सापुरओअहानुपुब्बीए तयनंतरं च णं बत्तीसं बत्तीसैबद्धा नाडगसहस्सा पुरओ अहान्नुपुब्वीए)| तयनंतरं च णं तिन्नि सट्ठा सूअसया पुरओ अहाणुपुवीए0 तयनंतरं च णं मट्ठारस सेणिप्पसेणीओ पुरओ0 तयनंतरं च णं चौरासीइं आससयसहस्सा पुरओ0 तयनंतरं च णं चौरासीइं हत्थिसयसहस्सा पुरओ अहाणुपुव्वीए0 तयनंतरं च णं छन्नउई मणुस्सकोडीओ पुरओ अहाणुपुव्वीए संपट्ठिआ, तयनंतरं च णं बहवे राईसरतलवर जाव सत्थवाहप्पमिईओ __ Page #263 -------------------------------------------------------------------------- ________________ 260 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/121 पुरओअहाणुपुव्वीइ संपहिआ तयनंतरचणं बहवे असिग्गाहा लट्ठिग्गाहा कुंतग्गाहा चावग्गाहा चामरगाहा पासग्गाहा फलगग्गाहा परसुग्गाहा पोत्थयग्गाहावीणग्गाहा कूअग्गाहा हडप्फग्गाहा दीविअगाहा सएहिं सएहिं रूवेहिं । एवं वेमेहिं चिंधेहिं निओएहिं सएहिं 2 वत्थेहिं पुरओअहाणुपुब्बीए संपत्थिआ, तयनंतरं च णं बहवे दंडिणो मुंडिणो सिहंडिणो जडिणो पिच्छिणो हासकारगा खेड्डकारगा दवकारगा चाडुकारगा कंदप्पिआ कुकुइआ मोहरिआ गायंता य दीवंता य (वायंता) नचंता य हसंता य रमंता य कीलंता य सासेंता य सावेंता य जावेंता य रावेंताय सोमेंताय सोमावेंता य आलोअंता य जयजयसदं च पौंजमाणा पुरओ अहाणुपुब्बी संपट्ठिआ, एवं उववाइअगमेणं जाव तस्स रन्नो पुरओ महआसा आसधरा उभो पासिंणागाणागधरा पिट्ठओरहा रहसंगेल्ली अहाणुपुब्बीए स्ण्प्द्दिआइति। तए णं से भरहाहिवे नरिंदे हारोत्थए सुकयरैवच्छे जात अगरवैलण्णिभाए इद्धीए पहिअकित्ती चक्करयणदेसिअमग्गेअनेगरायवरसहस्साणुआयमग्गेजाव समुद्दरवमूअंपिव करेमाणे 2 सठिवद्धीए सव्वज्जुईए जाव निग्घोसणाइयरवेणं गामागरणगरखडकब्बडमडंब जाव जोअणंतरिआहिं वसहीहिं वसमाणे 2 जेणेव विणीआ रायहाणी तेणेव उवागच्छइ उवागच्छित्ता विणीआए रायहाणीए अदूरसामंते दुवालसजोअणायामं नव जोयणाविच्छिण्णं जाव खंधावारणिवेसं करेइ 2 ता वद्धहरयणं सद्दावेइ 2 ताजा पोसहसालं अनुपविसइ 2 त्ता विणीआए रायहाणीए अद्धुमभत्तं पगिण्हइ 2 ता जाव अट्ठमभत्तं पडिजागरमाणे 2 विहरै । तए णं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि पोसहसालाओ पडिनिक्खमै 2 त्ता कोडुबिअपुरिसे सदावेइ 2 ता तहेव जाव अंजणगिरिकूडसण्णिमं गयवई नरवई दूवढे तंचेव सव्वं जहा हेट्ठा मवरिं नव महानिहिओ चत्तारि सेणाओ न पविसंति सेसो सो चेव गमो जाव निग्घोसणाइएणं विणीआए रायहाणीए मज्झमझेणं जेणेव सए गिहे जेणेव भवणवरवडिंसगपडिदुवारे तेणेव पहारेत्थ गमणाए, तएणं तस्स भरहस्सरण्णो विणीअंरायहाणिं मझंमज्झेणं अणुपविसमाणस्साप्पेगइआदेवा विणीअंरायहाणिं सब्भंतरबाहिरिअंआसिअसम्भजिओवलितं करेंति अप्पेगइआ लाउल्लोइअम्हिअण्क्र्ति। एवं सेसेसुविपएसु, अप्पेगइआ नानाविहरागवसणुस्सियधयपडागामंडितभूमिअंअप्पे0 लाउल्लोइअमहिअं करेंति, अप्पे0 जाव गंधवट्टिभूअं करेंति, अप्पे0 हिरण्णवासं वासिंति सुवण्णरयणवैरआभरणवासं वासेंति, तए णं तस्स भरहस्स विणीअंरायहाणिं मझमज्झेणं अणुपविसमाणस्स सिंघाडग जाव महापहेसुबहवे अत्यत्थिआ कामस्थिआ भोगस्थिआलाभत्थिआ इद्धिसिआ किब्बिसिआ कारोडिआ कारवाहिआ संखिया चक्किआ नंगलिआ मुहमंग-लिआ पूसमाणयावद्धमाणया लंखमंखमाइआताहिं ओरालाहिं इटाहिं कंताहिं पिआहिं मणुनाहिंमणामाहिं सिवाहिंधण्णाहिं मंगल्लाहिं सस्सिरीआहिं हिअयगमणिजाहिंहिअयपल्हायणिजाहिं वग्गूहिं अनुवरयं अमिनंदंता य अमिथुर्णता य एवं वयासी ___ जय जय नंदा ! जय जय भद्दा ! भदं ते अजिअंजिणाहि जिअं पालयाहि जिअमज्झे वसाहि इंदो विव देवाणं चंदो विव ताराणं चमरो विव असुराणं धरणे विव नागाणं बहूइंपुव्वस For Page #264 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 261 यसहस्सा बहूईओ पुव्वकोडीओ बहूईओ पुव्वकोडाकोडीओ विनीआए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स य केवलकप्पस्स भरहस्स वासस्स गामागरनगरखेडकब्बड - मडंबदोणमुहपट्टणासमसण्णिवेसेसु सम्मं पयापालणोवज्जि अलद्धजसे महया जाव आहेवच्चं पोरेवच्चं जाव विहराहित्तिकट्टु जयजयसद्दं पौंजंति । तए णं से भरहे राया नयनमालासहस्सेहिं पिच्छिजमाणे 2 वयणमालासहस्सेहिं अभिथुव्वमाणे 2 हिअयमालासहस्सेहिं उन्नंदिज्ज्रमाणे 2 मनोहरमालासहस्सेहिं विच्छिष्पमाणे 2 कंतिरूवसोहग्गगुणेहिं पिच्छिज्जमाणे 2 अंगुलिमालासहस्सेहिं दाइजमाणे 2 दाहिणहत्थेणं बहूणं नरनारी- सहस्साणं अंजलिमालासहस्साइं पडिच्छेमाणे 2 भवणपंतीसहस्साइं समैच्छमाणे 2 तंतीतल- तुडिअगीअवाइअरवेणं मधुरेणं मणहरेणं मंजुमंजुणा घोसेणं अपडिबुज्झमाणे 2 जेणेव सए गिहे जेणेव सए भवणवरवडिंसयदुवारे तेणेव उवागच्छइ 2त्ता - - अभिसेक्कं हत्थिरयणं ठवेइ 2 त्ता अभिसेक्काओ हत्थिरयणाओ पञ्च्चोरुहै 2 त्ता सोलस देवसहस्से सकारेइ सम्माणेइ 2 त्ता बत्तीसं रायसहस्से सक्कारेइ सम्माणेइरता सेनावैरयणं सक्कारेइ सम्माणेइ2त्ता एवं गाहावैरयणं वद्धैरयणं पुरोहियरयणं सक्कारेइ सम्माणेइ 2 ता तिन्नि सट्टे सूअसए सक्कारेइ सम्माणेइ2 त्ता अट्ठारस सेणिप्पसेणीओ सक्कारेइ सम्माणेइ 2 त्ता अन्नेवि बहवे राईसर जाव सत्थवाहप्पमिईओ सक्कारेइ सम्माणेइ 2 त्ता पडिविसज्जेइ । इत्थीरयणं बत्तीसा उडुकल्लाणिआसहस्सेहिं बत्तीसाए जनवयकल्लाणिआहस्सेहिं बत्तीसाए बत्तीसैबद्धे नाडयसहस्सेहिं सद्धिं संपरिवुडे भवणवरवडिंसगं अईइ जहा कुबेरो व्व देवराया कैलाससिहरिसिंगभूअंति, तए णं से भरहे राया मित्तनाइनिअगसयमसंबंधिपरिअणं पवेक्खइ 2 त्ता जेणेव मज्जणघरे तेणेव उवागच्छइ 2 त्ता जाव मज्जणघराओ पडिनिक्खमै 2 त्ता जेणेव भोअणमंडवे तेणेव उवागच्छइ 2 त्ता भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ 2 त्ता उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसैबद्धेहिं नाडएहिं उवलालिज्जमाणे 2 उवणञ्चिज्जमाणे 2 उवगिज्जमाणे 2 महया जाव भुंजमाणे विहरै । वृ 'तएण 'मित्यादि, ततः स भरतो राजा अर्जितराज्यो - लब्धराज्यो निर्जितशत्रुरुत्पन्नसमस्तरत्नस्तत्रापि चक्ररत्नप्रधानो नवनिधिपति समृद्धकोशः - सम्पन्नभाण्डागारः द्वात्रिंशद्राजवरसहम्ररनुयातमार्गः षष्ट्या वर्षसहस्रैः केवलकल्पं परिपूर्णं भरतवर्षं साधयित्वा कौटुम्बिकपुरुषान् शब्दयति शब्दयित्वा चैवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! आभिषेक्यं 'हत्थि 'त्ति हस्तिवर्णकस्मारणं 'हयगयरह' त्ति सेनासन्नाहनस्मारणं तथैव नरपतिरारूढवान् । अथ प्रस्थिते नरपती के पुरतः के पृष्ठतः के पार्श्वतश्च प्रस्थितवन्त इत्याह- 'तएण 'मित्यादि, ततस्तस्य भरतस्य राज्ञः आभिषेक्यं हस्तिरत्नमारूढस्य सतः इमान्यष्टाष्टमङ्गलकानि पुरतो यथा नुपूर्व्या-यथाक्रमं संप्रस्थितानि - चलितानि, तद्यथा - स्वस्तिकश्रीवत्सयावत्पदात् पूर्वोक्तमङ्गल कानि ग्राह्यानि, यद्यप्येकाधिकारप्रतिबद्धत्वेनाखण्डस्याधिकारसूत्रस्य लिखनं युक्तिमत्तथापि सूत्रभूयिष्ठत्वेन वृत्तिर्दूरगता वाचयितॄणां सम्मोहाय स्यादिति प्रत्येकालापकं वृत्तिर्लिख्यते इति, 'तयनंतरं च Na'mityAdi तदनन्तरं च पूर्णजलभृतं 'कलशभृङ्गारं ' कलशः प्रतीतः भृङ्गारःकनकालुका ततः समाहारदेकवद्भावः, इदं च जलपूर्णत्वेन मूर्त्तिमद् ज्ञेयं, तेनालेख्यरूपाष्टमङ्गलान्तर्गतकलशादयं कलशोभिन्नः, दिव्येव दिव्या - प्रधाना चः समुच्चये स च व्यवहितसम्बन्धः Page #265 -------------------------------------------------------------------------- ________________ 262 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/121 छत्रविशिष्टापताकाचयावत्पदात् 'सचामरादसणरइअ आलोअदरिसणिज्जा बाउटुअविजयवेजयंती अब्भुस्सिआ गगनतलमणुलिहंती पुरओ अहाणुपुब्बीए' इति ग्राह्य, अत्र व्याख्या ___सचामरा-चामरयुक्तादर्शने-प्रस्थातुष्टिपथेरचितामङ्गल्यत्वाततएवालोके-बहि:प्रस्थानभाविनि शकुनानुकूल्यालोकने दर्शनीया-द्रष्टुं योग्या, ततो विशेषणसमासः, काऽसावित्याह-वातोद्भूता विजयसूचिका वैजयन्ती-पार्श्वतो लघुपताकाद्वययुक्तः पताकाविशेषः प्राग्वत् उच्छ्रिता-उच्चा गगनतलमनुलिखन्ती अत्युच्चतया एते च कलशादयः पदार्था पुरतो यथानुपूर्व्या संप्रस्थिता इति । तए ण मित्यादि, ततो वैडूर्यमयो 'bhisaMta'tti दीप्यमानो विमलो दण्डोयस्मिंस्तत्तथा, यावत्पदात्पलम्ब कोरण्टमल्लदामोवसोहिअंचन्दमंडलनिभंसमूसिविमलं आयवत्तंपवरं सिंहासणंचमणिरयणपायपीढं सपाउआजोगसमाउत्तंबहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं विमलं आयवत्तंपवरं सिंहासणंच मणिरयणपायपीढं सपाउआजोगसमाउत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ अहानुपुब्बीए संपट्ठिअंति, अत्र व्याख्याप्रलम्बेन कोरण्टा- भिधानवृक्षस्य माल्यदाम्ना-पुष्पमालयोपशोभितं चन्द्रमण्डलनिभं समुच्छ्रितं-ऊर्वीकृतं विमलाभातपत्रं-छत्रं प्रवरं सिंहासनं च मणिरलमयं पादपीठं-पदासनं यस्मिंस्तत्तथा, स्वः-स्वकीयो राजसत्क इत्यर्थः पादुकायोगः-पादरक्षणयुगं तेन समायुक्तं, बहवः किङ्कराः-प्रतिकर्मपृच्छाकारिणः कर्मकराः ततोऽन्यथाविधास्तेचतेपुरुषाश्चेति समासः पादातं-पदातिसमूहस्तैः परिक्षिप्तं-सर्वतो वेष्टितं तैधृतत्वादेवपुरतो यथानुपूर्व्या संप्रस्थितं । ___ 'taeNa'mityAdi, ततः सप्त एकेन्द्रियरलानि पृथिवीपरिणामरूपाणिपुरतः संप्रस्थितानि, तद्यथा-चक्ररत्लादीनि प्रागभिहितस्वरूपाणि, चक्ररलस्य च एकेन्द्रियरत्नाखण्डसूत्रपाठादेवात्र भणनं, तस्य मार्गदर्शकत्वेन सर्वतः पुर संचरणीयत्वाद्, अत्रच गत्यानन्तर्यस्य वक्तुमुपक्रान्तत्वादिति, 'तयनंतरचणंनव महानिहिओ पुरओ' इत्यादि, ततोनवमहानिधयोऽग्रसःप्रस्थिताः पातालमार्गेणेति गम्यं, अन्यथा तेषां निधिव्यवहार एव न सङ्गच्छते, तद्यथा-नैसर्पः पाण्डुको यावच्छङ्खः सर्वं प्राग्वत्, उक्ता स्थावराणां पुरतो गति किङ्करजनधृतत्वेन दिव्यानुभावेन वा, अथजगमानांगतेरवसर इति तयनंतरंचणं सोलस देव' इत्यादि, ततः षोडश देवसहस्राः पुरतो यथानुपूर्व्या संप्रस्थिताः, 'तयनंतरं च णं बत्तीस मित्यादि, व्यक्तं- 'taeNa'mityAdi, व्यक्तं, नवरं पुरोहितरत्नं-शान्तिकर्मकृत्, रणे प्रहारार्दितानां मणिरत्नजलच्छटया वेदनोपशामकं, हस्त्यश्वरलगमनं तु हस्त्यश्वसेनया सहैव विवक्ष्यते तेन नात्र कथनं । "तए ण मित्यादि, ततो द्वात्रिंशत् ऋतुकल्याणिकाः-ऋतुषु षट्स्वपि कल्याणिकाःऋतुविपरीतस्पर्शत्वेन सुखस्पर्शाः अथवाऽमृतकन्यात्वेन सदा कल्याणकारिण्यः नतु चन्द्रगुप्तसहायपर्वतभूपतिपाणिगृहीतमात्रप्राणहारिनन्दनृपनन्दिनीवद्वषकन्यारूपास्तासां सहस्र पुरतः प्रस्थिताः, समर्थविशेषणाद्विशेष्यं लभ्यते इति लक्षणगुणयोगाद्राजकन्या अत्र ज्ञेयास्तासामेव जन्मान्तरोपचितप्रकृष्टपुण्यप्रकृतिमहिम्ना राजकुलोत्पत्तिवद् यथोक्तलक्षणगुणसम्भवात् जनपदाग्रणीकन्यानामग्रेतनसूत्रेणाभिधानाच्च तासांसहस्राः पुरतो यथानुपूर्व्या यथाज्येष्ठलघुपर्यायं संप्रस्थिताः, तथा द्वात्रिंशत् 'janavaya'tti जनपदाग्रणीनां देशमुख्यानां कल्याणिकानां सहन अग्रे तथैव, अत्र पदैकदेशे पदसमुदायोपचाराज्जनपदग्रहणेन जनपदाग्रण्यो ज्ञेयाः, न चैवं Page #266 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 263 स्वमतिकल्पितमिति वाच्यं, तावतीभिर्जनपदाग्रणीकन्याभिरवृतः' इति श्रीऋषभचरित्साम्मत्यदर्शनात्, तदनन्तरं द्वात्रिंशत् द्वात्रिंशत् द्वात्रिंशता पात्रैः-अभिनेतव्यप्रकारैर्बद्धाः-संयुक्ता नाटकसहस्राःपुरतोयथानुपूक्प्रथमंप्रथमोढापितृप्राभृतीकृतनाटकं ततस्तदनन्तरोढानाटकमिति क्रमेणसम्प्रस्थिताः, एतेषांचोक्तसङ्ख्याकता द्वात्रिंशताराजवरसहनैः स्वस्वकन्यापाणिग्रहणकारणे प्रत्येकं क्र्मोच्न्स्म्य्स्म्पितैकैक्नात्त्क्स्द्भावात्। 'तयनंतरचणंतिन्निसट्टा सूयसया' इत्यादिततःत्रीणिसूपानांपूर्ववदुपचारात्सूपकाराणां शतानि षष्टानि-षष्टयधिकानिवर्षदिवसेषुप्रत्येकमेकैकस्य रसवतीवारकदानात्, ततः कुम्भकाराद्या अष्टादश श्रेणयः तदवान्तरभेदाःप्रश्रेणयःततःचतुरशीतिरश्वशतसहस्र ततश्चतुरशीतिहस्तिशतसहस्राः ततः षन्नवतिर्मनुष्याणां पदातीनां कोटयः पुरतः प्रस्थिताः, 'तयनंतरं च णमित्यादि, ततो बहवो राजेश्वरतलवराः यावत्पदात् माडंबिअकोडुंबिय इत्यादिपरिग्रहः सार्थवाहप्रभृतयः परतः सम्प्रस्थिताः अर्थ प्राग्वत् । 'तयनंतरं च Na'mityAdi, ततो बहवोऽसि-खङ्ग स एव यष्टि-दण्डोऽसियष्टिसतद्राहाः-तदग्राहिणः अथवा असिश्च यष्टिश्चेति द्वन्द्वे तदग्राहिण इति, एवमग्रेऽपि यथासम्भवमक्षरयोजना कार्या, नवरं कुन्ताश्चामराणि च प्रतीतानि पाशा-छूतोपकरणानि उत्रस्ताश्वादिबन्धनानि वा फलकानि-सम्पुटकफलकानिखेटकानि वा अवष्टम्भानि वा द्यूतोपकरणानि वा पुस्तकानि-शुभाशुभपरिज्ञानहेतुशास्त्रपत्रसमुदायरूपाणि वीणाग्राहाव्यक्तं, कुतपः-तैलादिभाजनं, हडप्फो-द्रम्मादिभाजनं ताम्बूलार्थे पूगफलादिभाजनं वा, पीढग्गाहा दीविअग्गाहा इति पदद्वयं सूत्रे दृश्यमानमपि संग्रहगाथायामद्दष्टत्वेन न लिखितं, तदव्याख्यानंत्वे-पीठं-आसनविशेषःदीपिकाचप्रतीतेति, स्वकैः2-स्वकीयैः 2 रूपैः-आकारैः एवं स्वकीयैः 2 इत्यर्थ वेषैः-वस्त्रालङ्काररूपैः चिह्न:-अभिज्ञानैः नियोगैः-व्यापारैः स्वकीयैर्नेपथ्यैः-आभरणैः सहिता इति, अबद्धसूत्रे च पदानि न्यूनाधिकान्यपि लिपिप्रमादात् सम्भवेयुरिति तन्नियमार्थं संग्रहगाथा सूत्रबद्धा क्वचिदादर्शे दृश्यते, य्था। ॥ 1 ॥ "असिलठ्ठिकुंतचावे चामरपासे अफलगपोत्थे a। वीणाकूवग्गाहे तत्तोय हडप्फगाहे a॥" 'तय Na'mityAdi, ततो बहवो दण्डिनोदण्डधारिणः मुण्डिनः-अपनीतशिरोजाः शिखण्डिनः-शिखाधारिणः जटिनो-जटाधारिणः पिच्छिनो-मयूरादिपिच्छवाहिनः हास्यकारका इति व्यक्तं खेडं-धूतविशेषस्तत्कारकाः द्रवकारकाः-केलिकराः चाटुकारकाः-प्रियवादिनःकान्दर्पिकाः-कामप्रधानकेलिकारिणः कुक्कुइआ इति-कौत्कुच्यकारिणो भाण्डाः, मोहरिआ इति-मुखरा वाचाला असम्बद्धप्रलापिन इति यावत्, गायन्तश्च गेयानि वादयन्तश्च वादित्राणि नृत्यन्तश्च हसन्तश्चश्ममाणाश्चाक्षादिभिः क्रीडयन्तश्च कामक्रीडयाशासयन्तश्च-परेषांगानादीनि शिक्षयन्तः श्रावयन्तश्च-इदं चेदं चपरुत् परारिभविष्यतीत्येवंभूतवचांसि श्रवणविषयीकारयन्तः जल्पन्तश्च-शुभवाक्यानि रावयन्तश्च शब्दान् कारयन्तः स्वजल्पितान्यनुवादयन्त इत्यर्थ शोभमानाश्च-स्वयंशोभयन्तः परान् आलोकमानाश्च-राजराजस्यावलोकनं कुर्वन्तः जयजयशब्दं चप्रयुञ्जानाः पुरतोयथानुपूर्व्यापूर्वोक्तपाठक्रमेण सम्प्रस्थिताः |ihgmekcidaadrshenyuunaashcikaanypi पदानि दृश्यन्ते इति, एवमुक्तक्रमेण औपपातिक-गमने-प्रथमोपाङ्गगतपाठेन तावद् वक्तव्यं Page #267 -------------------------------------------------------------------------- ________________ 264 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/121 यावत्तस्य राज्ञः पुरतो महाश्वाः-बृहत्तुरङ्गाः अश्वधरा-अश्वधारकपुरुषाश्च उभयतो-भरतोपवाह्यगजस्तनस्य द्वयोः, पार्श्वयो गा-गजा नागश्चरा-गजधारकपुरुषाश्च, पृष्ठतो रथाः रथसङ्गेल्ली-रथसमुदायः,देश्योऽयंशब्दः, चः समुच्चये, आनुपूर्व्यासम्प्रस्थिताः,अत्र यावत्पदसंग्रहश्चायं-सवर्णकसेनाङ्गानि, तत्राश्वाः-'तयनंतरचणं तरमल्लिहाय-णाणहरिमेलामौलमल्लिअच्छाणं चंचुच्चिअललिअपुलिअचलचवलचंचलगईणं लंघणवग्गण-धावणधोरणतिवइजइणसिक्खियगईणं ललंतलामगललायवरभूसणाणं मुहभंडगओचूलगथासग-अहिलाणचामरगण्डपरिमण्डिअडीणं किंकरवरतरुणपरिग्गहिआ अट्ठसयं वरतुरगाणं पुरओ अहानुपुब्बिए संपट्ठिअंति तदनंतरं 'taramallihAyaNANaM'ti तरो-वेगो बलं वा तथा 'मल्ल मल्लि धारणे' ततश्च तरोमल्लीतरोधारकोवेगादिकृत् हायनः-संवत्सरोवर्तते येषांतेतथायौवनवन्त इत्यर्थः, अतस्तेषां वरतुरङ्गाणामितियोगः, वरमल्लिभासणाणंति क्वचित्पाठः तत्रप्रधानमाल्यवतामतएव दीप्तिमतां चेत्यर्थः, हरिमेला- वनस्पतिविशेषस्तस्या मुकुलं-कुडमलं मल्लिका चविचकिलस्तद्वदक्षिमी येषां तथा तेषां ते खुस्लाक्षाणामित्यर्थः, चंचुच्चियं तिप्राकृतत्वेन चंचुरितं-कुटिलगमनं अथवा चंचुः-शुकचंचुस्त द्वद्वक्रतयेत्यर्थ उचितं-उच्चिताकरणं पादस्योत्पाटनं चंचुच्चितं च तच्चलितं च-विलासवदगति पुलितं च-गतिविशेषः प्रसिद्ध एव एवंरूपा चलो-वायुराशुगत्वात् तद्वच्चपलचञ्चला-अतीवचपला गतिर्येषांतेतथा तेषां,शिक्षितं-अभ्यस्तंलंघनं-गत्तदिरतिक्रमणं वल्गनं-उत्कूईनं धावनं- शीघ्रगमनं धोरणं-गतिचातुर्यं तथा त्रिपदी-भूमौ पदत्रयन्यासः पदत्रयस्योन्नमनं वाजयिनी-गत्यन्तरजयनशीला गतिश्च येषां ते तेषां, पदव्यत्ययः प्राकृतत्वात्, ललन्ति-दोलायमानानि लामत्ति आर्षत्वाद् म्याणि गललातानि-कण्ठेन्यस्तानिवरभूषणानि येषांतेतथा तेषां, तथा मुख नाण्डकं-मुखाभरणं अवचूलाः-प्रलम्बगुच्छाः स्थासका-दर्पणाकारा अश्वालङ्काराः अहिलाणं-मुखसंयमनं एतान्येषांसन्तीतिमुखभाण्डकावचूलस्थासकाहिलाणाः मत्वर्थीयलोप-दर्शनादेवप्रयोगः, तथा चमरीगण्डैः-चामरदण्डैः परिमण्डिताकटिर्येषांते तथा ततः कर्मधार- यस्तेषां, किङ्करभूता ये वरतरुणा-वरयुवपुरुषास्तैः परिगृहीतानां दवरकितानामित्यर्थः, अष्टोत्तरं शतं वरतुरगाणां पुरतो यथानुपूर्व्या सम्प्रस्थितं । अथेभाः-'तयनंतरं च णं ईसिदंताणं ईसिमत्ताणं ईसितुंगाणं ईसिउचछंगौन्नयविसालधवलदंताणं कंचणकोसीपविट्ठदन्ताणंकंचणमणिरयणभूसिआणंवरपुरिसांरोहगसंपउत्ताणं गयाणंअट्ठसयंपुरओअहानुपुबीए संपत्थितिईषद्दान्तानां-मनाग्राहितशिक्षाणांगजानामिति योगः ईषन्मत्तानांयौवानारम्भवर्तित्वात् ईषत्तुङ्गानां-उच्चानां तस्मादेव उच्छङ्गैवोत्सङ्गः-पृष्ठदेशः ईषदुत्सङ्गे उन्नता विशालाश्च यौवनारम्भवर्त्तित्वादेव तेच ते धवलदन्ताश्चेति समासोऽतस्तेषां, काञ्चनकोशी-सुवर्णखोला तस्यांप्रविष्टादन्ताःअर्थाद्विषाणाख्या येषांते तथातेषां काञ्चनमणिरत्नभूषितानामिति व्यक्तं, वस्पुरुषा-ये आरोहका निषादिनस्तैः सम्प्रयुक्तानां-सज्जितानां गजानां-गजकलभानामष्टोत्तरं शतं पुरतो यथानुपूर्व्या स्म्प्र्स्थित्ण्। अथ रथाः-'तयनंतरं च णं सछत्ताणं सज्झयाणं सघंटाणं सपडागाणं सतोरणवराणं सनंदिघोसाणं सखिखिणीजालपरिक्खित्ताणं हेमवयचित्ततिणिसकणगणिजुत्तदारुगाणंकालायससुकयणेमिजंतकम्माणं सुसिलिट्ठवत्तमण्डलधुराणं आइण्णवरतुरगसुसंपउत्ताणं कुसलण Page #268 -------------------------------------------------------------------------- ________________ 265 वक्षस्कारः - 3 रच्छेअसारहिसुसंपग्गहिआणं बत्तीसतोणपरि मंडिआणं अकंकडवडेंसगाणं सचावसरपहरणावरणभरिअजुद्धसज्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुव्वीए संपट्ठिअं' इति, उक्तार्थं चेदं प्राक् पद्मवरवेदिकाधिकारगतरथवर्णने नवरमत्र विशेषणानां बहुवचननिर्देशः कार्य, ततः उक्तविशेषणानां रथानामष्टशतं पुरतो यथानुपूर्व्या सम्प्रस्थितं । अथ पदातयः - 'तयनंतरं च णं असिसत्तिकुंततोमरसूललौडभिंडमालधणुपाणिसज्जं पाइत्ताणीअं पुरओ अहाणुपुव्वीए संपत्थिअं' ति, ततः पदात्यनीकं पुरतः सम्प्रस्थितं, अस्यादीनि पाणी हस्ते यस्य तत्तथा, सज्जं च सङ्ग्रामादिस्वामिकार्ये, तत्रास्यादीनि प्रसिद्धानि, नवरं शक्ति - त्रिशूलं शूलं तु एकशूलं 'लौड' त्ति लकुटो भिंदिपालः प्रागुक्तस्वरूप इति । अथ भरतः प्रस्थितः सन् पथि यद्यत् कुर्वन् यत्रागच्छति तदाह- ततः स भरताधिपो नरेन्द्रो हारावस्तृतसुकृतरतिदवक्षायावदमरपतिसन्निभया ऋद्ध्या प्रथितकीर्त्तिश्चक्ररलोपदिष्ट-मार्गोऽनेकराजवरसहस्रनुयातमार्गों यावत्समुद्रवभूतामिव मेदिनीं कुर्वन् 2 सर्वद्वर्या सर्वद्युत्या यावन्निर्घोषनादितेन युक्त इति गम्यं, ग्रामाकरनगरखेटकर्बटमडम्बयावत्पदात् द्रोणुखपत्तनाश्रम-सम्बाधसहस्रमण्डितां स्तिमितमेदिनीकां वसुधामभिजयन् 2 अग्रयाणि - वराणि रत्नानि प्रतीच्छन् 2 तद्दिव्यं चक्ररलमनुगच्छन् 2 योजनान्तरिताभिर्वसतिभिर्वसन् 2 यत्रैव विनीता तत्रैवोपागच्छति तत्रागतः सन् यदकरोत्तदाह 'उवागच्छित्ता' इत्यादि, व्यक्तं, नवरं विनीताया राजधान्या अष्टमभक्तमित्यत्र विनीताधिष्ठायकदेवसाधनाय विनीतां राजधानीं मनसि कुर्वन् 2 अष्टमं परिसमापयतीत्यर्थः, नन्विदमष्टामानुष्ठानमनर्थकंवासनगर्याश्चक्रवर्त्तिनां पूर्वमेव वश्यत्वात्, उच्यते, निरुपसर्गेण वासस्थैर्यामिति, यदाह - 'निरुवसग्गपञ्च्चयत्थं विनीअं रायहाणिं मणसी करेमाणे 2 अट्टमभत्तं पगिण्हइ' इति प्राकृतऋषभचरित्रे, अथाष्टमभक्तसमाप्यनन्तरं भरतो यच्चक्रे तदाह 'taeNa'mityAdi, स्पष्टं, 'taheva'tti पदसंग्रहश्चाभिषेक्यगजसज्जनमज्जनगृहमज्जनादिरूपः, अथ विनीताप्रवेशवर्णके लाघवायातिदेशमाह- तदेव सर्वं वाच्यं यथा हेट्ठा-अधस्तनसूत्रे विनीतां प्रत्यागमने वर्णनं तथाऽत्रापि प्रवेशे वाच्यमित्यर्थः, - नवरं महानिधयो नव न प्रविशन्ति, तेषां मध्ये एकैकस्य विनीताप्रमाणत्वात् कुतस्तेषां तत्रावकाशः ?, चतस्रः सेना अपि न प्रविशन्ति, शेषः स एव गमः-पाठो वक्तव्यः, कियत्पर्यन्तमित्याह - यावन्निर्घोषनादितेन युक्तो विनीताया राजधान्या मध्यंमध्ये-मध्यभागेन यत्रैव स्वक गृहं यत्रैव च भवनवरावतंसकस्य - प्रधानतरगृहस्य प्रतिद्वारं - बाह्यद्वारं तत्रैव गमनाय प्रधारितवान्- चिन्तितवान्, प्रवृत्तवानित्यर्थः प्रविशति चक्रिण्याभियोगिकसुरा यथा 2 वासभवनं परिष्कुर्वन्ति तथाऽऽह - ततस्तस्य भरतस्य राज्ञो विनीतां राजधानीं मध्यभागेन प्रविशतः अपि - बाढं एके केचन देवा विनीतां साभ्यन्तरबाहिरिकां आसिक्तसम्भार्जितोपलिप्तां कुर्वन्ति, अप्येकके तां मञ्चातिमञ्चकलितां कुर्वन्ति, अप्येकके नानाविधरागवसनोच्छ्रितध्वजपताकामण्डितां अप्येकके लाइउल्लोइअमहितां कुर्वन्ति, अप्येकके गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलि- तलेत्यादिविशेषणां कुर्वन्ति, / - यावद् गन्धवर्त्तिभूतां कुर्वन्ति, अमीषां विशेषणानामर्थ प्राग्वत्, अप्येकके हिरण्यवर्षं वर्षन्ति-रूप्यस्याघटितसुवर्णस् वा वर्षं वर्षन्ति, एवं सुवर्णव्धं रत्नवर्षं वज्रवर्षं आभरणवर्षं Page #269 -------------------------------------------------------------------------- ________________ 266 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3 / 121 वर्षन्ति, वज्राणि - हीरकाणि, पुनः प्रविशतो राज्ञो यदभूत्तदाह - 'तए ण' मित्यादि, ततस्तस्य भरतस्य राज्ञो विनीतां राजधानीं मध्यंमध्येनानुप्रविशतः श्रृङ्गाटकादिषु यावच्छब्दादत्र त्रिकचतुष्कादिग्रहः महापथपर्यन्तेषु स्थानेषु बहवोऽर्थार्थिप्रभृतयस्ताभिरुदारादिविशेषणविशिष्टाभिर्वाग्भिरभिनन्दयन्तश्चाभिष्टुवन्तश्च एवमवादिषुरिति सम्बन्धः, तत्र श्रृङ्गाटकादिव्याख्या प्राग्वत्, अर्थार्थिनो-द्रव्यार्थिनो - द्रव्यार्थिनः कामार्थिनो - मनोज्ञशब्दरूपार्थिनः भोगार्थिनोमनोज्ञगन्धरसस्पर्शार्थिनः लाभार्थिनो भोजनमात्रादिप्राप्तयर्थिनः ऋद्धिं गवादिसंपदं इच्छन्त्येषयन्ति वा ऋद्धयेषाः स्वार्थिकेकप्रत्ययविधानात् ऋद्धयेषिकाः किल्बिषिकाः- परविदूष कत्वेन पापव्यवहारिणो भाण्डादयः कारोटिकाः - कापालिकाः ताम्बूलस्थगीवाहका वा करंराजदेयं द्रव्यं वहन्तीत्येवंशीलाः कारवाहिनस्त एव कारवाहिकाः कारबाधिता वा शांखिकादयः शब्दाः श्री ऋषभनिष्क्रमणमहाधिकारे व्याख्याता इति ततो व्याख्येया इति, अथ ते kimavAdiSurityAha'jaya जय नन्दा!' इत्यादि पदद्वयं प्राग्वत् भद्रं ते - तुभ्यं भूयादिति शेषः, अजितं प्रतिरिपुं जय जितं - आज्ञावशंवदं पालय, जितमध्ये - आज्ञावशंवदमध्ये वस- तिष्ठ विनीतपरिजनपरिवृतो भूया इत्यर्थः, इन्द्र इव देवानां - वैमानिकानां मध्ये एश्वर्यभृत्, चन्द्र इव ताराणां - ज्योतिष्काणां चमर इवासुराणां दाक्षिणात्यानामित्यर्थः, एवं धरण इव नागानामित्यत्रापि ज्ञेयं, अन्यथा सामान्यतोऽसुराणामित्युक्ते बलीन्द्रस्य नागानामित्युक्ते च भूतानन्दस्योपानत्वेनोपन्यासो युक्तिमान् स्यात्, दाक्षिणात्येभ्य उदीच्यानामधिकतेजस्कत्वात्, बहूनि शतसहस्राणि यावद् बहीः पूर्वकोटीः बव्हीः पूर्वकोटाकोटीः विनीताया राजधान्याः क्षुल्लहिमवदिरिसागरमर्यादाकस्य केवलकल्पस्य भरतवर्षस्य ग्रामाकरनगरखेटकर्बटमडम्बद्रोणमुखपत्तनाश्रमसन्निवेशेषु सम्यक् प्रजापालनेनोपार्जितं - सल्लब्धं निजभुजवीर्यार्जितं, न तु नमुचिनेव सेवाद्युपायलब्धं यशो येन स तथा, 'महया जाव' 'त्ति यावत्पदात् 'हयनट्टगी आवाइअतंतीतलतालतुडि अघणमुइंगपडुप्पवाइअरवेणं विउलाई भोगभोगाई भुंजमाणे' इति संग्रहः, आधिपत्यं पौरपत्यं अत्रापि यावत्पदात् 'सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे ऽत्ति ग्राह्यं, अत्र व्याख्या प्राग्वत्, विचर इति कृत्वा जयजयशब्दं प्रयुञ्जन्ति । अथ विनीतां प्रविष्टः सन् भरतः किं कुर्वन् क्वाजगामेत्याह 'तए णं से भरहे राया नयनमालासहस्सेहिं पिच्छिज्ज्रमाणे 2' इत्यादि, ततः स भरतो राजा नयनमालासहस्रैः प्रेक्ष्यमाण 2 इत्यादिविशेषणपदानि श्रीऋषभनिष्क्रमणमहाधिकारे व्याख्यातानीति ततो ज्ञेयानि, नवरं 'अंगुलिमालासहस्सेहिं दाइजमाणे 2' इत्यत्र जनपदागतानां जनानां पौरजनैर- ङ्गुलिमालासहस्रर्दर्श्यमान इत्यपि, यत्रैव स्वकं गृहं पित्र्यः प्रासादः यत्रैव च भवनवरावतंसकं जगद्वर्त्तिवासगृहशेखरभूतं राजयोग्यं वासगृहमित्यर्थः तस्य प्रतिद्वारं तत्रैवोपागच्छति, ततः किं करोतीत्याह- उपागत्य आभिषेक्यं हस्तिरलं स्थापयति स्थापयित्वा च तस्मात्प्रत्यवरोहति, प्रत्यवरुह्य च विसर्जनीयजनो हि वसर्जनावसरेऽवश्यं सत्कार्य इति विधिज्ञो भरतः षोडश देवसहस्नान् सत्कारयति सन्मानयति, ततो द्वात्रिंशतं राजसहस्रान्, ततः सेनापतिरत्न-गृहपतिरत्नादीनि त्रीणि सत्कारयति सन्मानयति, ततः त्रीणि षष्टानि - षष्ट्यधिकानि सूपशतानि - रसवतीकारशतानि ततः अष्टादश श्रेणिप्रश्रेणीः ततः अन्यानपि बहून् राजेश्वरतलवरादीन् सत्कारयति सन्मानयति सत्कार्य सन्मान्य च पूर्णे उत्सवेऽतिथीनिव प्रतिविसर्जयति, अथ यावत्परिच्छदो Page #270 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 267 राजा यथा वासगृहं प्रविवेश तथाऽऽह- स्त्रीरत्नेन-सुभद्रया द्वात्रिंशता ऋतुकल्याणिकासहात्रिंशता जनपदकल्याणिकासहन द्वात्रिंशता द्वात्रिंशद्वद्धैर्नाटकसहनैः सार्द्ध संपरिवृतो भवनवरावतंसकमतीति-प्रविशति, प्राकरणिकत्वादनुक्तोऽपि भरतः कर्ता गम्यतेऽत्र वाक्ये, यथा कुबेरो-देवराजा धनदो-लोकपालः कैलासं-स्फटिकाचलं, किंलक्षणं? -भवनवरावतंसकं शिखरिश्रृङ्ग-गिरिशिखरंतद्भूतं-तत्सद्दशमुच्चत्वेनेत्यर्थः, लौकिकव्यवहा-रानुसारेणायं दृष्टान्तः, अन्यथा कुबेरस्य सौधर्मावतंसकनाम्न इन्द्रकविमानादुत्तरतो वल्गुविमाने वासस्य श्रूयमाणत्वादागमेन सह विरुद्ध्य्ते॥prvishy यच्चके तदाह मू. (122) तए णं तस्स भरहस्स रन्नो अन्नया कयाइ रजधुरं चिंतेमाणस्स इमेआरूवे जाव समुप्पज्जित्था, अमिजिएणंमएनिअगबलवीरिअपुरिसक्कारपरक्कमेण चुल्लहिमवंतगिरिसागरमेराए केवलकप्पे भरहे वासे, तं सेअं खलु मे अप्पाणं महया रायाभिसेएणं अभिसेएणं अमिसंचीवित्तएत्तिकट्ठएवंसंपेहेतिर ताकलं पाउप्पभाएजाव जलंतेजेणेव मजणधरेजाव पडिनिक्खमै 2 ताजेणेव बाहिरिआ उवट्ठाणसालाजेणेव सीहासणे तेणेव उवागच्छइ 2 ता सीहासणवरगए पुरत्याभिमुहे निसीअति निसीइत्ता सोलस देवसहस्से बत्तीसं रायवरसहस्से सेनावैरयणे जाव पुरोहियरयणे तिन्नि सढे सूअसए अट्ठारस सेणिप्पसेणीओ अन्ने अबहवे राईसरतलवर जाव सत्यवाहप्पभिअओ सद्दावेइ 2 ता एवं वयासी अभिजिएणं देवाणुप्पिआ! मए निअगबलवीरिअजाव केवलकप्पे भरहे वासे तंतुब्भे णं देवाणुप्पिआ! ममं महयारायामिसेअंविअरह, तएणं से सोलस देवसहस्सा जावप्पभीओ भरहेणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठकरयल मत्थए अंजलिं कट्ठ भरहस्स रम्णो एअमटुं सम्म विनएणं पडिसुणेति, तए णं से भरहे राया जेणेव पोसहसाला तेणेव उवागच्छइ 2 त्ता जाव अट्ठमभत्तिए पडिजागरमाणे विहरै, तएणंसे भरहे राया अट्ठमभत्तंसि परिणममामंसि अभिओगिए देवे सद्दावेइ 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! विनीआएराय हाणीए उत्तरपुरच्छिमे दिसीभाए एगं महं अभिसेअमण्डवं विउव्वेह 2 त्ता मम एअमाणत्तिअंपञ्चप्पिणह । तए णं ते आमिओगा देवा भरहेणं रन्ना एवं वुत्ता समाणा हट्टतुट्ठा जाव एवं सामित्ति आणाए विनएणं वयणं पडिसुणेति पडिसुणित्ता विणीआए रायहाणीए उत्तरपुरस्थिमंदिसीभागं अवक्कमति 2 ता वेउब्विअसमुग्घाएणं समोहणंति 2 त्ता संखिज्जाइं जोअणाई दंडं निसिरंति, तंजहारयणाणंजाव रिट्ठाणं अहाबायरे पुग्गले परिसाडेति 2 ता अहासुहुमे पुग्गले परिआदिअंति 2त्ता दुच्चंपि वेउब्वियसमुग्घायेणं जाव समोहणंति 2 ता बहुसमरमणिजं भूमिभागं विउव्वंति से जहानामए आलिंगपुक्खरेइ vA0 तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं अभिसेअमण्डतं विउव्वंति अनेगखभसयसण्णिविठं जाव गंधवट्टिभूअं पेच्छाघरमंडववण्णगोत्ति, तस्स णंअभिसेअमंडवस्सबहुमज्झदेसभाएएत्थणंमहंएगंअभिसेअपेढं विउव्वंति अच्छं सण्हं, तस्स णं अमिसेअपेढस्स तिदिसिंतओ तिसोवाणपडिरूवए विउव्व्ण्ति। तेसिणं तिसोवाणपडिरूवगाणं अयमेआरूवे वन्नावासे पन्नत्ते जाव तोरणा, तस्स णं अभिसेअपेढस्स बहुसमरमणिज्जे भूमिभागे पन्नत्ते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं सीहासणं विउव्वंति, तस्स णं सीहासणस्स अयमेआरूवे Page #271 -------------------------------------------------------------------------- ________________ 268 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/122 वण्णावासे पन्नते जाव दामवण्णगं स्म्त्त्ण्ति। तएणं ते देवा अमिसेअमंडवं विउव्वंति 2 त्ता जेणेव भरहे राया जाव पञ्चप्पिणंति, तए णं से भरहे राया आमिओगाणं देवाणंअंतिए एअमट्ठसोचा णिसम्म हट्टतुट्ठ जावपोसहसालाओ पडिनिक्खमै 2 ता कोडुबिअपुरिसे सद्दावेइं 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! आभिसेक्कं हस्थिरयणं पडिकप्पेह 2 त्ता हयगय जाव सण्णाहेत्ता एअमाणत्तिअंपञ्चप्पिणह जाव पञ्चप्पिणंति । तएणं से भरहे राया मजणघरं अनुपविसइ जाव अंजणगिरिकूडसण्णिभंगयवई नरवईदूरूढे, तएणंतस्स भरहस्सरन्नोआभिसेकंहत्थिरयणंदूरूढस्स समाणस्स इमे अट्ठमंगलगा जो चेव गमो विणीअंपविसमाणस्ससो चेव निक्खमभाणस्सविजाव अप्पडिबुज्झमाणे विणीअं रायहाणि मज्झमज्झेणं निग्गच्छइ 2त्ता जेणेव विणीआए रायहाणीए उत्तरपुरथिमे दिसीभाए अभिसेअमंडवे तेणेव उवागच्छइ 2 ता अभिसेअमंडवदुवारे आभिसेअपेढे तेणेव उवागच्छइ 2 त्ता अभिसेअपेढं अनुष्पदाहिणीकरेमाणे 2 पुरथिमिल्लेणं तिसोवाणपडिरूवएणं दूरूहै 2 ता जेणेव सीहासणे तेणेव उवागच्छइ 2 ता पुरत्यामिमुहे स्न्न्न्निस्न्न्न्नेत्ति। तएमंतस्स भरहस्सरन्नो बत्तीसरायसहस्सा जेणेव अभिसेअमण्डवे तेणेव उवागच्छंति 2 ता अभिसेअमंडवं अनुपविसंति 2 ता अभिसेअपेढं अणुप्पयाहिणीकरेमाणा 2 उत्तरिल्लेणं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेव उवागच्छंति 2 त्ता करयल जाव अंजलिं कट्ट भरहंरायाणंजएणंवद्धावेति 2 त्ताभरहस्सरन्नोनच्चासण्णे नाइदूरे सुस्सूसमाणाजावपजुवासंति, तएणंतस्स भरहस्सरन्नो सेनावैरयणेजाव सत्यवाहप्पभिईओ तेऽवितह चेव नवरं दाहिणिल्लेणं तिसोवाणपडिरूवएणंजाव पञ्जुवासंति, तएणंसेभरहेराया आभिओगे देवेसद्दावेइ 2 एवं वयासी खिप्पामेव भो देवाणुप्पिआ ! ममं महत्थं महग्धं महरिहं महारायाअभिसेअंउवट्टवेह, तए णं ते आभिओयिआ देवा भरहेणं रन्ना एवं वुत्ता समाणा हट्टतुद्दचित्ता जाव उत्तरपुरस्थिमं दिसीभागं अवक्कमंति अवक्कमित्ता वेउविअसमुग्घाएणं समोहणंति, एवं जहा विजयस्स तहा इत्थंपि जाव पंडगवने एगओ मिलायंति एगओ मिलाइत्ता जेणेव दाहिणद्धभरहे वासे जेणेव विनीआ रायहाणी तेणेव उवागच्छंति 2 ता विणीअंरायहाणिं अनुप्पयाहिणीकरेमाणा2 जेणेव अभिसेअमंडवेजेणेव भरहे राया तेणेव उवागच्छंतिर तातंमहत्थं महग्धं महरिहंमहारायामिसेअं तेहिं साभाविएहि अ उत्तरवेउव्विएहि अवरकमलपइट्ठाणेहिं सुरमिवरवारिपडिपुण्णहिं जाव महया 2 रायाभिसेएणं अभिसिंचंति, अभिसेओ जहा विजयस्स, अभिसिंचित्ता पत्तेअं2 जाव अंजलिं कटुताहिं इट्ठाहिं जहा पविसंतस्स भणिआजाव विहराहित्तिकटु जयजयसदं puNjNti। तएणतंभरहं रायाणं सेनावैरयणंजाव पुरोहियरयणे तिन्निअसहा सूअसया अट्ठारस सेणिप्पसेणीओ अन्ने अ बहवे जाव सत्यवाहप्परभीओ एवं चेव अभिसिंचंति तेहिं वरकमलपइट्ठाणेहिं तहेव जाव अमिथुणंति असोलस देवसहस्सा एवं चेव नवरं पम्हसुकुमालाए जाव मौडंपिणद्धति, तयनंतरचणंददरमलयसुगंधिएहिं गंधेहिं गायाइं अब्भुक्खेति दिव्वंचसुमणोदामं पिणद्धति, किंबहुना ? गंट्ठिमवेढिम जाव विभूसिक्रेण्ति। तएणं से भरहे महया 2 रायाभिसेएणं अभिसिंचिए समाणे कोडुंबिअपुरिसे सद्दावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवा0 ! हत्थिखंधवरगया विनीयाए रायहाणीए सिंघाड Page #272 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 269 गतिगचउक्कचच्चर जाव महापहपहेसु महया 2 सद्देणं उग्घोसेमाणा 2 उस्सुक्कं उक्करं उक्किडं अदिज्जं अमिज्जं अब्भडपवेसं अदंडकुदंडिमं जाव सपुरजनवयं दुवालससंवच्छरिअं पमोअं घोसेह 2 ममेअमाणत्तिअं पञ्चप्पिणहत्ति । तणं ते कोडुंबिअपुरिसा भरहेणं रन्ना एवं वृत्ता समाणा हट्ठतुट्ठचित्तमाणंदिआ पीइमणा हरिसवसविसप्पमाणहियया विनएणं वयणं पडिसुर्णेति 2 त्ता खिप्पामेव हत्थिखंधधवरगया जाव घोसंति 2 त्ता एअमाणत्तिंअं पच्चप्पिणंति, तए णं से भरहे राया महया 2 रायामिसेएणं अमिसित्ते समाणे सीहासणाओ अब्भुट्ठेइ 2 त्ता इत्थिरयणेणं जाव नाडगसहस्सेहिं सद्धिं संपरिवुडे अभिसे अपेढाणो पुरत्थिमिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहै 2 त्ता अमिसेअमंडवाओ पडिनिक्खमै 2 त्ता जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ 2 त्ता अंजणगिरिकूडणसण्णिभं गवई जाव दुरूढे । तए णं तस्स भरहस्स बत्तीसं रायसहस्सा अभिसे अपेढाओ उत्तरिल्लेणं तिसोवाण- पडिरूवएणं पच्चोरुहंति, तए णं तस्स भरहस्स सेनावैरयणे जाव सत्थवाहप्पभिईओ अभिसे अपेढाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहंति, तएणं तस्स भरहस्से सेनावैरयणे जाव सत्थवाहप्पभिईओ अमिसेअपेढाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्च्चोरुहंति, तए णं तस्स भरहस्स आभिसेक्कं हत्थिरयणं दूरूढस्स समाणसस्स इमे अट्ठट्ठमंगलगा पुरओ जाव संपत्थिआ, जोऽविअ ऐगच्छमाणस्स गमो पढमो कुबेरावसाणो सो चेव इहंपि कमो सक्कारजढो ने अव्वो जाव कुबेरोव्व देवराया कैलासं सिहरिसंगभूअंति । तणं से भरहे राया मज्जणघरं अनुपविसइ 2 त्ता जाव भोअणमंडवंसि सुहासणवरगए अट्ठमभत्तं पारेइ 2 त्ता भोअणमंडवाओ पडिनिक्खमई 2 त्ता उप्पिं पासायवरगे फुट्टमाणेहिं मुइंगमत्थएहिं जाव भुंजमाणे विह्रि। तए णं से भरहे दुवालससंवच्छरिअंसि पमोअंसि निव्वत्तंसि समाणंसि जेणेव मज्जणघरे तेणेव उवागच्छइ 2 त्ता जाव पिनिक्खमै 2 त्ता जेणेव बाहिरिआ उवट्ठाणसाला जाव सीहासणवरगए पुरत्थामिमुहे निसीऐ 2 त्ता सोलस देवसहस्से सक्करेइ सम्माणेइ 2 त्ता पडिविसज्जेइ 2 त्ता बत्तीसं रायवरसहस्सा सक्कारेइ सम्माणेइ 2 त्ता सेनावैरयणं सक्कारेइ सम्माणेइ 2 त्ता जाव पुरोहियरयणं सक्कारेइ सम्माणेइ 2 त्ता एवं तिन्नि सट्टे सूआरसए अट्ठारस सेणिप्पसेणीओ सक्कारेइ सम्माणेइ 2त्ता अन्ने अ बहवे राईसरतलवर जाव सत्थवाहप्पभीओ सक्कारेइ सम्माणेइ 2 त्ता पडिविसज्जेति 2 त्ता उप्पिं पासायवरगए जाव विहरै । वृ. 'taeNa'mityAdi, ततः स भरतो राजा मित्राणि - सुहृदः ज्ञातयः - सजातीयः निजकाःमातापितृभ्रात्रादयः स्वजनाः - पितृव्यादयः सम्बन्धिनः- श्वशुरादयः परिजनो - दासादि, एकवद्भावे कृते द्वितीया, प्रत्युपेक्षते - कुशलप्रश्नादिभिरापृच्छय 2 संभाषत इत्यर्थः, अथवा चिरमध्टत्वेन मित्रादीनुत्कण्ठुलतया पश्यति - स्नेहध्शा विलोकयति, प्रत्युपेक्ष्य च यत्रैव मज्जनगृहं तत्रैवोपागच्छति उपागत्य च यावच्छब्दात् स्नानविधि सर्वोऽपि वाच्यः, मज्जनगृहात् प्रतिनिष्क्रामतीत्यादि प्राग्व्त्। अत्र च बाहुबल्यादिनवनवतिभ्रातॄराज्यानामात्मसात्करणपूर्वकं चक्ररत्नस्यायुधशालायां प्रवेशनमन्यत्र प्रसिद्धमपि सूत्रकारेण नोक्तमिति नोच्यते इति, एवं विहरतस्यस्य यदुदपद्यत तदाह - ततः तस्य भरतस्य राज्यधुरं चिन्तयतोऽन्यदा कदाचिदयमेतद्रूपः - उक्तविशेषणविशिष्टः सङ्कल्पः समुदपद्यत, स च कः सङ्कल्प इत्याह Page #273 -------------------------------------------------------------------------- ________________ 270 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/122 'अभिजिए Na'mityAdi, अभिजितं मया निजकबलवीर्यपुरुषकारपराक्रमेण क्षुल्लहिमवद्गिरिसा गरमर्यादया केवलकल्पं भरतं वर्ष तच्छ्रेयः खलु ममात्मानं महाराज्याभिषेकेणाभिषेचयितुं-अभिषेकं कारयितुं इति कृत्वा-भरतं जितमिति विचार्य एवं सम्प्रेक्षते-राज्याभिषेकं विचारयति, अर्थतद्विचारोत्तरकालीनकार्यमाह-संपेहित्ता' इत्यादि, व्यक्तं, सिंहासने निषद्य यच्चक्रेतदाह-निसीइत्ता' इत्यादि, कण्ठ्यं, किमवादीदित्याह-'अभिजिएणमित्यादि, अभिजितं मया देवानुप्रिया! निजकबलवीर्यपुरुषकारपराक्रमेण क्षुद्रहिमवदिरिसागरमर्यादया केवलकल्पं भरतं वर्षं तद्यूयं देवानुप्रिया ! मम महाराज्याभिषेकंवितरत दत्त कुरुतेत्यर्थः, आवश्यकचूण्यार्दी तुभक्त्या सुरनरास्तं महाराज्याभिषेकाय विज्ञपयामासुर्भरतश्चतदनुमेने, अस्ति हिअयं विधेयजनव्यवहारोयप्रभूणांसमयसेवाविधौते स्वयमेवोपतिष्ठन्ते, सत्यप्येवंविधेकल्पेयदरतस्यात्रानुचरसुरदानामभिषेकज्ञापनमुक्तं तद् गम्भीरार्थकत्वादस्माईशां मन्दमेघसामनाकलनीयमिति । अथ यथा ते अङ्गीचक्रुस्तथाह-'taeNa'mityAdi, ततस्तेषोडश देवसहस्र यावतशब्दात् द्वात्रिंशद्राजसहस्रादिपरिग्रहः यावद्राजेश्वरतलवरादिसार्थवाहप्रभृतयः इति, भरतेनराशाइत्युक्ताः सन्तो 'haTTatuTTha'tti इहैकदेशदर्शनमपि पूर्णतदधिकारसूत्रदर्शकं तेन हट्टतुट्ठचित्तमाणंदिआ इत्यादिपदानि ज्ञेयानि, करतलपरिगृहीतं दशनखं शिरस्यावर्त मस्तके अञ्जलिं कृत्वा भरतस्य राज्ञः एतं-अनन्तरोदितमर्थं सम्यग्-विनयेनप्रतिशृण्वन्ति-अङ्गीकुर्वन्ति, अथ 'जलाल्लाब्धात्मलाभा कृषिर्जलेनैव वर्द्धत' इति ज्ञातात्तपसाऽऽप्तं राज्य तपसैवामिनन्दतीति चेतसि चिन्तयन् भरतो यदुपचक्रमे तदाह-'तएणमित्यादि, प्राग्वत्, ततः स भरतोऽष्टमभक्ते परिणमति सति आभियोग्यान् देवान् शब्दयतिशब्दयित्वाच एवमवादीत्,-'खिप्पामेव त्तिक्षिप्रमेव भो देवानुप्रिया! विनीताया राजधान्या उत्तरपौरस्त्ये दिग्भागे ईशानकोणे इत्यर्थः तस्यात्यन्तप्रशस्तत्वात्, अभिषेकाय मण्डपः अभिषेकमण्डपस्तं विकुर्वत विकुळच मम एतामाज्ञप्तिं प्रत्यर्पयत, 'तएणमित्यादि, ततस्तेआभियोग्यादेवा भरतेन राज्ञाएवमुक्ताःसन्तो हष्टतुष्टादिपदानि प्राग्वत् एवं स्वामिन् ! यथैव यूयमादिशत आशया-स्वामिपादानामनुसारेण कुर्म इत्येवंरूपेण विनयेन वचनं प्रतिश्रृण्वन्ति-अभ्युपगच्छन्ति, 'पडिसुणित्ता' इत्यादि, प्रतिश्रुत्य च विनीताया राजधान्या उत्तरपौरस्त्यं दिग्भागमपक्रामन्ति-गच्छन्ति, अपक्रम्य च वैक्रियसमुदघातेनौत्तरवैक्रियकरणार्थकप्रयत्नविशेषेणसमवघ्नन्ति-आत्मप्रदेशान्दूरतोविक्षिपन्ति, तत्स्वरूपमेव व्यनक्ति सङ्खयेयानि योजनानि दण्ड इव दण्ड:-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशस्तं निसृजन्ति-शरीरादहिर्निष्काशयन्ति निसृज्य च तथाविधान् पुदगलान् आददते इति, एतदेव दर्शयति, तद्यथा-रत्नानां-कर्केतनादीनां यावत्पदात्, 'वैराणं वेरुलिआणं लोहिअखाणं मसारगल्लाणंहंसगडमाणपुलयाणं सोगन्धिआणंजोईरसाणंअंजणाणंअंजणपुलयाणंजायसवाणं अंकाणंफलिहाण मितिसंग्रहः, रिट्ठाणमिति साक्षादुपातं, एतेषांसम्बन्धिनोयथाबादरान्-असारान् पुद्गलान् परिशातयन्ति-त्यजन्ति यथासूक्ष्मान्-सारान् पुदलान् पर्याददते-गृहन्ति पर्यादाय चचिकीर्षितनिर्माणार्थं द्वितीयमपिवारंवैक्रियसमुद्घातेनसमवघ्नन्ति,समवहत्यच बहुसमरमणीयं भूमिभागं विकुर्वन्ति, तद्यथा "से जहानामए आलिंगपुक्खरेइवा' इत्यादि, सूत्रतोऽर्थतश्चप्राग्वत्, ननुरत्नादीनांपुदगला Page #274 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 271 औदारिकास्ते च वैक्रियसमुदघाते कथं ग्रहणार्हा ? उच्यते, इह रत्नादिग्रहणं पुदगलानां सारतामात्रप्रतिपादनार्थं, न तु तदीयपुदग्रहणार्थं, ततो रत्नादीनामिवेति द्रष्टव्यं, अथवा औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्ते, पुद्गलानां तत्तत्सामग्रीवशात्तथातथापरिणमनभावादतो न कश्चिद्दोष इति, पूर्ववैक्रियसमुदघातस्य जीवप्रयत्लरूपत्वेन क्रमक्रममन्दमन्दतरभावापन्नत्वेन क्षीणशक्तिकत्वात् इष्टकार्यासिद्धेः, अथ समभूभागे ते यच्चक्रुस्तदाह- 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्र महान्तमेकमभिषेकमण्डपं विकुर्वन्ति अनेकस्तम्भशतसन्निविष्टं यावत्पदात् राजप्रश्नीयोपाङ्गगतसूर्याभदेवयानविमानवर्णको ग्राह्यः, सच कियत्पर्यन्तमित्याह- यावत् गन्धवर्ततिभूतमिति विशेषणं, अत एव सूत्रकृदेव साक्षादाहप्रेक्षागृह मण्डपवर्णको ग्राह्य इति एतत्सूत्रव्याख्ये सिद्धायतनादिवर्णके प्राग्दर्शिते इति नेहोच्येते, 'तस्स ण' मित्यादि, तस्याभिषेकमण्डपस्य बहुमध्यदेशभागे अत्र - अस्मिन् देशे महान्तमेकमभिषेकपीठं विकुर्वन्ति अच्छं अस्तरजस्कत्वात् श्लक्ष्णं सूक्ष्मपुदगलनिर्मितत्वात् । 'तस्स ण' मित्यादि, वापीत्रिसोपानप्रतिरूपकवर्णकवदत्र वर्णव्यासो ज्ञेयः यावत्तोरणवर्णनं अथाभिषेकपीठभूमिवर्णनादि प्रतिपादयन्नाह - ' तस्स ण' मित्यादि, त्याभिषेकपीठस्य बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य समभूभागस्य मध्ये एकं महत् सिंहासनं विकुर्वन्ति तस्य वर्णकव्यासो विजयदेवसिंहासनस्येव ज्ञेयः यावद्दाम्नां वर्णको यत्र तद्दाम वर्णकं सम्पूर्णं समस्तं सूत्रं वाच्यमिति शेषः, एनमेवार्थं निगमयन्नाह - 'तएण 'मित्यादि, ततो- भरताज्ञानन्तरं ते देवा उक्तविशेषणविशिषटमभिषेकमण्डपं विकुर्वन्ति विकुर्व्य च यत्रैव भरतो राजा यावत्पदात् 'तेणेव उवागच्छन्ति 2 एअमाणत्तिअं' इति ग्राह्यं, 'तए ण' मित्यादि, व्यक्तं, अथैतत्समयोचितं भरतकृत्यमाह 'तए ण' मित्यादि, प्राग्वत्, 'तए ण' मिति ततस्तस्य भरतस्य राज्ञः आभिषेक्यं हस्तिरतमारूढस्य सत इमान्यष्टावष्टौ मङ्गलकानि पुरतः सम्प्रस्थितानीति शेषः, अथ ग्रन्थलाघवार्थमतिदिशति-य एव गमो विनीतां प्रविशतः स एव तस्य निष्क्रामतोऽपि भरतस्य, कियदन्तमित्याह- यावदप्रतिबुद्धयन् 2 विनीतां राजधानीं मध्यंमध्येन निर्गच्छति, शेषं व्यक्तं, ततः किं चक्रे इत्याह- 'पञ्च्चोरुहित्ता इत्थीरयणेण' मित्यादि, ततः स भरतो राजा स्त्ररत्नेन सुभद्रया द्वात्रिंशता ऋतुकल्याणिकासहस्र द्वात्रिंशता जनपदकल्याणि कासहस्रैः द्वात्रिंशता द्वात्रिंशदर्द्धर्नाटकसहस्र सार्द्धं संपरिवृतोऽभिषे कमण्डपमनुप्रविशति अनुप्रविश्य च यत्रैवाभिषेकपीठं तत्रैवोपागच्छति उपागत्य चाभिषेकपीठ- मनुप्रदक्षिणीकुर्वन् 2 'स्वामिष्टे भक्तजनः' प्रमोदतेतराऽमिति आभियोगिकसुरमनस्तुष्टयुत्पाद- नहेतोरित्थमेव सृष्टिक्रमाच्च पौरस्त्येन त्रिसोपानकप्रतिरूपकेण आरोहति, आरुह्य च यत्रैव सिंहासनं तत्रैवोपागच्छति उपागत्य च पूर्वाभिमुखः सन्निषण्णः - सम्यग्यथौचित्येनोपविष्टः, अथानुचरा राजादयो यथोपचेरु- stathA''ha'taeNa 'मित्यादि, ततस्तस्य भरतस्य राज्ञो द्वात्रिंशद्राजसहस्राणि यत्रैवाभिषेकमण्डपःतत्रैवोपुगच्छतीत्यादि व्यक्तं, नवरमभिषेकपीठं अनुप्रदक्षिणीकुर्वन्तः 2 उत्तरत आरोहतां प्रदक्षिणाकरणेनैव सृष्टिक्रमस्य जायमानत्वात्, 'तए णमित्यादि पाठसिद्धं, तए णमित्यादि ततः स भरतो राजा आभियोग्यान् देवान् शब्दयित्वा एवमवादीत् क्षिप्रमेव भो देवानुप्रिया ! मम महान् अर्थो-मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स तथा तं महान् अर्ध-पूजा यत्र स तथा तं Page #275 -------------------------------------------------------------------------- ________________ 272 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/122 महं-उत्सवमर्हतीति महार्हस्तं महाराज्याभिषेकमुपस्थापयत-सम्पादयत, आज्ञप्तास्ते यच्चक्रुसतदाह-'taeNa'mityAdi, ततः-आज्ञप्तयनन्तरंतेआभियोग्यादेवाभरतेन राज्ञाएवमुक्ताः सन्तो हृष्टतुष्टचित्तेत्यादिरानन्दालापको ग्राह्यः यावत्पदात् 'करयलपरिग्गहिअंदसनहं सिरसावत्तं मत्थए अंजलिं कट्ठ एवं देवो तहत्ति आणाए विनएणं वयणं पडिसुणेति 2 त्ता' इति ग्राह्यं, व्याख्याच प्राग्वत्, अत्रातिदेशसूत्रमाह-एवं-इत्थंप्रकारमभिषेकसूत्रं यथा विजयस्य-जम्बूद्वीपविजयद्वाराधिपदेवस्य तृतीयोपाने उक्तं तथाऽत्रापिज्ञेयमिति, अत्रच सर्वाभिषेकसामग्रीवक्तव्या, सा चोत्तरत्र जिनजन्माधिकारे वक्ष्यते, तत्र तसूत्रस्य साक्षाद्दर्शितत्वात्, तथापि स्थानाशून्यार्थं तथाशब्दसूचितसंग्रहदर्शनार्थं किञ्चिल्लिख्यते, तदपि लाघवार्थं संस्कृतरूपमेव युक्तमिति तथैव दर्श्यते, अष्टसहस्रं सौवर्णिककलशानां तथा रूप्यमयकलशानां मनोगुलिकानां वातकरकाणां चित्ररत्नकरण्डकानांपुष्पचङ्गेरीणां यावल्लोमहस्तकचङ्गेरीणांपुष्पपटलकानांयावल्लोमहस्तपटलकानां सिंहासनानं छत्राणां चामराणां समुदकानां ध्वजानां धूपकडुच्छुकानां प्रत्येकमष्टसहन विकुर्वन्ति विकुळ च स्वाभाविकान् वैक्रियांश्चैतान् पदार्थान् गृहीत्वा क्षीरोदे उदकमुत्पलादीनि च गृह्णन्ति, पुष्करोदे त्थैव्। ततो भरतैरावतयोगिधादितीर्थत्रये उदकं मृदं च ततस्तयोर्महानदीषूदकं मृदं च ततः क्षुल्लहिमाद्रौ सर्वतूवरसर्वपुष्पादीनि, ततः पद्मद्रहपुण्डरीकद्रहयोरुदकमुत्पलादीनिच, एवंप्रतिवर्ष महानद्योरुदकंमृदंचप्रतिवर्षधरं च सर्वतूबरसर्वपुष्पादीनिचद्रहेषुच उदकोत्पलादीनिवृत्तवैताढ्येषु चसर्वतूबरादीनि विजयेषुतीर्थोदकं मृदं वक्षस्कारगिरिषु सर्वतूबरादीन् तथा अन्तरनदीषूदकं मृदंच, ततो मेरौ भद्रशालवेन सर्वतूबरादीन् ततोनन्दनवने सर्वतूबरादीन् सरसंचगोशीर्षचन्दनं ततः सौमनसवने सर्वतूबरादीन् सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम ततः पण्डकवने सर्वतूबरपुष्पगन्धादीन् गृहन्ति, गृहीत्वा चैकतः एकत्र मिलन्ति, एकत्र मिलित्वा यत्रैव दक्षिणार्द्धभरतवर्षं यत्रैव च विनीता राजधानी तत्रैवोपागच्छन्ति, उपागत्य च विनीतां राजधानीमनुप्रदक्षिणीकुर्वन्तः 2 यत्रैवाभिषेकमण्डपो यत्रैवच भरतो राजा तत्रैवोपागच्छन्ति उपागत्य च तत् पूर्वोक्तं महार्थं महाघु महार्ह महाराज्याभिषेकोपयोगिक्षीरोदकाधुपस्करमुपरथापयन्ति-उपढौकयन्ति । अथोत्तरकृत्यमाह-'तए Na'mityAdi, ततस्तं भरतं राजानं द्वात्रिंशद्राजसहस्राणि शोभने-निर्दोषगुणपोषे 'तिथिकरणदिवसनक्षत्रमुहूर्ते' तिथ्यादिपदानां समाहारद्वन्द्वस्ततः सप्तम्येकवचनं, तत्र तिथि-रिक्तार्केन्दुदग्धादिदुष्टतिथिभ्यो भिन्ना तिथि करणं-विविष्टिदिवसो दुर्दिनग्रहणोत्पातदिनादिभ्यो भिन्नदिवसः नक्षत्र-राज्याभिषेकोपयोगि श्रुत्यादित्रयोदशनक्षत्राणा- मन्यतरत्, य्दाः॥1॥ "अभिषिक्तो महीपालः, श्रुतिज्येष्ठालघुध्रुवैः । मृगानुराधापौष्णैश्च, चिरं शास्ति व्सुन्ध्राम्॥" इति, मुहूत्तः-अभिषेकोक्तनक्षत्रसमानदैवत इति, अत्रैव विशेषमाह-उत्तरप्रौष्ठपदाउत्तरभद्रपदा नक्षत्रंतस्य विजयोनाम मुहूतः-अभिजिदाह्वयःक्षणस्तस्मिन्, अयंभावः-मुहूर्तापरपर्यायः पञ्चदशक्षणात्मके दिवसेऽष्टमक्षणः, तल्लक्षणं चेदं jyotishaastrprsiddhN||1|| "द्वौ यामौ घटिकाहीनौ, द्वौ यामौ घटिकाधिकौ । विजयो नाम योगोऽयं, स्र्व्कार्य्प्र्साध्क्ः॥" For Page #276 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 ततस्तैः पूर्वोक्तैः स्वाभाविकैरुत्तरवैक्रियैश्च वरकमले आधारभूतै प्रतिष्ठानं-स्थितिर्येषां ते तथा तैः सुरभिवरवारिप्रतिपूर्णे, अत्र 'चंदणकयवच्चएहिं आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहिं करयलपरिग्गहिएहिं अट्ठसहस्सेणं सोवण्णि अखलसाणं जाव अट्ठसहस्सेणं भोमेज्जाण' मित्यादिको ग्रन्थो यावत्पदसंग्राह्य उत्तरत्र जिनजन्माभिषेकप्रकरणे व्याख्यास्यते तत्रास्य साक्षाद्दर्शितत्वात्, वाक्यसङ्गत्यर्थं च करणक्रियाविभागो दर्श्यते, उक्तविशेषणविशिष्टैः कलशैः सर्वोदकसर्वमृत्स षधिप्रभृतिवस्तुभिर्महता 2 - गरीयसा 2 राज्याभिषेकेणाभिषिञ्चन्ति, अभिषेको यथा विजयस्य जीवाभिगमोपाङ्गे उक्तस्तथाऽत्र बोद्धव्यः, अभिषिच्य च प्रत्येकं 2 प्रतिनृपं यावत्पदात् 'करयलपरिग्गहिअं सिरसावत्तं मत्थए' इति ग्राह्यं, अंजलिं कृत्वा ताभिरिष्टाभिः अत्रापि 'कंताहिं जाव वहिं अभिनंदंताय अभिथुणंता य एवं वयासी - जय 2 नंदा जय जय भद्दा ! भद्दं ते अजिअं जिणाहि' इत्यादिको ग्रन्थस्तथा ग्राह्यो यथा विनीतां प्रविशतो भरतस्यार्थार्थिप्रमुखयाचकजनैराशीरित्यर्थाद् गम्यं भणिता, कियत्पर्यन्तमित्याह - यावद्विहरेतिकृत्वा जय 2 शब्दं प्रयुञ्जन्ति, नन्वत्र सूत्रेऽभिषेकसूत्रं जीवाभिगमगतविजयदेवाभिषेकसूत्रातिदेशेनोक्तं, साम्प्रतीनतदीयादर्शेषु च 'असणं सोवणि अकलसाण' मित्यादि दृश्यते, अत्र च वृत्तौ 'अट्ठसहस्सेणं सोवण्णिअकलसाण' मित्यादि दर्शितं तत्कथमनयोर्न विरोधः ?, उच्यते, जीवाभिगमवृत्तौ तानेव विभागतो दर्शयति, अष्टसहस्रेण सौवर्णिकानां कलशानामष्टसहस्राण रूप्य0 अष्टसहस्रेण मणिमयानामित्यादिपाठाशयेनात्र लिखितत्वान्न दोष:, यदि चात्र कलशानामष्टोत्तरशतसङ्ख्या स्यात्तदा तत्रैव सर्वसङ्ख्यया अष्टभिः सहस्रैरित्युत्तरग्रन्थोऽपि नोपपद्येत, किं च - 6श्यमानतत्सूत्रे विकुर्वणाधिकारे अट्ठसहस्सं सोवण्णिअकलसाणं जाव भोमेज्जाणमित्यादि, अभिषेकक्षणे तु अट्ठसएणं सोवण्णिअकलसाणमित्यादीत्यपि विचार्यं । अथ शेषपरिच्छदाभिषेकवक्तव्यतामाह 273 'तए ण 'मित्यादि, ततो- द्वात्रिंशद्राजसहस्रभिषेकानन्तरं भरतं राजानं सेनापतिरत्नं यावत्पदात् गाहावैरयणे वड्डइरयणे इति ग्राह्यं गृहपतिवर्द्धकिपुरोहितरत्नानि त्रीणि च षष्टानि-षष्ट्यधिकानि सूपशतानि अष्टादश श्रेणिप्रश्रेणयः अन्ये च बहवो यावच्छब्दात् राजेश्वरादिपरिग्रहः, ततो राजेश्वरतलवरमाडम्बि अकौटुम्बिकेभ्यश्रेष्ठिसेनापतिसार्थवाहप्रभृतय एवमेवराजान इवाभिषिञ्चन्ति तैर्वरकमलप्रतिष्ठानैस्तथैव कलशविशेषणादिकं ज्ञेयं, यावदभिनन्दन्ति अभिष्टुवन्ति च ततः षोडशदेवसहस्राः एवमेव-उक्तन्यायेनाभिषिञ्चन्ति यत्तु आभियोगिकसुराणां चरमोऽभिषेकः तद्भरतस्य मनुष्येन्द्रत्वेन मनुष्याधिकारान्मनुष्यकृताभिषेकानन्तरभावित्वेनेति बोध्यं, यद्वा देवानां चिन्तितमात्रतदात्वसिद्धिकारकत्वेन पर्यन्ते तथाविधोत्कृष्टाभिषेकविधानार्थमिति, ऋषभचरित्रादौ तु पूर्वमपि देवानामभिषेकोऽभिहित इति, अत्र यो विशेषस्तमाह- 'नवर' मिति, अयं विशेष:- आभियोगिकसुराणामपरेभ्योऽभिषेचकेभ्यः पक्ष्मलया-पक्ष्मवत्या सुकुमारया च अत्र यावतद्पदग्राह्यमिदं 'गन्धकासाइआए गायाई लूहेंति सरसगोसीसचन्दणेणं गायाई अमुलिंपति 2 त्ता नासाणीसासवायवोज्झं चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवाइरेगं धवलं कणगखै- अंतकम्मं आगासफलिहसरिसप्पभं अहयं दिव्वं देवदूसजुअलं निअंसावेंति 2 त्ता हारं पिणद्धेति 2 त्ता एवं अद्धहारं एगावलिं मुत्तावलिं रयणावलिं पालम्बं 13 18 Page #277 -------------------------------------------------------------------------- ________________ 274 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3 / 122 अंगयाई तुडिआईकडयाई दसमुद्दि- आनंतगं कडिसुत्तगं वे अच्छगसुत्तगं मुरविं कंठमुरविं कुण्डलाई चूडामणिं चित्तरयणुक्कडं 'ति, अत्र व्याख्या - गन्धकाषायिक्या - सुरभिगन्धकषायद्रव्यपरिकर्मितया लघुशाटिकया इति गम्यं, गात्राणि - भरतशरीरावयवान् रूक्षयन्ति, रूक्षयित्वा च सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पन्ति, अनुलिप्य च देवदूष्ययुगलं निवासयन्ति परिधापन्यीति योगः, कथम्भूतमित्याह - नासिकानिश्वासवातेन बाह्यं दूरापनेयं श्लक्ष्णतरमित्यर्थः, अयमर्थ - आस्तां महावातः नासावातोऽपि स्वबलेन तद्वस्त्रयुगलं अन्यत्र प्रापयति, चक्षुर्हरं रूपातिशयत्वात् अथवा चक्षुर्द्धरं चक्षुरधकं घनत्वात्, अतिशायिना वर्णेन स्पर्शेन च युक्तं हयलाला - अश्वमुखजलं तस्मादपि पेलवं - कोमल मतिरेकेण - अतिशयेन अतिविशिष्टमुदुत्वलघुत्वगुणोपेतमिति भावः धवलं प्रतीतं कनकेन खचितानि - विच्छुरितानि अन्तकर्माणिअञ्चलयोर्वानलक्षणानि यस्य तत् तथा आकाशस्फटिको नाम - अतिस्वच्छस्फटिकविशेषस्तत्सद्दशप्रभं अहतं दिव्यं निवास्य च हारं पिनह्यन्ति - ते देवाश्चक्रिणः कण्ठपीठे बघ्नन्ति । 'एव' मिति एतेनाभिलापेनार्द्धहारादीनि वाच्यानि यावन्मुकुटमिति, तत्र हारार्द्धहारी प्रतीती, एकावली प्राग्वत्, मुक्तावली - मुक्ताफलमयी कनकावली - कनकमणिमयी रत्नावली - रत्नमयी प्रालम्बः - तपनीयमयो विचित्रमणिरत्नभक्तिचित्र आत्मप्रमाण आभरणविशेषः अङ्गदे त्रुटिके च प्राग्वत् कटके प्रसिद्धे दशमुद्रिकानन्तकं-हस्तांगुलिमुद्रादशकं कटिसूत्रकं - पुरुषकट्याभरणं वैकक्ष्यसूत्रकं - उत्तरासङ्गं परिधानीयं - शृङ्खलकं मुरवी - मृदङ्गाकारमाभरणं कण्ठमुरवी-कण्ठासन्नं तदेव कुण्डले व्यक्ते चूडामणि प्राग्वत् चित्ररत्नोत्कटं-विचित्ररत्नोपेतं मुकुटं व्यक्तं । 'तयनंतरंच णं दद्दरमलय' इत्यादि, तदनन्तरं दर्दरमलयसम्बन्धिनो ये सुगन्धाः - शोभनवासास्तेषां गन्धः - शुभपरिमलो येषु ते तथा तैर्गन्धैः - काश्मीरकर्पूरकस्तूरीप्रमृतिगन्धवद्रव्यैः प्रकरणाद्रसभावमापादितैरभ्युक्षन्ति - सिञ्चन्ति ते देवा भरतं, कोऽर्थ ? अनेकसुरभि - द्रव्यमिश्रघुसृणरसच्छटकान् कुर्वन्ति, भरतवाससीति भावः, कचित् ' सुगन्धगन्धिएहिं गन्धएहिं भुकुडंति' इति पाठस्तत्र भूकुडंतीति - उद्धूलयन्ति, गन्धैः सुरभिचूर्णइ- सुरभिचूर्णं भरतोपरि क्षिपन्ति दिव्यं चः समुच्चये सुमनोदाम - कुसुममाला पिनह्यन्ति, किंबहुना ? उक्तेनेति गम्यं, "गंढिमवेढिम यावत्पदात् 'पूरिमसंघाइमेणं चउव्विहेणं मल्लेणं कप्परुक्खयंपिव samalaMkiya'tti ग्राह्यं, अतर व्याख्या - ग्रन्थनं ग्रन्थस्तेन निर्वृत्तं ग्रन्थिमं, भावादिमप्रत्ययः, यत् सूत्रादिना ग्रथ्यते तद् ग्रन्थिममिति भावः, ग्रथितं सद्वेष्टयते यत्तद् वेष्टिमं, यथा पुष्पलंबूसको गेन्दुक इत्यर्थः, पूरिमं येन वंशशलादिमयपञ्जरादि पूर्यते संघातिमं यत्परस्परतो नालं संघात्यते, एवंविधेन चतुर्विधेन माल्येन कल्पवृक्षमिवालङ्कृतविभूषितं भरतचक्रिणं कुर्वन्ति ते देवाः । अथ कृताभिषेको यच्चक्रे तदाह 'तएण 'मित्यादि, ततः स भरतो राजा महता 2 अतिशायिना राज्याभिषेकेणाभिषिक्तः सन् कौटुम्बिकपुरुषान् शब्दयदि शब्दयित्वा चैवमवादीत्, तदेवाह - क्षिप्रमेव भो देवानुप्रिया ! यूयं हस्तिस्कन्धवरगताः विनीतायाः राजधान्याः शृङ्गाटकत्रिकचतुष्कचत्वरादिषु प्राग्व्याख्यातेषु आस्पदेषु महता 2 शब्देनोदघोषयन्तो - जल्पन्तो जल्पन्तः, अत्र शत्रन्तस्यापि अविवक्षणान कर्मनिर्देशः, आभीक्ष्णये द्विर्वचनं, उच्छुल्कं यावद् द्वादश संवत्सराः कालो मानं यस्यातीति द्वादशसंवत्सरिकस्तं प्रमोदहेतुत्वात् प्रमोदः - उत्सवस्तं घोषयत घोषयित्वा च ममैतामाज्ञप्तिकां प्रत्यर्पयत, Page #278 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 275 उच्छुल्कादिपदव्याख्या प्राग्वत्, अथ ते आज्ञप्ताः यथा प्रवृत्तवन्तस्तथाऽऽह-'तए णमिति, ततस्ते कौटुम्बिकपुरुषा भरतेन राज्ञा एवमुक्ताः सन्तो हृष्टतुष्टचित्तानन्दिताः 'harisavasa'tti हर्षवशविसर्पद्ध दयाः विनयेन वचनं प्रतिशृण्वन्ति प्रतिश्रुत्य च क्षिप्रमेव हस्तिस्कन्धवरगताः यावत्पदात् 'विणीआएरायहाणीएसिंघाडगतिगेऽत्यादिग्राह्यं, कियदंतमित्याह-यावद्घोषयन्ति 2 त्वा च एतामाज्ञ्य्प्तिकाण्प्र्त्य्र्प्य्न्ति|अथ् भरतः किं चक्रे इत्याह-'तएणमिति, ततःस भरतो राजा महता 2 राज्याभिषेकेणा-भिषिक्तः सन् सिंहासनादम्युत्तिष्ठति अभ्युत्थाय च स्वरलेन यावत् 'बत्तीसाए उडुकल्लाणिआस- हस्सेहिं बत्तीसाए जनवयकल्लाणिआसहस्सेहिं बत्तीसाए बत्तीसैबद्धेहिं' इतिग्राह्यं, द्वात्रिंशता द्वात्रिंशद्वद्धैर्नाटकसहसरैः सर्ददं संपरिवृतोऽभिषेकपीठात् पौरस्त्वेन त्रिसोपानप्रतिरूपकेण प्रत्यवरोहति प्रत्यवरुह्य चाभिषेकमण्डपात् प्रतिनष्कामति प्रतिनिष्क्रम्यच यत्रैवाभिषेक्यंहस्तिरलंतत्रैवोपागच्छति उपागत्य चाअनगिरिकूटसन्निभंगजपतिं यावच्छब्दात् नरवैत्ति ग्राह्यं, नरपति-रारूढः, तदनुअनुचरजनो यथाऽनुवृत्तवांसतथाह 'तएणमित्यादि, व्यक्तं, अथ ययायुक्त्या चक्री vinItAMpravivezatAmAha'taeNa'mityAdi, ततस्तस्य भरतस्य राज्ञ आभिषेक्यं हस्तिरत्नमारूढस्य सतैमान्यष्टष्टमङ्गलकानि पुरतोयावच्छब्दाद्यथानुपूर्व्या संप्रस्थितानि, अत्र ग्रन्थविस्तरभयादतिदेशमाह-योऽपिचातिगच्छतो-विनीतां प्रविशतःक्रमः-परिपाटीप्रथमोऽधस्तनसूत्रोक्तो भरतविनीताप्रवेशवर्णकः, कुबेरष्टान्तभावितसूत्रावसानः स एवक्रम इहापिसत्कारविरहितोनेतव्य, अयंभावः-पूर्वं प्रवेशेषोडशदेवसहस्रद्वात्रिंशद्राजसहस्रदनां सत्कारो यथा विहितस्तथा नात्रेति, अस्य च द्वादशवार्षिकप्रमोदनिर्वर्तनोत्तरकाल एवावसरप्राप्तत्वात् । अथ गृहागमनानन्तरं यो विधिस्तमाह-'तएणं से भरहे राया majjaNaghara'mityAdi, निगदसिद्धं प्रागबहुशोनिगदितत्वात्, एवंच प्रतिदिनंनवं 2 राज्याभिषेकमहोत्सवं कारयतस्तस्य द्वादशवर्षाण्यतिक्रान्तानि, शचुंजयमाझस्यादौतु राज्याभिषेकोत्सवस्थाने राज्याभिषेकएव द्वादशवार्षिकोऽभिहितैति,अथतदुत्तरकालेयत्कृत्यंतदाह-"तएणमित्यादिप्राग्वत् ननु सुभूमचक्रवर्तिनः पशुरामहतक्षत्रियदाढाभृतस्थालमेव चक्ररत्नतया परिणतमिति श्रुतेश्चक्ररत्नानामनियतोत्पत्तिस्थानकत्वंज्ञायते,तेनप्रस्तुतप्रकरणेतेषांकोत्पत्तिरित्याशंक्याह-अथ चतुर्दशरत्नाधिपतेर्भरतस्य यानि रत्नानि यत्रोदपद्यंत तत्तथाऽऽह मू. (123) भरहस्स रन्नो चक्करयणे 1 दंडरयणे 2 असिरयणे 3 छत्तरयणे 4 एते णं चत्तारि एगिदियरयणे आउहधरसालाए समुप्पन्ना, चम्मरयणे 1 मणिरयणे 2 कागणिरयणे 3 नव य म्हानिहो। एएणं सिरिधरंसि समुप्पणा, सेनावैरयणे 1 गाहावैरयणे 2 वद्धैरयणे 3 पुरोहिअरयणे4 एएणं चत्तारि मणुअरयणा विणीआए रायहाणीए समुप्पन्ना, आसरयणे 1 हत्थिरयणे2 एएणंदुवेपंचिंदिअरयणा केअद्धगिरिपायमूले समुप्पन्ना, सुभद्दाइत्थीरयणेउत्तरिल्लाए विजाहरसेढीए स्मुप्प्न्ने। वृ. 'भरहस्स रन्नोऽइत्यादि, भरतस्य राज्ञश्चक्रादीनि चत्वारि एकेन्द्रियरत्नानि आयुधशालायां समुत्पन्नानि-लब्धसत्ताकानि जातानि एवमुत्तरसूत्रेऽपिबोध्यं, तेन चर्मरलादीनि नव महानिधयश्च एतानि श्रीगृहे-भाण्डागारे समुत्पन्नानि-लब्धसत्ताकानि जातानीत्यर्थः, इत्थं च निधयः शाश्वतभावरूपाः कथमुत्पद्यन्ते इत्याशङ्का निरस्ता, ननु इदं सूत्रं । Jain Education international Page #279 -------------------------------------------------------------------------- ________________ 276 119 11 'पादाधः स्थितयस्तस्य, नवापि निधयोऽनिशम् । हेमाब्जानीव वृषभप्रभोर्विहरतोऽभवन् ॥ इति ऋषभचरित्रवचनेन अत्रैव पूर्वसूत्रेण च सह कथं न विरुध्यते ?, उच्यते, राज्ञां यत्र तत्र स्थितमपि कोशद्रव्यं कोश एव कथ्यत इति लौकिकव्यवहारस्य सुप्रसिध्धत्वात् न दोषः, सेनापत्यादिमनुजरत्नानि चत्वारि विनीतायां समुत्पन्नानि अश्वरत्नहस्तिरत्ने एते द्वे पञ्चेन्द्रियतिर्यगरने वैताढ्यगिरेः पादमूले - मूलभूमौ समुत्पन्ने, सुभद्रानाम स्त्ररनं उत्तरस्यां विद्याधरश्रेण्यांसमुत्पन्नं । अथ षट्खण्डं पालयंश्चक्री यथा प्रववृते तथाह मू. (124) तए णं से भरहे राया चौदसण्हं रयणाणं नवण्हं महानिहीणं सोलसण्हं देवसाहस्सीणं बत्तीसाए रायसहस्साणं बत्तीसाए उडुकल्लाणिआसहस्साणं बत्तीसाए जनवयकलाणिआसहस्सा बत्तीसाए बत्तीसैबद्धाणं नाडगसहस्साणं तिण्हं सट्टीणं सूयारसयाणं अट्ठारसण्हं सेणिप्पसेणीणं चौरासीइए आससयसहस्साणं चौरासीइए दतिसयसहस्साणं चौरासीइए रहसयसहस्साणं छन्नउइए मणुस्सकोडीणं बावत्तरीए पुरवरसहस्साणं बत्तीसाए जनवयसहस्साणं छन्नउइए गामकोडीणं नवनउइए दोणमुहसहस्साणं अडंयालीसाए पट्टणसहस्साणं - - चउव्वीसाए कब्बडसहस्साणं चउव्वीसाए मडंबसहस्साणं वीसाए आगरसहस्साणं सोलसण्हं खेडसहस्साणं चौदसण्हं संवाहसहस्साणं छप्पन्नाए अंतरोदगाणं एगूणपन्नाए कुरजाणं विणीआए रायहाणीए चुल्लहिमवंतगिरिसागरमेरागस्स केवलकप्पस्स भरहस्स वासस्स अन्नेसिं च बहूणं राईसरतलवर जाव सत्थवाहप्पभिईणं आहेवच्चं पोरेवच्चं भट्टित्तं । सामित्तं महत्तरगतं आणाईआसरसेणावच्चं कारेमाणे पालेमाणे ओहयणिहएस कंटएसु उद्धिअमलिएसु सव्वसत्सु निजिएसु मरहाहिवे णरिंदे वरचंदणचच्चि अंगे वरहाररइअवच्छे वरमौडविसिट्ठए वरवत्थभूसमणधरे सव्वौ असुरहिकुसुमवरमल्लसोमिअसिरे वरणाडगनाडइजवरइत्थिगुम्म सद्धिं संपरिवुडे सव्वोसहिसव्वसमीसमग्गे संपुण्णमनोरहे हयामित्तमाणमहणे पुव्वकयतवप्पभावनिविट्ठसंचिअफले भुंजइ माणुस्सए सुहे भरहे नामधेजेत्ति वृ. 'तएण 'मिति, ततः - षट्खण्डभरतसाधनानन्तरं स भरतो राजा चतुर्दशरत्नादीनां सार्थवाहप्रभृत्यन्तानामाधिपत्यादिकं कारयन् पालयन् मानुष्यकानि सुखानि भुङ्क्ते इत्यन्वयः, सर्वं प्राग्वत् व्याख्यातार्थं, नवरं षट्पञ्चाशतोऽन्तरोदकानां - जलान्तर्वर्त्तिसन्निवेशविशेषाणांन तु समयप्रसिद्धयुग्मिमनुजाश्रयभूतानां षट्पञ्चाशदन्तरद्वीपानां तेषु कस्याप्याधिपत्यस्यासम्भवात्, एकोनपञ्चाशतः कुराज्यानां - भिल्लादिराज्यानामिति, उध्धृ तेषु - देशान्निर्वासितेषु मर्दितेषु च - मानम्लानिं प्रापितेषु सर्वशत्रुषु - अगोत्रजवैरिषु, एतत्सर्वं कुतो भवतीत्याह - निर्जितेषु - भग्नबलेषु सर्वशत्रुषु उक्तद्विप्रकार वैरिषु अत्र सर्वशत्रुष्विति पदं देहलीप्रदीपन्यायेनोभयत्र योज्यं, की शो भरत इत्याह- भरताधिपो नरेन्द्रः चन्दनेन चर्चितं - समण्डनं कृतमङ्गं यस्य स तथा, वरहारेण रतिदं- द्रष्टृणां नयनसुखकारि वक्षो यस्य स तथा, वरमुकुटविशिष्टकः, चूर्णोतु 'वरमौडाविद्धए' इति, तत्र आविद्धए इति आविद्धं परिहितं वरमुकुटं अनेन स तथा प्राकृतत्वात् पदव्यत्ययः, वरवस्त्र- भूषणधरः सर्वर्तुकसुरभिकुसुमानां माल्यैः - मालाभि शोभितशिरस्कः वरनाटकानिपात्रादिसमुदायरूपाणि नाटकीयानि च नाटकप्रतिबद्धपात्राणि वरस्त्रणां प्रधान्त्रीणां गुल्मं जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/123 Page #280 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 3 277 अव्यक्तावयवविभागवृन्दं तेन तृतीयालोप आर्षत्वात् सार्द्ध सम्परिवृतः सर्वौषध्यः - पुनर्नवाद्याः सर्वरत्नानि - कर्केनादीनि सर्वसमितयः - अभ्यन्तरादिपर्षदस्ताभिः - सम्पूर्णः । अत एव सम्पूर्णमनोरथः हतानां - पुमर्थत्रय भ्रष्टत्वेन जीवन्मृतानां अमित्राणां शत्रूणां मानमथनः, की शानि सुखानि भुंक्ते इत्याह- पूर्वकृततपः प्रभावस्य निविष्टसंचितस्यनिकाचिततया संचितस्य तस्यैव ध्रुवफलत्वात्, परनिपातः पदस्यार्षत्वात्, फलानि - फलभूतानि, की शो भरतो ? - अस्मिन् क्षेत्रे प्रथमभरताधिपत्वेन प्रसिद्धं नामधेयं-नाम यस्य स तथा, विशेष्यपदं तु 'तणं से भरहे' इत्यत्रैवोक्तं, अनेनैकवाक्ये द्विर्विशेष्यपदं कथमित्याशङ्का निरस्ता अथास्य नरदेवस्य धर्मदेवत्वप्राप्तिमूलमाह मू. (125) तए णं से भरहे राया अन्नया कयाइ जेणेव मज्जणधरे तेणेव उवागच्छइ 2 त्ता जाव ससिव्व पिअदंसणे नरवई मज्जणधराओ पडिनिक्खमै 2 त्ता जेणेव आदंसघरे जेणेव सीहासणे तेणेव उवागच्छइ 2 त्ता सीहासणवरगए पुरत्थाभिमुहे निसीऐ 2 त्ता आदंसघरंसि अत्ताणं देहमाणे 2 चिट्ठइ, तए णं तस्स भरहस्स रन्नो सुभेणं परिणामेणं पसत्थेहिं अज्झवसाणेहिं साहिं विसुज्झमाणीहिं2 ईहापोहमग्गणगवेसणं करेमाणस्स तयावरिज्जाणं कम्माणं खएं कम्मरयविकिरणकरं अपुव्वकरणं पविट्ठस्स अनंते अनुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने । तए मं से भरहे केवली सयमेवाभरणालंकारं ओमुऐ 2 त्ता सयमेव पंचमुट्ठिअं लोअं करेइ 2त्ता आयंसघराओ पडिनिक्खमै 2 त्ता अंतेउरमज्झमज्झेणं णिग्गच्छइ 2 त्ता दसहिं रायवरसहस्सेहिं सद्धिं संपरिवुडे विणीअं रायहाणि मज्झमज्झेणं निग्गच्छइ 2 त्ता मज्झदेसे सुहंसुहेणं विहरै 2त्ता जेणेव अट्ठावए पव्वते तेणेव उवागच्छइ 2 त्ता अट्ठावयं पव्वयं सणिअं 2 दुरूहै 2 त्ता मेघघणसन्निकासं देवसण्णिवायं पुढविसिलावट्टयं पडिलेहेइ 2 त्ता संलेहणाझूसणाझूसिए भत्तपाणपडिआइक्खिए पाओवगए कालं अणवकंखमाणे 2 विहरै । तणं से भरहे केवली सत्तत्तरिं पुव्वसयसहस्साइं कुमारवासमज्झे वसित्ता एगं वाससहस्सं मंडलिअरायमज्झे वसित्ता छ पुव्वसयसहस्साइं वाससहस्सूणगाइं महारायमज्झे वसित्ता तेसीइ पुव्वसयसहस्साइं अगारवासमज्झे वसित्ता एगं पुव्वसयसहस्सं देसूणगं केवलिपरिआयं पाउणित्ता तमेव बहुपडिपुण्णं सामन्नपरिआयं पाउणित्ता चौरासीइ पुव्वसयसहस्साइं सव्वाउअं पाउणित्ता मासिएणं भत्तेणं अपाणएणं सवसेणं नक्खत्तेणं जोगमुवागएणं खीणे वेअणिजे आउए नामे गोए कालगए वीइक्कं समुज्जाए छिण्णजाइजरामरणबन्धणे सिद्धे बुद्धे मुत्ते परिनिव्वुडे अंतगडे सव्वदुक्खप्पहीणे । इति भरतचक्किचरितं । वृ. 'तएण 'मित्यादि, ततो- वर्षसहस्रोनषट्पूर्वलक्षावधिसाम्राज्यानुभवनानन्तरं स भरतो राजा अन्यदा कदाचिद्यत्रैवमज्जनगृहं तत्रैवोपागच्छति उपागत्य च यावच्छशीव प्रियदर्शनो नरपतिर्मज्जनगृहात् प्रतिनिष्क्रामति प्रतिनिष्क्रमय च स्ववेषसौन्दर्यदर्शनार्थं यत्रैवादर्शगृहं यत्रैव च सिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः पूर्वाभिमुखो निषीदति निषद्यचादर्शगृहे आत्मानं प्रेक्षमाणः 2 - तत्र प्रतिबिम्बितं सर्वाङ्गस्वरूपं पश्यन् पश्यंस्तिष्ठति - आस्ते, अत्र च 'व्याख्यातो विशेषप्रतिपत्ति' रित्ययं सम्प्रदायो बोध्यः, तद्यथा Page #281 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3/125 "तत्र च प्रेक्षमाणस्य, स्वं वपुर्भरतेशितुः । अङ्गुल्या एकतमस्या, निपपातांगुलीयकम् ॥ तदंगुल्या गलितमप्यंगुलीयं महीपति । नाज्ञासीदर्हिणो बर्हभारादर्हमिवैककम् ॥ वपुः पश्यन क्रमेणेक्षांच्के तां चक्रप्रनूर्मिकाम् । अंगुलीं गलितज्योत्स्नां, दिवा शशिकलामिव ॥ अहो विशोभा किमसावंगुलीति चिचिन्तयन् । ददर्श पतितं भूमावंगुलीयं नरेश्वरः ॥ किमन्यान्यपि विशोमान्यङ्गान्याभरणैर्विना । इति मोक्तुं स आरेभे, भूषणान्यपराण्यपि । / इति, एवं प्रवृत्तस्य तस्य किमजनीत्याह - 'तए ण' मित्यादि, ततो-वपुर्न्यस्तभूषणमोचनानन्तरं तस्य भरतस्य राज्ञः शुभेन परिणामने । ॥ 5 ॥ ॥ 9 || "अन्तः क्लिन्नस्य विष्ठाद्यैर्मलैः स्रोतोभवैर्बहि । चिन्त्यमानं किमप्यस्य, शरीरस्य न शोभनम् ॥ इदं शरीरं कर्पूरकस्तूरीप्रभृतीन्यपि । दूषयत्येव पाथोदपयांस्यूषरभूरिव ॥ यव्प्रातः संस्कृतं धान्यं, तन्मध्याह्ने विनश्यति । तदीयरसनिष्पन्ने, काये का नाम सारता ॥ इति शरीरासारत्वभावनारूपया जीवपरिणत्या प्रशस्तैरध्यवसानैः उक्तस्व-रूपैरमनः परिणामः लेश्याभिः - शुक्लादिद्रव्योपहितजीवपरिणतिरूपा भिर्विशुद्धयन्तीभि - उत्तरोत्तरविसुद्धिमापद्यमानाभिरापद्यमानाभिर्निरावरणवपु र्वैरूप्यविषयकमीहापोहमार्गणागेषणं कुर्वतस्तदावरणीयानां केवलज्ञानदर्शननिबन्दकानां चतुर्णां घातिकर्मणां क्षयेणसर्वथा जीवप्रदेशेभ्यः तदीयपुद्गलपरिशाटनेन प्राग्व्याख्यातानुत्तरादिविशेषणविशिष्टं केवलज्ञानदर्शन-मुत्पन्नमिति, की शमित्याह 278 119 11 ॥ 2 // // 3 // 118 11 // 2 // // 3 // कर्मरजसां विकिरणकरं-विक्षेपकरं, की शस्य भरतस्य ? - अपूर्वकरणं - अनादी संसारेऽप्राप्तपूर्वं ध्यानं शुक्लध्यानं प्रविष्टसा प्राप्तस्येत्यर्थः, अत्र च ईहादिपदेषु समाहारद्वन्द्वः, तत्रावग्रहपूर्वक - त्वादीहादीनां प्रथमं तदुल्लेखः, तथाहि - अये ! इह निरलंकारे वपुषि शोभा न द्दश्यते इत्यवग्रहः, यथा दूरस्थपुरोवर्त्तिनि वस्तुनि किमिदमिति भावः, अथ सा शोभा औपाधिकी वा नैसर्गिकी वा इत्यवगृहीतार्थाभिमुखा मतिचेष्टा पर्यालोचनरूपा ईहा, यथा तत्रैव स्थाणुर्वा पुरुषो वा, नन्वियं संशयाकारतया संशय एव, स च कथमुत्तरकालभावनिसम्यग्निश्चयापरपर्यायस्यापोहस्य हेतुर्भवति, विरुद्धकोटयवगाहित्वादिति ?, उच्यते, उत्कटकोटिकसंशयरूपत्वेनास्याः सम्भावनारूपाया निश्चयकारणत्वस्याविरुद्धत्वात्, इयमौपाधिक्येव न नैसर्गिकी बाह्यवस्तुसंसर्गजन्यत्वस्य प्रत्यक्षसिद्धत्वात् इति ईहितविशेषनिर्णयरूपोऽपोहः, यथा तत्रैव स्थाणुरेवायं न पुरुष इति अस्याः प्रकर्षापकर्षी बाह्यवस्तुप्रकर्षापकर्षानुविधायिनावित्यन्वय Page #282 -------------------------------------------------------------------------- ________________ वक्षस्कारः-3 279 - धर्मालोचनं मार्गणा यथास्थाणौ निश्चेतव्य इह वल्लयुत्सर्पणादयो धर्मा सम्भवन्ति, स्वाभाविकत्वे उत्तानद्दशां भारभूतस्याभरणस्य वपुषि धारणबुद्धिर्न स्यादिति गवेषणं, यथा तत्रैव इह शिरःखण्डूयनादयः पुरुषधर्मान श्यन्तेइति, अत्र चेहादीनन्तरेण हानोपादानबुद्धिर्नस्यादिति त्द्ग्र्ह्न्न्म्। अथोत्पन्नकेवलः किंकरोतीत्याह- 'taeNa'mityAdi, ततः केवनलज्ञानानन्तरंस भरतः आसनप्रकम्पावधिना शक्रेण केवलिन्! द्रव्यलिङ्गप्रपद्यस्व यथाऽहं वन्दे विदधेचनिष्क्रमणोत्सवमित्युक्तःसन्स्वयमेवाभरणभूतमलङ्कारं वस्त्रमाल्यरूपमवमुञ्चति-त्यजति, अत्रभूषणालङ्कारस्य पूर्वं त्यक्तत्वात् केशालङ्कारस्य च तित्यक्ष्यमाणत्वात् परिशेषात् वस्त्रमाल्यालङ्कारयोरवग्रहः, स्वयमेवपञ्चमुष्टिकंलोचं करोति कृत्वा च उपलक्षमात् सन्निहितदेवतयाऽर्पितंसाधुलिङ्गंगृहीत्वा चेति गम्यं, ततः शक्रवन्दितःसनादर्शगृहात्प्रतिनिष्कामति प्रतिनिष्कम्यचान्तःपुरमध्यंमध्येन निर्गच्छतिनिर्गत्यचदशमीराजसहस्रसार्द्धसंपरिवृतोविनीतायाराजधान्या मध्यंमध्येननिर्गच्छति निर्गत्य च मध्यदेशे-कोशलदेशस्य मध्ये सुखंसुखेन विहरति । तदनु किं विधत्ते इत्याह ___ "विहरित्ता जेणेव अट्ठावए' इत्यादि, विहृत्य च यत्रैवाष्टापदः पर्वतस्तत्रैवोपागच्छति, उपागत्य चाष्टापदं पर्वतं शनैः2 सुविहितगत्या 'दवदवस्सन गच्छिज्जा' इति वचनात् आरोहति आरुह्यचघनमेघसन्निकाशं-सान्द्रजलदश्यामं पदव्यत्ययः प्राकृतत्वात् देवानांसन्निपातः-आगमनं रम्यत्वात्यत्रस तथा तं, पृथिवीशिलापट्टकः-आसनविशेषस्तं प्रतिलेखयति, केवलित्वेसत्यपि व्यवहारप्रमाणीकरणार्थ दृष्ट्या निभालयति,प्रतिलिख्यच सिंहावलोकनन्यायेनात्रापि आरोहतीति बोध्यं, संलिख्यते-कृशीक्रियते शरीरकषायाद्यनयेति संल्लेखना-तपोविशेषलक्षणा तस्या जोषणा-सेवना तया जुष्ट:-सेवितो झूषितो वा-क्षपितः यः स तथा, प्रत्याख्याते भक्तपाने येन सतथा, क्तान्तस्य परनिपातः प्राकृतत्वात्, 'पादोपगतः पादो-वृक्षस्य भूगतोमूलभागस्तस्येवाप्रकम्पतयोपगतम्-अवस्थानं यस्य स तथा कालं-मरणमनवकांक्षन्-अवाञ्छन्, उपलक्षणाजीवितम्पवाञ्छन्, अरक्तद्विष्टत्वाद्विहरति, अथस भरतो यस्मिन् पर्याये यावन्तंकालमतिबाह्य निर्ववृतेतथाह-'तएणंततःसभरतः सप्तसप्ततिं पूर्वशतसहस्राणि कुंमारवासमध्ये-कुमारभावे उषित्वा भरतप्रसवानन्तरमेतावन्तं कालं ऋषभस्वामिनो राज्यपरिपालनात्, एकं वर्षसहन माण्डलिकराजा-एकदेशाधिपति भावप्रधानत्वानिर्देशस्य माण्डलिकत्वं तन्मध्ये उषित्वा षट् पूर्वसहस्राणि वर्षसहस्राणि महाराजमध्ये-चक्रवर्तित्वे उषित्वा त्र्यशीतिं पूर्वशतसहस्राणि अगारवासमध्ये गृहित्वेइत्यर्थौषित्वाएकंपूर्वशतसहस्रान्तर्मुहूर्तोनं केवलिपर्यायंप्राप्य-पूरयित्वा गृहित्वेएव भावचारित्रप्रतिपत्यनन्तरमन्तर्मुहूर्तेन केवलोत्पत्तेः, तदेव पूर्वशतसहस्र बहुप्रतिपूर्णसम्पूर्णं, तेनान्तर्मुहूर्तेनाधिकमित्यर्थः, भावचारित्रस्यात्र विवक्षानतुद्रव्यचारित्रस्यतस्य केवलानन्तरं प्रतिपत्तेः, श्रामण्यपर्यायं-यतित्वं प्राप्य चतुरशीतिं पूर्वशतसहस्राणि सर्वायुः परिपूर्य मासिकेन भक्तेन-मासोपवासैरित्यर्थ : अपानकेन-पानकाहारवर्जितेन श्रवणेन नक्षत्रेण योगमुपागतेन चन्द्रेण सहेति गम्यं, क्षीणे वेदनीये आयुषि नाम्नि गोत्रे च भवोपग्राहिकर्मचतुष्टयक्षये इत्यर्थः, 'कालगए' इत्यादि पदानि प्राग्वत्, इतिशब्दोऽधिकारपरिसमाप्तिद्योतकः । स चायं से केणतुणं भंते! एवं वुच्चै भरहे वासे 2' इति सूत्रेण नामान्वर्थं पृच्छतो गौतमस्य प्रतिवचनाय 'तत्थणं विणीआए भरहे नामं राया चाउरंतचक्कवट्टी समुप्पज्जित्था' इत्यादिसूत्रैर्भरतचरित्रं प्रपञ्चितं, तच्च परिसमाप्तमित्यर्थः, तेन भरतः स्वामित्वेनास्यास्तीत्यभ्रादित्वादप्रत्यय Page #283 -------------------------------------------------------------------------- ________________ 280 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/125 इति निरुक्तवशाद् भरतं क्षेत्रमिति तात्पर्यार्थः । प्रकारान्तरेण नामान्वर्थमाह मू. (126) भरहे अ इत्थ देवे महिड्डीए महजुईए जाव पलिओवमहिईए परिवसइ, से एएणतुणं गोअमा! एवं वुच्छाइ भरहे वासे 2 इति । अदुत्तरं च णं go0! भरहस्स वासस्स सासए नामधिजे पन्नते जंन कयाइ न आसि न कयाइ नत्थि न कयाइ न भविस्सइ भुविंच भवै अ भविस्सइ अधुवे निअए सासए अक्खए अव्वए अवट्ठिए निचे भरहे वासे । वृ. भरतश्चात्र देवो महर्द्धिको महाद्युतिको यावत्पदात् 'महायसे' इत्यादि पदकदम्बकं ग्राह्यं, पल्योपमस्थितिकः परिवसत तद् भरतेति नाम, एतेनार्थेन गौतम ! एवमुच्यते भरतं वर्ष 2, निरुक्तंतु प्राग्वत् । / उक्तं यौगिकयुक्त्या नाम, अथ तदेव रूढ्या दर्शयति- अथापरं चः समुच्चयेणंवाक्यालङ्कारे gau0! भरतस्य वर्षस्य शाश्वतंनामधेयं निनिर्मित्तकमनादिसिद्धत्वाद्देवलोकादिवत्प्रज्ञप्त, शाश्वतत्वमेव व्यक्त्या दर्शयति-यन्न कदाचिन्नासीदित्यादि प्राग्वत्, एतेन भरतनाम्नश्चक्रिणोदेवाच्च भरतवर्षनामप्रवृतक्तंभरतवर्षाच तयो म भरतं स्वकीयेनास्यास्तीति निरुक्तवशेन प्रावर्ततेत्यन्योऽन्याश्रयदोषो दुर्निवार इति वचनीयता निर्स्ता॥ वक्षस्कारः-3 समाप्तः इति सातिशयधर्मदेशनारसमुल्लासविस्मयमानएदंयुगीननराधिपतिचक्रवर्तिसमान अकब्बरसुरत्राणपरदत्ततविजयमानश्रीमत्तपागच्छा धि राजश्रीहीरविजयसूरीश्वरपदद्योपासनाप्रवणमहोपाध्यायश्सकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविराचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानाम्न्यां भरतक्षेत्रप्रवृत्तिनिमित्ताविर्भाव कभरतचक्रिरचरितवर्णनो नामतृतीयो वक्षस्कारः । / मुनि दीपरत्न सागरेण संशोधिता सम्पादिता जम्बूदीपप्रज्ञप्तिउपाङ्गसूत्रे तृतीयवक्षस्कारस्य शान्तिचन्द्रवाचकेन विरचिता टीका प्रिस्माप्ता। (वक्षस्कारः-4) वृ.अथ क्षुल्लहिमवदिरेरवसरः मू. (127) कहिणं भंते जम्बुद्दीवे 2 चुल्लहिमवंते नामं वासहरपव्वए पन्नत्ते? गोअमा हेमवयस्स वासस्स दाहिणेणंभरहस्स वासस्स उत्तरेण पुरथिमलवणसमुद्दस्सपञ्चस्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे चुल्लहिमवंते नामं वासहरपब्बए पन्नत्ते ___ -पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदंपुढे पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिलं लवणसमुदं पुढे, एगंजोअणसयं उद्धं उच्चत्तेणं पणवीसं जोअणाइं उब्वेहेणं एगं जोअणहस्सं आवण्णं च जोअणाइंदुवालस य एगूणवीसइ भाए जोअणस्स विक्खंभेणंति । तस्स बाहापुरस्थिमपञ्चस्थिमेणं पंचजोअणसहस्साइंतिन्निअपन्नासे जोअणसएपन्नरस य एगूणवीसइभाए जोअणस्स अद्धभागंचआयामेणं, तस्स जीवा उत्तरेणं पाईणपडि- णायया जाव पञ्चथिमिल्लाए कोडीए पञ्चथिमिल्लं लवणसमुदं पुट्ठा चउव्वीसं जोअणसहस्साइं नव य बत्तीसे जोअणसए अद्धभागं च किंचिविसेसूणा आयामेणं प्न्न्त्ता। Page #284 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 4 तीसे धनुपट्टे दाहिणेणं पणवीसं जोअणसहस्साइं दोन्नि अ तीसे जोअणसए चत्तारि अ एगूणवीसइभाए जो अणस्स परिक्खेवेणं पन्नत्ते, रुअगसंठाणसंठिए सव्वकणगामए अच्छे सण्हे तहेव जाव पडिरूवे उभओ पासिं दोहिं पउमवरवेइआहिं दोहिं अ वनसंडेहिं संपरिक्खित्ते दुण्हवि पमाणं वण्णगोत्ति । चुल्लहिमवन्तस्स वासहरपव्वयस्स उवरिं बहुसमरमणिज्जे भूमिभागे pa0 से जहा0 आलिंगपुक्खरेइ वा जाव वाण0 देवा य देवीओ अ आसयंति जाव विह0 281 वृ. 'कहि ण 'मित्यादि, क्व भदन्त ! जम्बूद्वीपे द्वीपे क्षुल्लः क्षुद्रो वा - महाहिमवदपेक्षया लघुर्हिमवान् क्षुल्लहिमवान् क्षुद्रहिमवान् (वा) नाम्ना वर्षधरः - पर्वतः प्रज्ञप्तः ? वर्षे - उभययोपार्श्वस्थिते द्वे क्षेत्रे धरतीति वर्षधरः, क्षेत्रद्वयसीमाकारी गिरिरित्यर्थ स चासौ पर्वतश्च वर्षधरपर्वतः आख्यातस्तीर्थकृदिरिति शेषं सुगमं, नवरं एकं योजनशतं ऊर्ध्वोच्चत्वेन पंचविंशतिर्योजनानि उद्वेधेन - भूगतत्वेन, उच्चत्वचतुर्थभागस्यैव भूगतत्वात्, एकं योजनसहस्रं द्विपञ्चाशञ्च योनानि द्वादश चैकोनविंशतिभागान् योजनस्य विष्कम्भन, अस्योपपत्तिस्तु द्विगुणितजम्बूद्वीपव्यासस्य नवत्यधिकशतेन भागहरणे भवति, क्षुद्रहिमवतो भरताद् द्विगुणत्वात्, अत्र च करणविधिभरतवर्षविष्कम्भ इव ज्ञेयः, अथास्य बाहे आह 'तस्स बाहा' इत्यादि, तस्य- क्षुद्रहिमवतो वाहे प्रत्येकं पूर्वपश्चिमयोः पंच योजनसहस्राणि त्रीणि च योजनशतानि पंचाशदधिकानि पंचदश च योजनस्यैकोनविंशतिभागान् एकस्य योजनैकोनविंशतितमभागस्यार्द्धं च यावदायामेन प्रज्ञप्ते, सूत्रे च वचनव्यत्ययः प्राकृतत्वात्, अस्य व्याख्यानं वैताढ्याधिकारसूत्रतो ज्ञेयं, प्रायः समसूत्रत्वात् । अथैतस्य जीवामाह- 'तस्स जीवा' इत्यादि, तस्य - क्षुद्रहिमवतो जीवा उत्तरतो ग्राह्या, प्राचीनप्रतीचीनायता, जाव पञ्चत्थिमिल्लाए इत्यादि प्राग्वत्, यावत्पदात् पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्दं पुट्ठा इति ग्राह्यं, आयामेन चतुर्विंशतियोजनसहस्राणि नव च द्वात्रिंशदधिकानि योजनशतानि अर्द्धभागंच-कलार्द्धं प्रज्ञप्ता किंचिद्विशेषोना किंचिदूना इत्यर्थः, किंचिदूनत्वं चास्या आनयनाय वर्गमूले कृते शे, परितनराश्यपेक्षया द्रष्टव्यं, अथास्याः परिधिमाह 'तीसे' इत्यादि, तस्याः क्षुद्रहिमवज्रीवायाः धनुःपृष्ठं दक्षिणतो- दक्षिणपार्श्वेपंचविंशति योजनसहस्राणि द्वे च त्रिंशदधिके योजनशते चतुरश्च एकोनविंशतिभागान् योजनस्य परिक्षेपेणपरिधिना प्रज्ञप्तं, यच्चात्र 'तीसे' इतिशब्देन जीवा निर्देशस्तत्सवस्वजीवापेक्षया स्वस्वधनुः पृष्ठस्य यथोक्तमानतोपपत्यर्थः, अन्यथा न्यूनाधिकमानसम्भवात्, अथ पर्वतं vizeSaNairvizinaSTi'ruaga'ityAdi, रुचकसंस्थानसंस्थितः सर्वकनकमय इत्यादि प्राग्वत्, नवरं द्वयोरपि पद्मवर वेदिकावनखण्डयोः प्रमाणं वर्णकश्च ज्ञातव्याविति शेषः । अथास्य शिखरस्वरूपमाह-'चुल्ल हिमवंत ' मित्यादि, प्राग्व्याख्यातार्थं, नवरं बहुसमत्वं चात्र नदीस्थानादन्यत्र ज्ञेयं, अन्यथा नदी श्रोतसां संसरणमेव न स्यात् । मू. (128) तस्स णं बहुसमरमणणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए इत्थ णं इक्के महं पउमद्दहे नामं दहे पन्नत्ते पाईणपडिणायए उदीणदाहिणविच्छिण्णे इक्कं जो अणसहस्सं आयामेणं पंच जो अणसयाई विक्खंभेणं दस जोअणाई उव्वेहेणं अच्छे सण्हे रययामयकूले जाव पासाईए जाव पडिरूवेत्ति, से णं एगाए पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते Page #285 -------------------------------------------------------------------------- ________________ 282 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/128 वेइआवनसंडवण्णओभाणिअव्वोत्ति, तस्सणंपउमद्दहस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता, वण्णावासो भाणिअव्वोत्ति । तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्तेअं2 तोरणा पन्नत्ता, तेणंतोरणा नाना-मणिमया, तस्सणं पउमद्दहस्स बहुमज्झदेसभाए एत्थं महंएगे पउमे पन्नते, जोअणं आयामवि- खंभेणं अध्धजोअणं बाहल्लेणं दस जोअणाई उव्वेहणं दो कोसे ऊसिएजलंताओसाइरेगाइंदसजोअणाइंसव्वग्गेणंपन्नत्ता, सेणंएगाए जगईएसव्वओसमंता संपरिक्खत्ते जम्बुद्दीवजग-इप्पमाणा गवक्खकडएवि तह चेव प्मान्नेन्न्ण्ति। तस्सणंपउमस्सायमेआरूवेवण्णावासे paM0, taM0-वैरामयामूला रिट्ठामए कंदे वेरुलिआमए नाले वेरुलिआमया बाहिरपत्ता जम्बूनयामया अब्जिंतरपत्ता तवणिजमया केसरा नानामणिमया पोक्खरस्थिमाया कणगामई कण्णिगा, सा णं अद्धजोयणं आयामविखंभेणं कोसं बाहल्लेणं सव्वकणगामई अच्छा, तीसे णं कण्णिआए उप्पिं बहुसमरमणिजे भूमिभागे पन्नत्ते, से जहा नामए आलिंग0 / तस्स णं बहुसमरमणिजस् भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगे भवणे pa0 कोसं आयामेणं अद्धकोसं विखंभेणं देसूणगं कोसं उद्धं उच्चत्तेणं अनेगखंभसयसण्णिविढे पासाईए दरिसणिज्जे, तस्स णं भवणस्स तिदिसिं तओ दारा paM0, ते णं दारा पञ्चधनुसयाई उद्धं उच्चत्तेणं अद्धाइजाइं धनुसयाई विखंभेणं तावतिअं चेव पवेसेणं सेआवरकणगथूमिआ जाव वणमालाओ नेअव्वाओ। तस्सणं भवणस्स अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते से जहानामए आलिंग0, तस्स णं बहुमज्झदेसभाए एत्थ णं महई एगा मणिपेढिआ paM0, सा णं मणिपेढिआ पंचधनुसयाई आयामविक्खंभेणं अद्धाइजाइंधनुसयाइंबाहल्लेणं सव्वमणिमै अच्छा, तीसेणं मणिपेढिआए उपिं एत्थं णं महं एगे सयणिज्जे पण्ण्ते सयणिज्जवण्णओ भान्निअव्वो। सेणं पउमे अन्नेणं अट्ठसएणंपउमाणंतदछुच्चत्तप्पमाणमित्ताणंसव्वओसमंता संपक्खित्ते, तेणंपौणाअध्धजोअणं आयामविक्खंभेणं कोसंबाहल्लेणंदसजोअणांइंउव्वेहेणंकोसंऊसिया जलंताओ साइरेगाइं दसजोषणाइं उच्चत्तेणं, तेसिणं पउमाणं अयमेआरत्वे वण्णावासे पन्नत्ते, तंजहा-वैरामय मूला जाव कणगामई कण्णिआ, साणं कण्णिआ कोसं आयामेणं अद्धकोसं बाहल्लेणं सव्वकणगामई अच्छा इति। तीसे णं कण्णिआए उपिं बहुसमरमणिज्जे जाव मणीहिं उवसोमिए, तस्स णं पउमस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थणं सिरीए देवीए चउण्हं सामानिअसाहस्सीणं चत्तारि पउमसाहस्सीओ pa0 तस्स णं पउमस्स पुरथिमेणं एत्थ णं सिरीए देवीए छउण्हं महत्तरिआणं चत्तारि पउमा pa0, तस्स णं पउमस्स दाहिणपुरस्थिणेणं सिरीए देवीए अभिंतरिआए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठपउमसाहस्सीओप0 दाहिणेणंमज्झिमपरिसाए दसण्हदेवसाहस्सीणं दस पउमसाहसीओप0 दाहिणपञ्चस्थिमेणंबाहिरिआएपरिसाए बारसण्हं देवसाहस्सीणंबारस पउमसाहस्सीओ pa0 पञ्चत्थिमेणं सत्तण्हं अनिआहिवैणं सत्त पउमा pa0 तस्स णं पउमस्स चउदिसिं सव्वओ समंता इत्थणं सिरिए देविए सोलसण्ह आयरक्ख देवसाहस्सीणं सोलस पउमसाहस्सीओप0 सेणंतीहिंपउमपरिक्खेवेहिं सब्बओसमंतासंपरिक्खिते तं अमितरकेणं मज्झिमणं बाहिरएणं, अभिंतरए पउमपरिक्खेवे बत्तीसंपउमसयसाहस्सीओ Page #286 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 4 283 pa0 मज्झिमए पउमपरिक्खेवे चत्तालीसं पउमसयसाहस्सीओ pa0 बाहिरए पउमपरिक्खेवे अडयालीसं पउमसयसाहस्सीओ pa0 एवामेव सपुव्वावरेणं तिहिं पउमपरिक्खेवेहिंएगा पउमकोडी तीसं च पउमसयसाहस्सीओ भवंतीति अक्खायं । से केणद्वेणं भंते! एवं वुच्चै-पउमद्दहे 2 ?, गोअमा ! पउमद्दहे णं तत्थ 2 देसे तहिं 2 बहवे उप्पलाई जाव सयसहस्सपत्ताइं पुणद्दहप्पमाई पउमद्दहवण्णाभाई सिरी ऐत्थ देवी महिद्धीआ जाव पलिओवमट्ठिईआ परिवसइ, से एएणट्टेणं जाव अदुत्तरं च णं गोअमा ! पउमद्दहस्स सासए नामव्वेज्जे पन्नत्ते न कयाइं नासि na0 / वृ. अथैतन्मध्यवर्त्तिह्रदस्वरूपनिरूपणायाह - 'तस्स ण' मित्यादि, तस्य - क्षुद्रहिमवतो बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागे अत्रावकाशे एको महान् पद्मद्रहो नाम द्रहः पद्मद्रहो नाम ह्रदो वा प्रज्ञप्तः, पूर्वापरायत उत्तरदक्षिणविस्तीर्ण एकं योजनसहस्रमायामेन पंच योजनशतानि विष्कम्भेन दश योजनान्युद्वेधेन-उण्डत्वेन अच्छोऽनाविलजलत्वात्, श्लक्ष्णः सारवज्रादिमयत्वात्, रजतमयकूल इति व्यक्तं, अत्र यावत्करणात् इदं द्रष्टव्यं - 'समतीरे वैरामयपासाणे तवणिज्जतले सुवण्णसुब्भरययामयवालुए वेरुलिअमणिफालि अपडलपच्चोअडे सुहोयारे सुहुत्तारे नानामणितित्थसुबद्धे चाउकोणे अणुपुव्वसुजायवप्पगंभीरसीअलजले संछन्नपत्तभिसमुणाले बहूप्पलकुसुअसुभगसोगंधि अपुंडरी असयवत्तफुल्लकेसरोवचिए छप्पयपरिभुज्जमाणकमले अच्छविमलसलिलपुण्णे परिहत्थभमंतमच्छकच्छभाणेगसौणमिहुणपरिअरिए' इति, पासादीए अत्र यावत्पदात् 'दरिसणिजे अभिरूवे' इति । एतद्व्याख्या तु जगत्युपरिगतवाप्यादिवर्णकाधिकारतो ज्ञेयेति, 'सेण' मित्यादि, स पद्मद्रहः एकया पद्मवरवेदिकया एकेन च वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तः, वेदिकावनखण्डवर्णको भणितव्यः, प्राग्वदित्यर्थः, 'तस्स Na'mityAdi व्यक्तं, 'तेसि ण' मित्यादि, सर्वं प्राग्वत्, नवरं नानामणिमयेत्ति वर्णकैकदेशेन पूर्णस्तोरणवर्णको ग्राह्यः, अथात्र पद्मस्वरूपमाह - 'तस्स ण' मित्यादि, तस्य - पद्मद्रहस्य बहुमध्यदेशभागः अत्रान्तरे महदेकं पद्मं प्रज्ञप्तं, एकं योजनमायामतो विष्कम्भतश्च अर्द्धयोजनं बाहल्येन - पिण्डेन दश योजनान्युद्वेधेन - जलावगाहेन द्वौ क्रोशावुच्छ्रितं जलान्तात् - जलपर्यन्तात्, एवं सातिरेकाणि दश योजनानि सर्वाग्रेण प्रज्ञप्तानि, जलावगाहोपरितनभागसत्ककमलमानमीलने एतावत एव सम्भवात् । 'से ण' मित्यादि, तत्पद्ममेकया जगत्याप्राकारकल्पया सर्वतः समन्तात् संपरिक्षिप्तं, सा च जगती जम्बूद्वपजगतीप्रमाणा वेदितव्या, एतच्च प्रमां जलादुपरिष्टाद् ज्ञेयं, दशयोजनात्मकजलावगाहप्रमाणस्याविवक्षितत्वात्, गवाक्षकटकोऽपिजालकसमूहोऽपि तथैव प्रमाणेन उच्चत्वेनार्द्धयोजनं पञ्चधनुःशतानि विष्कम्भेनेत्यर्थः । अथ पद्मवर्णकमाह-'तस्स' त्ति तस्य - पद्मस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, तद्यथावज्रमयानि मूलानि - कन्दादधस्तिर्यग्नर्गतजटासमूहावयवरूपाणि अरिष्ठरत्नमयः कन्दोमूलनालमध्यवर्ती ग्रन्थि वैडूर्यमयं नालं- कन्दोपरि मध्यवर्त्यवयवः वैडूर्यमयानि बाह्यपत्राणि, अत्रायं विशेषो बृहत्क्षेत्राविचारवृत्यादौ - बाह्यानि चत्वारि पत्राणि वैडूर्यमयानि शेषाणि तु रक्त सुवर्णमयानि, जम्बूनदं - ईषद्रक्तस्वर्णं तन्मयान्यभ्यन्तपत्राणि, सिरिनिलयमिति क्षेत्रविचावृत्ती तु पीतस्वर्णमयाव्युक्तानि, तपनीयमयानि - रक्तस्वर्णयानि केसराणि -कर्णिकायाः परितोऽवयवाः नानामणिमयाः पुष्करास्थिभागाः कमलबीजविभागाः कनकमयी कर्णिका 0 - बीजकोशः, अथ Page #287 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3 / 128 कर्णिकामानाद्याह - "सा ण" मित्यादि, सा-कर्णिका अर्द्धयोजनमायामेन विष्कम्भेन च क्रोशं बाहल्येन - पिण्डेन सर्वात्मना कनकमयी, अत एव कनकमयीति पूर्वविशेषणेना वयवविभागेऽपि कनकमयत्वं स्यादित्याशङ्का निरस्ता, 'अच्छा' इत्येकदेशेन सण्हा इत्यादिपदान्यपि ज्ञेयानि, तेषां व्याख्या च प्राग्वत् । 'तीसे ण' मित्यादि, एतानि सर्वाण्यपि निगदसिद्धानि, शयनीयवर्णकश्चायं जीवाभिगभोक्तः - तस्स णं देवसयणिज्जस्स अयमेआरूवे वण्णावासे paM0, तंजहा - नानामणिमया पडिपाया सोवण्णिआ पाया नानामणियाइं पायसीसगाई जम्बूणयामयाई गत्ताइं वैरामया संधी णाणामणिमएचिच्चे रययामई तूली लोहिअक्खा मया विब्वोअणा तवणिज्जमईओ गंडोवहाणियाओ' इति 'सेणं सयणिजे सालिंगणवट्टइए उभओविब्बो अणे उभओ उण्णए मज्झेणयगम्भीरे गंगापुणिणवालुआउद्दालसालिसएओअविअखोमदुगुल्लपट्टपडिच्छायणे आइणगरूअबूरणवणी अतूलतुल्लफासे लसुविरइअरयत्ताणे रत्तंसुअसंवुडे सुरम्मे पासादीए 4' इति, अत्र व्याख्या - तस्य देवशयनीयस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, तद्यथा - नानामणिमयाः प्रतिपादाः, मूलपादानां प्रतिविशिष्टोपष्टम्भकरणाय पादाः प्रतिपादाः, सौवर्णिकाः - सुवर्णयाः पादाः - मूलपादाः, जम्बूनदमयानि गात्राणि - ईषादीनि, वज्रमया-वज्ररत्नपूरिताः सन्धयः । - 'नानामणिमए चिच्छे' इति चिचं नाम व्यूतं विशिष्टं वानमित्यर्थः, रजतमयी तूली लोहिताक्षमयानि विव्वोअणा इति-उपधानकानि उच्छीर्षकाणीतियावत्, तपनीयमय्यो गण्डोपधानिकाः गल्लमसूरकाणीत्यर्थः तच्छ्यनीयं सह आलिङ्गन वर्त्या शरीरप्रमाणेनोपधानेन यत्तत्तथा उभयतः - उभौ शिरोऽन्तपादान्तावाश्रित्य विव्वोअणेउपधाने यत्र तत्तथा, उभयत उन्नतं मध्ये नतं च तत् नम्रत्वात् गम्भीरं च महत्वात् तत्तथा, गङ्गापुलिनवालु कायाः अवदालो - विदलनं पादादिन्यासे अधोगमनमिति तेन सालिसे इति - सध्शकं यत्तत्तथा, तथा 'oavia'tti विशिष्टं परिकर्म्मितं क्षौमं - कार्पासिकं दुकूलं-वस्त्र तदेव पट्टः स प्रतिच्छादनं - आच्छादनं यस्य तत्तथा, 'आईणगे ऽत्यादि, प्राग्वत्, सुविरचितं रजस्नाणं- आच्छादनविशेषोऽपरिभोगावस्थायां यत्र तत्तथा, रक्तांशुकेन- मशकदंशादिनिवारणार्थकमशकगृहाभिधानवस्तरविशेषेण संवृतं, अत एव सुरम्यं, 'पासा - दीए' इत्यादि पदचतुष्कं प्राग्वत् । अथास्य प्रथमपरिक्षेपमाह 'सेण 'मित्यादि, तत्पद्ममन्येनाष्टशतेन पद्मानां 'तदर्द्धेच्चत्वप्रमाणमात्राणां' तस्य मूलपद्मप्रमाणस्यार्द्ध - अर्द्धरूपा उच्चत्वे-उच्छ्रये प्रमाणेच आयामविस्तारबाहल्यरूपे मात्रा - प्रमाणं येषां तानि तथा तेषां सर्वतः समन्तात् संपरिक्षिप्तं, अत्र जलोपरितनभागे उच्चतवस्य व्यवहारप्राप्तस्य विवक्षणादर्द्धप्रमाणं सम्भवत्यन्यथा जलावगाहसहितोच्चत्वविवक्षायामुत्तरसूत्रे सातिरेकपञ्चयोजनानि इति वक्तव्यं स्यात् सामान्यतः उक्तमेव मानं व्यनक्ति - ' ते ण' मित्यादि, प्रागुक्तप्रायं, एषां वर्णकमाह- 'तेसि ण' मित्यादि, व्यक्तं, 'साण' मित्यादि, इदमपि व्यक्तं, 'तीसे ण' मित्यादि, व्यक्तं, एषु च श्रीदेव्या भूषणादिवस्तूनि तिष्ठन्ति इति सूत्रानुक्तोऽपि विशेषो बोध्यः । " अथ द्वितीयपद्मपरिक्षेपमाह - 'तस्स णं' तसय- मूलपद्मस्यापरोत्तरस्यां वायव्यकोणे उत्तरस्यां उत्तरपूर्वस्यां - ईशानकोणे च सर्वसङ्कलनया तिसृषु दिक्षु अत्रान्तरे श्रिया देव्याश्चतुर्णां सामानिकसहस्राणां चत्वारि प्रद्मसहस्राणि प्रज्ञप्तानि, तस्य पद्मस्य पूर्वस्यां दिशि अत्र श्रियाश्चतसृणां 284 Page #288 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 285 महत्तरिकाणां चत्वारि पद्मानिप्रज्ञप्तानि, अत्र प्राग्व्यावर्णितविजयदेव सिंहासनपरिवारानुसारेण पार्षद्यादिपद्मसूत्राणिवक्तव्यानि, सुगमत्वाच्च न विव्रियन्ते, यावत्पश्चिमायांसप्तानीकाधिपतीनां स्प्त्प्द्मानि|अथ् तृतीयपद्मपरिक्षेपसमयः-तस्य मुख्यपद्मस्य चतसृणां दिशांसमाहारश्चतुर्दिक तस्मिन् चतुर्दिशि सर्वतः समन्तात्, अत्रान्तरे श्रिया देव्याः षोडशानामात्मरक्षकदेवसहस्राणां षोडश पद्मसहस्राणि, तथाहि-चत्वारि पूर्वस्यां चत्वारि दक्षिणस्यां एवं पश्चिमोत्तरयोः । अथोक्तव्यति-रिक्ताः अन्येऽपि त्रयः परिवेषाः सन्तीत्याह से णं पउमे' इत्यादि, तत्पद्मं त्रिभिरुक्तव्यतिरिक्तैः पद्मपरिक्षेपैः सर्वतः समन्तात् सम्परिक्षिप्तं, तद्यथा-अभ्यन्तरकेण-अभ्यन्तरभवेन मध्यमकेन-मध्यभवेन बाहिरकेण-बहिभवेन, एतदेवव्यनक्ति-अभ्यन्तरपद्मपरिक्षेपे द्वात्रिशत्पद्मानांशतसहस्राणि-लक्षाणि मध्यमके चत्वारिंशत्पद्मलक्षाणि बाह्येऽष्टत्वारिंशत्पद्मलक्षाणि प्रज्ञप्तानि, इदं च पद्मपरिक्षेपत्रिकं आभियोगिकदेवसम्बन्धिबोध्यं, अतएव भिन्नत्रिकख्यापनपरंसूत्रं निर्दिष्टं, अन्यथा सूत्रकृत् चतुर्थपञ्चमषष्ठपरिक्षेपाः इत्येवाकथयिष्यत्, ननुतर्हि आभियोगिकजातीयानामेक एवात्मरक्षकाणामिव वाच्यः,उच्ये, उच्चमध्यनीचकार्यनियोज्यत्वेनाभियोगिकानां भिन्नत्वेनपरिक्षेपस्यापिभिन्नत्वात्, अत परिक्षेपत्रिकस्य पद्मसर्वाग्रमाह___एवमेव-उक्तन्यायेन सपूर्वापरेण-सपूर्वापरसमुदायेन त्रिभिः, पद्मपरिक्षेपैरेका पद्मकोटी विंशतिश्च पद्मलक्षाणि भवन्तीत्याख्यातं मयाऽन्यैश्च तीर्थकृभिः, सङ्ख्यानयनं च स्वयमभ्यूह्यं, षणं पद्मपरिक्षेपाणांमुख्यपद्येन सह मीलने सैव सङ्ख्या पञ्चाशत्सहस्रैकशतविंशत्यधिका ज्ञातव्या, ननुकमलानि कमलिन्याः पुष्परूपाणिभवन्ति, मूलं कन्दश्च कमलिन्याएव भवतः, नतुकमलस्य, तत्कथमत्र मूलकन्दावुक्तो? उच्यते, कमलान्यत्र न वनस्पतिपरिणामानि, किन्तु पृथिवीकायपरिणामरूपाः कमलाकारवृक्षास्तेन तेषामिमौ न विरुद्धाविति, अत्राद्यपरिक्षेपपद्मानां मूलपद्मादर्द्धमानंसूत्रकृता साक्षादुक्तं, उत्तरोत्तरपरिक्षेपपद्मानांतु पूर्वर परिक्षेपपद्मभ्योऽर्द्धार्द्धमानता युक्तितः सङ्गच्छते विजयप्रासादपंक्तेरिव, अन्यथाऽल्प-द्धिकमहर्द्धिकदेवानामाश्रयतारतमयं चतुर्थादिमहापरिक्षेपपद्मानामवकाशः शोभमानस्थितिकत्वं च न सम्भवेत्, अर्धार्द्धमानता चैवम्-मूलपद्मं योजनप्रमाणं आये परिक्षेपे पद्मानि द्विक्रोशमानानि द्वितीये क्रोशमानानि तृतीयेऽर्द्धक्रोशमानानि चतुर्थे पञ्चधनुःशतमानानि पञ्चमे सार्द्धद्विशतधनु- मानानि षष्ठे सपादशतधनुर्मानानि, तथा मूलपद्मापेक्षया सर्वपरिक्षेपेषु जलादुच्छ्रयभागो'- pya'rddhakrameNa ज्ञेयः, यथा मूलप जलात् क्रोशद्वयमुच्छ्रये आधे परिक्षेपे क्रोश उच्छ्रयः द्वितीये क्रोशार्द्ध तृतीये क्रोशचतुर्थांशः चतुर्थे क्रोशाष्टांशः पञ्चमे क्रोशषोडशांशः षष्ठे क्रोशद्वात्रिंशांश इति, एवमेव मूलपद्मापेक्षया परिक्षेपपद्मानां बाहल्यमप्यर्द्धिक्रमेण वाच्यं । ननुषट्परिक्षेपाइति विचार्य, योजनात्मना सहनत्रयात्मकस्य धनुरात्मना द्विकोटिद्विचत्वारिंशल्लक्षप्रमाणस्य द्रहपरमपरिधेः षष्ठपरिक्षेपपद्मानां षष्टिकोटिधनुःक्षेत्रमातव्यानां एकया पंक्त्या कथमवकाशः सम्भवति? एवं प्रथमपरिक्षेपवर्जं शेषपरिक्षेपाणामपितत्परिधिमानपद्ममाने परिभाव्यवाच्यं, उच्यते, षट्परिक्षेपाइत्यत्रषड्जातीयाः परिक्षेपाइतिग्राह्यं, आद्यामूलपार्द्धमाना जातिः द्वितीयात्पादमानातृतीयातदष्टमभागमानाचतुर्थीतत्षोडशभागमाना पञ्चमीतद्वात्रिंशत्तम Page #289 -------------------------------------------------------------------------- ________________ 286 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/128 भागमाना षष्ठी तच्चतुःषष्टितमभागमाना, ततश्चतत्परिधिक्षेत्रपरिक्षेपपद्मसङख्यापद्मविस्तारान् परिभाव्य यत्र यावत्यः पंक्तयः सम्भवंति गणितज्ञेन करणीयास्तत्र तावतीभि पंक्तिभिरेक एव परिक्षेपोज्ञेयः, पद्मानामेकजातीयत्वात्,महापरिक्षेप एकयापंक्त्यानसम्माति, इह परिधिक्षेत्रस्याल्पत्वात्, पद्मानां च बहुत्वात्, ततः पंक्तिभिः पद्मानि पूरणीयानि, एवं परिक्षेपः पूर्णो भवति, द्रहपरिधिश्च प्रतिपरिक्षेपं भिन्नमानकत्वात् सपद्मपरिक्षेपो भिन्न एव लक्ष्यते इति, न च द्रहक्षेत्रस्याल्पत्वमिति वाच्यं, अत्र गणितपदक्षेत्रस्य पञ्चलक्षयोजनप्रमाणत्वात्, सहस्रयोजनप्रमाणायामस्यपञ्चशतयोजनविष्कम्भेन गुणने एतावत एव लाभात्, पद्मावगाढक्षेत्रंतुस्वसङ्ख्ययाविंशति सहस्राणि पञ्चाधिकानि योजनानां षोडशभागीकृतस्यैकस्य योजनस्य त्रयोदश भागाः, मूलपद्मावगाहोयोजनमेकंजगती द्वादशयोजनानिमूलेपृथुरिति, जगतीपूर्वापरभागसत्कमूलव्यासयोर्मीलनेन पञ्चविंशतिर्योजनानीति, तथा तत्परिधौ प्रथमः परिक्षेपोऽष्टोत्तरशतपद्मानां तदवगाहक्षेत्रंसप्तविंशतिर्योजनानि, अर्द्धयोजनप्रमाणत्वेन तेषामेकस्मिन् योजनेचतुर्णामवकाशाच्चतुर्भिरष्टोत्तरशते भक्ते एतावतामेव लाभात्, ननु योजनार्द्धमानवतां तावतां चतुःपञ्चाशद् योजनानि सम्भवेयुरिति, सत्यं, क्षेत्रबहुत्वादेकपंक्त्या व्यवस्थितत्वेन प्रत्येकं योजनचतुर्थांशावगाहकत्वेनच उक्तसङ्खयैव समुचिता, अत्रपद्मरुद्धक्षेत्रस्यैव भणनादिति, तथा द्वितीयः परिक्षेप एकादशाधिकचतुस्त्रिंशत्सहस्राणां, तदवगाहक्षेत्रं वे सहने पञ्चविंशत्यधिकं शतं च योजनानां एकादशचभागा योजनस्य षोडशभागीकृतस्य, उपपत्तिस्तुयोजनपादप्रमाणत्वादिमानिषोडश मान्तीति 34011 इत्ययं परिक्षेपपद्मराशिषोडशभिर्भज्यते, आगच्छत्यनन्तरोक्तोराशिः, अस्यां चपरिक्षेपजातौ पंक्त्यः सूत्रोकतस्वस्वदिशि निवेशनीयपद्मनिवेशनेन विषमवृत्ताः सम्भाव्यन्ते, पद्मानां विषमसङ्ख्यकत्वादिति, अथ तृतीयः परिक्षेपः षोडशसहस्रपद्मानांतदवगाहक्षेत्रं द्वेशते पञ्चाशदधिके योजनानां, उपपत्तिस्तु अमूनि योजनाष्टमभागप्रमाणत्वाद्योजने चतुःषष्टिआन्तीति चतुःषष्ट्य 16000 प्रमाणः पद्मराशिभज्यते, उपतिष्ठते चायं राशि । अत्रच पंक्त्यः समवृत्ता एव निवेशनीयाः, यथेच्छंचतुर्दिक्षु पद्मानां निवेशनादिति, अथ चतुर्थ परिक्षेपो-द्वात्रिंशल्लक्षपद्मानांतदवगाहक्षेत्रंद्वादशसहस्राणि पञ्चशताधिकानियोजनानां, आनयनोपायस्तु एषां योजनषोडशभागप्रमाणत्वाद्योजनेमान्तीति षटपञ्चाश-दधिकशतद्वयेन 3200000 इत्ययं पद्मराशिभज्यते, ततो यथोक्तो राशिरायातीति, अथ पञ्चमः परिक्षेपः चत्वारिंशल्लक्षपद्मानां, तदवगाहक्षेत्रं त्रीणि सहस्राणि नव शतानि च षडधिकानि योजनानां चत्वारश्चषोडशभागायोजनस्य, उपपत्तिस्तुएषांयोजनद्वात्रिंशत्तमांश-प्रमाणत्वादमूनि योजने मान्तीतिचतुर्विंशत्यधिकसहस्रेण रूपकस्य पद्मराशे-भागहरणेन प्राप्यते यथोक्तराशिरिति, अथ षष्ठः परिक्षेपः-अष्टचत्वारिंशल्लक्षं पद्मानां, तदवगाहक्षेत्रं एकादश शतानि एकसप्तत्यधिकानि योजनानां चतुर्दश च च षोडशभागाः योजनस्य, उपपत्तिश्चात्र-अमीषां योजनचतुषष्टितमांशप्रमाणत्वाद्योजने मान्तीति षन्नवत्य-धिकचतुःसहनै रित्यस्य पद्मराशेर्भागहरणात् यथोक्तो राशिरुपपद्यत इति पूर्वापरपद्म-क्षेत्रयोजनमीलनेन च पूर्वोक्तं सर्वाग्रं सम्पद्यते, परिक्षेपाश्चात्र वृत्ताकारेण बोद्धयाः क्षेत्रस्य बहुत्वात् सम्भवन्तीति, पंक्त्यश्चात्र द्रहक्षेत्रस्याय तचतुरनत्वेन आयामविस्तारयोर्विषमत्वेऽपि पञ्चशतयोजनमर्यादयैव कर्तव्या, ततः परं Page #290 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 287 व्याससत्कपञ्चशतयोजनानां पर्यवसितत्वात, शोभमानाश्चोक्तरीत्यैव भ्व्न्तीति। किञ्च-इमानि पद्मानि शाश्वतानि पार्थिवपरिणामरूपत्वात्, वानस्पतान्यपि बहूनि तत्रोत्पद्यन्ते, यदाहुः श्रीउमाखातिवाचकपादाःस्वोपज्ञम्बूद्वीपसमासप्रकरमे-"नीलोत्पलपुण्डरीकशतपत्रसौगन्धिकादिपुष्पाञ्चित" इति, अन्यथा श्रीवज्रस्वामिपादाः श्रीदेवतासमर्पितानुप - मेयमहापद्मानयनेन पुरिकापु-कथं जिनप्रवचनप्रभावनामकार्षुरिति? एतानिचन शाश्वतानि, तत्रत्यश्रीदेवतादिभिरवचीयमानत्वात्, यदूचुः, shriihemcndrsuuryHsvopjnyprishissttprvnni||1|| "तदा च देवपूजार्थमवचित्यैकमम्बुजम् । श्रीदेव्या देवतागारं, यान्त्या वज्रषिरेक्ष्यत । / " इति, नन्वयमनन्तरोक्तोऽर्थकथंप्रत्येतव्यः?,उच्यते, इदमेवद्वितीयपरिक्षेपसूत्रप्रत्यायकं, तथाहि-अत्रैकादशाधिकचतुस्त्रशत्सहस्रकमलानि उक्तदिशि माययितव्यानि, तानि च क्रोशमानानि एकपंक्त्या च तदाऽवकाशं लभेत यदा द्वितीयपद्मपरिधिरेकादशाधिकचतुस्त्रिशत्सहस्रकोशप्रमाणः स्यात्, सचतदस्याद्यदा मूलक्षेत्रायामव्यासौ साधिकषडविंशतिशतप्रमाणौ स्यातां, तो प्रस्तुते न स्तः, तेन यथासम्भवं पंक्तिभिर्द्वितीयपरिक्षेपद्मजाति पूरणीयेति तात्पर्य, एवमन्यपरिक्षेपेष्वपि यथासम्भवं भावना कार्येति, अथ कथमयमर्थ सिद्धानन्ततां प्रापित इति उच्यते, अन्यथाऽनुपपत्या, न हि यथाक्षरमात्रसन्निवेशंसूरयः सूत्रव्याख्यानपरा भवन्ति, किन्तु प्राकपरार्थाविरोधेन, य्दुक्त्म्॥1॥ "जंजह सुत्ते भणिअंतहेवतंजइ विआलणा न्त्थि। किंकालिआणुओगो दिट्टो दिटिप्पहाणेहिं । / इति । अल्ण्प्र्स्न्ग्गेनेति|अथ् पद्मदहनामनिरुक्तंपृच्छन्नाह- sekeNaTThaNa'mityAdi, अथ केनार्थेन भदन्त! एवमुच्यते-पद्मद्रहः पद्मद्रह इति, गौतम ! पद्मद्रहे तत्र तत्र देशे-तस्मिन् देशे 2 बहूनि उत्पलानियावत् शतसहस्रपत्राणि पद्मद्रहप्रभाणि-पद्मद्रहाकाराणि आयतचतुरस्राकाराणीत्यर्थः, एतेनतत्र वानस्पतानि पद्मद्रहाकाराणिपद्मानिबहूनि सन्ति, नतु केवलं पार्थिवानिवृत्ताकाराणि महापद्मादीन्येव तत्र सन्तीति ज्ञापितं, तथा पद्मद्रहवर्णस्यैवाभा-प्रतिभासो येषां तानि तथा, ततस्तानितदाकारत्वात्तद्वर्णत्वाच्चपद्मद्रहाणीतिप्रसिद्धानि, ततस्तद्योगादयंजलाशयोऽपिपद्मद्रहः, उभयेषामपि चन नाम्नामनादिकालप्रवृत्तत्वेन नेतरेतराश्रयदोषः, अथ पार्थिवपद्मतोऽप्यस्य नामप्रवृत्तिर्जाताऽस्तीति ज्ञापयितुं प्रकारान्तरेण नामनिबन्धनमाह- श्रीश्च देवी पद्मवासाऽत्र परिवसति, ततश्च श्रीनिवासयोग्यपद्माश्रयत्वात् पद्मोपलक्षितो द्रह इति पद्मद्रह आख्यायते, मध्यपदलोपिसमासात्, समाधानं शेषं प्राग्वत् । अथ गङ्गामहानदी-स्वरूपमाह मू. (129) तस्स उणं पउमद्दहस्स पुरथिमिल्लेणं तोरणेणं गंगा महानई पवूढा समाणी पुरत्याभिमुही पञ्च जोअणसयाई पव्वएणं गंता गंगा वत्तणकूडे आवत्ता समाणी पञ्च तेवीसे जोअणसए तिन्नि अ एगूणवीसइभाए जोअणस्स दाहिणाभिमुही पव्वएणं गंता महया घडमुहपवत्तएणं मुत्तावलिहारसंठिएणं साइरेगजोअणसइएणं पवाएणं प्व्द्दि। गंगा महानईजओपवडैइत्थणं महंएगाजिब्भिया पन्नता, साणंजिभिआअद्धजोअणं आयामेणं छ सकोसाइं जोअणाई विक्खंभेणं अद्धकोसं बाहल्लेणं मगरमुहविउट्ठसंठाणसंठिआ Page #291 -------------------------------------------------------------------------- ________________ 288 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/129 सव्ववैरामई अच्छा सण्हा, गंगा महानईजत्थ पवडई एत्थणं महंएगे गंगप्पवाए कुंडे नामंकुंडे पन्नते सठिं जोअणाई आयामविक्खंभेणं नौअंजोअणसयं किंचिविसेसाहिअंपरिक्खेवेणं, दस जोअणाई उव्वेहेणं अच्छे सण्हे रययामयकूले समतीरे वैरामयपासाणे वैरतले सुवण्णसुब्भरययामयवालुआए वेरुलिअमणिफालिअपडलपच्चोअडे सुहोआरे सुहोत्तारे नानामणितित्थसुबद्धे वट्टे अणुपुव्वसुजायवप्पगंभीरसीअलजले संछण्णपत्तभिसमुणाले बहूप्पलकुमुअणलिणसुभगसोगंधिअपोंडरीअमहापोंडरीअसयपत्तसहस्सपत्तसयसहस्सपत्तपप्फुल्लकेसरोवचिए छप्पयमहुयरपरिभुजमाणकमले अच्छविमलपत्थसलिले पुण्णे पडिहत्थभमन्तमच्छकच्छभानेगसउणगणमिहुणपविअरियसदुन्नइअ महुरसरणाइए पासाईए। से णं एगाए पउमवरवेइयाए एगेण य वनसण्डेणं सव्वओ समंता संपरिस्खित्ते वेइआवनसंडगाणं पउमाणं वण्णओ भाणिअब्बो, तस्स णं गंगप्पवायकुंडस्स तिदिसिं तओ तिसोवाणपडिरूवगापं0, तंजहा-पुरथिमेणंदाहिणेणं पञ्चत्थिमेमं, तेसिणंतिसोवाणपडिरूवगाणं अयमेयारूवे वण्णावासे pa0ta0-वैरामया नेम्मा रिट्ठामया पइट्ठाणा वेरुलिआमया खंभा सुवण्णरुप्पमया फलया लोहिक्खमईओ सूईओ वयरामया संधी नानामणिमया आलंबणा आल्ण्ब्न्न्बाहाओत्ति। तेसिणं तिसोवाणपडिरूवगाणं पुरओ पत्तेअंपत्तेअंतोरणा पन्नता, तेणंतोरणा णाणामणिमया नानामणिमएसुखंभेसु उवणिवठ्ठसंनिविट्ठा विविहमुत्तंतरोवइआविविहतारारूवोवचिआ ईहामिअउसहतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवैरवेइआपरिगयाभिरामा विजाहरजमलजुअलजंतजुत्ताविवि अम्चीसहस्समालणीआ रूवगसहस्सकलिआ मिसमाणा मिब्भिसमाणा चक्खुल्लोअणलेसा सुहफासा सस्सिरीअरूवा घंटावलिचलिअमहुरमणहरसरापासादीआ, तेसिणं तोरणाणं उवरिंबहवे अट्ठमंगलगा paM0, taM0-सोथिए जाव पडिरूवा । तेसि णं तोरणाणं उवरि बहवे किण्हचामरझया जाव सुकिल्लचामरज्झया अच्छा सण्हा रुप्पपट्टा वैरामयदण्डा जलयामलगंधिआ सुरम्मा पासाईया 4, तेसिणंतोरणाणंउप्पिबहवेछत्ताइच्छत्तापडागाइपडागाघंटाजुअला चामरजुअला उप्पलहत्थगा पउमहत्थगा जाव सयसहस्स- पत्तहत्थगा सव्वरयणामया अच्छा जाव प्द्दिरूवा। ___ तस्स णं गंगप्पवायकुंडस्स बहुमज्झदेसभाए एत्थणं महं एगे गंगादीवे नामंदीवे पन्नत्ते अट्ट जोअणाई आयामविक्खंभेणं साइरेगाइं पणवीसं जोअणाई परिक्खेवेमंदो कोसे ऊसिए जलंताओसव्ववैरामए अच्छे सण्हे, से णं एगाए पउमवरवेइआए एगेण य वनसंडेणं सबओ समन्ता संपरिक्खित्तेवण्णओभाणिअब्बो, गंगादीवस्सणं दीवस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते, तस्स णं बहुमज्झदेसभाए एत्थ णं महं गंगाए देवीए एगे भवणे पन्नत्ते कोसं आयामेणं अद्धकोसंविखंभेणंदेसूणगंचकोसंउद्धं उच्चत्तेणंअणेगखंभसयसण्णिविडेजाव बहुमज्झदेसभाए मणिपेढियाएसयणिज्जे, सेकेणटेणंजावसासए नामधेजे pa0तस्सणंगंगप्पवायकुंडस्स दक्खिणिलेणं तोरणेणं गंगामहानई पवूढा समाणी उत्तरद्धभ-स्सवासं एज्जेमाणी 2 सत्तहिं सलिलासहस्सेहिं आउरेमाणी 2 अहे खण्डप्पवायगुहाए वेअद्धपव्वयं दालैत्ता दाहिणद्धभरहवासं एजेमाणी 2 दाहिणद्धभरहवासस्स बहुमज्झदेसभागं गंता पुरत्थाभिमुही आवत्ता समाणी चोद्दसहिं Page #292 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 289 सलिलासहस्सेहिं समग्गा अहे जगई दालैत्ता पुरथिमेणं लवणसमुदं समप्पेइ, गंगा णं महानई पवहेछ सकोसाइंजोअणाइंविखंभेणंअद्धकोसं उब्वेहेणंतयनंतरंचणंमायाए 2 परिवद्धमाणी 2 मुहे वासदिजोअणाईअद्धजोअणंच विखंभेणंसकोसंजोअणं उब्वेहेणं उभओ पासिंदोहिं पउमवरवेइआहिं दोहिं वनसंडेहिं संपरिक्खित्ता वेइआवनसंडवण्णओ भान्निअव्वो। एवं सिंधूएविनेअव्वंजावतस्सणंपउमद्दहस्सपञ्चथिमिल्लेणंतोरणेणं सिंधुआवत्तणकूडे दाहिणाभिमुही सिंधुप्पवायकुंडं सिंधुद्दीवो अट्ठो सो चेव जाव अहेतिमिसगुहाए वेअद्धपव्वयं दालैत्ता पञ्चत्थिमामिमुही आवत्ता समाणा चोदससलिला अहे जगई पञ्चत्थिमेणं लवणसमुदं जाव samappei, sesNtNcevtti| तस्सणं पउमद्दहस्स उत्तरिलेणं तोरणेणं रोहिअंसा महानई पवूढा समाणी दोन्निछावत्तरेजोअणसएछच्च एगूणवीसइभाएजोअणस्स उत्तराभिमुही पव्वएणंगता महया घडमुहपवत्तिएणं मुत्तावलिहारसंठिएणं साइरेगजोअणसइएणं पवाएणंपवडै, रोहिअंसा जओपवडइएत्थणं महंएगाजिभिआप0, साणंजिभिआजोअणं आयामेणं अद्धतेरसजोअणई विक्खंभेणं कोसंबाहल्लेणं मगरमहविउट्ठसंठाणसंठिआ सव्ववैरामई अच्छा। रोहिअंसा महानई जहिं पवडई एत्थ णं महं एगे रोहिअंसापवायकुण्डे नाम कुण्डे पन्नते सवीसं जोअणसयं आयामविखंभेणं तिन्नि असीए जोअणसए किंचिविसेसूणे परिक्खेवेणं, दसजोअणाइंउव्वेहेणं अच्छे कुंडवण्णओजाव तोरणा, तस्सणंरोहिअंसाववायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगो रोहिअंसा नाम दीवे पन्नते सोलस जोअणाई आयामविखंभेणं साइरेगाइं पन्नासंजोयणाइं परिक्खेवेणं दो कोसे ऊसिए जलंताओ सब्बरयणामए अच्छे सण्हे सेसंतं चेव जाव भवणं अट्ठो अभान्निअव्वोत्ति। ____ तस्स णं रोहिअंसप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं रोहिअंसा महानई पवूढा समाणी हेमवयं वासं एज्जेमाणी 2 चउद्दसहिं सलिलासहस्सेहिं आपूरेमाणी 2 सदावैवट्टवेअद्धपव्वयं अद्धजोअणेणं असंपत्ता समाणी पञ्चत्वाभिमुही आवत्ता समाणी हेमवयं वासंदुहा विभयमाणी 2 अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगइंदालइत्ता पञ्चत्यिमेणं लवणसमुदं स्म्प्पेइ। ___ रोहिअंसाणं पवहे अद्धतेरसजोषणाई विक्खंभेणं कोसं उब्बेहेणं तयनंतरचणंमायाए 2 परिवद्धमाणी 2 मुहमूले पणवीसं जोअणसयं विक्खंभेणं अद्धाइजाइं जोअणाई उव्वेहेणं उभो पासिं दोहि पउमवरवेइआहिं दोहि अवनसंडेहिं स्ण्प्रिक्खित्ता। वृ. 'तस्स णमित्यादि, तस्य-पद्मद्रहस्य पौरस्त्येन तोरणेन गङ्गा नाम्नी महानदी-सवपरिवारभूतचतुर्दशसहस्रनदीसम्पदुपेतत्वेन स्वतन्त्रतया समुद्रगामित्वेन च प्रकृष्टा नदी, एवं सिन्ध्वादिष्वपि ज्ञेयं, प्रव्यूढा-निर्गता सती पूर्वाभिमुखी पञ्च योजनशतानि पर्वतोपरीत्यर्थः अथवा णमिति प्राग्वत् पर्वते गत्वा गङ्गावर्तननान कूटे, अत्र सामीप्ये सप्तमी वटे गावः सुशेरते इत्यादिवत्, गङ्गावर्तनकूटस्याधस्तादावृत्ता सती प्रत्यावृत्येत्यर्थः, पञ्चयोजनशतानि त्रयोविंशत्यधिकानि त्रींश्चैकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महान् यो घटस्तन्मुखादिवप्रवृत्ति-निर्गमो यस्य स तथा तेन, अयमर्थः-यथाघटमुखाजलौघो निर्यन् खुभिखुभितिशब्दायमानोबलीयांश्च निर्यातितथाऽयमपीति, मुक्तावलीनां-मुक्तासरीणां यो हारस्तत्संस्थितेन [13] 19] Page #293 -------------------------------------------------------------------------- ________________ 290 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 3/129 तत्संस्थानेनेत्यर्थः सातिरेक योजनशतं क्षुद्रहिमवच्छिखरतलादारभ्य दशयोजनोद्वेधप्रपातकुण्डं याद्वारापातात्मानमस्येति सातिरेकयोजनशतिकस्तेनतथाप्रपातेन-प्रपतन्जलौघेन, अत्र करणे तृतीया, प्रपतति-प्रपातकुण्डं प्राप्नोतीत्य्र्थ्ः। दक्षिणाभिमुखगमनपञ्चयोजनशतादिसङख्यात्वेवम्-हिमवद्गिरिव्यासात्योजन 1052 कला 12 रूपात् गङ्गाप्रवाहव्यासे योजन 6क्रोश 1 प्रमिते शोधिते शे, 1046 क्रोशे तु पादोनं कलापञ्चकं तत्कलाद्वादशकात् शोध्यं ततः शेषाः सप्त सपादाः कलाः, गङ्गाप्रवाहः पर्वतस्य मध्यभागेन पद्मद्रहाद्विनिर्याति तेनास्या दक्षिणाभिमुखगङ्गाप्रवाहोनगिरिव्यासार्द्धस्य गन्तव्यत्वेन गडाव्यासोनोगिरिव्यासः योजन 1046कलासपादसप्त7रूपोऽर्डीक्रियतेजातंयथोक्तंयोजन 523 कला3, यद्यप्यत्र कलात्रिकंकिञ्चित्स्मधिकार्द्धयुक्तमायाति तथाऽप्यल्पत्वान्न विवक्षितम् __ अथ जिहिवकाया अवसरः-'गङ्गामहानई जओ पवडई इत्थ Na'ityAdi, सा महानदी यतःस्थानात्प्रपततिअत्रान्तरे महती एका जिहिवका प्रणालापरपर्यायाप्रज्ञप्ता, 'sANaM'ityAdi, सा जिहिवका अर्द्धयोजनमायामेन षट् सक्रोशानि योजनानि विष्कम्भेन गङ्गामूलव्यासस्य मातव्यत्वात् अर्द्धक्रोशं बाहल्येन-पिण्डेन विवृतं-प्रसारितं यन्मकरमुखं-जलचरविशेषमुखं तत्संस्थानसंस्थिता विसेषणस्य परनिपातः प्राग्वत् सर्वात्मना वज्रमयी इत्यादि कण्ठ्यं । अथ प्रपातकुण्डस्वरूपमाह-'gaMgAmahAnaI'ityAdi, गङ्गा महानदी यत्रप्रपततिअत्रान्तरे महदेकं गङ्गाप्रपातकुण्डं नाम यथार्थनामकं कुण्डं प्रज्ञप्तं, षष्टिं योजनान्यायामविष्कम्भाभ्यां, अत्र करणविभावनायां 'मूले पन्नासं जोअणवित्थारो 50 उवरिं सट्ठी 60' इति विशेषोऽस्ति, श्रीउभास्वातिवाचककृतजम्बूद्वीपसमाससूत्रादावपितथैव, इत्थंचकुण्डस्य यथार्थनामतोपपत्तिरपि भवति, एवमन्येष्वपि यथायोगंज्ञेयमिति, तथा नवतं-नवत्यधिकं योजनशतंकिञ्चिद्विशेषाधिकं परिक्षेपेणे, श्रीजिनभद्रगणिक्षमाश्रमणपादाः खोपज्ञक्षेत्रविचारसूत्रे "आयामो विक्खंभो सद्धिं कुंडस्स जोअणा hu~ti । नौअसयं किंचूणं परिही द्स्जोअन्नोगाहो॥" इत्यचुः, तद्वृत्तावपि श्रीमलयगिरिपादास्तथैव, करणरीत्याऽपि तथैवागच्छति, तेन प्रस्तुतसूत्र गम्भीरार्थं बहुश्रुतैर्विचार्य नास्माध्शां मन्दमेधसां मतिप्रवेश इति, यद्वा प्रस्तुतसूत्रं पद्मवरवेदिकासहितकुण्डपरिधिविवक्षया प्रवृत्तमिति सम्भाव्यते, तेननदोषः, तत्वंतु केवलिगम्यमिति, दशयोजनान्युद्धेधेन-उण्डत्वेन अच्छं-स्फटिकवद्वहिर्निर्मलप्रदेशंश्लक्ष्णं-लक्ष्णपुदगलनिष्पादितबहिप्रदेशं रजतामयं-रूप्यमयं कूलं यस्य तत्तथा समं न गर्तासदभावतो विषमं वीरवर्तिजलापूरितं स्थानं यस्मिन् तत्तथा, वज्रमयाः पाषाणाः भितिवन्धनाय यस्य तत् तथा, वज्रमयं तलं यस्य तत्तथा, सुवर्ण-पीतहेम सुब्भ-रूप्यविशेषः रजतं प्रतीतं तन्मय्यो वालुका यस्मिन्, तत्तथा, वैडूर्यमणिमयानि स्फटिकरलसम्बन्धिपटलमयानि प्रत्यवतटानि-तटसमीवर्तयभ्युन्नतप्रदेशा यस्य तत्तथा, सुखेनावतारो-जलमध्ये प्रवेशनं यस्मिन् तत्तथासुखेनोत्तारोजलमध्याद् बहिर्विनिर्गमनं यस्मिन् तत्तथा, ततः पूर्वपदविशेषणसमासः, तथा नानामणिभि सुबद्धतीर्थंयत्रतत्तथा, अत्बहुव्रीहावपिक्तान्तस्यपरनिपातो भार्यादिदर्शनात्प्राकृतशैलीवशाद्वा, तथावृत्तं-वर्तुलं आनुपूव्येर्ण-क्रमेण नीचैनीचैस्तरभावरूपेण सुष्टु-अतिशयेनयो जातोवप्रः ___ Page #294 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 291 केदारोजलस्थानंतत्र गम्भीर-अलब्धस्ताधंजलंयस्मिन्तत्तथासंछन्नानि जलेनान्तरितानि पत्रबिसमृणालानि यस्मिन्तत्तथा, अत्र बिसमृणालसाहचर्यात्पत्राणि-पद्मिनीपत्राणिद्रष्टाव्यानि बिसानि-कन्दाः मृणालानि-पद्मनालानि, बहूनामुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रशतसहस्रपत्राणा प्रपुल्लानां-विकस्वराणां केसरैः-किंजल्कैरुपशोभितं-भृतं, विशेषणस्य व्यस्ततया निपातः प्राकृतत्वात्, षटपदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यस्मिन् तत्तथा, अच्छेन-स्वरूपतः स्फटिकवत् शुद्धन विमलेन-आगन्तुकमलरहितेन पथ्येन-आरोग्यकरणेन सलिलेनपूर्ण, तथापडिहत्या-अतिप्रभूताः देशीशब्दोऽयंभ्रमन्तोमत्स्यकच्छपायत्रतत्तथा, अनेकशकुनिमिथुनकानांप्रविचरितं-इतस्ततो गमनंयत्रतत्तथा ततः पूर्वपदेन विशेषणसमासः, तथा शब्दोन्नतिकं-उन्नतशब्दकंसारसादिजलचररुतापेक्षया मधुरस्वरं च हंसभ्रमरादिकूजितापेक्षया एवंविधं नादितं-विलपितं यत्र तत्तथा, अत्र च यत् कानिचिद्विशेषणानि प्रस्तुतसूत्रद्दश्यमानादर्शापेक्षया व्यस्ततया लिखितानि सन्ति तज्जीवाभिगमवाप्यादिवर्णकसूत्रस्य बहुसमानगमकतया तदनुसारेणेति बोध्यं, एवमन्यत्रापि, 'पासाईएत्ति, अनेनत 'पासोईए दरिसणिज्जेअभिरुवेपडिलवे इति पदचतुष्टयं ग्राह्य, तच्च प्राग्व्त्। अथात्र पद्मवरवेदिकादिवर्णनायाह-'सेणं इत्यादि, व्यक्तं, अत्रसुखावतारोत्तारौ कथं भवत इत्याह-'तस्स णमित्यादि, तस्य गङ्गाप्रपातकुण्डस्य त्रिदिशि-दिकत्रये वक्ष्यमाणलक्षणे त्रीणि सोपानप्रतिरूपकाणि प्रज्ञप्तानि, एतदव्याख्या प्राग्वत्,शेषं व्यक्तं, 'तेसि ण मित्यादि, व्यक्तं, गतीवर्णकलुत्यत्वात्, नवरंआलम्बनाः-अवतारोत्तारयोरालम्बनहेतुभूताः अवलम्बनबाहावयवाः, अवलम्बनबाहा नाम-द्वयोः पार्श्वयोरवलम्बनाश्रयभूता भित्त्य्ः। "तेसि ण मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं 2 तोरणानि प्रज्ञप्तानि तानि तोरणानि नानामणिमयानि नानामणिमयेषु स्तम्भेषु उपनिविष्टानि-सामीप्येन स्थितानि तानिच कदाचिच्चलानिस्थानभ्रष्टानीत्यर्थः अथवा अपदपतितानि भवेयुरिति सन्निविष्टानि-सम्यग् निश्चलतयाअपदपरिहारेणचनिविष्टानि, ततोविशेषणसमासः, विविधा-नानाविच्छित्तिकलिता मुक्ताः-मुक्ताफलानि अन्तराशब्दोऽगृहीतवीप्सोऽपि सामथ्यार्दवीप्सां गमयति, अन्तरान्तरा ओअविआ-ओरापितानि यत्र तानि तथा विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषु हि शोभार्थं तारिका निबध्यन्ते इति प्रतीतं लोकेऽपि, ईहामृगाः-वृकाः ऋषभा-वृषभाः व्याला-भुजगाः रुरवो-मृगविशेषाः शरभा-अष्टपदाः चमरा-आटव्या गावः वनलताअशोकादिलताः प्रतीताः पद्मलताः-पद्मिन्यःशेषंप्रतीतं, एतासांभक्त्योविच्छितयस्ताभिश्चित्राणि, स्तम्भोदतया-स्तम्भोपरिवर्त्तिन्या वज्रवेदिकया परिगतानि-परिकरितानि सन्ति यानि अभिरामाणि-अभिरमणीयानितानि तथा, विद्याधरयोः-विशिष्टशक्तिमत्पुरुषविशेषयोर्यमलंसमश्रेणीकंयुगलं-द्वन्द्वंतेनैव यन्त्रेण-सञ्चरिष्णुपुरुषप्रतिमाद्वयरूपेणयुक्तानि,आर्षत्वाच्चैवंविधः समासः, अथवा प्राकृतत्वेन तृतीया- लोपात् विद्याधरयमलयुगलेनेवेति, शेषं पूर्ववत्, अर्चिषां-मणिरत्नप्रभाणां सहस्रलिनीयानि-परिवारणीयानि रूपकसहस्रकलितानीति स्पष्टं, भृशं-अत्यर्थं मान-प्रमाणं येषां तानि तथा, 'bhibbhisamANa'tti 'भासेर्भिस' इत्यनेन भिसादेशे प्रकृष्टार्थप्रत्यये च रूपसिद्धि, अत्यर्थं देदीप्यमानानि लोकने सति चक्षुषो लेशः-श्लेषो यत्र तानि Page #295 -------------------------------------------------------------------------- ________________ 292 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3 / 129 त्रिपदो बहुव्रीहि, पदविपर्यासः प्राकृतत्वात्, शेषं सुबोधं, नवरं घण्टावलेर्वा वशेन चलिताया मधुरो मनोहरश्च स्वरो येषु तानि तथा, 'तेसि ण' मित्यादि, अस्य व्याख्या प्राग्वत् । 'तेसि ण' मित्यादि, तेषां तोरणानामुपरि बहवः कृष्णचामरध्वजाः एवं नीलचामरध्वजादयोऽपि वाच्याः, ते च सर्वेऽपि कथंभूता इत्याह- अच्छा-आकाशस्फटिकवदतिनिर्मलाः, श्लक्ष्णपुदगलस्कन्धनिर्मापिताः, रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते तथा, वज्रमयो दण्डो रूप्यपट्ट्मध्यवर्त्ती येषा ते तथा, जलजानामिव जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो योगन्धः स विद्यते येषां ते तथा, जलजानामिव जलजकुसुमानां पद्मादीनामिवामलो न तु कुद्रव्यगन्धसम्मिश्रो यो गन्धः स विद्यते येषां ते जलजालमगन्धिकाः 'अतोऽनेकस्वरा' दितीकप्रत्ययः, त एव सुरम्याः, पासाईआ इत्यादि प्राग्वत्, 'तेसि Na'mityAdi, अस्य व्याख्या प्राग्वत् । अथ गङ्गाद्वीपवक्तव्यतामाह- 'तस्स गङ्गप्पवाय' इत्यादि, तस्य गङ्गाप्रपातकुण्डस्य बहुमध्यदेशभागेऽत्र महानेको गङ्गादेव्यावासभूतो द्वीपो गङ्गाद्वीप इति नाम्ना द्वीपः प्रज्ञप्तः मध्यलोपी समासात् साधुः, अष्टौ योजनान्यायामविष्कम्पेन सातिरेकाणि पञ्चविंशतिं योजनानि परिक्षेपेण द्वौ क्रौशो यावदुच्छ्रितो जलान्तात्-लपर्यन्तात् सर्वतोवर्त्तिजलस्य जलानावृतस्य क्षेत्रस्य द्वीपव्यवहारात् शेषं व्यक्तं, 'सेणमित्यादि, स गङ्गाद्वीप एकया पद्मवरवेदिकया एकेन वनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्तः, वर्णकश्च भणितव्यो जगतीपद्मवरवेदिकावदिति, अथ तत्र यद्यदस्ति तदाह-'गंगादीवस्स Na'mityAdi, गङ्गाद्वीपस्योपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, तस्य बहुमध्यदेशभागे अत्रान्तरे गङ्गाया देव्या महदेकं भवनं प्रज्ञप्तं, आयामदिविभागदिकं शय्यावर्णकपर्यन्तं सूत्रं सव्याख्यानं श्रीभवनानुसारेण ज्ञेयं, अथ नामान्वर्थ पृच्छति - 'से केणट्टेण' मित्यादि, व्यक्तं, अथ गङ्गा यथा यत्र समुपसर्पतितथाऽऽह-' 'तस्स ण' मित्यादि, तस्य गङ्गाप्रपातकुण्डस्य दाक्षिणात्येन तोरणेन प्रव्यूढा निर्गता सती गङ्गामहानदी उत्तरार्द्धभरतवर्षं इग्रती 2 - गच्छन्ती 2 सप्तभिः सलिलानां नदीनां सहस्रैरापूर्यमाणा. 2-भ्रियमाणा अधः खण्डप्रपातगुहाया वैताढ्यपर्वतं दारयित्वा - भित्वा दक्षिणार्द्धभरतं वर्षं इयती 2 दक्षिणार्द्धभरतवर्षस्य बहुमध्यदेशभागं गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिः सलिलासहस्र समग्रा - संपूर्णा आपूर्यमाणा इत्यर्थः अधोभागे जगतींजम्बूद्वीपप्राकारं दारयित्वा पूर्वेण लवणसमुद्रं समुपसर्पति - अवतरतीत्यर्थः, अथास्या एव प्रवहमुखयोः पृथुत्वोदवेधौ दर्शयति, गङ्गा महानदी प्रवहे यतः स्थानात् नदी वोढुं प्रवर्त्तते स प्रवहः पद्मद्रहात्तोरणान्निर्गम इत्यर्थः, तत्र षट् सक्रोशानि योजनानि विष्कम्भेन, तथा क्रोशार्द्धमुद्वेधेन, महानदीनां सर्वत्रोद्वेधस्य स्वव्यासपञ्चाशत्तमभागरूपत्वात्, अस्तीति शेषः । 'तदनन्तर' मिति पद्मद्रहतोरणीयव्यासादनन्तरं एतेन यावत् क्षेत्रं स व्यासोऽनुवृत्तस्ता वतक्षेत्रादनन्तरं गङ्गाप्रपातकुण्डनिर्गमादननतरमित्यर्थः, एतेन च योऽन्यत्र प्रवहशब्देन मकरमुख- प्रणालनिर्गमः प्रपातकुण्डनिर्गमो वाऽभिहितः स ति, श्री समवायाङ्गवृत्ती श्रीमलयगिरिपादैश्च बृहत्क्षेत्रसमासवृत्तौ पद्मद्रहतोरणनिर्गमपरत्वेनैव व्याख्यानात्, एवमुद्वेधेऽपि ज्ञेयं, मात्रया 2 - क्रमेण 2 प्रतियोजनं समुदितयोरुभयोः पार्श्वयोर्धनुर्दश कवृद्धया प्रतिपार्श्व धनुःपञ्चकवृद्येत्यर्थ परिवर्द्धमाना 2 मुखे समुद्रप्रवेशे द्वाषष्टिं योजनानि अर्द्धयोजनं च विष्कम्भेन, प्रवहमानान्मुखमानस्य दशगुणत्वात्, सक्रोशं योजनमुद्वेदेन सार्द्धद्वाष Page #296 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 ष्टियोजनप्रमाणमुखव्यासस्य पञ्चाशत्तमभागे एतावत एव लाभात्, उभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यांवनखण्डाभ्यांच सम्परिक्षिप्ता गङ्गेत्यर्थः,प्रतियोजनाधनुर्दशकवृद्धिस्त्वेयम् मुखव्यासात् प्रवहव्यासेऽपनीतेऽवशिष्टे धनूरूपे कृते सरिदायामेन भक्ते लब्धं इष्टप्रदेशगतयोजसङ्ख्ययागुण्यते यावत् स्यात्तावत्युभयपार्श्वयोवृद्धिर्वाच्या, तथाहि-गङ्गायाः प्रवहे व्यासः योजन 6क्रोश 1 मुखेतुयोजन 62 क्रोश 2, तत्र मुखव्यासात्प्रवहव्यासेऽपनीते जातं योजन 56 क्रोश 1, योजनानां च क्रोशकरणाय चतुभिर्गुणने उपरितनैकक्रोशप्रक्षेपेच जातः 225 क्रोशे च धनुषां सहस्रद्वयमिति सहस्रद्वयेन गुण्यन्ते जातानि धनूंषि 450000, ततः पञ्चचत्वारिंशता सहस्रभज्यन्ते लब्धानि 10 धनूंषि एकेन गुण्यन्तेजातानि 10, एतावती च समुदितयोरुभयोः पार्श्वयोः प्रवहादेकस्मिन् योजने गते जलवृद्धिः, अथ मूलाधोजनद्वयान्ते यदावृद्धिआतुमिष्यतेतदा दशधनूषिंद्विकेन गुण्यन्तेजातानि 20 एतावतीप्रवहादुभयपार्श्वयोज नद्विकान्ते वृद्धिः स्यात्, अस्याश्चा. 10, एतदावत्येकपार्वे वृद्धि, एवं सर्वत्र भाव्यं । ____ अथ गङ्गायामादीन्यन्यत्रावतारयति-'एवं सिंधु इत्यादि, एवं सिन्ध्वाअपिस्वरूपं नेतव्यं यावत्तस्यपद्मद्रहस्य पाश्चात्येन तोरणेन सिन्धुमहानदी निर्गता सती पश्चिमाभिमुखी पञ्चयोजनशतानि पर्वतेन गत्वा सिन्ध्वावर्तनकूटे आवृत्ता सती पञ्चयोजनशतानि त्रयोविंशत्यधिकानि त्रींश्चैकोन-विंशतिभागान् दक्षिणाभिमुखी पर्वतेन गत्वा महता घटमुखप्रवृत्तिकेन यावत्प्रपातेन प्रपतति, सिन्धुमहानदी यतः प्रपतति अत्र महती जिह्निका वाच्या, सिन्धुमहानदी यत्र प्रपतति तत्र सिन्धुप्र- पातकुण्डं वाच्यं, तन्मध्ये सिन्धुद्वीपो वाच्योऽर्थ स एव यथा गङ्गाद्वीपप्रमाणि गङ्गाद्वीपवर्णाभानि पद्मानितथा सिन्धुद्वीपप्रमाणि सिन्धुद्वीपवर्णामानि पद्मानि सिन्धुद्वीप इत्युच्यते, अत्र यावत्पर्यन्तं सूत्रं वाच्यं तथाह___यावदधस्तमिस्रगुहाया इत्यादि, अत्र यावत्करणादिदं-'तस्स णं सिन्धुप्पवायकुंडस्स दक्खिणिल्लेणंतोरणेणं सिन्धुमहानईपवूढा समाणीउत्तरद्धभरहवासंएज्जेमाणी 2 ससिलासहस्सेहिं आपूरेमाणी 2' इति संग्रहः, अधस्तमिस्रगुहाया वैताढयपर्वतंदारयित्वा 'देशदर्शनाद्देशस्मरण मिति 'दाहिणद्धभरहवासस्स बहुमज्झदेसभागं गंता' इति पदानि बोध्यानि, पश्चिमाभिमुखी आवृत्ता सती चतुर्दशभिसलिलासहसैः समग्रा-पूर्णा जगतीमधो दारयित्वा पश्चिमायां लवणसमुद्रंसमुपसर्पति, शेष-उक्तातिरिक्तंप्रवहमुखमानादि तदेव-गङ्गामानसमानमेव ज्ञेयम्, अथ पद्मद्रहनिर्गततृतीयनदीस्वरूपमाह- "तस्स NaM0 व्यक्तं नवरं द्वे षटसप्तत्यधिके योजनशतेषट्च एकोनविंशतिभागान्योजनस्य एतावती भुवं उत्तराभिमुखी-हैमवतक्षेत्राभिमुखी पर्वतेन गत्वा, अत्रोपपत्ति-हिमवदव्या-साद्रहव्यासेऽपनीतेशेषहिमवदव्यासेऽर्धीकृते एतावत एव लाभात्, ननु गङ्गायां दक्षिणाभिमुखं गिरिगमनं पञ्चयोजनशतानि 23 योजनानि कलात्रिकं च समधिकमिति, अस्यास्तु षट्सप्तत्यधिके द्वेशतेषट्च कलाः किमित्येतावदन्तरं?, गङ्गायाः गिरिमध्यवर्तिनापुर्वदिकतोरणेन निर्गतायाः पञ्चशतयोजनपूर्वाभिमुखगमनानन्तरंदक्षिणादिग्गामिन्याः स्वव्यासरहितगिरिव्यासा-र्द्धगामित्वं, एवं सिन्ध्वाअपिपञ्चशतयोजनपश्चिमाभिमुखगमनादनु, अस्यास्तु उत्तरदिकतोरणेन निर्गतायाः उत्तरगामिन्याद्रहव्यासशुद्धगिरिव्यासार्द्धगामित्वमिति भेद्ः। Page #297 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 3/129 अथास्या जिविकामाह - 'रोहिअं' इत्यादि, व्यक्तं, नवरं आयामे योजनंविष्कम्भमानेऽर्द्धत्रयोदशानि योजनानि - सार्द्धद्वादशयोजनानि बाहल्ये क्रोशं, गङ्गाजिहिवकाया अस्या द्विगुणत्वात् । अथ कुण्डस्वरूपमाह - 'रोहिअंसा' इत्यादि, प्रायः प्रकटार्थं, परमायामविष्कम्भयोर्विंश त्यधिकं, गङ्गाप्रपातकुण्डादस्य द्विगुणत्वात्, अथात्र द्वीपमाह - 'तस्स ण' मित्यादि, प्रकटार्थं, 'से केणणं भंते ! एवं वुञ्चै रोहिअंसादीवे 2' इत्याद्यभिलापेन ज्ञेयः सम्प्रत्यस्या येन तोरणेन निर्गमो यस्य च क्षेत्रस्य स्पर्शना यावांश्च नदीपरिवारो यत्र स संक्रमस्तथाऽऽह - 'तस्स ण' मित्यादि, तस्य-रोहितांशाप्रपातकुण्डस्य औत्तराहेण तोरणेन रोहितांशा महानदी प्रव्यूढा - निर्गता सती हैमवतं वर्षं इती 2- गच्छन्ती 2 चतुर्दशभिः सलिलासहस्रैः आपूर्यमाणा 2 शब्दापातिनामानं वृत्तवैताढ्यपर्वतं अर्द्धयोजनेनासम्प्राप्ता सती पश्चिमाभिमुखी आवृत्ता सती हैमवन्तं वर्षं द्विधा विभजन्ती 2 अष्टाविंशत्या सलिलासहस्रैः समग्रा-परिपूर्णा जगतीं अधो दारयित्वा पश्चिमायां लवणसमुद्रं प्रविशति, अस्या एव मूलविस्ताराद्याह 'रोहिअंसा ण' मित्यादि, रोहितांशा प्रवहे - मूलेऽर्द्धत्रयोदशानि योजनानि विष्कम्भेन, प्राच्यक्षेत्रनदीतो द्विगुणविस्तारकत्वात्, क्रोशमुद्वेधेन प्रवहव्यासपञ्चाशत्तमभागरूपत्वात्, तदनन्तरं मात्रया 2 - क्रमेण 2 प्रतियोजनं समुदितयोरुभयोः पार्श्वयोर्धनुर्विंशत्या वृद्धया प्रतिपार्श्व धनुर्दशकवृध्येत्यर्थः परिवर्द्धमाना 2 मुखमूले समुद्रप्रवेशे पंचविंशतं योजनशतं विष्कम्भेन, प्रवहव्यासाध्शगुणत्वात्, अर्द्धतृतीयानि योजनानि उद्वेधेन मुखव्यासपञ्चाशत्तमभागरूपत्वात्, शेषं प्राग्वत् । अथ हिमवति कूटान्याह मू. (130) चुल्लहिमवंते णं भंते! वासहरपव्वए कै कूडा paM0 ?, गोय0 ! इक्कारस कूडा paM0, taM0 - सिद्धाययणकूडे 1 चुल्लहिमवन्तकूडे 2 भरहकूडे 3 इलादेवीकूडे 4 गंगादेवीकूडे 5 सिरिकूडे 6 रोहिअंसकूडे 7 सिन्धुदेवीकूडे 8 सुरदेवीकूडे 9 हेमवयकूडे 10 वेसमणकूडे 11 कहि णं भंते! चुल्लहिमवन्ते वासहरपव्वए सिद्धाययणकूडे नामं कूडे paM0 ?, गोअमा ! पुरच्छिमलवणसमुद्दस्स पञ्च्चत्थिमेणं चुल्लहिमवंतकूडस्स पुरत्थिमेणं एत्थ णं सिद्धाययणकूडे नामं कूडे पन्नत्ते, पंच जोअणसयाइं उद्धं उच्चत्तेणं मूले पंच जोअणसयाई विक्खंभेणं मज्झे तिन्नि अ पन्नत्तरे जो अणसए विक्खंभेणं उप्पिं अद्धाइज्जे जोअणसए विक्खंभेणं मूले एगं जोअणसहस्सं पंच य एगासीए जोअणसए किंचिविसेसाहिए परिक्खेवेणं मज्झे एगं जोअणसहस्सं एगं च छलसीअं जोअणसयं किंचिविसेसूणं परिक्खेवेणं उप्पिं सत्तैक्कानौए जोअणसए किंचिविसेसूणे परिक्खेवेणं, मूले विच्छिण्णे मज्झे संखइथाथए उप्पिं तणुए गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे । सेणं एगाए पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते सिद्धाययणस्स कूडस्स णं उप्पिं बहुसमरमणिजे भूमिभागे pa0 जाव तस्स णं बहुमज्झदेसभाए एत्थ णं महं एगे सिद्धाययणे pa0 पन्नासं जोअणाइं आयामेणं पणवीसं जो अणाइं विक्खंभेणं छत्तीसं जोअणाई उद्धं उच्चत्तेणं जाव जिनपडिमावण्णओ bhA0 294 कहिणं भंते! चुल्लहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे नामं कूडे पन्नत्ते ?, go0 ! भरहकूडस्स पुरत्थिमेणं सिद्धाययणकूडस्स पच्चत्थिमेणं, एत्थ णं चुल्लहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे नामं कूडे पन्नत्ते, एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभपरिक्खेवो Page #298 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 295 जाव बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए पन्नते बासढि जोअणाइं अद्धजोअणं च उच्चत्तेणं इक्कतीसं जोअणाई कोसंच विक्खंभेणं अब्भुग्गयमूसिअपहसिए विव विविहमणिरयणभत्तिचित्ते वाउद्धाविजयवेजयंतीपडागच्छत्ताइच्छत्तकलिए तुंगे गगनतलममिलंघमाणसिहरे जालंतररयणपंजरुम्मीलिएव्व मणिरयणथूभिआए विअसिअसयवत्तपुंडरीअतिलयरयणद्धचंदचित्ते नानामणिमयदामालंकिए अंतो बहिं च सहवैरतवणिजरुइलवालुगापत्थडे सुहफासे सस्सिरीअरुवे पासाईए जाव प्द्दिरूवे। तस्सणंपासायवडेंसगस्स अंतो बहुसमरमणिज्जे भूमिभागे paM0 जाव सीहासनंसपरिवारं, से केणटेणं भंते! एवं वुच्चै चुल्लहिमंतकूडे 2?, go0 ! चुल्लहिमवंते नामं देवे महिद्धीए जाव परिवसइ,कहिणंभंते! चुल्लहिमवंतगिरिकुमारस्स देवस्स चुलहिमवंता नामंरायहाणी paM0go0! चुल्लहिमवंतकूडस्स दक्खिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवैत्ता अन्नंजम्बुद्दीवं2 दक्खिणेणं बारस जोअणसहस्साइं ओगाहित्ता इत्थ णं चुल्लहिमवंतस्स गिरिकुमारस्स देवस्स चुल्लहिमवंता नामंरायहाणीपं0, जयणसहस्साइंआयामविक्खंभेणं, एवं विजयरायहाणीसरिसाभाणिअव्वा एवं अवसेसाणवि कूडाणं वत्तव्वया नेअव्वा, आयामविखंभपरिक्खेवपासायदेवयाओ सीहासणपरिवारो अट्ठो अदेवाण य देवीण य रायहाणीओ नेअव्वाओ, चउसु देवा चुल्लहिमवंत 1 भरह 2 हेमवय 3 वेसमणकूडेसु 4, सेसेसु देव्याओ। से केणटेणं भंते ! एवं वुच्चै चुल्लहिमवंते वासहरपव्वए ? 2, go0 ! महाहिमवंतवासहरपव्वयं पणिहाय आयामुच्चतुव्वेहविक्खंभपरिक्खेवं पडुच्छ ईसिं खुडतराए वेव हस्सतराए चेव नीअतराए चेव, चुल्लहिमवंते अ इत्थ देवे महिद्धीए जाव पलिओवमट्टीए परिवसइ,से एएणटेणं go0 ! एवं वुच्चै-चुल्लहिमवंते वासहरपव्वए 2, अदुत्तरंचणंगो0! चुल्लहिमवंतस्स सासए नामधेजे पन्नत्ते जंन कयाइ नासि। वृ. 'चुल्लहिमवंते Na'mityAdi, व्यक्तं, नवरं सिद्धयतनकूटं क्षुल्लहिमवदिरिकुमारदेवकूटं भरताधिपदेवकूटंइलादेवीसुरादेवीकूटे तु षट्पञ्चाशददिककुमारी देवीवर्गमध्यगतदेवकूटे, गङ्गादेवीकूटं श्रीदेवीकूटंरोहितांशादेवीकूटं सिन्धुदेवीकूटं हैमवतवर्षेशसुरकूटं वैश्रमणलोकपालकूट अथ तेषामेवस्थानादिस्वरूपमाह-'kahiNa'mityAdi, क्व भदंत! क्षुल्लहिमवर्षधरपर्वते सिद्धायतनकूटनाम कूटं प्रज्ञप्तं?, 'गौतमेऽत्यादिनिर्वचनसूत्रव्यक्तं, नवरंपञ्चयोजनशतान्युच्चत्वेन मूले पञ्चयोजनशतानि विष्कम्भेन मध्ये त्रीणिचयोजनशतानि पञ्चसप्ततानि-पञ्चसप्तत्यधिकानि विष्कम्भेन उपरि अर्द्धतृतयानि योजनशतानि विष्कम्भेन मूले एकं योजनसहस्रं पञ्च एकाशीत्यधिकानियोजनशतानि किञ्चिद्विशेषाधिकानि किंचिदधिकानीत्यर्थः, मध्ये एकंयोजनसहनं एकं षडशीत्यधिकं योजनशतं किंचिद्विशेषोनं किंचिदूनमित्यर्थः, अयं भावः-एकं सहस्रमेकं शतं पञ्चाशीतिर्योजनानि पूर्णानि शेषं च क्रोशत्रिकं धनुषामष्टशतानि त्रयोविंशत्यधिकानि इति किंचित्षडशीतितमं योजनं विवक्षितमिति, तथा उपरि सप्त योजनशतानि एकनवत्यधिकानि किंचिदूनानि परिक्षेपेण, अत्राप्ययंभावः-सप्त शतानि नवतिर्योजनानि पूर्णानि, शेषंक्रोशद्विकं धनुषां सप्त शतानि पंचविंशत्यधिकानीति किंचिद्विशेषोनं एकनवतितमं योजनं विवक्षितं, परिक्षेपेणेति सर्वत्र ग्राह्यं, शेषं स्पष्टं ॥ Page #299 -------------------------------------------------------------------------- ________________ 296 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/130 ___ अथात्र पद्मवरवेदिकाद्याह- 'से Na'mityAdi प्रकटं, अत्र यदस्ति तत्कथनायोपक्रमते-'siddhAyayaNa'mityAdi, निगद-सिद्धं, नवरं प्रथमयावत्पदेन वैताढयगतसिद्धायतनकूटस्येवात्रवर्णको ग्राह्यः, द्वितीयेन तदग-तसिद्धायतनादिवर्णक इति॥अथात्रैव् क्षुद्रहिमवदिरिकूटवक्तव्यमाह-क्वभदन्त! क्षुद्रहिमवति वर्षधरपर्वते क्षुद्रहिमवत्कूटं नाम कूटं प्रज्ञप्तम्?, 'गौतमे त्यादि उत्तरसूत्रं प्राग्वत्, नवरं एवं जो चेवेऽत्यादि अतिदेशसूत्रे 'eva'mityuktaprakAreNa य एव सिद्धायतनकूट- स्योच्चत्वविष्कम्भाभ्यां युक्त- परिक्षेपः उच्चत्वविष्कम्भपरिक्षेपः, मध्यपदलोपीसमासः, स एवैहापि हिमवतकूटे बोध्य इत्यर्थः, इदं च वचनं उपलक्षणभूतं तेन पद्मवरवेदिकादिवर्णनं समभूमिभाग-वर्णनं च ज्ञेयं, कियत्पर्यन्तमित्याह ___ यावबहुसमरमणीयस्यभूमिभागस्य बहुमध्यदेशभागेअत्रान्तरेमहानेकःप्रासादावतंसकः प्रज्ञप्तः, प्रासादानां-आयामाद्विगुणोच्छ्रितवास्तुविशेषाणामवतंसक इव-शेखरकैवप्रासादावतंसकः प्रधानप्रासाद इत्यर्थः, सच प्रासादो द्वाषष्टिं योजनान्यद्धयोजनं च उच्चत्वेन एकत्रिंशद् योजनानिक्रोसंचविष्कम्भेन समचतुरस्रत्वादस्यायामचिन्ता सूत्रकृतान कृता, तत्रहेतुर्वैताढयकूटगतप्रासादाधिकारे निरूपित इति ततो ज्ञेयः, कीश इत्याह-अभ्युदगता-आभिमुख्येन सर्वतो विनिर्गता उत्सृता-प्रबलतयासर्वासुदिक्षुप्रसृतायद्वाअभ्रे-आकाशेउदगता उत्सृता-प्रबलतया सर्वतस्तिर्यक्प्रसृता एवंविधायाप्रभा तयासितैव-बद्धैवतिष्ठतीति गम्यते, अन्यथा कथमिव सोऽत्युच्चैर्निरालम्बस्तिष्ठतीति भावः, अत्र हि उत्प्रेक्षया इदं सूचितं भवति-ऊर्ध्वमधस्तिर्यक् आयततया याः प्रासादप्रभास्ताः किल रज्जवस्ताभिर्बद्ध इति, यदिवा प्रबलश्वेतप्रभापटलतया ग्रहसित इव-प्रकर्षेण हसित इवेति, विविधा-अनेकप्रकारा येमणयो रत्नानि च, मणिरत्नयोर्भेदश्चात्र प्राग्वत्, तेषां भक्तिभिः-विच्छित्तिभिश्चित्रो-नानारूप आश्चर्यवान् वा, वातोद्भूतावायुकम्पिता विजयः-अभ्युदयस्तसंसूचिकावैजयन्तीनाम्न्योयाः पताकाः अथवा विजया इति वैजयन्तीनांपावकणिका उच्यन्तेतप्रधानावैजयन्त्यः-पताकास्ताएव विजयवर्जितावैजयन्त्यः छत्रातिच्छत्राणि-उपर्युपरिस्थितान्यातपत्राणि तैः कलितः तुङ्ग उच्चैस्त्वेन सार्द्ध्द्वास्स्स्स्त्तियोज्ञ्प्र्मान्न्त्वात्। अतएव गगनतलमभिलङययद्-अनुलिखच्छिखरं यस्य स तथा,जालानि-जालकानि गृहभित्तिषु लोके यानि प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि रचना वा यस्मिन् स तथा, सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात्, पञ्जरादुन्मीलित इव-बहिष्कृत इव, यथा किमपि वस्तुवंशादिमयप्रच्छादनविशेषादहि कृतमत्यन्तमविनष्टच्छायं भवति एवंसोऽपिप्रासादावतंसक इति भावः,अथवाजालान्तरगतरत्नपारै-रत्नसमुदायविशेषैः उन्मीलित इव उन्मिषितलोचन इवेत्यर्थः, माणकनकमयस्तूपिकाक इतिप्रतीतं, विकसितानि-विकस्वराणि शतपत्राणि पुण्डरीकाणि च-कमलविशेषाःद्वारादिषु तैश्चित्रो-नानारूपआश्चर्यवान्वा, नानामणिमयदामालङ्कृ त इति व्यक्तं, अन्तर्बहिश्च श्लक्ष्णो-मसृणः स्निग्ध इत्यर्थः, तपनीयस्य-रक्तसुवर्णस्य रुचिरा यावालुका-कणिकास्तासाप्रस्तट:-प्रतरः पाङ्गणेषु यसयस तथा,शेषंपूर्ववत्, 'तस्सण मित्यादि, व्यक्तं, अथास्य नामान्वर्थं vyAcikhyAsurAha'sekeNaTeNa मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-क्षुद्रहिमवत्कूटं 2 ?, gautama! For Page #300 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 297 क्षुद्रहिमवन्नामा देवो महर्द्धिको यावत् अत्र परिवसतितेन 'क्षुद्रहिमवन्तकूट मिति क्षुद्रहिमवत्कूटं, अत्र च सूत्रेऽष्टमपि से तेणतुणं चुल्लहिमवंतकूडे 2' इत्येतद्रूपं सूत्रं बोध्यं, अन्वर्थोपपत्तिश्चात्र दक्षिणार्द्धभरतकूटस्येवज्ञेयेति । अथास्य राजधानिवक्तव्यमाह-'कहि ण मित्यादि, उत्तानार्थ, क्षुल्लहिमवती क्षुद्रहिमवती वा राजधानी 'eva'mityuktaprakAreNa यथौचित्येनेति, एवमितिक्षुद्रहिमवतकूटन्यायेनावशेषाणामपि भरतकूटादीनांवक्तव्यता नेतव्या, आयाम-विष्कम्भपरिक्षेपाः अत्रोपलक्षणादुच्चत्वमपि तथा प्रासादास्तथैव, देवताः अत्र देवताशब्दो देवजाति-वाची तेन भरतादयो देवा इलादेवीप्रमुखा देव्यश्चततो द्वन्द्वेताः, तथा सिंहासनंपरिवारोऽर्थश्च स्वस्वनामसम्बन्धी तथा देवानां देवीनां च राजधान्यो नेतव्या इति, चतुषु क्षुल्लहिमवदादिकूटेषु देवा अधिपाः शेषेषुदेवता-देव्यः, तत्र इलादेवीसुरादेव्यौषटपञ्चाशद्दिककुमारीगणान्तर्वतिन्यौ ज्ञेये एषांच कूटानांव्यवस्था पूर्वं2 पर्वस्यामुत्तरमुत्तरमपरस्यामिति, अथास्य क्षुद्रहिमवत्वेकारणमाह सेकेणतुण मित्यादि, अथ केनार्थेन भदन्त! एवमुच्यते-क्षुल्लहिमवद्वर्षधरपर्वतः 2?, गौतम! महाहिमवद्वर्षधरपर्वतंप्रणिधायप्रतीत्याश्रित्येत्यर्थः आयामोच्चत्वोद्वेधविष्कम्भपरिक्षेपं, अत्रसमाहारद्वन्द्वस्तेन सूत्रे एकवचनं,प्रतीत्य-अपेक्ष्य ईषक्षुद्रतरकएव-लघुतरक एव यथासम्भवं योजनाया विधेयत्वेनायामाद्यपेक्षया ह्रस्वतरक एवोद्वेधापेक्षया नीचतरक एवोच्चत्वापेक्षया, अन्यच्च क्षुद्रहिमवाश्चात्र देवो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति, शेषं प्राग्वत् । अथानेन वर्षधरेण विभक्तस्य हैमवतक्षेत्रस्य वक्तव्यमाह मू. (131) कहिणंभंते! जम्बुद्दीवे दीवे हेमवए नामवासे paM0?, go0! महाहिमवन्तस्स वासहरपव्वयस्स दक्खिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे हेमवए नामं वासे p0| _ -पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठाणसंठिए दुहा लवणसमुदं पुढे परुथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुढे, पञ्चस्थिमिल्लाएकोडीएपञ्चथिमिल्लंलवणसमुदं पुढे, दोन्नि जोअणसहस्साइं एगं च पंचुत्तरं जोअणसयं पंच य एगूणवीसइभाए जोअणस्स विक्खंभेणं । तस्स बाहा पुरथिमपञ्चत्थिमेणं छज्जोअणसहस्साइं सत्त य पणवण्णे जोअणसए तिन्नि अ एगूणवीसइभाए जोअणस्स आयामेणं, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहओ लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा पञ्चस्थिमिल्लाए जाव पुट्ठा सत्ततीसं जोअणसहस्साइं छच्च चउवत्तरे जोअणसए सोलस य एगूणवीसइभाए जोअणस्स किंचिविसेसूणे आयामेन्न्ण्। तस्स घणुं दाहिणेणं अकृतीसंजोअणसहस्साइं सत्तय चत्ताले जोअणसए दस य एगूणवीसइभाए जोअणस्स परिक्खेवेणं, हेमवयस्स णं भंते ! वासस्स केरिसए आयारभावपडोआरे पन्नत्ते ? go0 ! बहुसमरमणिज्जे भूमिभागे pa0 एवं तइअसमाणुभावो नेअव्वोत्ति। वृ. 'kahiNa'mityAdi, क्व भदन्त ! जम्बूद्वीपे द्वीपे हैमवतं नाम वर्ष प्रज्ञप्तम् ?, गौतम! महाहिमवतो वर्षधरपर्वतस्य 'दक्खिणेणेऽत्यादि, व्यक्तं, अत्रान्तरे जम्बूद्वीपे द्वीपे हैमवतनाम वर्षप्रज्ञप्तमित्यादिसर्वप्राग्वत्, नवरंपल्यङ्कसंस्थानसंस्थितंआयतचतुरस्रत्वात्, तथा द्वेयोजनसहनं एकं च पञ्चोत्तरं योजनशतं पञ्च चैकोनविंशतिभागान् योजनस्य यावद्विष्कम्भेन, क्षुद्रहिमवदिगरिविष्कम्भादस्य द्विगुणविष्कम्भ इत्यर्थः, अथास्य बाहाद्याह Page #301 -------------------------------------------------------------------------- ________________ 298 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/131 'तस्स बाहा' इत्यादि, व्यक्तं, तस्स जीवा उत्तरेण मित्यादि, प्राग्वत्, सप्तत्रिंशद्योजनसहस्राणिषट्चतुःसप्ततानि योजनशतानिषोडशकलाः किंचिदूनाआयामेनेति, तस्स dhanu'mityAdi, तस्यधनुःपृष्ठमष्टत्रिंशदयोजनसहस्राणि सप्त चचत्वारिंशानि-चत्वारिंशदधिकानियोजनशतानि शच एकोनविंशतिभागान् योजनस्य परिक्षेपेणेति, अथ कीशमस्य स्वरूपमित्याह "हेमवयस्स Na'mityAdi, व्याख्यातप्रायं, नवरं "एव मिति उक्तप्रकारेण तृतीयसमासुषणदुष्षमारकस्तस्यानुभावः-स्वभाः स्वरूपमितियावत् नेतव्यः-स्मृतिपथं प्राप्न्नीयित्य्र्थ्ः। अथात्र क्षेत्रविभागकारिगिरिस्वरूपं निर्दिशति मू. (132) कहिणंभंते! हेमवए वासे सद्दावई नामंवट्टवेअद्धपब्वए pa0go0! रोहिआए महानईए पञ्चच्छिमेणं रोहिअंसाए महानईए पुरत्थिमेणं हेमवयवासस्स बहुमज्झदेसभाए, एत्थ णंसद्दावई नामंवट्टवेअद्धपव्वए pa0, एगंजोअणसहस्सं उद्धं उच्चत्तेणं अद्धाइज्जाइंजोअणसयाई उब्वेहेणं सव्वत्थसमे पल्लगसंठाणसंठिए एगं जोअणस0 आयामविखंभेणं तिन्नि जोअणस एगंच बावट्ठ जोअणसयं किंचिविसेसाहिअंपरिक्खेवेणं पन्नत्ते, सव्वरयणामए अच्छे । से णं एगाए पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते, वेइआवनसंडवण्णओभाणिअब्बो, सद्दावैस्सणंवट्टवेअद्धपवयस्स उवरिंबहुसमरमणिज्जे भूमिभागे पन्नते, तस्सणंबहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थणं महंएगे पासायवडेंसए पन्नतेबावठिंजोअणाइंअद्धजोयणंच उद्धं उच्चत्तेणंइक्वतीसं जोअणाइंकोसंचआयामविखंभेणं जाव सीहासणं सपरिवारं । से केणडेणं भंते! एवं वुच्चै सदावई वट्टवेयद्धपव्वए? 2, गोअमा! सद्दावैवट्टवेअद्धपव्वएणं खुद्दा खुद्दिआसु वावीसुजाव बिलपंतिआसुबहवे उप्पलाइं पउमाइं सद्दावैप्पमाइंसद्दावैवण्णाइंसद्दावर्तिवण्णाभाइंसद्दावईऐत्थ देवे महिद्धीएजाव महानुभावे पलिओवमठीए परिवसइत्ति, सेणं तत्थ चउण्हं सामानिअसाहस्सीणं जाव रायहाणी मंदरस्स पव्वयस्स दाहिणेणं अन्नामि जम्बुद्दीवे दीवे0॥ वृ. 'कहिणं भंतेऽइत्यादि, क्व भदन्त ! हेमवतवर्षे शब्दापतीनाम्ना वृत्तवैताव्यपर्वतः प्रज्ञप्तः, वैताढ्यान्वर्थस्तु प्रागुक्तः, असौ च वृत्ताकारो न भरतादिक्षेत्रवर्त्तिवैताढयपर्वतवत् पूर्वापरायतस्तेन वृत्तवैताढय इत्युच्यते, अतएव एतत्कृतः क्षेत्रविभागः पूर्वतोऽपरतश्च भवति, यथा पूर्वहैमवतमपरहैमवतमिति, आह-पञ्चकलाधिकैकविंशतिशतयोजनप्रमाणविस्तारस्य हैमवतस्य मध्यवर्तीयोजनसहनमानएष गिरिकतं क्षेत्रं द्विधाविभजति?,उच्यते, प्रस्तुतक्षेत्रव्यासो हि उभयोः पार्श्वयोः रोहितारोहितांशाभ्यां नदीभ्यां रुद्धः मध्यतस्त्वनेन, अथ नदीरुद्धक्षेत्रं वर्जयित्वाऽवशिष्टक्षेत्रमसौ द्विधा करोतीत्यस्मिन्नन्वर्थवती वैताढयशब्दप्रवृत्तिरिति, एवं शेषेष्वपि वृत्तवैतायेषु स्वस्वक्षेत्रस्वस्वनदीनामभिलापेन भाव्यं, दिग्विभागनियमनं सुलभमिति न व्याख्यायते, एकं योजनसहनमूर्वोच्चत्वेन अर्द्धतृतीयानि योजनशतान्युद्वेधेन सर्वत्र समःतुल्योऽधोमध्योर्ध्वदेशेषु सहस्रसहस्रविस्तारकत्वात्, अत एवपल्यङ्कसंस्थानसंस्थितः,पल्यङ्कश्चललाटदेशप्रसिद्धोवंशदलेन निर्मापितो धान्याधारकोष्ठकः, एकंयोजनसहनमायामविष्कम्भाभ्यां त्रीणियोजनसहस्राणि एकंच द्वाषष्टयधिकंयोजनशतं किञ्चिद्विशेषेणकरणवशादागतेन सूत्रानिद्दिष्टेन राशिनाअधिकंपरिक्षेपेणप्रज्ञप्तं, सर्वात्मना रत्नमयः, कैचन रजतमयान्वृत्तवैताढयानाहुः ___ Page #302 -------------------------------------------------------------------------- ________________ वक्षस्कारः -4 299 परंतेषामनेन ग्रन्थेन सह विरुद्धत्वमिति । अथात्र पद्मवरवेदिकाद्याह 'seNa'mityAdi, व्यक्तं, 'सद्दावैस्सण मित्यादि, व्यक्तं । / अथ नामार्थं nirUpayannAha'se केणतुणं भंते !' इत्यादि, प्रागुक्तऋषभकूटप्रकरणवद् व्याख्येयं, नवरं ऋषभकूटप्रकरणे ऋषभकूटप्रभैः ऋषभकूटवणैरुत्पलादिभिऋषभकूटनामनिरुक्तिर्दर्शिता अत्र तुशब्दापातिप्रभैः शब्दापातिवणे उत्पलादिभिः शब्दापातिवृत्तवैताढयनामनिरुक्तर्द्रष्टव्या, शब्दापाती चात्र देवो महर्द्धिको यावन्महानुभावः पल्योपमस्थितिकः परिवसति, अथ शब्दापातिदेवमेव विशिनष्टि-से NaMtatya'ityAdi, स-शब्दापाती देवस्तत्र-प्रस्तुतगिरौ चतुर्णां सामानिकसहस्राणां यावत्पदात् विजयदेववर्णकसूत्र सर्वमपि ज्ञेयं व्याख्येयं च, कियत्पर्यन्तमित्याह-राजधानी मन्दरस्य दक्षिणस्यामन्यस्मिन्जम्बूद्वीपे द्वीपेइति, जम्बूद्वीपप्रज्ञप्तयादर्शेषुएतत्सूत्रध्टोऽपि पलिओवमठिई parivasatI'tyayaM सूत्रादेशः पूर्वसूत्रेयद्योजितस्तद्वहुषु विजयदेवप्रकरणादिसूत्रेष्वित्थमेव दृष्टत्वात्, बहुग्रन्थसाम्मत्येन क्वचिदादर्शवैगुण्यमुदाव्यान्यथायोजनंबहुश्रुतसम्मतमेवास्तीत्यलं विस्तरेण, ननु अस्य शब्दापातिवृत्तवैताढयस्य क्षेत्रविचारादिग्रन्थेषु अधिपः स्वातिनामा उक्तः तत्कथं न तैः सह विरोधः?, उच्यते, नामान्तरं मतान्तरं वा । अथ हैमवतवर्षस्य नामार्थं पृच्छति मू. (133) सेकेणद्वेणं भंते! एवं वुच्चै हेमवएवासे 2?, गोअमा! चुलहिमवंतमहाहिमवंतेहिं वासहरपव्वएहिं दुहओ समवगूढे निच्चं हेमंदलै2-तानिच्चं हेमंपगासइ हेमवए ऐत्थ देवे महिद्धीए पलिओवमट्टीए परिवसइ, से तेणटेणं गोअमा एवं वुच्चै हेमवए वासे 2 वृ. 'से केणटेणं' इत्यादि, अथ केनार्थेन भगवनेवमुच्यते-हेमवतं वर्ष हैमवतं वर्षमिति गौतम! क्षुद्रहिमवन्महाहिमवद्यांवर्षधरपर्वताभ्यांद्विघातो-दक्षिणोत्तरपार्श्वयोः समवगाढं-संश्लिष्टं ततो हिमवतोरिदं हैमवतं, अयं भावः-क्षुद्रहिमवतो महाहिमवतश्चापान्तराले तत् क्षेत्रं, ततो द्वाभ्यामपिताभ्यां यथाक्रममुभयोर्दक्षिणोत्तरपार्श्वयोः कृतसीमाकमिति भवति तयोः सम्बन्धि यदिवा नित्यं-कालत्रयेऽपि हेम-सुवर्णं ददाति आसनप्रदानादिना प्रयच्छति, कोऽर्थः ? - तत्रत्ययुग्मिमनुष्याणामुपवेशनाद्युपभोगेहेममयाः शिलापट्टका उपयुज्यन्ते, तत उपचारेण ददातीत्युक्तं, नित्यं हेम-प्रकाशयति, ततो हेम नित्ययोगिप्रशस्यवाऽस्यास्तीति हेमवथेमवदेव हैमवतम्, प्रज्ञादेराकृतिगणतया 'प्रज्ञादिभ्यः' इतिस्वार्थेऽण्प्रत्ययः, हैमवतश्चात्रदेवो महर्द्धिकः पल्योपमस्थितिकः परिवसति, तेन तद्योगबैभवतमिति व्यपदिश्यते, हैमवतो देवः स्वामित्वेनास्यास्तीत्यभ्रादित्वादप्रत्यये वा। अथास्यैवोत्तरतः सीमाकारी यो वर्षधरगिरिस्तं विवक्षुराह मू. (134) कहि णं भंते ! जम्बुद्दीवे 2 महाहिमवंते नामं वासहरपव्वए paM0?, go0! हरिवासस्स दाहिणेणं हेमवयस्स वासस्स उत्तरेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस पुरथिमेणं, एत्थ णं जम्बुद्दीवे दीवे महाहिमवंते नामं वासहरपव्वए पन्नत्ते -पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुदं पुढे परुथिमिल्लाए कोडीएजाव पुढे पञ्चथिमिल्लाएकोडीए पच्चथिमिलं लवणसमुदंपुढे दोजोअणसयाई उद्धं उच्चत्तेणं पन्नासंजोअणाइंउव्वेहेणं चत्तारि जोअणसहस्साइंदोन्नि अदसुत्तरे जोअणसए दस यएगूणकीसइभाएजोअणस्स विक्ख्ण्भेन्न्ण्। तस्स बाहापुरस्थिमपञ्चत्थिमेणं नवजोअणसहस्साई दोन्निअछावत्तरे जोअणसए नव य एगूणवीसइभाए जोअणस्स अद्धभागंच आयामेणं, तस्स Page #303 -------------------------------------------------------------------------- ________________ 300 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 4 / 134 जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुद्दं पुट्ठा पुरत्थिमिल्लाए कोडीए पुरत्थिमिल्लं लवणसमुद्द पुट्ठा पचत्थिमिल्लाए जाव पुट्ठा तेवण्णं जोअणसहससाइं नव य एगतीसे जोअणसए छच्च एगूणवीसइभा जोअणस्स किंचिविसेसाहिए आयामेणं । तस्स धनुं दाहिणेणं सत्तावन्नं जोअणसहस्साइं दोन्नि अ तेनउए जोअणसए दस य एगूणवीसइभाए जो अणस्स परिक्खवेणं, रुअगसंठाणसंठिए सव्वरयणामए अच्छे उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वनसंडेहिं संपरिक्खित्ते । महाहिमवन्तस्स णं वासहरपव्वयस्स उप बहुसमरमणिजे भूमिभागे पन्नत्ते, जाव नानाविहपञ्चवण्णेहिं मणीहि अ तणेहि औवसोभिए जाव आसयंति सयंति य । वृ. 'कहिणं भंते' इत्यादि, सर्वं प्राग्वत्, नवरं द्वे योजनशते उच्चत्वेन क्षुद्रहिमवद्वर्षधरतो द्विगुणोच्चत्वात् पञ्चाशद्योजनान्युद्वेधेन-भूप्रविष्टत्वेन, मेरुवर्जसमयक्षेत्रगिरीणा स्वोच्चत्वचतुर्थांशेनोद्वेधत्वात्, चत्वारि योजनसहस्राणि द्वे च योजनशते दशोत्तरे दश च योजनैकोनविंशतिभागान् विष्कम्भेन हैमवत क्षेत्रतो द्विगुणत्वात्, अथास्य बाहादिसूत्रमाह 'तस्स' त्ति, सूत्रत्रयमपि व्यक्तं, प्रायः प्राग्व्याख्यातसूत्रसदृशगमकत्वात्, नवरं अत्रास्य सर्वरत्नमयत्वमुक्तं, बृहत्क्षेत्रविचारादौ तु पीतस्वर्णमयत्वमिति तेन मतान्तरमवसेयम्, अनेनैव मतान्तराभिप्रायेण जम्बूद्वीपपट्टादावस्य पीतवर्णत्वं दृश्यते, अथास्य svarUpAvirbhAvanAyAha'mahAhimavantassa ण' मित्यादि, सर्वं जगतीपद्मवरवेदिकावनखण्डवर्णकवद् ग्राह्यं । सम्प्रति अत्र ह्रदस्वरूपमाह मू. (135) महाहिमवंतस्स णं बहुमज्झदेसभाए एत्थ णं एगे महापउमद्दहे नामं दहे पन्नत्ते, दो जो अणसहस्साइं आयामेणं एगं जोअणसहस्सं विक्खंभेणं दस जोअणाई उव्वेहेणं अच्छे रययामयकूले एवं आयामविक्खंभविहूणा जा चेव पउमद्दहस्स वत्तव्वया सा चेव ने अव्वा, पउमप्पमाणं दो जोअणाइं अट्ठो जाव महापउमद्दहवण्णाभाई हिरी अ इत्थ देवी जाव पलि ओवमट्टिया परिवसइ से एएणट्टेणं गोअमा! एवं बुधै, अदुत्तरंच गंगोअमा ! महापउमद्दहस्स सासए नामधिज्जे paM0 जं न कयाइ नासी 3 / तस्स णं पहापउमद्दहस्स दक्खिणिल्लेणं तोरणेणं रोहिआ महानई पवूढा समाणी सोलस पंचुत्तरे जोअणसए पंच य एगूणवीसइभाए जोअणस्स दाहिणाभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेगदोजोअणसइएणं पवाएणं पवडै रोहिआ णं महानई जओ पवडै एत्थ णं महं एगा जिब्भिया paM0, सा णं जिब्भिआ जोअणं आयामेणं अद्धतेरसज अणाइं विक्खंभेणं कोसं बाहल्लेणं मगरमुहविउट्ठसंटाणसंठिआ सव्ववैरामई अच्छा, रोहिआ णं महानई जहि पवडै एत्थ णं महं एगे रोहिअप्पवायकुंडे नामं कुंडे paM0 सवीसं जोअणसयं आयामविक्खंभेणं पन्नत्तं तिन्नि असीए जोअणसए किंचिविसेसूणे परिक्खेवेणं दस जोअणाई उव्वेहेणं अच्छे सण्हे सो चेव वण्णओ । 1 - वैरतले वट्टे समतीरे जाव तोरणा, तस्स णं रोहिअप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थ णं महंएगे रोहिअदीवे नामं दीवे पन्नत्ते, सोलस जोअणाई आयामविक्खंभेणं साइरेगाई पन्नासं जोअणाइं परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्ववैरामए अच्छे, से णं एगाए Page #304 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 301 पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिखित्ते, रोहिअदीवस्स णं दीवस्स उप्पिंबहुसमरमणिज्जे भूमिभागे पन्नते, तस्सणंबहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महंएगे भवणे पन्नत्ते, कोसं आयामेणं सेसंतं चेव पमाणंच अट्ठो अभान्निअव्वो। तस्स णं रोहिअप्पवायकुण्डस्स असंपत्ता पुरत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहाविभयमाणी 2 अट्ठावीसाए सलिलासहस्सेहिंसमग्गाअहेजगइंदालइत्तापुरस्थिमेणंलवणसमुदं समप्पेइरोहिआणं जहा रोहिअंसा तहा पवाहे अ मुहे अभाणिअव्वा इति जाव स्ण्प्रिक्खित्ता। तस्स णं महापउमद्दहस्स उत्तरिल्लेणं तोरणेणं हरिकता महानई पवूढा समाणी सोलस पंचुत्तरे जोअणसए पंच य एगूणवीसइभाए जोअणस्स उत्तरामिमुही पव्वएणं गंता महया घडमुहपवत्तिएणंमुत्तावलिहारसंठिएणं साइरेगदुजोअणसइएणंपवाएणंपवडइ, हरिकंतामहानई जओपवडइएत्थणं महंएगा जिभिआपं0 दोजोयणाई आयामेणंपणवीसंजोअणाइंविखंभेणं अद्धं जोअणंबाहल्लेणंमगरमुहविउट्ठसंठाणसंठिआसव्वरयणामई अच्छा, हरिकंताणं महानई जहिं पवडै एत्थणं महंएगे हरिकंतप्पवायकुंडे नामंकुंडे पणणते दोन्नि अचत्ताले जोअणसए आयामविक्खंभेणं सत्ताउणढे जोयणसए परिक्खेवेणं अच्छे एवं कुण्डवत्तव्वया सव्वा नेयव्वा जाव तोर्न्ना। तस्सणं हरिकंतप्पवायकुण्डस्स बहुमज्झदेसभाए एत्थणं महंएगे हरिकंतदीवे नामंदीवे paM0 बत्तीसंजोअणाई आयामविक्खंभेणंएगत्तरंजोअणसयंपरिक्खेवेणंदो कोसेऊसिएजलंताओ सव्वरयणामए अच्छे, सेणंएगाए पउमवरवेइआएएगेण यवनसंडेणंजावसंपरिखित्ते वण्णओ भाणिअव्वोत्ति, पमाणं च सयणिजंच अट्ठो अ भान्निअव्वो। तस्स णं हरिकंतप्पवायकुण्डस्स उत्तरिल्लेणं तोरणेणं जाव पवूढा सनाणी हरिवस्सं वासं एजेमाणी 2 विअढावई वट्टवेअद्धं जोअणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी हरिवासं दुहा विभयमाणी 2 छप्पन्नाए सलिलासहस्सेहिं समग्गा अहे जगइंदलइत्ता पञ्चत्थिमेणं लवणसमुदं समप्पेइ, हरिकंता णं महानई पवहे पणवीसंजोअणई विक्खम्भेणं अद्धजोअणं उब्वेहेन्न्ण्। तयनंतरचणंमायाए 2 परिवद्धमाणी 2 मुहमूले अद्धाइजाइंजोअणसयाई विक्खम्भेणं पञ्च जोअणाइंउब्वेहेणं, उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अवनसंडेहिं संपरिक्खित्ता वृ. 'महाहि' इत्यादि प्रायः पद्मद्रहसूत्रानुसारेण व्याख्येयं । अथैतद्दक्षिणद्वारनिर्गतां नदी निर्दिशन्नाह- तस्य महापद्मद्रहस्य दाक्षिणात्येन तोरणेन रोहिता महानदी प्रव्यूढा-निर्गता सती षोडशपञ्चोत्तराणि योजनशतानि पञ्च चैकोनविंशतिभागान् योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा महताघटमुखप्रवृत्तिकेन मुक्तावलिहारसंस्थितेन सातिरेकद्वि-योजनशतिकेन, सातिरेकत्वं च रोहिताप्रपातकुण्डोद्वेधापेक्षया बोध्यं, प्रपातेन प्रपतति, षोडशेत्या- दिसङ्ख्यानयनं तु चतुःसहस्रद्विशतदशयोजनतदेकोनविंशतिभागत्मक [भागदश] कादिरिव्यासात् सहस्रयोजनात्मके द्रहव्यासेऽपनीते सत्यीकृताद्भवति, अन्यत् सर्वं रोहितांशागमेन वाच्यं, अथ सायतः प्रपतति तदास्पदं दर्शयति- 'रोहिआ NaM0 प्राग्वत्, अथ यत्र प्रपतति उदाह-'रोहिआ NaM0 प्राग्व्याख्यातप्रायं, नवरं सविंशतिकं योजनशतं गाणातकुण्डतो द्विगुणायामविष्कम्भत्वात्, त्रीणि योजनशतानि अशीत्यधिकानि किञ्चिद्विशेगमेनानि, ऊनत्वं करणेन yo0 379 क्रोशः 1 किय Page #305 -------------------------------------------------------------------------- ________________ 302 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/135 द्धनुरधिकस्तेन किञ्चिदूनाऽशीतिरुक्ता इत्यर्थः, प्रिक्स्सेपेन्नेति। अधूनाऽस्य द्वीपवक्तव्यमाह- 'तस्स NaM0 व्यक्तं, नवरं गङ्गाद्वीपतो द्विगुणायामविष्कम्भत्वात् षोडश योजनानि रोहिता-द्विपप्रमाणमित्यर्थः, 'से णमित्यादि, सुगम, 'rohiadIva'ityAdi, सुगम, नवरं शेष विष्क-म्भादिकंप्रमाणंतदेव, कोऽर्थः? -अर्द्धक्रोशं विष्कम्भेन देशोनक्रोशमुच्चत्वेनेति, चशब्दा- द्रोहितादेवीशयनादिवर्णकोऽपि, अर्थश्च 'से केणद्वेणं भंते ! रोहिअदीवे' इत्यादि, सूत्रावगम्यः, सम्प्रति यथेयं लवणगामिनी तथाऽऽह ___ 'तस्स0' तस्य-रोहिताप्रपातकुण्डस्य दाक्षिणात्येनतोरणेनद्वारेणेत्यर्थः रोहितामहानदी प्रव्यूढा-निर्गतासती हैमवतंवर्ष आगच्छन्ती2 हैमवतक्षेत्राभिमुखमायान्तीत्यर्थः शब्दापातनामानं वृत्तवैताढयपर्वतमर्द्धयोजनेन क्रोशद्वयेनासम्प्राप्ता-असंस्पृष्टा दूरस्थितेत्यर्थः पूर्वाभिमुखी आवृत्ता सती हैमवतंवर्षद्विधा विभजन्ती 2-द्विभागं कुर्वती 2 अष्टाविंशत्या सलिलासहस्रासमग्रा-पूर्णा, भरतनदीतो द्विगुणनदीपरिवारत्वात्, अधोभागे जगती-जम्बूद्वीपकोट्टं दारयित्वा पूर्वभागेन लवणसमुद्रसमुपसर्पति, प्रविशतीत्यर्थः,अथलाघवार्थं रोहितांशातिदेशेन रोहितावक्तव्यमाहातिदेशसूत्रत्वादेव प्राग्वत् । अथास्मादुत्तरगामिनीयं नदी क्वावतरतीत्याशंक्याह_ 'tassaNa'miti व्यक्तं, 'हरिकता' इत्यादि कण्ठ्यं, अत्र 'सव्वरयणामई तिपाठोबादद्दिष्टोऽपिलिपिप्रमादापतित एव सम्भाव्यते, बृहत्क्षेत्रविचारादिषुसर्वासांजिबिकानांवज्रमयत्वेनैव भणनात्, जलाशयानांप्रायोवज्रमयत्वेनैवोपपत्तेश्च, 'हरिकंताण मित्यादि, व्यक्तं, नवरंहरिकांताप्रपातकुण्डं द्वेयोजनशतेचत्वारिंशदधिके आयामविष्कम्भाभ्यांसप्त योजनसतानिएकोनषष्टानिएकोनषष्ट्यधिकानि परिधिना इति । ___ tassaNa'mityAdi, सूत्रत्रयंप्राक्सूत्रानुसारेणबोद्धव्यं, नवरं विकटापातिनंवृत्तवैताढ्यं योजनेनासम्प्राप्ता पश्चिमेनावृत्ता सत हरिवर्षं नाम क्षेत्रं वक्ष्यमाणस्वरूपं द्विधा विभजमाना 2 षट्पञ्चाशता नदीसहनै समग्रा-परिपूर्णा, हैमवतक्षेत्रनदीतो द्विगुणनदीपरिवारत्वात्, पश्चिमेन भगेन लवणोदधिमुपैति । सम्प्रत्यस्याः प्रवाहाद कियन्मानमित्याह-'हरिकंताऽइत्यादि, हरिकान्ता महानदीप्रवहे-द्रहनिर्गमे पञ्चविंशतियोजनानि विष्कम्भेन अर्द्धयोजनमुद्वेधेन तदनन्तंरचमात्रया 2-क्रमेण 2 प्रतियोजनंसमुदितयोरुभयोः पार्श्वयोःचत्वारिंशद्धनुर्वृद्धया, प्रतिपार्श्वधनुर्विंशतिवृद्धयेत्यर्थः, परिवर्द्धमाना 2 मुखमूले-समुद्रप्रवेशेऽर्द्धतृतीयानि योजनशतानि विष्कम्भेन पञ्चयोजनान्द्वेधेन, उभयोः पार्श्वयोभ्यिआंपद्मवरवेदिकाभ्यांद्वाभ्यांचवनखण्डाभ्यांसम्परिक्षिप्ता अथैतस्य कूटवक्तव्यमाह मू. (136) महाहिमवंतेणं भंते ! वासहरपव्वए कै कूडापं0?, go0! अट्ठ कूडाप0, -सिद्धाययणकूर्3e1 महाहिमवंतकूडेर हेमवयकूडे3 रोहिअकूडे4हिरिकूडे5 हरिकंतकूर्3एद हरिवासकूर्3e 7 वेरुलिअकूडे 8 एवं चुल्लहिमवंतकूडाणं जा चेव वत्तव्वया सच्चेव नेअव्वा । __ से केणटेणं भंते ! एवं वुच्चै महाहिमवंते वासहरपव्वए 2?, गोअमा! महाहिमवंत णं वासहरपव्वए चुल्लहिमवंतं वासहरपव्वयंपणिहायआयामुच्चत्तुव्वेहविक्खम्भपरिक्खेवेणंमहंततराए चेव दीहतराए चेव, महाहिमवंते ऐत्य देवे महिंद्धीए जाव पलिओवमट्टीए प्रिव्सि। वृ. 'महाहिमवंतेऽत्ति, महाहिमवति वर्षधरपर्वते भगवन् ! कति कूटानि?, गौतमेत्यादि Page #306 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 303 सूत्रं सुगम, कूटानां नामार्थस्त्वयं-सिद्धायतनकूट महाहिमवदधिष्ठातृकूटं हैमवतपतिकूटं रोहितानदीसुरीकूटंहीसुरीकूटं हरिकान्तानदीसुरीकूटं हरिवर्षपतिकूटंवैडूर्यकूटंतुतद्रलमयत्वात् तत्स्वामिकत्वाच्चेति, 'eva'miti कूटानामुच्चत्वादि सिद्धायतनप्रासादानांचमानादि तत्स्वामिनां चयथारूपं महर्द्धिकत्वं यत्र च राजधान्यस्तत्सर्वं अत्रापि वाच्यं, केवलं नामविपर्यास एवदेवानां तदराजधानीनां चेति। साम्प्रतं मह्महिमवतो नामार्थं निरूपयन्नाह-'sekeNaTeNa'mityAdi, व्यक्तंनवरमुत्तरसूत्रे महाहिमवान् वर्षधरपर्वतः क्षुद्रहिमवन्तं वर्षधरपर्वतंप्रणिधाय-प्रतीत्य क्षुद्रहिमवदपेक्षयेत्यर्थः, योजनाया विचित्रत्वातायामापेक्षया दीर्घतरक एव उच्चत्वाद्यपेक्षया महत्तरक एवेति, अथवा महाहिमवन्नामाऽत्र देवः पल्योपमस्थितिकः परिवसति, सूत्रे आयामोच्चत्वेत्यादावेकवदभावः समाहार बोध्यः । अथ हरिवर्षनामकवर्षावसरः मू. (137) कहिणं भंते ! जम्बूद्दीवे दीवे हरिवासे नामं वासे paM0 ? निसहस्स वासहरपव्वयस्स दक्खिणेणं महाहिमवंतवासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बूद्दीवे 2 हरिवासे नाम वासे पन्नत्ते एवं जाव पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं लवणसमुदं पुढे अट्ट जोअणसहस्साइं चत्तारि अ एगवीसे जोअणसए एगं च एगूणवीसइभागं जोअणस्स विक्खम्भेणं । तस्स बाहा पुरथिमपञ्चत्थिमेणं तेरसजोअणसहस्साइंतिन्निअएगसढेजोअणसएछच्च एगूणवीसइभाए जोअणसस अद्धभागं चआयामेणंति, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदंपुट्ठा पुरथिमिल्लाएकोडीए पुरथिमिल्लं जाव लवणसमुदं पुट्ठा तेवत्तरि जोअण-सहस्साइंनव य एगुत्तरे जोअणसए सत्तरस य एगूणवीसइभाए जोअणस्स अद्धभागं च आयामेणं, तस्स घनुं दाहिणेणं चौरासीइं जोअणसहस्साइं सोलस जोअणाईचत्तारि एगूणवीसइभाए जोअणस्स प्रिक्खेवेन्न्ण्। हरिवासस्सणंभंते! वासस्स केरिसएआगारभावपडोआरे paM0?, गोअमा! बहुसमरमणिजे भूमिभागे पन्नत्ते जाव मणीहिं तणेहिं अ उवसोभिए एवं मणीणं तणाण य वण्णो गंधो फासो सद्दो भाणिअब्बो, हरिवासे णं तत्थ 2 देसे तहिं 2 बहवे खुड्डा खुड्डिआओ एवं जो सुसमाए अनुभावो so ceva apariseso vttvbotti| kahi णं भंते ! हरिवासे वासे विअडावई नामं वट्टेवाद्धपव्वए pa0?, go0 ! हरीए महानईए पञ्चस्थिमेणं हरिकताए महानईए पुरथिमेणं हरिवासस्स 2 बहुमज्झदेसाए एत्थ णं विअडावई नामं वट्टवेअद्धपव्वए p0॥ एवं जो चेव सद्दावैस्स विक्खभुच्चतुव्वेहपरिक्खेवसंठाण वण्णावासो अ सो चेव विअडावैस्सवि भाणिअव्वो, नवरं अरुणो देवो पउमाईजाव विअडावैवण्नामाइं अरुणे अ इत्थ देवे महिद्धीए एवंजाव दाहिणेणं रायहाणी नेअव्वा । सेकेणटेणं भंते ! एवं वुच्चै-हरिवासे 2? go0 हरिवासेणं वासे मणुआ अरुणा अरुणो भासा सेआणं संखदलसण्णिसा हरिवासे अ इत्थ देवे महिद्धीए जाव पलिओवमट्टिईए परिवसइ, से तेणटेणं go0 एवं वुच्चै । वृ. 'कहिणंभंते! जम्बूद्दीवे 2' इत्यादि, व्यक्तं, नवरं अष्टौ योजनसहस्राणि चत्वारिच योजनशतानि एकविंशत्यधिकानिएकंचैकोनविंशतितमंभागंयोजनस्य विष्कम्भेन, महाहिमवतो Page #307 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/137 द्विगुणविष्कम्भकत्वादिति । अधुनाऽस्य बाहादित्रयमाह - " तस्स बाहा' इत्यादि, 'तस्स जीवा' इत्यादि, 'तस्स धनु' मित्यादि, सूत्रत्रयमपि व्यक्तं ॥ अथास्य स्वरूपं पिपृच्छिषुराह - 'harivAsa'ityAdi, हरिवर्षस्य वर्षस्य भगवन् ! कीदृश आकारभावप्रत्यवतारः प्रज्ञप्तः ?, गौतम ! बहुसमरम - णीयो भूमिभागः प्रज्ञप्तः, अत्रातिदेशवाक्यमाह - यावन्मणिभिस्तृणैश्चोपशोभितः, एवं मणीनां तृणानां च वर्णों गन्धः स्पर्श शब्दश्च भणितव्यः, पद्मवरवेदिकानुसारेणेत्यर्थःऋः, अत्र जलाशयस्वरूपं निरूपयन्नाह 'हरिवासे ण' मित्यादि, क्षेत्रस्य सरसत्वेन तत्र तत्र देशप्रदेशेषु क्षुद्रिकादयो जलाशया अखाता एव सन्तीत्यर्थः, अत्रैकदेशग्रहणेन सर्वोऽपि वाप्यादिजलाशयालापको ग्राह्यः, अत्र कालनिर्णयार्थमाह- 'एवं जो सुसमाए' इत्यादि, एवंउक्तप्रकारेण वर्ण्यमाने तस्मिन् क्षेत्रे यः सषमायाः-अवसर्पिणीद्वितीयारकस्यानुभावः स एवापरिशेषः - सम्पूर्णो वक्तव्यः, सुषमाप्रतिभागनामकावस्थितकालस्य तत्र सम्भवात् । अथास्य क्षेत्रस्य विभाजकगिरिमाह - 'कहि ण 'मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे हरितो- हरिसलिलाया महानद्याः पश्चिमायां हरिकान्ताया महानद्याः पूर्वस्यां हरिवर्षस्य 2 बहुमध्यदेशभागे अत्रान्तरे विकटापातिनामा वृत्तवैताढयपर्वतः प्रज्ञप्तः, अत्र निगमयंल्लाघवार्थमतिदेशसूत्रमाह-एवं विकटापातिवृत्तवैताढ्यवर्णने क्रियमाणे य एव शब्दापातिनो विष्कम्भोच्चत्वोद्वेधपरिक्षेपसंस्थानानां वर्णव्यासो - वर्णकग्रन्थविस्तरः चकारात्तत्रत्यप्रासादतस्वामिराजधान्यादिसंग्रहः, विकटापातिप्रभाणि विकटापातिवर्णाभानि च तेन विकटापातीति नाम, अरुणश्चात्र देव आधिपत्यं परिपालयति तेन तद्योगादपि तथा नाम प्रसिद्धम्, आहविसध्शनामकदेवाद्विकटापातीति नाम कथमुपपद्यते ? उच्यते, अरुणो विकटापातिपतिरिति तत्कल्पपुस्तकादिषु आख्यायते, सामानिकादीनामप्यनेनैव नाम्ना प्रसिद्ध इति सामर्थ्याविकटापातीति, सुस्थितलवणोदाधिपतेर्गीतमाधिपतित्वाद् गौतमद्वीपैव, बृहत्क्षेत्रविचारादिषु हैरण्यवते विकटापाती हरिवर्षे गन्धापातीत्युक्तं, तत्वं तु केवलिगम्यं, एवं यावद्दक्षिणस्यां दिशि मेरो राजधानी नेतव्या, अथ हरिवर्षनामार्थं पिपृच्छिषुराह 'सेकेणट्टेणं' इत्यादि, प्रश्नसूत्रं सुगमं, उत्तरसूत्रे हरिवर्षे 2 केचन मनुजा अरुणारक्तवर्णाः, अरुणं च चीनपिष्टादिकं आसन्नवस्तूनि अरुणप्रकाशं न कुरुते अभास्वरत्वाद् इमेच न तथा इत्याह-अरुणावभासा इति, केचन श्वेताः णं पूर्ववत् शङ्खदलानि - शङ्खखण्डास्ते हि अतिश्वेताः स्युस्तेषां सन्निकाशाः - सध्शाः तेन तद्योगाद्धरिवर्षं क्षेत्रमुच्यते, कोऽर्थः ? - हरिशब्देन सूर्यश्चन्द्रश्च तत्र केचन मनुष्याः सूर्य इवारुणा अरुणावभागाः, सूर्यश्चात्र रक्तवर्णप्रस्तावादुदगच्छन् गृह्यते, केचन चन्द्र इव श्वेता इति, हरय इव हरयो मनुष्याः, साध्यवसानलक्षणयाऽभेदप्रतिपत्ति, ततस्तद्योगात् क्षेत्रं हरय इति व्यपदिश्यते, हरयश्च तद्वर्षं च हरिवर्षं, यदा च मनुष्ययोगात् हरिशब्दः क्षेत्रे वर्तते तदा स्वभावाद्बहुवचनान्तः प्रयुज्यते, यदाह तत्वार्थमूलटीकाकृद् विदेहाश्च पञ्चालादितुल्या" यदिवा हरिवर्षनामा अत्र देव आधिपत्यं परिपालयति तेन तद्योगदपि हरिवर्षं । अथानन्तरोक्तं क्षेत्रं निषधाद्दक्षिणस्यामुक्तं तर्हि स निषधः क्वास्तीति पृच्छति 304 - मू. (138) कहि णं भंते! जम्बूद्दीवे 2 निसहे नामं वासहरपव्वए पन्नत्ते ?, गोअमा ! महाविदेहस्स वासस्स दक्खिणेणं हरिवासस्स उत्तरेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं Page #308 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 4 305 पञ्च्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे निसहे नामं वासहरपव्वए पन्नत्ते । - पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुद्दं पुट्ठे पुरत्थिमिल्लाए जाव पुढे पञ्चत्थिमिल्लाए जाव पुट्ठे, चत्तारि जोयणसयाइं उद्धं उच्चत्तेणं चत्तारि गाउअसयाइं उव्वेहेणं सोलस जो अणसहस्साइं अट्ठ य बायाले जोअणसए दोन्निय एगूणवीसइभाए जोअणस्स विक्खम्भेणं तस्स बाहा पुरत्थिमपच्चत्थिमेणं वीसं जोअणसहस्साइं एगं च पणट्टं जोअणसयं दुन्नि अ एगूणवीसइभाए जो अणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं जाव चौनवैजोअणसहस्साइं एगं च छप्पन्नं जोअणसयं दुन्नि अ एगूमवीसइभाए जोअणस्स आयामेणंति, तस्स घनुं दाहिणेणं एगं जोअणसयसहस्सं चउवीसं च जोअणसहस्साइं तिन्नि अ छायाले जोअणसए नव य एगूणवीसइभाए जोअणस्स परिक्खेवेणंति रुअगसंठाणसंठिए सव्वतवणिज्जमए अच्छे, उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वनसंडेहिं जाव संपरिक्खित्ते । निसहस्स णं वासहरपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव आसयंति संयंति, तस्स ण बहुसमरमणिज्जस्स बूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे तिगिंछिद्दहे नामं दहे पन्नत्ते, पाईणपडीणायए उदीणदाहिणविच्छिन्ने चत्तारि जोअणसहस्साइं आयामेणं दो जो अणसहस्साइं विक्खम्भेणं दस जोअणाइं उव्वेहेणं अच्छे सण्हे रययामयकूले । तस्स णं तिगिच्छद्दहस्स चउद्दिसि चत्तारि तिसोवाणपडिरूवगा paM0 एवं जाव आयामविक्खम्भविहूणा जा चेव महापउमद्दहस्स वत्तव्वया सा चेव तिगिंछिद्दहस्सवि वत्तव्वया तं चैव पउमद्दहप्पमाणं अट्ठो जाव तिगिंछिवण्णाई, धिई अ इत्त देवी पलिओवमट्ठिईआ परिवसइ, से तेणट्टेणं गोयमा ! एवं वुच्चै तिगंछिद्दहे तिगिंछिद्दहे । वृ. 'कहिण' मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे महाविदेहस्य वर्षस्य दक्षिणस्यां हरिवर्षस्योत्तरस्यां पौरस्त्यलवणोदस्य पश्चिमायां पश्चिमलवमसमुद्रस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे निषधो नाम वर्षधरपर्वतः प्रज्ञप्तः, प्राचीनप्रतीचीनेत्यादि प्राग्वत्, चत्वारि योजनशतान्यूर्ध्वोच्चत्वेन चत्वारि गव्यूतशतान्युद्वेधेन - भूप्रवेशेन मेरुवर्जसमयक्षेत्रगिरीणां स्वोच्चत्वचतुर्थांशेनोद्वेधत्वात्, षोडश योजनसहस्राणि द्विचत्वारिंशानि - द्विचत्वारिंशदधिकानि अष्टौ च योजनशतानि द्वौ च एकोनविंशतिभागी योजनस्य विष्कम्भेन, महाहिमवतो द्विगुणविष्कम्भमानत्वात्, अथ बाहादिसूत्रत्रयमाह - 'ऽतस्स बाहा', 'तस्स जीवा' इत्यादि, अथ यावत्पदात् पाईणपडीणायया दुहओ लवणसमुद्दं पुट्ठा पुरत्थिमिल्लाए लवणसमुद्दे जाव पुट्ठा इति ग्राह्यं, 'तस्स घनु' मित्यादि सर्वं पूर्वसूत्रानुसारेण व्याख्येयं । अथ निषधमेव विशेषणैर्विशिनष्टि - 'रुअग' इत्यादि, अत्र यावत्पदात् सव्वओ समंता इति ग्राह्यं, शेषं प्राग्वत् । अथास्य देवक्रीडायोग्यत्वं वर्णयन्नाह - 'निसह' इत्यादि, अत्र यावत्पदात् आलिङ्गपुष्करादिपदकदम्बकं बोध्यं । अथ ह्रदवक्तव्यावसरः 'तस्स ण' मित्यादि, तस्य बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्रान्तरे महानेकः तिगिंछि-पौष्परजस्तत्प्रधानो द्रहस्तिगिंछिद्रहो नाम द्रहः प्रज्ञप्तः, प्राकृते पुष्परजः शब्दस्य 'तिगिंछि' इति निपातः देशीशब्दो वा, अन्यत् सर्वं प्रागनुसारेणेति, अथास्यातिदेशसूत्रेण सोपानादिवर्णनायाह- तस्य - तिगिंछिद्रहस्य चतुर्दिक्षु चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, एवमित्थंप्रकारेण ह्रदवर्णके क्रियमाणे यावच्छब्दोऽत्र कार्ल्सवाच्यव्ययं तेन यावत्परिपूर्णा यैव महापद्मद्रहस्यवक्तव्यता 13 20 Page #309 -------------------------------------------------------------------------- ________________ 306 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/138 आयामविष्कम्भविहीना सैव तिगिछिद्रहस्य वक्तव्यता, एतदेव व्यक्त्या आचष्टे "taMceva'ityAdi, तदेव-महापद्मद्रहगतमेष पद्मानां-धृतिदेवीकमलानांप्रमाणं-एककोटिविंशतिलक्षपञ्चाशत्सहस्रैकशतविंशतिरूपं, अन्यथाऽत्र पद्मानामायामविष्कम्भरूपप्रमाणस्य महापद्मद्रहगतपद्येभ्यो द्विगुणत्वेन विरोधापाततात्, द्रहस्य च प्रमाणमुद्वेधरूपं बोध्यं, आयामविष्कम्भयोः पृथगुक्तत्वादितिष अर्थ तिगिछिद्रहस्य वाच्यः, स चैवं 'से केणटेण भंते ! एवं वुच्चै-तिगिछिद्दहे 2' इत्यादि प्राक्सूत्रानुसारेण वाच्यं यावत् तिगिंछिद्रहवर्णाभानि उत्पलादीनि धृतिश्चात्राधिपत्यंपरिपालयति सेतेणटेणं0 प्राग्व्त्॥अथास्माद्या दक्षिणेन नदीप्रवहति तामाह मू. (139) तस्स णं तिगिछिदहस्स दक्खिणिल्लेणं तोरणेणं हरिमहानई पवूढा समाणी सत्तजोअणसहस्साइंचत्तारि अएकवीसेजोअमसएएगंच एगूणवीसइभागंजोअणस्स दाहिणाभमुही पव्वएणं गंता महया घडमुहपवित्तिएणंजाव साइरेगचउजोअणसइएणं पवाएणं पवडै एवंजा चेव हरिकंताए वत्तव्वया सा चेव हरीएविनेअव्वा, जिभिआए कुंडस्स दीवस्स भवणस्सतंचेवपमाणं अट्ठोऽविभाणिअब्बोजाव अहेजगइंदालइत्ता छप्पन्नाए सलिलासहस्सेहिं समग्गापुरत्थिमंलवणसमुदंसमप्पेइ, तं वेव पवहे अमुहमूले अपमाणंउब्वेहोअजोहरिकन्ताए जाव vnsNddsNprikkhittaa| tassa णं तिगिंछिद्दहस्स उत्तरिल्लेणं तोरणेणं सीओआ महानई पवूढा समाणी सत्त जोअणसहस्साइंचत्तारिअ एगवीसेजोअणसएएगंच एगूणवीसइभागंजोअणस्स उत्तरामिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं जाव साइरेगचउजोअणसइएणं पवाएणं प्व्द्दि। सीओआणं महानईजओ पवडइएत्थणं महंएगा जिभिआपन्नत्ता चत्तारि जोअणाई आयामेणं पन्नासं जोअणाइं विक्खम्भेणं जोअणं बाहल्लेणं मगरमुहविउट्ठसंठाणसंठिआ सव्ववैरामईअच्छा, सीओआणं महानई जहिं पवडइएत्थ णं महंएगे सीओअप्पवायकुंडे नामंकुंडे पन्नतेचत्तारि असीएजोअणसएआयामविखंभेणंपन्नरसाट्ठारे जोअणसए किंचि-विसेसूणे परिक्खेवणं अच्छे एवं कुंडवत्तव्वया नेअव्वा जाव तोर्न्ना। तस्सणं सीओअप्पवायकुंडस्स बहुमज्झदेसभाए एत्थणं महंएगे सीओअदीवे नामंदीवे पन्नत्ते चउसद्धिं जोअणाई आयामविक्खम्भेणं दोन्नि बिउत्तरे जोअणसए परिक्खेवणं दो कोसे ऊसिए जलंताओ सव्ववैरामए अच्छे सेसं तमेव वेइयावणसंडभूमिभागभवणसयणिज्जाट्ठो भाणिअब्बो, तस्सणंसीओअप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं सीओआ महानई पवूढी समाणी देवकुरुएजेमाणा 2 चित्तविचित्तकूडेपव्वएनिसढदेवकुरुसूरसुलसवित्रुप्पभदहेअदुहाविभयमाणी 2 चौरासीए सलिलासहस्सेहिं आपूरेमाणी 2 भद्दसालवणं एजेमाणी 2 मंदरं पव्वयं दोहिं जोअणेहिं असंपत्ता पञ्चत्थिमामिमुही आवत्ता समाणी अहे विजुप्पभं वक्खारपव्वयं दारैत्ता मंदरस्स पव्वयस्स पञ्चत्थिमेणंअवरविदेहं वासंदुहा विभयमाणी 2 एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए 2 सलिलासहस्सेहिं आपूरेमाणी 2 ___ -पञ्चहिं सलिलासयसहस्सेहिंदुतीसाए असलिलासहस्सेहिं समग्गा अहे जयंतस्सदारस्स जगइंदालइत्ता पञ्चत्थिमेणं लवणसमुदंसमप्पेति, सीओआणं महानई पवहे पन्नासंजोअणाई विक्खम्भेणंजोअणंउव्वेहेणं, तयनंतरंचणंमायाए 2 परिवद्धमाणी 2 मुहमूले पञ्चजोअणसयाई विक्खम्भेणं दस जोअणाई उव्वेहेणं उभओपासिं दोहिं पउमवरवेइआहिं दोहि अ वनसंडेहिं Page #310 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 4 307 संपरिक्खित्ता । निसढे णं भंते ! वासहरपव्वए णं कति कूडा पन्नत्ता ?, गोयमा ! नव कूडा पन्नत्ता, तंजहा- सिद्धायनकूडे 1 निसढकूडे 2 हरिवासकूडे 3 पुव्वविदेहकूडे 4 हरिकूडे 5 धिईकूडे 6 सीओ आकूडे 7 अवरविदेहकूडे 8 रुअगकूडे 9 जो चेव चुल्लहिमवंतकूडाणं उच्चत्तविक्खम्भ- परिक्खेवो पुव्ववण्णिओ रायहाणी अ सच्चेव इहंपि नेअव्वा । सेकेणट्टेणं भंते! एवं वच्चै णिसहे वासहरपव्वए 2 ?, गोअमा ! निसहे णं वासहरपव्वए बहवे kUr3A निसहसंठाणसंठिआ उसभसंठाणसंठिआ, निसहे अ इत्थ देवे महिद्धीए जाव पलि ओवमट्ठिई परिवसइ, से तेणट्टेणं गोअमा ! एवं वुञ्च्चै निसहे वासहरपव्वए 2 / वृ. ' तस्स ण' मित्यादि तस्य तिगिंछिद्रहस्य दाक्षिणात्येन तोरणेन हरिनाम्नी हरिसलिला - परपर्याया महानदी प्रव्यूढा सती सप्तयोजनसहस्राणि चत्वारि च योजनशतानि एकविंशानि - एकविंशत्यधिकानि एकं च एकोनविंशतिभागं योजनस्य दक्षिणाभिमुखी पर्वतेन गत्वा इत्यादि प्राग्वत्, गिरिगन्तव्योपपत्तिस्तु षोडशसहस्राष्टशतद्वाचत्वारिंशद्योजनप्रमाणान्निषधव्यासाद् द्विसहस्रयोजनप्रमाणे हृदव्यासेऽपनीते शेषेऽद्धकृते भवतीति । निगमयन्नतिदेशसूत्रमाह 'एव' मित्यादि, 'एव' मित्युक्तप्रकारेण यैव हरिकान्ताया वक्त - व्यता सैव हरितोऽपि महानद्या नेतव्या, जिहिवकाया हरिकुंडस्य हरिद्वीपस्य भवनस्य च तदेव प्रमाणं हरिकान्ताप्रकरक्रमवसेयं, अर्थोऽपि हरिद्वीपनाम्नो वाच्यः, अत्र यावत्पदवाच्यं साक्षाल्लिखितं च सर्वं हरिकान्ताप्रकरण इव ज्ञेयं ॥ अथास्माद्या उत्तरेण नदी प्रवहति तामाह 'तस्स णं तिगिंछिद्दह' इत्यादि, व्यक्तं, गिरिगन्तव्यं तु हरिनद्या इवावसेयं, अथास्या जिह्विकास्वरूपमाह - 'सीओओ' इत्यादि, उत्तानार्थं, नवरमायामेन चत्वारि योजनानि, हरिन्नदीजिह्विकाद्विगुणत्वात्, पञ्चाशद् योजनानि विष्कमभेन हरिन्नदीप्रवहतो द्विगुणस्य सीतोदाप्रवहस्य मातव्यत्वात्, एवं बाहल्यमपि पूर्वजिह्विकातो द्विगुणमवसेयम्, अथ कुंडस्वरूपमाह - 'सीओआ महानईजहिं इत्यादि, 'एत्यण मित्यादि, अत्र कुंडस्य योजनसङ्ख्या हरिकुंडतो द्वैगुण्ये - नोपपादनीया । अथ सीतोदाद्वीपस्वरूपमाह - 'तस्स ण' मित्यादि, अत्र शीतोदाद्वीपः आयामविष्कम्भाभ्यां चतुःषष्टियोजनानि पूर्वनदीद्वीपतो द्विगुणायामविष्कम्भत्वात्, द्व्यधिके द्वे शते परिक्षेपेण, अत्र सूत्रे ऽनुक्तमपि करणवशात् किश्चित्साधिकत्वं ज्ञेयं, द्वौ क्रोशौ जलादुत्थितः सर्ववज्रमयः अच्छः शेषमुक्तातिरिक्तं गङ्गाद्वीपप्रकरणोक्तमवसेयं तच विनेयस्मारणार्थं नामतो निर्दिशतिवेदिकावनखण्डभूमिभागभवनशयनीयानि वाच्यानि, अत्र सूत्रे विभक्तिलोपः प्राकृतत्वात्, अर्थश्च शीतोदाद्वीपस्य गङ्गाद्वीपवत् भणितव्य इति । अथ यथेयं पयोधिमुपयाति तथाह - तस्य सीतोदाप्रपातकुंडस्य औत्तराहेण तोरणेन शीतोदा महानदी प्रव्यूढा सती देवकुरून् इग्रती 2 - गच्छन्ती 2, अत्र सूत्रे एकवचनं आकारान्तत्वं च प्राकृतत्वात्, विचित्रविचित्रकूतौ पूर्वापर- कूलवर्त्तिनौ निषध 1 देवकुरु 2 सूर 3 सुलस 4 विद्युआभ 5 द्रहांश्च द्विधा विभजन्ती 2 - तन्मध्ये वहन्ती 2, अत्रेयं विभागयोजना - चित्रविचित्रकूटपर्वतयोर्मध्ये बहनेन चित्रकूटं पर्वतं पूर्वतः कृत्वा विचित्रकूटं च पश्चिमतः कृत्वा देवकुरुष वहन्ती इति, द्रहांश्च पञ्चापि समश्रेणिवर्त्तिन एकैकरूपान् द्विभागीकरणेन वहन्तीति, अत्रान्तराले देवकुरुवर्त्तिभिश्चतुरशीत्या सलिलासह म्ररापूर्यमाणा 2 भद्रशालवनं-मेरुप्रथमवनं इग्रती 2 मन्दरं पर्वतं द्वाभ्यां योजनाभ्यामसम्प्राप्ता, शीतोदामेर्वोरष्टौ Page #311 -------------------------------------------------------------------------- ________________ 308 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/139 क्रोशा अन्तरालमित्यर्थः, ततः पश्चिमाभिमुखी परावृत्ता सती विद्युत्प्रभं वक्षस्कारपर्वतं नैऋतकोणगतकुरुगोपकगिरिमधोदारयित्वामन्दरस्यपर्वतस्य पश्चिमेनापरविदेहवर्ष-पश्चिमविदेहं द्विधा विभजन्ती 2, एकैकस्माञ्चक्रवर्तिविजयादष्टाविंशत्या 2 नदीसहसरापूर्यमाणा 2 तथाहि ____ अस्यादक्षिणकूलगतविजयाष्टकेद्वेद्वेमहानद्यौगङ्गासिन्धुनाम्नीचतुर्दश2 सहननदीपरिवारे उत्तरकूलवर्तिविजयाष्टकेचद्वेद्वेमहानद्योरक्तारक्तवतीनाम्नी तावत्परिवारेस्तैति प्रतिविजयमष्टाविंशतिनदीसहस्राणि, अथ सर्वाग्रणास्यानदीपरिवारंविशेषणद्वारेणाह-पञ्चभिर्नदीलक्षत्रिंशता च नदीसहनैः समग्रा-परिपूर्णा, तथाहि-अस्या उभयंकूलवर्तिविजयषोडशकेऽष्टाविंशतिरनंदीसहस्राणीत्यष्टाविंशतिसहस्राणि षोडशभिर्गुण्यंते,जातंचतुर्लक्षाण्यष्टचत्वारिंशत्सहस्राणि, अत्र राशौ कुरुगत 84 सहस्रनदीप्रक्षेपेजातंयथोक्तं मानमिति, अधोजयन्तस्यद्वारस्य-पश्चिमदिग्वतिजम्बूद्वीपद्वारस्य जगतं दारयित्वा पश्चिमेन-लवणसमुद्रं समुपसर्पतीति अधुनाऽस्या विष्कम्भाधाह-'सीओआऽइत्यादि, शीतोदा महानदी प्रवहे-इदनिर्गमे पञ्चाशद्योजनानिविष्कम्भेन, हरिनदीप्रवहादस्याःप्रवहस्य द्विगुणत्वात्,योजनमुद्वेधेन-उण्डत्वेन, पञ्चाशयोजनानां पञ्चाशता भागे एकस्यैव लाभात्, तदनन्तरं मात्रया 2-क्रमेण 2 प्रतियोजनं समुदितोरुभयोः पार्श्वयोरशीतिधनुर्वृद्धया,प्रतिपार्वं चत्वारिंशद्धनुर्वृद्धयेत्यर्थः, परिवर्द्धमाना 2 मुखमूले-समुद्रप्रवेशे पञ्च योजनशतानि निष्कम्भेन प्रवहविष्कम्भापेक्षया मुखविष्कम्भस्य दशगुणत्वात्, दशयोजनान्युद्वेधेन, आद्यप्रवहोद्वेधापेक्षयाऽस्य दशगुणत्वात्, शेषं व्यक्तं । अथ निषधेकूटवक्तव्यमाह-nisaDheNa'mityAdi, सिद्धायतनकूटं निषधवर्षधराधिपवासकूटं हरिवर्षक्षेत्रपतिकूटं पूर्वविदेहपतिकूटं हरिसलिलानदीसूरीकूटं धृति-तिगिछिद्रहसुरी तस्याः कूटशीतोदानदीसुरीकूटंअपरविदेहपतिकूटं रुचकः-चक्रवालगिरिविशेषस्तदधिपतिकूट, अत्रवक्तव्येऽतिदेशसूत्रमाह- 'joceva'ityAdi, यएवक्षुद्रहिमवतिकूटानामुच्चत्वविष्कम्माभ्यां सहितः परिक्षेपः उच्चत्व-विष्कम्भपरिक्षेपः, चशब्दात् कूटवर्णकः पूर्ववर्णितः-अधस्तनग्रन्थोक्तः स एव इहापि ज्ञातव्यः, तथाहि-पञ्चयोजनशतान्युच्चत्वं मूलविष्कम्भश्चेत्यादि, राजधानी च सैव इहापिनेतव्या, अत्र लिङ्गविपरिनामेनार्थयोजनाइति, कोऽर्थः?-यथा क्षुद्रहिमवदिरिकूटस्य दक्षिणेन तिर्यगसङख्येयान्द्वीपसमुद्रान्व्यतिव्रज्यान्यस्मिन्जम्बूद्वीपेक्षुद्रहिमवती नाम्नी राजधानी तथा इहापि निषधा नाम राजधानीति, अधुनाऽस्य नामार्थं प्रश्रयन्नाह__'से केणखूण मित्यादि, व्यक्तं, नवरं निषधे वर्षधरपर्वते बहूनि कूटानि निषधसंस्थानसंस्थितानि, तत्र नितरांसहते स्कन्धेपृष्ठेवासमारोपितंभारमिति निषधो-वृषभः पृषोदरादित्वादिष्टरूपसिद्धि तत्संस्थानसंस्थितानि, एतदेव पर्यायान्तरेणाह-वृषभसंस्थितानि, निषधश्चात्र देव आधिपत्यं परिपालयति, तेन निषधाकारकूटयोगान्निषधदेवयोगाद्वा निषध iti vyvhriyte। atha यनिषधसूत्रे ऽमहाविदेहस्स वासस्स दक्खिणेण मित्युक्तं तत् किं महाविदेहमित्याह मू. (140) कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे नामं वासे pa0 go0 नीलवंतस्स वासहरपव्वयस्स दक्खिणेणं निसहस्स वासहरपव्वयस्स उत्तरेणं पुरथिमलवण- समुदस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरथिमेणं एत्थ णं जंबुद्दीवे 2 महाविदेहे वासे प्न्न्ते। -पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलिअंकसंठाणसंठिए दुहा लवणसमुदं पुढे Page #312 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 309 पुरस्थिम जाव पुढे पञ्चथिमिल्लाए कोडीए पञ्चथिमिल्लं जाव पुढे तित्तीसं जोअणसहस्साइंछच्च चुलसीए जोअणसए चत्तारि अएगूणवीसइभाए जोअणस्स विक्खम्भेणंति, तस्स बाहा पुरस्थिमपञ्चत्थिमेणंतेत्तीसंजोअणसहस्साइंसत्तय सत्तसढेजोअणसएसत्त यएगूणवीसइभाएजोअणस्स आयामेन्न्ण्ति। तस्सजीवा बहुमज्झदेसभाएपाईणपडणायया दुहा लवणसमुदं पुट्ठापुरथिमिल्लाए कोडीए पुरथिमिल्लंजाव पुट्टाएवं पञ्चत्थिमिल्लाए जाव पुट्ठा, एगंजोयणसयसहस्संआयामेणंति, तस्स घनुं उभओ पासिं उत्तरदाहिणेणं एगं जोयणसयसहस्सं अट्ठावन्नं जोअणसहस्साइंएगंच तेरसुत्तरं जोअणसयं सोलस य एगूणवीसइभागे जोयणस्स किंचिविसेसाहिए परिक्खेवेणंति, महाविदेहे णं वासे चउविहे चउप्पडोआरे पन्नत्ते, तंजहा पुव्वविदेहे 1 अवरविदेहे 2 देवकुरा 3 उत्तरकुरा 4, महाविदेहस्स णं भंते ! वासस्स केरिसए आगारभावपडोआरे पन्नत्ते?, गोअमा! बहुसमरममिजे भूमिभागेपन्नत्तेजावकित्तिमेहिं चेव अकित्तिमेहिं चेव । महाविदेहे णं भंते ! वासे मणुआणं केरिसए आयारभावपडोआरे पन्नते?, तेसिणंमणुआणंछबिहे संघयणे छबिहे संठाणे पञ्चधनुसयाइं उद्धं उच्चत्तेणंजहन्नेणं अंतोमुहुत्तंउक्कोसेणंपुव्वकोडीआउअंपालेति पालेत्ता अप्पेगइआ निरयगामी जाव अप्पेगइआ सिझंति जाव अंतं क्रेण्ति। सेकेणटेणं भंते! एवं वुच्छइ-महाविदेहे वासे 2? go0 महाविदेहे णं वासे भरहेरवयहेमवयहेरण्णवयहरिवासरम्मगवासेहितो आयामविक्खम्भसंठाणपरिणाहेणं विच्छिण्णतराए चेव विपुलतराए चेव महंततराए चेव सुप्पमाणतराए चेव महाविदेहा य इत्थ मणूसा परिवसंति, महाविदेहे ऐत्थ देवे महिद्धीए जाव पलिओवमट्टीए परिवसइ । से तेणट्टेणंगोअमा! एवं वुच्चै-महाविदेदेहे वासे 2, अदुत्तरंचणंगोअमा! महाविदेहस्स वासस्स सासए नामधेजे पन्नत्ते, जंन कयाइ नासि 3 / / वृ. 'कहि णमित्यादि, क्व भदन्त ! इत्यादि सूत्रे स्वयं योज्यं, नवरं महाविदेहं नाम वर्ष-चतुर्थं क्षेत्रप्रज्ञप्तं?, गौतम! नीलवतोवर्षधरपर्वतस्यचतुर्थस्य क्षेत्रिभागकारिणोदक्षिणेनेत्यर्थः 'निस-hassa'ityAdivyaktaM, नवरं पल्यङ्कसंस्थानसंस्थितमायतचतुरस्रत्वात्, विस्तारेणत्रयस्त्रिंशदयोजनसहस्राणिषट्च योजनशतानिचतुरशीत्यधिकानि चतुरश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेन, निषधविष्कम्भाद् द्विगुणविष्कम्भकत्वात्, अथबाहादिसूत्रत्रयमाह- 'तस्स बाहाऽइत्यादि, तस्य महाविदेहस्य वर्षस्य पूर्वापरभागेन बाहा प्रत्येकं त्रयस्त्रिंश योजनसहस्राणि सप्त च योजनशतानि सप्तषष्ट्याऽधिकानि सप्त च एकोनविंशतिभागान्योजनस्य आयामेनेति, न्नु। ॥ 1 ॥ "महया धनुपट्ठाओडहरागं सोहिआहि धनुपर्छ । जंतत्थ हवै सेसं तस्सद्धे निद्दिसे बाहं ॥ " इति वचनात् महतो धनुःपृष्ठाद् विदेहानां दक्षिणार्द्धस्योत्तरार्द्धस्य च सम्बन्धिनो लक्षमेकमष्टषञ्चाशत्सहस्राणि शतमेकं त्रयोदशाधिकं योजनानां षोडश च कलाः सार्धाः योजन 158113 कलाः 16कलार्द्धचेत्येवंपरिनामाल्लधुधनुःपृष्ठं निषधासम्बन्धिलक्षमेकं चतुर्विंशतिसहस्राणि त्रीणि शतानि षट्चत्वारिंशदधिकानि योजनानां नव च कला योजन 124346 कला 9इत्येवंपरिमाणंशोधय, ततश्चशेषमिदंत्रयस्त्रिंशत्सहस्राणि सप्तशतानि सप्तषष्ट्यधिकानि Page #313 -------------------------------------------------------------------------- ________________ 310 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/140 योजनानां सप्त च कला सार्धाः योजनानां 33767 कला 7 कलाद्धं च, एषामढे षोडश योजनसहस्राणि अष्टौ शतानि त्र्यशीत्यधिकानियोजनानांत्रयोदशचकलाः सपादाः इत्येवंरूपा बाहा विदेहानां सम्भवति, अत्र तु त्रयस्त्रिंशत्सहस्रादिरूपा उक्ता तत्किमिति?, उच्यते, सर्वत्र वैताठ्यादिषु पूर्वबाहा अपरबाहा च यावती दक्षिणतस्तावती उत्तरतोऽपिपरं व्यवहितत्वेन सा सम्मील्य नोक्ता, इयं तु सम्मिलितत्वात् संमील्यैवोक्ता सूत्रे दक्षिणबाहाप्रमामैवोत्तरबाहेत्येनमर्थं बोधयितुमिति अथास्य जीवामाह' 'तस्सजीवा' इत्यादि, तस्य विदेहस्योभयोः पार्श्वयोः एतदेव विवृणोति-'uttaradAhiNeNaM'ti उत्तरपार्वे दक्षिणपार्शे वा एकं योजनलक्ष अष्टपञ्चाशच योजनसहस्राणि एकं च योजनशतं त्रयोदशोत्तरंषोडशचैकोनविंशतिभागान् योजनस्य किंचिद्विशेषाधिकान्परिक्षेपेण, यच्चान्यत्र सार्धाः षोडशकला उक्तास्तदत्र किंचिद्विशेषाधिकपदेन संगृहीतं, उध्धरितकलांशास्तुनविवक्षिता इति, अत्राधिकार्थसूचनार्थं करणान्तरं दर्श्यते-जम्बूद्वीपपरिधिस्तिम्रो लक्षाः षोडश सहस्राणि द्वेशतेसप्तविंशत्यधिकेयोजनानांक्रोशत्रयमष्टाविंशंधनुःशतंत्रयोदशांगुलान्येकम गुलंयोजन 316227 क्रोश 3 धनूंषि 128 अंगुल 13 अर्धागुलं, अत्र योजनराशिरर्धीक्रियते, लब्धमेकं लक्षमष्टापञ्चाशत्सहस्राणि शतमेकंत्रयोदशाधिकंयोजन 158113, यत्त्वेकंयोजनं शेषंतत्कलाः क्रियन्ते लब्धाः एकोनविंशति क्रोशत्रये च लब्धाः सपादाश्चतुर्दश कलाः उभयमीलने जाताः सपादास्त्रयस्त्रिंशतकलाःतासामर्द्धलब्धाःसार्धाः षोडशकलाः, यश्चकलायाअष्टमोभागोऽधिक उद्धरति यानिचधनुषाम? लब्धानिचतुःषष्टिर्धनूषियानिच सार्द्धत्रयोदशांगुलानाम.पादोनानि सप्तांगुलानि तदेतत्सर्वमल्पत्वान्न विव्क्स्सित्मिति। अधुना विदेहवर्षस्य भेदान्निरूपयन्नाह-'mahAvideheNa'mityAdi, महाविदेहं वर्षचतुर्विधंचतुष्प्रकारं पूर्वविदेहाद्यन्यतरस्य महाविदेहत्वेन व्यपदिश्यमानत्वात्, अतएव चतुर्षु-पूर्वापरविदेहदेवकुरुत्तरकुरुरूपेषु क्षेत्रविशेषेषु प्रत्यवतारः-समवतारो विचारणीयत्वेन यस्यतत्तथा, चतुर्विधस्य पर्यायो वाऽयं, तत्र पूर्वविदेहो यो मेरोर्जम्बूद्वीपगतः प्राग्विदेहः, एवं पश्चिमतः सोऽपरविदेहः दक्षिणतो देवकुरुनामा विदेहः उत्तरतस्तूत्तरकुरुनामा विदेहः, ननु पूर्वापरविदेहयोः समानक्षेत्रानुभावकत्वेनमहाविदेहव्यपदेश्यताऽस्तु, देवकुरुत्तरकुरूणांत्वकर्मभूमिकत्वेन कथं महाविदेहत्वेन व्यपदेशः? प्रस्तुतक्षेत्रयोर्भरताद्यपेक्षया महाभोगत्वात् महाकायमनुष्ययोगित्वान्महाविदेहदेवाधिष्ठेयत्वाच्च महाविदेहवाच्यता समुचितैवेति । अथास्य स्वरूपं वर्णयितुमाह 'mahAvideha'ityAdi, प्राग्वत्, अत्र यावत्करणात् 'आलिंगपुक्खरे इ वा जाव नानाविहपञ्चवण्णेहिं मणीहिं तणेहि अ उवसोभिएऽइति, सम्प्रत्यत्र मनुजस्वरूपमाह-'महाविदेहे Na'mityAdi, प्राग्वत्, आभ्यां सूत्राभ्यामस्य कर्मभूमित्वमभाणिअन्यथा कर्षकादिप्रवृत्तानांतृणादीनां कृत्रिमत्वं तद्वर्षजाताना च मनुष्याणा पञ्चमगतिगामित्वं न स्यात्, अथास्य नामार्थं प्रश्रयन्नाह_ 'sekeNaTeNa'mityAdi, प्राग्वत्, प्रश्नसूत्रंसुगम, उत्तरसूत्रे-गौतम! महाविदेहोवर्ष भरतैरावतहैमवतहैरण्यहरिवर्षरम्यकवर्षेभ्यःआयामविष्कम्भसंस्थानपरिणाहेन, समाहारादेकवद्भावः, तत्रायामादित्रिकं प्रतीतं, परिणाहः-परिधिः, अत्र च व्यस्ततया विशेषणनिर्देशेऽपि योजना यथासम्भवं भवतीत्यायामेन महत्तरक एव लक्षप्रमाणजीवाकत्वात्, तथा विष्कम्भेन विस्तीर्णतरक Page #314 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 311 एव साधिकचतुरशीतिषट्शताधिकत्रयास्त्रिंशद्योजनसहनप्रमाणत्वात्, तथा संस्थानेनपल्यङ्करूपेण विपुलतरक व पार्श्वद्वयेऽपीषयोस्तुल्यप्रमाणत्वात्, हैमवतादीनां पल्यङ्कसंस्थितत्वेऽपि पूर्वजगतीकोणानां संवृतत्वेन पूर्वापरेषयोर्वेषम्यादिति, तथा परिणाहेन सुप्रमाणतरक एव, तद्धनुःपृष्ठस्य जम्बूद्वीपपरिध्यर्द्धमानत्वादिति, अत एव महान्-अतिशयेन विकृष्टो-गरीयान् देहः-शरीरमाभोग इतियावत् येषांतेमहाविदेहाः, अथवा महान्-अतिशयेन विकृष्टो-गरीयान् देह:-शरीरं कलेवरं येषां ते तथा, ईशास्तत्रत्या मनुष्याः, तथाहि तत्र विजयेषु सर्वदा पञ्चधनुःशतोच्छ्रया देवकुरुत्तरकुरुषुत्रिगव्यूतोच्छ्रयाः ततोमहाविदेहमनुष्ययोगादिदमपि क्षेत्रं महाविदेहाः, महाविदेहश्च शब्दः स्वभावा बहुवचनान्त एव, एतच्च प्रागेवोक्तं, ततो बहुवचनेन व्यवहियते, श्यते च क्वचिदेकवचनान्तोऽपि, तदपि प्रमाणं, पूर्वमशेषं प्राग्वत् । सम्प्रत्युत्तरकुरूर्वक्तुकामस्तदुपयोगित्वेन प्रथमं गन्धमादनवक्षस्कारगिरिप्रश्नमाह मू. (141) कहि णं भंते ! महाविदेहे वासे गंधमायणे नामं वक्खारपववए पन्नते ?, गोअमा! नीलवंतस्स वासहरपव्वयस्स दाहिणेणंमंदरस्सपव्वयस्स उत्तरपञ्चत्थिमेणंगंधिलावैस्स विजयस्सपुरछिमेणंउत्तरकुराए पञ्चस्थिमेणंएत्थणंमहाविदेहे वासेगंधमायणे नामंवक्खारपव्वए पन्नत्तेउत्तरदाहिणायए पाईणपडीणविच्छिण्णे तीसंजोअणसहस्साइंदुन्निअनौत्तरे जोअणसए छच्च य एगूणवीसइभाए जोअणस्स आयामेणं नीलवंतवासहरपव्वयंतेणं चत्तारिजोअणसयाई उद्धं उच्चत्तेमंचत्तारिगाउअसयाइंउब्वेहेणंपञ्चजोअणसयाई विक्खम्भेणंतयनंतरंचणं मायाए 2 उस्सेहुव्वेहपग्विद्धीए परिवद्धमाणे 2 विक्खम्भपरिहाणीए परिहायमाणे 2 मंदरपब्वयंतेणं पञ्च जोअणसयाइंउद्धं उच्चत्तेणंपञ्च गाउअस-याइंउव्वेहेणंअंगुलस्स असंखिजइभागंविक्खम्भेणं पन्नत्ते गयदंतसंठाणसंठिए सव्वरयनामए अच्छे, उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वनसंडेहिं सब्बओ समंता संपरिक्खित्ते, गंधमायणस्सणंवक्खारपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे जाव aasyNti। गंधमायणे णं वक्खारपव्वए कति कूडा pa0 go0 ! सत्त कूडा, taM0-सिद्धाययनकूडे 1 गंधमायणर गंधिलावई उत्तरकूरू 4 फलिह 5 लोहियक्ख 6 आणंद 7 / ___ कहि णं भंते ! गंधमायणे वक्खारपव्वए सिद्धाययनकूडे नामं कूडे pa0 gA0 मंदरस्स पव्वयस्स उत्तरपञ्चत्थिमेणं गंधमायणकूडस्स दाहिणपुरत्थिमेणं, एत्थणंगंधमायणेवक्खारपव्वए सिद्धाययन नामं कूडे pa0, जंचेव चुल्लहिमवंते सिद्धाययनकूडस्स पमाणं तं चेव एएसिं सव्वेसिं भाणिअव्वं एवंचेव विदिसाहिं तिन्निकूडाभाणि0, चउत्थेत तिअस्स उत्तरपञ्चत्थिमेणं पञ्चमस्स ताहिणेणं, सेसा उ उत्तरदाहिणेणं, फलिहलोहिअक्खेसु भोगंकरबोघवईओ देवयाओ सेसेसु सरिसनामया देवा, छसुवि पासायवडेंसगा रायहाणीओ विदिसासु। से केणटेणं भंते ! एवं वुच्चै गंधमायणे वक्खारपव्वए 2?, go0 ! गंधमायणस्स णं वक्खारपव्वयस्स गंधे से जहा नामए कोट्टपुडाण वा जाव पीसिजमाणाण वा उक्किरिज्जमाणाण वा विकिरिजमाणाण वा परिभुजमाणाण वा जाव ओराला मणुण्णा जाव गंधा अभिनिस्सवंति, भवे एआरवे?, नो इणढे समढे, गंधमायणस्स णं इत्तो इट्टतराए चेव जाव गंधे pnntte। Page #315 -------------------------------------------------------------------------- ________________ 312 जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् 4/141 से एएणड्डेणं गोअमा! एवं वुच्चै गंधमायणे वक्खारपब्बए 2, गंधमायणे ऐत्थ देवे महिद्धीए परिवसइ, अदुत्तरंच णं सासए नामधिजे इति। .'kahiNa'mityAdi, कव भदन्त ! महाविदेहे वर्षेगन्धमादनोनामवक्षसि-मध्ये स्वगोप्यं क्षेत्रं द्वौ संभूय कुर्वन्तीतिवक्षस्काराः, तजातीयोऽयमिति वक्षस्कारपर्वतोगजदन्तापर्यायः प्रज्ञप्तः? गौतम ! नीलवन्नाम्नो वर्षधरपर्वतस्य दक्षिणभागेन मन्दरस्य पर्वतस्य मेरोरुत्तर-पश्चिमेनउत्तरस्याः पश्चिमायाश्च अन्तरालवर्तिना दिग्विभागेन वायव्यकोणे इत्यर्थः, गन्धिलावत्याःशीतोदोत्तरकूलवर्तिनोऽष्टमविजयस्य पूर्वेण उत्तरकुरूणां-सर्वोत्कृष्टभोगभूमिक्षेत्रस्य पश्चिमेन अत्रान्तरे महाविदेहे वर्षे गन्धमादनो नाम वक्षस्कारपर्वतः प्रज्ञप्तः, उत्तरदक्षिणयोरायतः प्राचीनप्रतीचीनयोः-पूर्वपश्चिमयोर्दिशोः विस्तीर्ण, त्रिंशदयोजनसहस्राणि द्वेचनवोत्तरेयोजनशते षट् च एकोनविंशतिभागान् योजनस्यायामेन, अत्र यद्यपि वर्षधराद्रि-सम्बद्धमूलानां वक्षस्कारगिरीणां साधिकैकादशाष्टशतद्विचत्वारिंशद्योजनप्रमाणकुरुक्षेत्रान्त-वर्तिनामेतावानायामो नसम्पद्यतेतथाऽप्येषांवक्रभावपरिणतत्वेन बहुतरक्षेत्रागाहित्वात्सम्भवतीति, नीलवद्वर्षधरसमीपे चत्वारियोजनशतानिऊर्वोच्चत्वेन चत्वारिगव्यतशतानि उद्वेधेनपञ्चयोजनशतानि विष्कम्भेन, तदनन्तरंमात्रया 2-क्रमेण क्रमेणोत्सेधोद्वेधयोः-उच्चत्वोण्डत्वयोः परिवृद्धया परिवर्द्धमानः 2 विष्कम्भपरिहाण्या परिहीयमाणः2 - -मन्दरपर्वतस्य-मेरोरन्ते-समीपे पञ्चयोजनशतान्यूर्वोच्चत्वेन पञ्चगव्यतिशतानिउद्वेधेन अंगुलस्यासङ्ख्यभागं विष्कम्भेन प्रज्ञप्तः, गजदन्तस्य यत्संस्थानं-प्रारम्भे नीचत्वमन्ते उच्चत्वमित्येवंरूपं तेन संस्थितः, सर्वात्मना रत्नमयः, श्रीउमास्वातिवाचककृतजम्बूद्वीपसमासप्रकरणे तुकनकमयैति, शेषप्राग्वत्, अथास्य भूमिसौ भाग्यमावेदयति-'gandhamAyaNa'ityAdi, गन्धमादनस्य वक्षस्कारपर्वतस्योपरिबहुमरमणीयोभूमिभागःप्रज्ञप्तः,अत्र यावत्पदाद्वैताढयाद्रिशिखरतलवर्णकगतं सर्वं बोध्यं । सम्प्रत्यत्र कूटवक्तव्यतामाह- 'gandhamAyaNa'ityAdi, व्यक्तं, नवरं स्फटिककूटं स्फटिकरत्नमयत्वात् लोहिताक्षकूटं लोहितरलवर्णत्वात्, आनन्दनाम्नो देवस्य कूत्त्मान्न्द्कूत्त्ण्। ननु यथा वैताढ्यादिषु सिद्धायत-नादिकूटव्यवस्थापूर्वापरायतत्वेन तद्वदत्रापि उत कश्चिद्विशेष इत्याह-'कहिणंभंते!' इत्यादि, व्यक्तं, नवरंयथावैताढ्यादिषु सिद्धायतनकूटं समुद्रासनं पूर्वेण ततः क्रमेण शेषाणि स्थितानि तथाऽत्र मन्दरासनं सिद्धायतनकूटंमन्दरादुत्तरपश्चिमायांवायव्यां दिशिगन्धमादनकूटस्यतु दक्षिणपूर्वस्यां-आग्नेय्यामस्ति, यदेवक्षुद्रहिमवति सिद्धायतनकूटस्य प्रमाणंतदेवैतेषां सर्वेषां सिद्धायतनादिकूटानां भणितव्यं, अर्थावर्णनमपि तद्वदेवेति, व्यवस्था तु शेषकूटानामत्र भिन्नप्रका-रेणेति मनसिकृत्याह___"एवं चेव' इत्यादि, एवं चेवेत्येवं-सिद्धायतनानुसारेण विदिक्षु-वायव्यकोणेषु त्रीणि कूटानि सिद्धायतनादीनि भणितव्यानि, उक्तवक्तव्यानां मिश्रितनिर्देशस्तु एवं चत्तारिविदारा भाणिअव्वा' इति सूत्रविवरणोक्तयुक्त्या समाधेयः, अयमर्थः-मेरुत उत्तरपश्चिमायां सिद्धायतनकूटं, तस्मादुत्तरपश्चिमायां गन्धमादनकूटं तस्माच्च गन्धिलावतीकूटमुत्तरपश्चिमायामिति, अत्र तिम्रोवायव्यो दिशः समुदिता विवक्षिताइति बहुत्वेन निर्देशः, चतुर्थमुत्तरकुरुकूटंतृतीयस्य गन्धिलावतीकूटस्योत्तरपश्चिमायांपञ्चमस्य स्फटिककूटस्यदक्षिणतः, ननुयथा तृतीयाद्गन्धिला Page #316 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 313 वतीकूटाच्चतुर्थं उत्तरकुरुकूटमुत्तरपश्चिमायां चतुर्थाच्च तृतीयं दक्षिणपूर्वस्यां तथा पञ्चमात् स्फटिककूटात् कथं दक्षिणपूर्वस्यांचतुर्थं कूटनसङ्गच्छते?, उच्यते, पर्वतस्य वक्रत्वेन चतुर्थकूटत एव दक्षिणपूर्वां प्रति वलनात् पञ्चमाञ्चतुर्थं दक्षिणस्यामिति, शेषाणि स्फटिककूटादीनि त्रीणि उत्तरदक्षिणश्रेणिव्यवस्थाया स्थितानि, कोऽर्थः ? पंचमं चतुर्थस्योत्तरतः षष्ठस्य दक्षिणतः षष्ठं पंचमस्योत्तरतः सप्तमस्य दक्षिणतः सप्तमं षष्ठस्योत्तरत इति परस्परमुत्तरदक्षिणभाव इति, अत्र पंचशतयोजनविस्ताराण्यपि कूटान यत् क्रमहीयमानेऽपि प्रस्तुतगिरिक्षेत्रे मान्ति तत्र सहस्राङ्ककूटरीतिज्ञैया, अथैषामेवाधिष्ठातृस्वरूपं निरूपयति-' स्फटिककूटलोहिताक्षकूटयोः पंचमषष्ठयोर्भोगङ्कराभोग-वत्यौ द्वेदेवते-दिक्कुमारों वसतः, शेषेषु कूटसध्शनामका देवाः, षट्स्वपि प्रासादावतंसकाः स्वस्वाधिपतिवासयोग्याः, एषां च राजधान्योऽसङ्ख्याततमे जम्बूद्वीपे विदिक्षु uttrpshcimaasu। सम्प्रतिनामार्थपिपृच्छिषुराह-'सेकेणटेणं इत्यादिप्रश्नसूत्रसुगम, उत्तरसूत्रेगन्धमादनस्य वक्षस्कारपर्वतस्य गन्धः स यथा नाम कोष्ठपुटानांयावत्पदात्तगरपुटादीनां संग्रहः पिष्यमाणानां वा-संचूर्ण्यमानानां उत्कीर्यमाणानां वा विकीर्यमाणानां वा परिभुज्यमानानां वा यावत्पदात् भाण्डात् भाण्डान्तरं वा संहियमाणानामिति, उदारा-मनोज्ञाः यावत्पदात् गन्धा इति कर्तृपदं, अभिनिसवन्ति, एवमुक्ते शिष्यः पृच्छति-भवेदेतद्रूपो गन्धमादनस्य गन्ध इति, भगवानाहनायमर्थः समर्थः, गन्धमादनस्य इतो-भवदुक्ताद् गन्धादिष्टतरक एवयावतकरणात्कान्ततरक एवोत्यादिपदग्रहः, निगमनवाक्ये तेनार्थेन गौतम एवमुच्यते, गन्धेन स्वयं माद्यतीवमदयति वा तन्निवासिदेवदेवीनां मनांसि इति गन्धमादनः, 'कृद्वहुल' मिति वचनात् कर्तर्यनटप्रत्ययः, 'धज्युपसर्गस्य वे' त्यत्र बहुलाधिकारदतिशायितादिवत्मकाराकारस्य दीर्घत्वमिति, गन्धमादननामा चात्र देवो महर्द्धिकः परिवसति, तेन तद्योगादिति नाम, अन्य्त्स्र्व्ण्प्राग्व्त्॥अथ्यासामुप्योगित्वेन् गन्धमादनो निरूपितस्ता उत्तरकुरू निरूपयति मू. (142) कहि णं भंते ! महाविदेहे वासे उत्तरकुरा नाम कुरा paM0, go0 ! मंदरस्स पव्वयस्स उत्तरेणं नीलवंतस्स वासहरपव्वयस्स दक्खिणेणं गंधमायणस्स वक्खारपव्वयस्स पुरथिमेणं मालवंतस्स वक्खारपव्वयस्स पञ्चत्थिमेणं एत्थ णं उत्तरकुरा नामं कुरा पन्नता पाईणपडीणायया उदीणदाहिणवच्छिण्णा अद्धचंदसंठाणसंठआ इक्कारसजोअणसहस्साइंअट्ठ य बायाले जोअणसए दोन्नि अ एगूणवीसइभाए जोअणस्स विक्ख्म्भेन्न्ण्ति। तीसे जीवा उत्तरेणं पाईणपडीणायया तुदा वक्खारपव्वयं पुट्ठा, तंजहा-पुरथिमिल्लाए कोडीए पुरथिमिलं वक्खारपव्वयं पुट्ठा एवं पञ्चत्थिमिल्लाए जाव पञ्चथिमिल्लं वक्खारपव्वयं पुट्ठा, तेवन्नं जोअणसहस्साइं आयामेन्न्न्ति। तीसे णं धनुदाहिणेणं सडिं जोअणसहस्साइंचत्तारि अ अट्ठारसे जोअणसए दुवालस य एगूणवीसइभाएजोअणस्स परिक्खेवेणं,उत्तरकुराएणंभंते!केरिसएआयारभावपडोआरेप0? गोयमा! बहुसमरमणिज्जे भूमिभागे पन्नत्ते, एवंपुव्ववण्णिआजच्चेव सुसमसुसमावत्तव्बया सञ्चैव नेअव्वा जाव पउमगंधा 1 मिअगंधा 2 अममा 3 सहा 4 तेतली 5 सणिचारी 6 / / वृ. 'कहि ण मित्यादि, क्व भदन्त ! महाविदेहे वर्षे उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः?, Page #317 -------------------------------------------------------------------------- ________________ 314 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/142 गौतम! मन्दरस्य पर्वतस्योत्तरतोनीलवतोवर्षधरपर्वतस्यदक्षिणतोगन्धमादनस्यवक्षस्कारपर्वतस्य पूर्वतो वक्ष्यमाणस्वरूपस्य माल्यवतः पश्चिमतः अत्रान्तरे उत्तरकुरवो नाम्ना कुरवः प्रज्ञप्ताः, प्राकपश्चिमायता उत्तरदक्षिणाविस्तीर्णा अर्द्धचन्द्राकारा एकादशयोजनसहस्राण्यष्टौ शतानि द्वाचत्वा- रिंशदधिकानि द्वौ चैकोनविंशतिभागौ योजनस्य विष्कम्भेन, अत्रोपपत्तिर्यथा महाविदेहविष्कम्भात् 33684 कला 4 इत्येवंरूपात् मेरुविष्कम्भेऽपनीते शेषस्या? कृते उक्ताङ्कराशिस्यात्, ननु वर्षवर्षधरादीनांक्रमव्यवस्थाप्रज्ञापकापेक्षयाऽस्ति यथाप्रज्ञापकासन्नं भरतं ततो हिमवानित्यादि, ततो विदेहकथनानन्तरं क्रमप्राप्ता देवकुरुर्विमुच्य कथमुत्तरकुरूमां निरूपणं ?, उच्यते, चतुर्दिग्मुखे विदेहे प्रायः सर्वं प्रादक्षिण्येन व्यवस्थाप्यमानं समये श्रूयते, तेनप्रथमतौत्तपरकुरुकथनंभरतपार्श्वस्थौ विद्युप्रभसौमनसौविहाय गन्धमादनमाल्यवद्वक्षस्कारप्ररूपणंभरतासन्नविजयान् विहायकच्छमहाकच्छादिविजयकथनं चेति, अर्थतासांजीवामाह ___ 'तीसेऽइत्यादि, तासामुत्तरकुरूणां, सूत्रेएकवचनंप्राकृतत्वात्, जीवा-उत्तरतोनीलवद्वर्षधरासन्ना कुरुचरमप्रदेशश्रेणिः पूर्वापरायता द्विधा पूर्वपश्चिमभागाभ्यां वक्षस्कारपर्वतं स्पृष्टा, एतदेव विवृणोति, तद्यथा-पौरस्त्ययाकोट्या पौरस्त्यं वक्षस्कारपर्वतमाल्यवन्तंस्पृष्टा पाश्चात्यया पाश्चात्यंगन्धमादननामानंवक्षस्कारपर्वतंस्पृष्टा, त्रिपञ्चाशद्योजनसहस्राणि आयामेन, तत्कथमिति उच्यते, मेरोः पूर्वस्यां दिशि भद्रशालवनमायामतो द्वाविंशतिर्जनसहस्राणि एवं पश्चिमायामपि, उभयमीलनेजातंचतुश्चत्वारिंशत्सहस्राणिमेरुविष्कम्भेदशसहस्रयोजनात्मकेप्रक्षिप्तेजातंचतुष्पश्चाशदयोजनसहस्राणि, एकैकस्य वक्षस्कारगिरेवर्षधरसमीपे पृथुत्वं पञ्च योजनशतानि ततो द्वयोर्वक्षस्कारगिर्यो पृथुत्वपरिमाणं योजनसहस्रं तत्पूर्वराशेरपनीयते, जातः puurvraashistripnycaashdyojnshsraanniiti| अर्थतासांधनुःपृष्ठमाह-'तीसेणंधनुदाहिणेण मित्यादि, तासांधनुःपृष्ठंदक्षिणतो मेसिन्न इत्यर्थः, षष्टियोजनसहस्राणि चत्वारिच योजनशतानि अष्टादशानि-अष्टादशाधिकानि द्वादश चैकोनविंशतिभागान् योजनस्य परिक्षेपेण, तथाहि-एकैकवक्षस्कारगिरेरायामस्त्रिशयोजनसहनिणि द्वे च नवोत्तरे षट् च कलाः, ततो द्वयोर्वक्षस्कारयोर्मीलने यथोक्तं मानमिति, अथैतासां स्वरूपप्ररू- पणायाह-'उत्तरकुराए ण मित्यादि, उत्तरकुरूणां भदन्त ! कीद्दश आकारभावप्रत्यवतारः-स्वरूपाविर्भावः प्रज्ञप्तः?,गौतम! बहुसमरमणीयो भूमिभागःप्रज्ञप्तः, एवमुक्तन्यायेन पूर्वं भरतप्रकरणे वर्णिता या एव सुषमसुषमायाः आधारकस्य वक्तव्यता सैव निरवशेषा नेतव्या, कियत्पर्यन्तमित्याह-यावत्षट्प्रकाराः पद्मगन्धादयो मनुष्यास्तावदिति । उक्तोत्तरकुरुवक्तव्यताऽथ तद्वर्तिन यमकपर्वतौ प्ररूपयति मू. (143) कहि णं भंते ! उत्तरकुराए जमगानाम दुवे पव्वया pa0 go0 नीलवंतस्स वासहरपव्वयस्स दक्खिणिल्लाओ चरिमन्ताओ अट्ठजोअणसए चोत्तीसे चत्तारि अ सत्तमाए जोअणस्स अबाहाए सीआए महानईए उभओ कूले एत्थ णं जमगानामंदुवे पव्वया प्न्न्त्ता। जोअणसहस्सं उद्धं उच्चत्तेणं अड्डाइजाइं जोअणसयाइं उव्वेहेणं मूले एगं जोअणसहस्सं आयामविक्खम्भेणंमज्झे अद्धट्टमाणिजोअणसयाइंआयामविक्खम्भेणं उवरिपंचजोअणसयाई आयामविक्खम्भेणं मूले तिन्नि जोअणसहस्साई एगं च बावट्ठ जोअणसयं किंचिविसेसाहिअं Page #318 -------------------------------------------------------------------------- ________________ वक्षस्कारः -4 315 परिक्खेवेणं मज्झेदो जोअणसहस्साइंतिण्णि बावत्तरेजोअणसए किंचिविसेसाहिए परिक्खेवेणं उवरिएगंजोअणसहस्संपञ्च यएकासीएजोअणसए किंचिविसेसाहिएपरिक्खेवेणं मूले विच्छिन्ना मज्झे संखित्ता उप्तिणुआजमगसंठाणसंठिआ सव्वकणगामया अच्छा सण्हा पत्तेअं2 पउमवरवेइआपरिक्खित्ता पत्तेअं2 vnsNddprikkhittaa| ताओ णं पउमवरवेइआओ दो गाऊआई उद्धं उच्चत्तेणं पञ्च घनुसयाई विखंभेणं, वेइआवणसंडवण्णओ भाणिअव्वो, तेसिणं जमगपव्वयाणं उप्पिं बहुसमरमणिज्ञे भूमिभागे पन्नत्ते, जावतस्सणंबहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाएएत्थणंदुवेपासायवडेंसगा paM0, ते णं पासायवडेंसगा बावठिं जोअणाई अद्धजोअणं च उद्धं उच्चत्तेणं इकतीसं जोअणाई कोसं च आयामविक्खंभेणं पासायवण्णओ भाणिअव्वो, सीहासणा सपरिवारा जाव एत्थ णं जमगाणं देवाणं सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ प्न्न्ताओ। सेकेणट्टेणं भंते ! एवं वुच्चै जमगा पव्वया 2?, गोअमा! जमगपव्वएसुणं एत्य 2 देसे तहिं 2 बहवे खुड्डाखुड्डिवासु वावीसु जाव विलपंतियासु बहवे उप्पलाईजाव जमगवण्णाभाई जमगा य इत्थ दुवे देवा महिद्धीया, ते णं एत्थ चउण्हं सामानिअसाहस्सीणं जाव भुञ्जमाणा विहरंति, से तेणटेणं go0! एवं वुच्चै-जमगपव्वया 2, अदुत्तरं च णं सासए नामधिज्जे जाव जमगपव्वया 2 / कहिणं भंते! जमगाणं देवाणं जमिगाओ रायहाणीओ pa0 go0 जंबुद्दीवे दीवे मन्दरस्स पव्वयस्स उत्तरेणं अन्नंमि जंबुद्दीवे 2 बारस जोअणसहस्साइं ओगाहित्ता एत्थ णं जमगाणंदेवाणंजमिगाओ रायहाणीओ pa0 बारस जोअणसहस्साइंआयामविक्खम्भेणं सत्तत्तीसं जोअणसहस्साइंनव य अडयाले जोअणसए किंचिविसेसाहिए प्रिक्खेवेन्न्ण्। पत्तेअंर पायारपरिक्खित्ता, तेणंपागारा सत्तत्तीसंजोअणाइंअद्धजोअणंच उद्धं उच्चत्तेणं मूले अद्धत्तेरस जोअणाई विक्खम्भेणं मझे छ सकोसाइं जोअणाई विक्खम्भेणं उवरि तिन्नि साद्धकोसाइं जोअणाई विक्खम्भेणं मूले विच्छिन्ना मज्झे संखित्ता उप्पिं तणुआ बाहिं वट्टा अंतोचौरंसासवरयनामयाअच्छा, तेणंपागारा णानामणिपञ्चवण्णेहिं कविसीसएहिं उवसोहिआ तंजहा-किण्हेहिंजाव सुकिल्लेहि, तेणं कविसीसगाअद्धकोसंआयामेणं देसूमंअद्धकोसं उद्धं उच्चत्तेणं पञ्च धनुसयाइं बाहल्लेणं सव्वमणिमया अच्छा, जमिगाणं रायहामीणं एगमेगाए बाहाए पणवीसं 2 पणवीसंदारसयं पन्नत्तं, तेणं दारा बावहि~ जोअणाइं अद्धजोअणं च उद्धं उच्चत्तेणं इक्कतीसंजोअणाइंकोसंच विक्खम्भेणंतावइअंचेव पवेसेणं, सेआवरकणगथूमिआगा एवं रायप्पसेणइजविमाणवत्तव्वयाए दारवण्णओजाव अट्ठट्ठमंगलगाइंति, जमियामं रायहाणीणं चउदिसिं पञ्चपञ्च जोअणसए अबाहाए चत्तारि वनसण्डा pa0 असोगवने 1 सत्तिवण्णवने 2 चंपगवनेर चूअवणे4, ते णं वणसंडा साइरेगाइं बारसजो- अणसहस्साई आयामेणं पञ्च जोअणसयाई विक्खम्भेणं पत्तेअं1 पागारपरिक्खित्ता किण्हा वनसण्डवण्णओ भूमिओ पासायवडेंसगा य भा0| ___ जमिगाणं रायहाणीणं अंतो बहुसमरमणिजे भूमिभागे pa0 वण्णगोत्ति, तेसि ण बहुमज्झदेसभाएएत्थणंदुवेउवयारियालयणापन्नत्ता, बारसजोअण-सयाइंआयामविक्खम्भेणं तिन्नि जोअणसहस्साई सत्त य पञ्चानउए जोअणसए परिक्खेवेणं अद्धकोसं च बाहल्लेणं Page #319 -------------------------------------------------------------------------- ________________ 316 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/143 सव्वजंबूणयामयाअच्छा, पत्तेअं2 पउमवरवेइआपरिक्खित्ता, पत्तेअं2 वणसंडवण्णओभा0, तिसोवाणपडिरूवगा तोरणचउद्दिसिं भूमिभागा य bhA0 तस्स णं बहुमज्झदेसभाए एत्थ णं एगे पासायवडेंसए पन्नते बाव इजोअणाइं अद्धजोअणं अद्धजोअणं च उद्धं उच्चत्तेणं इक्वतीसं जोअणाई कोसंच आयामविक्खम्भेणं वण्णओ उल्लोआ भूमिभागा सीहासणा स्प्रिवारा। - एवं पासायपंतीओ एक्कतीसं जोअणाई कोसं च उद्धं उच्चत्तेणं साइरेगाई अद्धसोलसजोअणाई आयामविक्खम्भेणं बीअपासायपंती ते णं पासायवडेंसया साइरेगाई अद्धसोलसोअणाई उद्धं उच्चत्तेणं sAiregAiM addhaTmAiM जोअणाई आयामविक्खम्भेणं तइअपासायपंती तेणं पासायवडेंसया साइरेगाइं अट्ठमाइं जोअणाई उद्धं उच्चत्तेणं साइरेगाई अछुट्टजोअणाइंआयामविक्खम्भेणंवण्णओसीहासणा सपरिवारा, तेसिणं मुलपूसायवडिंसयाणं उत्तरपुरच्छिमे दिसीभाए एत्थ णंजमगाणं देवाणं सहाओ सुहम्माओ प्न्न्त्ताओ। - अद्धतेरस जोअणाइं आयामेणं छस्सकोसाइं जोअणाई विक्खम्भेणं नव जोअणाई उद्धं उच्चत्तेणं अनेगखम्भसयसण्णिविट्ठा सभावण्णओ, तासिणं सभाणंसुहम्माणं तिदिसिंतओ दारा पन्नत्ता, ते णं दारा दो जोअणाई उद्धं उच्चत्तेणं विक्खम्भेणं तावइअंचेव पवेसेणं, सेआ वण्णओ जाव वणमाला, तेसिणंदाराणं पुरओ पत्तेअं2 तओ मुहमंडवा पन्नत्ता, तेणंमुहमंडवा अद्धत्तेरसजोअणाइंआयामेणंछस्सकोसाइजोअणाई विक्खम्भेणं साइरेगाइंदो जोअणाई उद्धं उच्चत्तेणंजावदाराभूमिभागायत्ति, पेच्छाघरमंडवाणंतंचेवपमाणंभूमिभागोमणिपेढिआओत्ति, ताओ णं मणिपेढिआओ जोअणं आयामविक्खम्भेणं अद्धजोअणं बाहल्लेणं सव्वमणिमईआ सीहासणा bhA0, तेसिणं पेच्छाघरमंडवाणंपुरओमणिपेढिआओप0, ताओणंमणिपेढिआओ दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं सव्वमणिमईओ, तासि णं उपिं पत्तेअं2 तओथूभा, तेणंथूभादो जोअणाइंउद्धं उच्चत्तेणंदोजोअणाइंआयामविक्खम्भेणं सेआ संखतल जाव अट्ठमंगलया, तेसिणं थऊभाणं चउदिसिं चत्तारि मणिपेढिआओ p0| - ताओ णं मणिपेढिआओ जोअणं आयामविक्खम्भेणं अद्धजोअणं बाहल्लेणं, जिनपडिमाओ वत्तव्वाओ, चेइअरुक्खाणं मणिपेढिआओ दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं चेइअरुक्खवण्णओत्ति, तेसिणं चेइअरुक्खाणं पुरओ ताओ मणिपेढिआओ पन्नताओ, ताओणं मणिपेढिआओजोयणंआयामविक्खम्भेणं अद्धजोअणंबाहल्लेणं, तासिणं उप्पिं पत्तेअं2 महिंदज्झया पन्नत्ता, तेणं अट्ठमाइंजोअणाई उद्धं उच्चत्तेणं अद्धकोसं उब्बेहेमं अद्धकोसं बाहल्लेणं वैरामयवट्टवण्णओ वेइआवणसंडतिसोवाणतोरणा य भाणिअब्बा, तासि णं सभाणं सुहम्माणं छच्चमणोगुलिआसाहस्सीओ पन्नताओ, तंजहा परथिमेण दो साहस्सीओपन्नत्ताओपञ्चत्थिमेणंदो साहस्सीओदक्खिणेणंएगा सहस्सी उत्तरेणं एगा जाव दामा चिट्ठतित्ति, एवं गोमाणसिआओ, नवरं घूवघडिआओत्ति, तासि णं सुहम्माणं समाणं अंतो बहुसमरमणिज्जे भूमिभागे पन्नते, मणिपेढिआ दो जोअणाई आयामविक्खम्भेणंजोअणंबाहल्लेणं, तासिणंमणिपेढिआणंउपिंमाणवए चेइअखम्भेमहिंदज्झयप्पमाणे उवरिंछक्कोसे ओगाहित्ता हेट्ठा छक्कोसे वज्जित्ता जिनसकहाओपन्नत्ताओत्ति, माणवगस्स पुव्वेणं सीहासणा सपरिवारा पच्चत्थिमेणं सयणिज्जवण्णओ, सयणिज्जाणं उत्तरपुरस्थिमे दिसिभाए खुड्डगमहिंदज्झया मणिपेढिआविहूणा महिंदज्झयप्पमाणा, तेसिं अवरेणं चोप्फाला पहरणकोसा Page #320 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 4 317 - तत्थ णं बहवे फलिहरयणपामुक्खा जाव चिट्ठति, सुहम्माणं उप्पिं अट्ठट्ठमंगलगा, तासि णं उत्तरपुरत्थिमेणं सिद्धाययना स चेव जिनघराणवि गमोत्ति, नवरं इमं नाणत्तं - एसि बहुमज्झदेसभाए पत्ते अं 2 मणिपेढिआओ दो जोअणाई आयामविक्खम्भेणं जोअणं बाहल्लेणं, तासि उप्पिं पत्तेअं 2 देवच्छंदया पन्नत्ता । दो जो अणाई आयामविक्खम्भेणं साइरेगाइं दो जोअणाई उद्धं उच्चत्तेणं सव्वरयनामया जिनपडिमा वण्णओ जाव धूवकडुच्छुगा, एवं अवसेसाणवि समाणं जाव उववायसभाए सयणिज्जं हरओ a, अभिसे असभाए बहुआभिसेक्कं भंडे, अलंकारि असभाए बहु अलंकारिअभंडे चिट्ठइ, ववसायसभासु पुत्थरयणा, नदा पुक्खरिणीओ, बलिपेढा दो जोअणाइं आयामविक्खम्भेणं जोअणं बाहल्लेणं जावत्ति । वृ. 'कहिण' मित्यादि, क्व भदन्त ! उत्तरकुरुषु यमकौ नाम द्वौ पर्वतो प्रज्ञप्तौ ?, गौतम ! नीलवतो वर्षधरवर्वतस्य दाक्षिणात्याच्चरमान्तात् इत्यत्र दाक्षिणात्यं परमान्तं आरभ्येति ज्ञेयं, क्यब्लोपे पञ्चमी, दाक्षिणात्याच्चरमान्तादारम्यार्वाक् दक्षिणाभिमुखमित्यर्थः, अष्टौ योजनशतानि चतुस्त्रिंशदधिकानि चतुरश्च सप्तभागाना योजनस्यावाधया अपान्तराले कृत्वेति शेषः शीताया महानद्या उभयोः कूलयोः एकः पुर्वकूले एकः पश्चिमकूले इत्यर्थः, अत्रान्तरे यमकौ नाम द्वौ पर्वतौ प्रज्ञप्ती, एकं योजनसहनमूर्ध्वोच्चत्वेन अर्द्धतृतीयानि योजनशतान्युद्वेधेन उच्छ्रयचतुर्थाशस्य भूम्यवगाहात् मूले योजनसहस्रमायामविष्कम्भाभ्यां वृत्ताकारत्वात् मध्ये - भूतलतः पञ्च योजनशतातिक्रमेऽर्द्धाष्टमानि योजनशतानि आयामविष्कम्भाभ्यां उपरि-सहस्रयोजनातिक्रमे पञ्चयोजनशतान्यायामविष्कम्भाभ्यां मूले त्रीणि योजनसहस्राणि एकं च योजनशतं द्वाषष्ट्यधिकं किंचिद्विशेषाधिकं कियत्कलमित्यर्थः । परिक्षेपेण, एवं मध्यपरिधिरुपरितनपरिधिश्च स्वयम्भूयह्यौ, मूले विस्तीर्णौ मध्ये संक्षितावुपरि तनुकौ यमकौ - यमलजातौ भ्रातरौ तयोर्यत्संस्थानं तेन संस्थितौ परस्परं सध्शसंस्थानावित्यर्थः, अथवा यमका नाम शकुनिविशेषास्तत्संस्थानसंस्थितौ, संस्थानं चानयोर्मूलतः प्रारभ्य संक्षिप्तसंक्षिप्तमाणत्वेन गोपुच्छस्येव बोध्यं, सर्वात्मना कनकमयौ शेषं व्यक्तं, अष्टशताद्यङ्कोत्पत्तिरेवं- नीलवद्वर्षधरस्य यमकयोश्च प्रथमं यमकयोः प्रथमहदस्य च द्वितीयं प्रथमहृदस्य द्वितीयहृदस्य च तृतीयं द्वितीयहृदस्य तृतीयहृदस्य च चतुर्थं तृतीयहृदस्य चतुर्थहृदस्य च पंचमं चतुर्थहृदस्य पंचमह्रदस्य च षष्ठं पंचमहृदस्य वक्षस्कारगिरिपर्यन्तस्य च सप्तमं एतानि च सप्ताप्यन्तराणि मप्रमाणानि, ततश्च कुरुविष्कम्भात् योजन 11842 कला 2 इत्येवंरूपात् योजनसहस्नायामयोर्यमकयोः योजनसहनमेकं तावत्प्रमाणायामानां पंचानां हृदानां च योजनसहस्रमे (कै) कं उभयमीलने योजनसहस्रषट्कं शोध्यते च जातं योजन 5842 कला 2 ततः सप्तभिर्भागे हृते 834, यच्चावशिष्टं कुरुसत्कं कलाद्वयं तदल्पत्वान्न विवक्षितमिति । अत्रैवानन्तरोक्तवेदिकावनखण्डप्रमाणाद्याह-- 'ताओ ण' मित्यादि, व्यक्तं, सम्प्रत्येतयोर्यदस्ति तदाह- 'तेसि ण 'मित्यादि, तयोर्यमकपर्वतयोरुपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, अत्र पूर्वोक्तः सर्वोबूभागवर्णक उन्नेतव्यः कियतपर्यन्त इत्याह- यावत्तयोर्बहुसमरमणीयस्य भूभागस्य बहुमध्यदेशभागे द्वौ प्रासादावतंसकौ प्रज्ञप्तौ, अथ तयोरुच्चत्वाद्याह- 'ते ण 'मित्यादि, 7 Page #321 -------------------------------------------------------------------------- ________________ 318 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/143 निरवशेषं विजयदेवप्रासादसिंहासनादिव्यवस्थितसूत्रवद्वक्तव्यं, नवरं यमकदेवाभिलापेनेति, 'सेकेणटेणं0 प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे यमकपर्वतयोस्तत्रतत्रदेशेतत्र तत्र प्रदेश क्षुद्रक्षुद्किआसु यावद्विलपङ्क्तिषु बहून्युत्पलानि अत्र यावत्पदात् कुमुदादीनि च्यानि, तथा यमकप्रभाणीति परिग्रहः, तत्र यमको यमकपर्वतस्तप्रभाणि तदाकाराणीत्यर्थः, तथा यमकवर्णाभानि - यमकवर्णसशवर्णानीत्यर्थः, यदिवा यमकाभिधानौ द्वौ देवौ महर्द्धिको अत्र परिवसतस्तेन यमकाविति शेषं प्राग्वत्, अथानयो राजधानीप्रश्नावसरः-'कहि णमित्यादि, क्व भद्त ! यमक- योर्देवयोर्यमिके नाम राजधान्यौ प्रज्ञप्ते?, गौतम ! जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्योत्त-रेणान्यस्मिन्जम्बूद्वीपेद्वीपेद्वादशयोजनसहस्राण्यवगाह्यात्रान्तरे यमकयोर्दैवयोर्यमिके नाम राजधान्यौ प्रज्ञप्ते, द्वादशयोजनसहनण्यायामविष्कम्भाभ्यां सप्तत्रिंशद्योजनसहमणि नव च योजनशतानि अष्टचत्वारिंशदधिकानि किंचिद्विशेषाधिकानि परिक्षेपेण, प्रत्येकं 2 द्वे अपि प्राकारपरिक्षिप्ते, कीशौ तौ प्राकाराविति तत्स्वरूपमाह- 'तेणं पागाराऽइत्यादि, तौ प्राकारौ सप्तत्रिंशद्योजनानियोजनार्द्धसहितानिऊर्बोच्चत्वेनमूले अर्द्धत्रयोदशंयोनंयेषु तान्यर्द्धत्रयोदशानि योजनानि विष्कम्भेनमध्ये षट्सक्रोशानियोजनानि विष्कमेभेन, मूलविष्कम्भतो मध्यविष्कम्भस्यार्द्धमानत्वात्, उपरि त्रीणि सार्द्धक्रोशानि योनानि विष्कम्भेनास्यापि मध्यविष्कम्भतोऽर्द्धमानत्वात्, अत एवमूले विस्तीर्णावित्यादिपदत्रयं विवृतप्रायं, बहिर्वृत्तौ अनुपलक्ष्यमाणकोणत्वात् अन्तश्चतुरस्रौपलक्ष्यमाणकोणत्वात् शेषं प्राग्वत्, अथानयोः कपिशीर्षकवर्णकमाह तेणंपागार nAnAmaNi'ityAdi, तोप्राकारौनानामणीनांपद्मरागस्फटिकमरकताञ्चनादीनां पंचप्रकारावर्णा येषुतानि तथा तैः कपशीर्षकैः-प्राकारग्रैरुपशोभिती, एतदेव विवृणोतितद्यथाकृष्णैर्यावच्छुक्लैरिति, अर्थतेषांकपिशीर्षकाणा मुच्चत्वादिमानमाह-'teNa'mityAdi, निगदसिद्धं, अथानयोः कियन्तिद्वाराणी त्याह-'jamigANa'mityAdi, यमिकयो राजधान्योरेकैकस्यांबाहायां पार्वेपंचविंसत्यधिकंर द्वारशतंप्रज्ञप्तं, तानिद्वाराणिद्वा,षष्टियोजनानिअर्द्धयोजनंच ऊर्बोच्चत्वेन एकत्रिंशद्योजनानि क्रोशं सूर्याभनामकं तस्य वक्तव्यतायां यो द्वारवर्णकः स इहापि ग्राह्यः, कियत्पर्यन्तमित्याह-यावदष्टाष्टमङ्गलकानि, अत्रातिदिष्टमपिसूत्रनलिखितं, विजयद्वारप्रकरणे सूत्रतोऽर्थतश्च लिखितत्वात् अतिदिष्टत्वस्योभयत्रापि साम्याचेति, अथानयोर्बहिर्भागे वनखण्डवक्तव्यमाह- 'jamiyANa'mityAdi, यमिकयो राजधान्योश्चतुर्दिशि चतसृणां दिशां समाहारश्चतुर्दिक्तस्मिंस्तथा, पूर्वादिष्वित्यर्थः, पंचपंचयोजनशतान्यवाधावांअपान्तराले कृत्वेति गम्यते चत्वारि वनखण्डानि प्रज्ञप्तानि, तद्यथा-अशोकवनंसप्तपर्णवनं चम्पकवं आम्रवनमिति, अथैतेषामायामाद्याह तेणं वनसण्डाऽइत्यादि, तेच वनखण्डाः सातिरेकाणि द्वादशयोजनसहस्रणि आयामेन पञ्चयोजनशतानि विष्कम्भेन प्रत्येकं 2 प्राकारैः परिक्षिप्ताः,कृष्णा इतिपदोपलक्षितोजम्बूद्वीपपद्मवरवेदिकाप्रकरणलिखितः पूर्णो वनखण्डवर्णको भूमयःप्रासादावतंसकाश्च भणितव्याः, भूमयश्चैवम्-'तेसिणं वडसंडाणं अंतो बहुसमरमणिज्जा भूमिभागा पन्नत्ता, से जहानामए आलिंगपुक्खरेइ वा जाव नानाविहपंचवण्णेहिं तणेहिं मणीहि औवसोभिआऽइति, प्रासादसूत्रमप्येवं 'तेसि णं वनसंडाणं बहुमज्झदेसभाए पत्तेअं 2 पासायवडेंसए पन्नत्ते, ते णं पासायवडेंसया Page #322 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 319 बावहिजोअणाइं अद्धजोअणंच उद्धं उच्चत्तेणं इक्कतीसंजोअणाइंकोसंच विक्खम्भेणं अब्भुग्गयमूसिअपहसिआइव, तहेव बहुसमरमणिज्जे भूमिभागे उल्लोओ सीहासणा सपरिवारा, तत्थणं चत्तारि देवा महिद्दीआ जाव पलिओवमट्ठिआपरिवसंति taM0-असोए सत्तिवण्णे चंपए चूए' अत्राशोकवनप्रासादेऽशोकनामा देवः, एवं त्रिष्वपि तत्तन्नामानो देवाः परिवसन्ति, अथानयोरन्तर्भागवर्णकमाह- यमिकयो राजधान्योरलमध्यभागे बहुसमरमणीयो भूमिभागःप्रज्ञप्तः, वर्णक इतिसूत्रगतपदेन 'आलिंगपुक्खरेइ वाजावपंचवण्णेहिंमणीहिंउवसोभिए वनसंडविहुण जाव बहवे देवा य देवीओ अ आसयंति जाव viharaMtI'tyanto ग्राह्यः, अत्र च उपकारिकालयनसूत्र- मादर्शेष्वद्दश्यमानमपि राजप्रश्नीयसूत्रायभविमानवर्णके जीवाभिगमे विजयाराजधानीवर्णकेच दृश्यमानत्वात् तिन्निजोअणसहस्साइंसत्त यपंचानौएजोअणसए parikkheveNa'mityAdisUtra-स्यान्यथानुपपत्तेश्च जीवाभिगमतो लिख्यते, आदर्शेष्वश्यमानत्वं च लेखकवैगुण्यादेवेति, तद्यथा- तेषां च बहुसमरमणीयानां भूमिभागानां बहुमध्यदेशभागे अत्रान्तरे द्वे उपकारिकालयने प्रज्ञप्ते, उपकरोति-उपष्टभ्राति प्रासादावतंसकानित्युपकारिका- राजधानीप्रभुसत्कप्रासादावतंसकादीनां पीठिका, अन्यत्र त्वियमुपकार्योपकारिकेतिप्रसिद्धा, उक्तं च-"गृहस्थानं स्मृतं rAjJAmupakAryopakArike"ti सा लयनमिव-गहमिवते प्रतिराजधानि भवत इति द्वेउक्ते, द्वादशयोजनशतानिआयामविष्कम्भाभ्या त्रीणि योजनसहस्राणि सप्त च योजनशतानि पञ्चनवत्यधिकानि परिक्षेपेण, अर्द्धकोशंधनुःसहस्रपरिमाणं बाहल्येन सर्वात्मना जाम्बूनदमये अच्छे प्रत्येकं 2 प्रत्युपकारिकालयनं पद्मवरवेदिकापरिक्षिप्ते प्रत्येकं 2 वनखण्डवर्णको भणितव्यः,सच जगतीगतपद्मवरवेदिकास्थवनखण्डानुसारेणेति, त्रिसोपानप्रतिरूपकाणि-आरोहावरोहमार्गास्तानिचतुर्दिशि-पूर्वादिदिक्षु ज्ञेयानि तोरणानि चतुर्दिशि भूमिभागश्चोप- कारिकालयनमध्यगतो भणितव्यः, तत्सूत्राणि जीवाभिगमोपाङ्गगतानि क्रमेणैव-"से णं वनसंडे देसूणाई दो जोअणाइं चक्कवालविखंभेणं उवयारिआलयणसमए परिक्खेवेणं तेसि णं उवयारि- आलयणाणं चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पन्नत्ता, वण्णओ, तेसिणंतिसोवाणपडिरूव-गाणं पुरओ पत्तेअंर तोरणा पन्नत्ता, वण्णओ, तेसिणंउवयारियालयणाणंउपिंबहुसमरमणिज्जे भूमिभागेप0 जाव मणीहिं उवसोभिएऽइति, अत्र व्याख्या सुगमा, अथ यमकदेवयोर्मूलप्रासाद स्वरूपमाह 'तस्स Na'mityAdi, तस्योपकारिकालयनस्य बहुमध्यदेशभागे अत्रान्तरे एकः प्रासादावतंसकः प्रज्ञप्तः द्वाषष्टिं योजनान्यद्धयोजनं च ऊर्वोच्चत्वेन एकत्रिंशद्योजनानि क्रोशं चायामविष्कम्भाभ्यां वर्णको विजयप्रासादस्येव वाच्यः, उल्लोको-उपरिभागौ भूमिभागौ-अधोभागी सिंहासने सपरिवारे-सामानिकादिपरिवारभद्रासनव्यवस्थासहिते, यच्चात्र उपकारिकालयनस्य प्रासादावतंसकस्य चैकवचनेन विवक्षा उल्लोकभूमिभागसिंहासनानांच द्विवचनेन विवक्षा तत्सूत्रकाराणां विचित्रप्रवृत्तिकत्वादिति, अथास्यपरिवारप्रासादयप्ररूपनामाह-'एवंपासायपंतीओऽइत्यादि, एवं-मूलप्रासादावतंसकानुसारेण परिवारप्रासादपङ्क्त्यो ज्ञातव्या जीवाभिगमतः, पङ्क्त्यश्चात्र मूलप्रासादतश्चतुर्दिक्षुपद्मानामिव परिक्षेयरूपाअवगन्तव्याः, नपुनः सूचिश्रेणिरूपाः, तत्र प्रथमपासादपंक्तिपाठ एवं- 'से णं पासायवडेंसए अन्नेहिं चौहिं तदद्धच्चत्तपमाणमित्तेहिं For Private Page #323 -------------------------------------------------------------------------- ________________ 320 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/143 पासायवडेंसएहिं सव्वओ समन्ता संपरिक्खित्ते' स प्रासादवतंसकोऽन्यैश्चतुर्भिः प्रासादावतंसकैस्तदोच्चत्वप्रमाणमात्रैः, अत्रोच्चत्वशब्देनोत्सेधो गृह्यतेप्रमाणशब्देनच विष्कम्भायामी, तेन मूलप्रासादापेक्षया अर्बोच्चत्वविष्कम्भायामैरित्यर्थः, सर्वतः समन्तात् सम्परिक्षिप्ताः, एषामुच्चत्वादिकं तु साक्षाद् सूत्रकृदेवाह-एकत्रिंशद्योजनानि-सार्द्धपञ्चदशयोजनानि विष्कम्भायामाभ्यामिति, अथ द्वितीयप्रासादपंक्ति, तत्पाठश्चैवम्-'तेणंपासायवडेंसयाअन्नेहि चौहिं तदद्धच्चत्तप्पमाणमित्तेहिं पासायवडेंसएहिं सव्वओ समंता संपरिक्खित्ताऽइति, ते प्रथमपंक्तिगताश्चत्वारः प्रासादाः प्रत्येकमन्यैश्चतुर्मिस्तदोच्चत्वविष्कम्भायामैर्मूलप्रासादापेक्षया चतुर्भागप्रमाणैः प्रासादः परिक्षिप्ताः, अत एवैतेषोडशप्रासादाः सर्वसङ्ख्यया स्युः, एषामुच्चत्वादिकं तु सूत्रकृदाह-ते प्रासादाः सातिरेकाणि-अर्द्धक्रोशाधिकानि सार्द्धपञ्चदशयोजनान्युच्चत्वेन सातिरेकाणि-क्रोशचतुर्यांशाधिकानि अर्धाष्टमयोजनान्यायामविष्कम्भाभ्यामिति, अथ तृतीया पंक्ति, तत्सूत्रमेवम्- 'तेणं पासायवडेंसया अन्नेहिं चौहिं चदद्धच्चत्तप्पमाणमित्तेहिंपासायवडेंसएहिंसव्वओसमन्तासंपरिक्खित्ता' ते द्वितीयपरिधिस्ताः षोडशप्रासादाः प्रत्येकमन्यैश्चतुर्भिस्तदर्बोच्चत्वविष्कम्भायामैर्मूलप्रासादापेक्षया-'ष्टांशप्रमाणोच्चत्वविष्कम्भायामैः सर्वतः समन्तात् सम्परिक्षिप्ताः, अत एवैते तृतीयपंक्तिगताश्चतुःषष्टिप्रासादाः, एतेषामुच्चत्वादिप्रमाणं सूत्रकृदाह-ते चतुःषष्टिरपि प्रासादाः सातिरेकाण्यष्टिमयोजनान्युच्चत्वेन सातिरेकत्वं चप्राग्वत्, अध्युष्टानि-अर्द्धतृतीयानिसातिरेकाणि सार्द्धकोशाष्टांशाधिकानिविष्कम्भायामाभ्यां, एषा सर्वेषां वर्णकः सिंहासनानि च सपरिवाराणि प्राग्वत् । अत्रच पंक्तिप्रासादेषुसिंहासनं प्रत्येकमेकैकं, मूलप्रासादेतुमूलसिंहासनंसिंहासनपरिवारोपेतमित्यादि क्षेत्रसमासवृत्तौ श्रीमलयगिरिपादाः तथा प्रथमतृतीयपंक्त्योर्मूलप्रासादे परिवारे भद्रासनानिद्वितीयपंक्तौ च परिवारे पद्मासनानि इति जीवाभिगमोपाङ्गेइत्यादिविसंवादसमाधानं बहुश्रुतगम्यम्, यद्यपिजीवाभिगमेविजयदेवप्रकरणेतथा श्रीभगवत्यङ्गवृत्तौ चमरप्रकरणेप्रासादपंक्तिचतुष्कंतथाप्यत्र यमकाधिकारेपंक्तित्रयंबोध्यं,-मूलप्रासादेन सह सर्वसंख्ययापञ्चाशीति प्रासादाः, अथात्र सभापञ्चकं प्रपंचयितुकामः सुधर्मासभास्वरूपं निरपयति __ 'tesiNa'mityAdi, तयोर्मूलप्रासादावतंसकयोरुत्तरपूर्वस्यां-ईशानकोणेऽत्रैतस्मिन् भागे यमकयोर्देवयोर्योग्ये सुधर्मेनाम सभेप्रज्ञप्ते, सुधर्माशब्दार्थस्तुसुष्टु-शोभनो धर्मो-देवानांमाणवकस्तम्भवतिजिनसक्थ्याशातनाभीरुकत्वेन देवाङ्गनाभोगविरतिपरिनामरूपो यस्यां सा तथा, वस्तुतस्तु सुष्ठु-शोभनो धर्मोराजधर्मः समन्तुनिमन्तुनिग्रहानुग्रहस्वरूपो यस्यां सा तथा, ते चार्द्धत्रयोदशयोजनान्यायामेन सक्रोशानिषट योजनानि विष्कम्भेन नवयोजनान्यर्बोच्चत्वेन, अत्रलाघवार्थं समावर्णकसूत्रमतिदिशति, अनेकस्तम्भशतसन्निविष्टेइत्यादिपदसूचितः सभावर्णको जीवाभिगभोक्तो ज्ञेयः, स चैवं _ 'अनेगखम्भसयसण्णिविट्ठाओ अब्भुग्गयसुकयवैरवेइआतोरणवररैअसालभंजिआसुसिलिट्ठविसिट्ठसंठिअपसत्थवेरुलिअविमलखंभाओ नानामणिकणगरयणखचिअउज्जलबहुसमसुभत्तभूमिभागाओ ईहामिगउसभतुरगणरमगरविहगवालगकिंनररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ताओ खंभुग्गयवैरवेइआपरिगयाभिरामा विजाहरजमलजुअलजंत Page #324 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 321 जुत्ताओविवाच्चीसहस्समालणीआओ रूवगसहस्सकलिआओ भिसमाणीओ भिब्भिसमाणीओ चक्खुल्लोअणलेसाओ सुहफासाओ सस्सिरीअरूवाओ कंचणमणिरयणथूभिआगाओ नानाविहपंचवण्णघंटापडागपरिमंडिआग्गसिहराओ धवलाओ मरीइकवयविणिम्भुअंतीओ लाउल्लोइअमहिआओ गोसीसरससुरभिरत्तचन्दणदद्दरदिण्णपंचंगुलितलाअउवचिअचंदणकलसाओ चंदणघडसुकयतोरणपडिदुवारदेसभागाओ आसत्तोसत्तविउलवट्टवग्धारिअमल्लदामकलावाओ पंचवण्णसरससुरहिमुक्कपुष्फपुंजोवयारकलिआओ कालागुरुपवरकुंदुरुक्कतुरुकघूवडज्झंतमघमतगन्धुटुआभिरामाओ सुगंधवरगंधिआओ गंधवट्टिभूआओ अच्छरगणसंघविकिण्णाओदिव्वतुडिअसद्दसंपणदिआओसव्वरयनामईओअच्छाओजावपडिरूवाओऽइति अत्र व्याख्या तु सिद्धायतनतोरणादिवर्णकेषु उञ्छवृत्तिन्यायेन सुलभेति न पुनरुच्यते नवरंअप्सरोगणानां-अप्सरः परिवाराणांयः संघः-समुदायस्तेन सम्यक्-रमणीयतया विकीर्णाआकीर्णा दिव्यानांत्रुटिताना-आतोद्यानां ये शब्दास्तैः सम्यक् श्रोत्रमनोहारितयाप्रकर्षेणनदिताशब्दवती, शेषं प्राग्वत्, अथास्यां कति द्वाराणीत्याह-'तासिणं sabhANa'mityAdi, तयोः ससायोः सुधर्मयोस्त्रिदिशि त्रीणि द्वाराणि प्रज्ञप्तानि, पश्चिमायां द्वाराभावात्, तानि द्वाराणि प्रत्येकं द्वे योजने ऊर्वोच्चत्वेन योजनमेकं विष्कम्भेन तावदेव-योजनमेकं प्रवेशेन, श्वेता इत्यादि पदेन सूचितः परिपूर्णो द्वारवर्णको वाच्यो यावद्वनमाला, अथ मुखमण्डपादिषट्नरूपणायाह 'tesiNaMdAraNa'mityAdi, तेषा द्वाराणांपुरतः प्रत्येकं 2 वयोमुखमण्डपाः प्रज्ञप्ताः, समाद्वाराग्रवर्त्तिनो मण्डपा इत्यर्थः, तेच मण्डपाअर्द्धत्रयोदशयोजनान्यायामेन षट्सक्रोशानियोजनानि विष्कम्भेन सातिरेके द्वे योजने ऊर्वोच्चत्वेन, एतेषामपि 'अनेगखंभसयसण्णिविट्ठा' इत्यादि वर्णनं सुधर्मासभाइवनिरवशेषंद्रष्टव्यं, यावद्वाराणां भूमिभागानांचवर्णनं, यद्यप्यत्र द्वारान्तमेव सभावर्णनंतदतिदेशेन मुखमण्डपसूत्रेऽपि तावन्मात्रमेवायातितथापि जीवाभिगमादिषुमुखमण्डपवर्णके भूमिभागवर्णकस्य दृष्टत्वात् अत्रातिदेशः, अथ प्रेक्षामण्डपवर्णकं लाघवादाह-pecchAgharamaNDavANa'mityAdi, प्रेक्षागृहमण्डपानां-रङ्गमण्डपानांतदेव-मुखमण्डपोक्तमेवप्रमाणं, भूमिभाग इतिपदेन सर्वंद्वारादिकभूमिभागपर्यन्तं वाच्यं, एषुच मणिपीठिका वाच्या, एतावदर्थसूचकमिदंसूत्रम् 'तेसि णं मुहमण्डबाणं पुरओ पत्तेअं2 पेच्छाघरमंडवा पन्नत्ता, ते णं पेच्छावरमंडवा अद्धतेरसजोअणाइंआयामेणंजाव दोजोअणाइंउद्धं उच्चत्तेणंजाव मणिफासो, तेसिणंबहुमज्झदेसभाए पत्तेअं2 वैरामयाअक्खाडयापन्नत्ता, तेसि णंबहुमज्झदेसभाए पत्तेअं2 मणिपेढिआओपन्नत्ताओऽत्ति उक्तप्रायं, नवरमक्षपाट:-चतुरस्राकारो मणिपीठिकाधारविशेषः, अस्याः प्रमाणाद्यर्थमाह-'ताओ णं मणिपेढिआओ जोअणं आयामविक्खंभेणं अद्धजोअणं बाहल्लेणं सव्वमणिमईओसीसाहणाभाणिअव्वा' इति, अत्र सिंहासनानि भणितव्यानि सपरिवाराणीत्यर्थः, शेषं व्यक्तम्, अथ स्तूपावसरः-तेषा प्रेक्षागृहमण्डपानांपुरती मणिपीठिकाः, अत्र बहुवचनं न प्राकृत-शैलीभवं यथा द्विवचनस्थाने बहुवचनं हत्था पाया इत्यादिषु, किन्तु बहुत्वविवक्षार्थं, तेमात्र तिसृषु प्रेक्षागृहमण्डपद्वारदिक्षु एकैकसद्भावात् तिम्रो ग्राह्याः, अन्यत्र जीवाभिगमादिषु तथा दर्शनात्, अथैतासां मानमाह-'ताओ ण मित्यादि, कण्ठ्यं, यद्यप्येतत्सूत्रादर्शेषु 'जोअणं आयामवि- खम्भेणं अद्धजोअणं bAhalleNaM'iti पाठो दृश्यते तथापि जीवाभिगमपाठदृष्टत्वेन [13] 21 Page #325 -------------------------------------------------------------------------- ________________ 322 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/143 राजप्रश्नीयादिषु प्रेक्षामण्डपमणिपीठिकातः स्तूपमणि पीठिकाया द्विगुणमानत्वेन दृष्टत्वाच्चायं सम्यक् पाठः सम्भाव्यते, आदर्शेषु लिपिप्रमादस्तु सुप्रसिद्ध एव, अथ स्तूपवर्णनायाह- तासां मणिपीठाकानामुपरि प्रत्येकं 2 स्तूपाः प्रज्ञप्ताः, जीवाभिगमादौ तु चैत्यस्तूपा इति, द्वे योजने ऊर्बोच्चत्वेन द्वे योजने आयामविष्कम्भाभ्यां 'व्याख्यातो vizeSapratipatti'riti देशोन द्वे योजने आयामविष्कम्भाभ्या ग्राह्ये, अन्यथा मणिपीठिकास्तूपयोरभेद एव स्यात्, जीवाभिगमादौ तु सातिरेके द्वे योजने उच्चत्वमित्यर्थः, ते च श्वेताः, श्वेतत्वमेवोपमया द्रढयति-'saMkhadala'tti यावत्करणात् 'संखदलविमलनिम्मलदधिघणगोखीरफेणरययनिअर्पगातासव्वरयनामयाअच्छा जाव पडिरूवा' इति प्राग्वत्, कियडूरं ग्राह्यमित्याह-यावदष्टाष्टमङ्गलकानीति । ___ अथ तच्चतुर्दिशियदस्तितदाह-'tAsiNaMthUbhANa'mityAdi, तेषां स्तूपानांप्रत्येकंचतुर्दिक्षु चतम्रोमणिपीठिकाः प्रज्ञप्ताः, ताश्चमणिपीठिकाःयोजनमायामविष्कम्भेनार्द्धयोजनंबाहल्येन, अत्र जिनप्रतिमा वक्तव्याः, तत्सूत्रं चेदम्-'तासिणं मणिपेढिआणं उप्पिपत्तेअंपत्तेअंचत्तारि जिनपडिमाओ जिनुस्सेहप्पमाणमित्ताओ पलिअंकसण्णिसण्णाओ थूभाभिमुहीओ सण्णिखित्ताओचिटुंति, तंजहा-उसमावद्धमाणा चन्दाननावारिसेणा' इति, एतदवर्णनादिकंवैतादये सिद्धायतनाधिकारेप्रागुक्तं, गताः स्तूपाः, ceiarukkhANa'mityAdi, व्यक्तम्, अत्र चैत्यवृक्षवर्णको जीवाभिगमोक्तो वाच्यः, स चायम्-'तेसि ण चेइअरुक्खाणं अयमेआसवे वण्णावासे पन्नत्ते, taM0-वरइमूलरययसुपइट्ठिअविडिमा रिट्ठामयकंदवेरुलिअरुइलखंधा सुजायवरजायरूवपढमविसालसाला नानामणिरयणविविहसाहप्पसाहवेरुलिअपत्ततवणिजपत्तबेंटा जम्बूनयरतमौसासुकुमालपवालपल्लववरंकुरधरा विचित्तमणिरयणसुरभिकुसुमफलभरणमिअसाला सच्छाया सप्पभाअस्सिरीआ सौज्जोआअमयरसमरसफला अहिअमणनयणणिव्वुइकरापासादीआजावपडिरूवा 4'इति, अत्रव्याख्या-तेषांचैत्यवृक्षानामयमेतद्रूपोवर्णावासः प्रज्ञप्तस्तद्यथा वज्ररत्नमयानि मूलानि येषां तेवज्रमूला-तथा रजता-रजतमयी सुप्रतिष्ठिता विडिमाबहुमध्यदेशभागे ऊर्द्धविनिर्गता शाखा येषां ते तथा ततः पूर्वपदेन कर्मधारयः, रिष्ठरत्नमयः कन्दो येषां ते तथा तथा वैडूर्यरत्नमयो रुचिरः स्कन्धो येषां ते तथा ततः पूर्वपदेन कर्मधारयः, सुजातं-मूलद्रव्यशुद्धं वरं-प्रधानं यज्जातरूपं-रूप्यं तदात्मिकाः प्रथमिका-मूलभूता विशालाः शालाः-शाखायेषांतेतथा, तथावैडूर्याणि-वैडूर्यमयानिपत्राणियेषांतेतथा, तथा तपनीयानितपनीयमयानि पत्रवृन्तानि येषां ते तथा, ततः पूर्ववत् पदद्वयपदद्वयमीलनेन कर्मधारयः, जाम्बूनदा-जाम्बूनदनामकसुवर्णविशेषमया रक्तवर्णा मृदुसुकुमारा-अत्यन्तकोमलाः प्रवाला-ईषदुन्मीलितपत्रभावरूपाः पल्लवा-जातपूर्णप्रथमपत्रभावरूपावरांकुराः-प्रथममुद्भिद्यमानास्तान् धरन्ति ये ते तथा, विचित्रममिरलमयानि सुरभीणि कुसुमानि फलानि च तेषां भरेण नमिता-नामं ग्राहिताः शाखा येषां ते तथा, सती-शोभना छाया येषां ते सच्छायाः, एवं सत्प्रभाः अत एव सश्रीकाः तथा सोयोताः मणिरलानामुदद्योतभावात्, अमृतरससमरसानि फलानि येषां ते तथा, अधिक नयनमनोनिवृतिकराः, शेषं प्राग्व्त्। ___'तेणंचेइअरुक्खा अन्नेहिं बहूहिं तिलयलवयछत्तोवगसिरीससत्तिवण्णलोद्दधवचंदननीवकुडयकयंबपण सतालतमालिआलपिअंगुपारावयरायरुक्खनन्दिरुक्खेहिं सव्वओ समन्ता Page #326 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 323 संपरिक्खित्ता' इति, ते चैत्यवृक्षा अन्यैर्बहुभिस्तिलकसलवगच्छत्रोपगशिरीषसप्तपर्णदधिप लोध्रधवचन्दननीपकुटजकदम्बप-नसतालतमालप्रियालप्रियंगुपारापताजवृक्षनन्दिवृक्षैः सर्वतः समन्तात् सम्परिक्षिप्ताः, एतेच वृक्षाः केचिन्नामकोशतः केचिल्लोकतश्चावगन्तव्याः, ते णं तिलया जाव नंदिरुक्ख मूलवन्तो कंदवन्तो जाव सुरम्मा' ते च तिलकादयो वृक्षा मूलवन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्रथमोपा- गतोऽवसेयं यावत्सुरम्या इति, 'ते णं तिलया जाव नन्दिरुक्खा अन्नाहिं बहूहिं पउमलयाहिं जाव सामलयाहिं सव्वओ समन्ता संपरिक्खित्ता' तेच तिलकादयो वृक्षाः अन्याभिर्बहूभि पद्मलताभि- विच्छयामलताभि सर्वतः समन्तात् सम्परिक्षिप्ताः, यावच्छब्दादत्र नागलताचम्पकलताद्या ग्रह-णीयाः, 'ताओणं पउमलयाओ जाव सामलयाओ निचं कुसुमिआओ जाव पडिरूवाओ' ताश्च पद्मलताद्या नित्यं कुसुमिता इत्यादि लतावर्णनं यावत्प्रतिरूपाः, 'तेसि णं चेइअरुक्खाणं उप्पिं अट्ठमंगलया बहवे झया छत्ताइच्छत्ता,' तेषां चैत्यवृक्षानामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरध्वजाः छत्रातिच्छत्राणीत्यादि चैत्यस्तूपकवद्वक्तव्यं गताश्चैत्यवृक्षाः, अथ महेन्द्रध्वजावसरः ___ 'तेसिणंचेइअरुक्खाण मित्यादि, तेषां चैत्यवृक्षाणां पुरतस्तिस्र मणिपीठिकाः प्रज्ञप्ताः, ताश्चमणिपिठिकाः योजनमायामविष्कम्भाभ्यांअर्द्धयोजनंबाहल्येन tAsiNaMupiMpatteaM'ityAdi, तासांमणिपीठिकानामुपरि प्रत्येकं 2 महेन्द्रध्वजाःप्रज्ञप्ताः, तेचार्द्धष्टमानि-सार्द्धसप्तयोजनानि ऊर्वोच्चत्वेन अर्द्धक्रोशं-धनुःसहस्रमुढेधेन-उण्डत्वेन तदेव बाहल्येन, 'वैरामयवदृ' इतिपदोपलक्षितः परिपूर्णो जीवाभिगमायुक्तवर्णको ग्राह्यः, स चायम्-'वैरामयवट्टलठ्ठसंठिअसुसिलिट्ठपरिघट्टमट्ठसुपैट्ठिआ अनेगवरपञ्चवण्णकुडभीसहस्सपरिमण्डिआभिरामा वाउछुअविजयवेजयन्तीपडागाछत्ताइच्छत्तकलिआतुंगा गगणतलमभिलंमाणसिहरापासादीआ जाव पडिरूवाऽइति, अत्र व्याख्या-वज्रमयाः तथा वृत्तं-वर्तुलं लष्टं-मनोज्ञं संस्थितं-संस्थानं येषांतेतथातथासुश्लिष्टा यथा भवन्तिएवं परिघृष्टा इवखरशाणयापाषाणप्रतिमेव सुश्लिष्टपरिघृष्टाः तथा मृष्टाः-सुकुमारशाणया पाषाणप्रतिमेव तथा सुप्रतिष्ठिताः-मनागप्यचलनात् तथा अनेकैवरैः-प्रधानैः पञ्चवर्णइ कुडभीनां-लघुपताकानां सहस्रैः परिमण्डिताः सन्तोऽभिरामाः शेषप्राग्वत्, 'तेसिणंमहिंदज्झयाणंउप्पिं अट्ठट्ठमङ्गलयाझया छत्ताइछत्ता' इत्यादिसर्वंतोरणवर्णक इव वाच्यं जीवाभिगमत इति। उक्ता महेन्द्रध्वजाः,अथपुष्करिण्यः ताश्च वेइआवनसंड' इत्यादिपर्यन्तसूत्रेण संगृह्यते, तथाहि-'तेसि णं महिंदज्झयाणं पुरओ तिदिसिं तओ नंदा पुक्खरिणीओ पन्नत्ताओ अद्धतेरसजोषणाइंआयामेणंछस्सकोसाइंजोअणाई विक्खम्भेणंदसजोअणाइंउववेहेणंअच्छाओ सण्हाओ पुक्खरिणीवण्णओ पत्तेअं 2 पउमवरवेइआपरिक्खित्ताओ पत्तेअं2 वनसण्डपरिक्खित्ताओवण्णओं तथा 'तासिणंनन्दापुक्खरिमीणंपत्तेअं2 तिदिसिंतओतिसोवाणपडिरूवगा पन्नत्ता, तेसिणंतिसोवाणपडिरूवगाणंवण्णओतोरणवण्णओअभाणिअव्वोजावछत्ताइछत्ताई इति, अत्र जगतीगतपुष्करिणीवत् सर्वं वाच्यं, अथ सुधर्मसभायां यदस्ति तदाह 'तासि na'mityAdi, तयोः सभयोः सुदर्मयोः षट् मनोगुलिकानां-पीठिकानां सहस्राणि प्रज्ञप्तानि, तथाहि-पूर्वस्यां द्वे सहस्र पश्चिमायां द्वे सहस्र दक्षिणस्यामेकं सहस्रं उत्तरस्यमेकं सहस्रं, 'जाव दामा' इत्यत्र यावत्पदादिदंग्राह्यम्-'तासु णंमणोगुलिआसुबहवे सुवण्णरुप्पमया फलगा Page #327 -------------------------------------------------------------------------- ________________ 324 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/143 पन्नत्ता, तेसिणंसुवण्णरुप्पमएसुफलगेसुबहवेवैरामयानागदन्तगा पन्नत्ता, तेसुणंवैरामएसु नागदन्तेसुबहवेकिण्हसुत्तवग्धारिअमललदामकलावाजाव सुकिल्लसुत्तवग्धारिअमल्लदामकलावा, तेणं दाम तवणिज्जलंबूसगा ciThThati'tti सर्वं विजयद्वारवद्वाच्यम्, अनन्तरोक्तं गोमानसिकासूत्रेऽतिदिशति-एवं-मनोगुलिकान्यायेन गोमानस्यः-शय्यारूपाः स्थानविशेषावाच्याः, नवरं दामस्थाने धूपवर्णको वाच्यः, अथास्या एव भूभागवर्णकमाह-'तासि Na0' तयोः सुधर्मयोः सभयोः अन्तर्बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, अत्र मणिवर्णादयो वाच्याः, उल्लोकाः पद्मलतादयोऽपिच चित्ररूपाः, अत्र विशेषतो यद्वक्तव्यं तदाह-'मणिपे-ढिआइत्यादि, अत्र सुधर्मयोर्मध्यभागेप्रत्येकं मणिपीठिकावाच्या, द्वेयोजने आयामविष्कम्भाभ्यायोजनं बाह्ल्येन्। 'tAsiNa'mityAdi, तयोमणिपीठिकयोरुपरिप्रत्येकंमाणवकनाम्निचैत्यस्तम्भेमहेन्द्रध्वजसमाने प्रमाणतोऽष्टिमयोजनप्रमाण इत्यर्थः वर्णकतोऽपि महेन्द्रध्वजवत्, उपरिषट् क्रोशान् अवगाह्य उपरितनषट्कोशान् वर्जयित्वेत्यर्थःअधस्तादपिषट्क्रोशान्वर्जयित्वामध्येऽर्धपञ्चमेषु योजनेषु गम्यं, जिनसक्थीनि, व्यन्तरजातीयानां जिनदंष्ट्राग्रहणेऽनधिकृतत्वात्, सौधर्मेशान- - चमरबलीन्द्रानामेव तदग्रहणात्, शेषो वर्णकश्चात्र जीवाभिगमोक्तो ज्ञेयः, स चायं 'तस्स णं माणवगचेइअस्स खम्भस्स उवरि छक्कोसे ओगाहित्ता हिठ्ठावि छक्कोसे वज्जित्ता मज्झेअद्धपञ्चमेसु जोअणेसु एत्थणंबहवेसुवण्णरुप्पमयाफलगापन्नत्ता, तेसुणंबहवेवैरामया नागदन्तगाप0, तेसुणंबहवे रययामया सिक्कगाप0, तेसुणंबहवेवैरामयागोलयवट्टसमुग्गया पन्नत्ता, तेसु णं बहवे जिणसकाहाओ सण्णिखित्ताओ चिट्ठन्ति, जाओ णं जमगाणं देवाणं अन्नेसिंच बहूणं वाणमंतराणं देवाण यदेवीण य अच्चणिज्जाओ वंदणि0 पूयणिज्जाओ सक्कारणि सम्माणणि कल्लाणं मंगलं देवयं चेइअंपज्जुवासणिज्जाओ' इति, __अत्र व्याख्या- 'तस्स णमित्याद्यारभ्य वज्जित्ता' इति पर्यन्तं प्रायः प्रस्तुतसूत्रे साक्षाद् दृष्टत्वादनन्तरमेव व्याख्यातं, मध्येऽर्द्धपञ्चमेषुयोजनेषुअवशिष्टयोजनेष्वित्यर्थः, अत्रान्तरेबहूनि सुवर्णरूप्यमयानि फलकानि प्रज्ञप्नि, तेषु फलकेषु बहवो वज्रमया नागदन्तकाः प्रज्ञप्ताः, तेषु नागदन्तकेषु बहूनि रजतमयानि शिक्यकानि प्रज्ञप्तानि, तेषु शिक्यकेषु बहवो वज्रमया गोलको-वृत्तोपलस्तद्वद वृत्ताः समुदकाः-प्रसिद्धाः प्रज्ञप्ताः, तेषु समुद्गकेषुबहूनि जिनसक्थीनि सन्निक्षप्तानि तिष्ठन्ति, यानि यमकयोर्देवयोः अन्येषां च बहूनां यमकराजधानीवास्तब्यानां वानमन्तराणां देवानां देवीनां च अर्चनीयानि चन्दनादिना वन्दनीयानि स्तुत्यादिना पूजनीयानि पुष्पादिना सत्कारणीयानि वस्त्रादिना सन्माननीयानि बहुमानकरणतः कल्याणं मङ्गलं दैवतं चैत्यमिति पर्युपासनीयानीति, एतदाशात- नाभीरुतयैव तत्र देवा देवयुवतिभिर्न सम्भोगादिकमाद्रियन्ते नापि मित्रदेवादिभिहस्यिक्रीडादिपराः स्युरिति, ननु जिनगृहादिषु जिनप्रतिमानां देवानामर्चनीयत्वादिकमाशातनात्यागश्च युक्ती, तासां सद्भावस्थापनावपत्वेनाराध्यतासङ्कल्पप्रादुर्भावसम्भवात्, न तथा जिनदंष्ट्रादिषु, तेन कथं तौ घटते? पूज्यानामङ्गानि पूज्या इव पूज्यानीति सङ्कल्पस्यात्रापि प्रादुर्भावात् पूज्यत्वं महावैरोप-शमकगुणवत्वेन च, अस्मिन्नर्थे श्राद्धविधिवृत्तिसम्मति, तथाहि परीक्षाप्राप्तानिर्लोभतागुणं रत्नसारकुमारं प्रति cndrshekhrvcH॥1|| "हरिसेनानीहरिणैगमेष्यनिमिषाग्रणीः । युक्तमेव तव श्लाधां, कुरुते, सुरसाक्षिकम् ॥ Page #328 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 4 ॥ 2 ॥ ॥ 3 // // 4 // // 5 // // 6 // // 7 // 112 11 // 9 // 119011 आधिव्याधिमहादोषमहावैरनिवारिणा ॥ कियत्कालव्यतिक्रान्तौ, सिक्तौ महत्तरैः सुरैः । बभूवतुः प्रशान्तौ तौ किं वा सिध्येन्न तज्जलात् । युग्मम् । ततस्तयोर्मिथस्त्यक्तवैरयोः सचिवैर्द्वयोः । प्रोचे पूर्वव्यवस्थैवं, सुधियां समये हि गीः । / सा चैवम्-दक्षिणस्यां विमाना ये, सौधर्मेशस्य तेऽखिलाः । उत्तरस्यां तु ते सर्वेऽपीशानेन्द्रस्य सत्तया ॥ पूर्वस्यामपरस्यां च, वृत्ताः सर्वे विमानकाः । त्रयोदशापीन्द्रकाश्च, स्यु सौधर्मसुरेशितुः ॥ पूर्वापरदिशोस्त्रयनश्चतुरनश्च ते पुनः । सौधर्माधिपतेरर्द्धा, अर्द्धा ईशानचक्रिणः ॥ सनत्कुमारमाहेन्द्रेऽऽप्येष एव भवेत् क्रमः । वृत्ता एव हि सर्वत्र, स्युर्विमानेन्द्रकाः पुनः ॥ इत्थं व्यवस्थया चेतः स्वास्थ्यमास्थाय सुस्थिरौ । विमत्सरौ प्रीतिपरौ, जज्ञाते तौ सुरेश्वरौ । / इति ॥ 15 ॥ अथ प्रकृतं प्रस्तूयते - 'माणवगस्स' इत्यादि, माणवकस्य चैत्यस्तम्भस्य पूर्वेण - पूर्वस्यां दिशि सुधर्मायामेव सभायां सिंहासने सपरिवारे स्तः, यमकदेवयोः प्रत्येकमेकैकसद्भावात्, तस्मादेवपश्चिमायां दिशि शयनीये वर्णकञ्च तदीयः श्रीदेववर्णनाधिकारे उक्तः, शयनीययोरुत्तरपूर्वस्यां दिशि क्षुल्लकमहेन्द्रध्वजौ स्तः, तौ च मनतो महेन्द्रध्वजप्रमाणौ, सार्द्धसप्तयोजनप्रमाणावुच्चत्वेनार्द्धक्रोशमुद्वेधेन - बाहल्याभ्यामित्यर्थः, ननु यदीमौ प्रागुक्तमहेन्द्रध्वजतुल्यौ तदा किमिमौ क्षुल्लकेन विशेषितौ ?, उच्यते, मणिपीठिकाविहीनौ त एव क्षुल्लौ, कोऽर्थः ? - 1199 11 ॥ 12 // // 13 // " वक्ति स्म विस्मयस्मेरः कुमारः स सुराग्रणीः । मामश्लाध्यं श्लाघते किं ? सोऽप्युवाच श्रृणु ब्रुवे ॥ नव्योत्पन्नतयाऽन्यर्हि, सौधर्मेशानशक्रयोः । विवादोऽभूद्विमानार्थं, हर्म्यार्थमिव हर्मिणोः । / विमानलक्षा द्वात्रिंशत्तथाऽष्टाविंशति क्रमात् । सन्त्येतयोस्तथाऽप्येतौ विवदेते स्म धिग् भवम् ॥ तयोरिवोर्वीश्वरयोर्विमानर्द्धिप्रलुब्धयोः । नियुद्धादिमहायुद्धान्यप्यभूवनन्ननेकशः ॥ निवार्यते हि कलहस्तिरश्चां तरसा नरैः । नराणां च नराधीशैर्नराधीशां सुरैः क्वचित् ॥ सुराणां च सुराधीशैः सुराधीशां पुनः कथम् । केन वा स निवार्येत, वज्राग्निरिव दुःशमः ? ॥ युग्मम् । माणवकाख्यस्तम्भस्थार्हददंष्ट्राशान्तिवारिणा । 1198 11 325 Page #329 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/143 द्वियोजनप्रमाणणिपीठिकोपरिस्थितत्वेन पूर्वे महान्तो महेन्द्रध्वजास्तदपेक्षया इमौ च क्षुल्लावित्यर्थादागतमिति, तयोः क्षुल्लमहेन्द्रध्वजयोरेकैकराजधानीसम्बन्धिनोरपरेण पश्चिमायां चोप्पालो नाम प्रहरणक्रोशः-प्रहरणभाण्डागारं तत्र बहूनि परिघरत्नप्रमुखाणि यावत्पदात् प्रहरणरत्नानि सन्निक्षिप्तानि तिष्ठन्ति, 'सुहम्माण' मित्यदि, सुधर्मयोरुपर्यष्टाष्टमङ्गलकानि इत्यादि तावद् वक्तव्यं यावद् बहवः सहस्रपत्रहस्तकाः सर्वरत्नमया इत्यादि । सुधर्मसभातः परं किमस्तीत्याह - 'तासि 'मित्यादि, तयोः सुधर्मसभयोरुत्तरपूर्वस्यां दिशि द्वे सिद्धायतने प्रज्ञप्ते इति शेषः, प्रतिसभकैकसद्भावादिति, अत्र लाघवार्थमतिदेशमाह - एष एव - सुधर्मासभोक्त एव जिनगृहानामपि गमः - पाठोऽवगन्तव्यः, स चायम् 'ते णं सिद्धाययना अद्धतेरसजोअणाई आयामेणं छस्सकोसाइं विक्खम्भेणं नव जोअणाई उद्धं उच्चत्तेणं अनेगखम्भसयसण्णिविट्ठा' इत्यादि, यथा सुधर्म्मायास्त्रीणि पूर्वदक्षिणोत्तरवर्तीनि द्वाराणि तेषां पुरतो मुखमण्डपाः तेषां च पुरतः प्रेक्षाण्डपाः तेषां पुरतः स्तूपाः तेषा पुरतश्चैत्यवृक्षाः तेषां पुरतो महेन्द्रध्वजाः तेषां पुरतो नन्दापुष्करिण्य उक्तास्तदनु सभायां षड् मनोगुलिकासहस्राणि षड् गोमानसीसहस्राण्युक्तानि एवमनेनैव क्रमेण सर्वं वाच्यम्, अत्र च सुधर्मातो यो विशेषस्तमाह-'नवरं इमं नाणत्तं' इत्यादि व्यक्तम्, अथ सुधर्मासभोक्तमेव sabhAcuSke'tidizannAha'evaM अवसेसाणवि' इत्यादि, एवं सुधर्मान्यायेन अवशिष्टानामुपपातसभादीनां वर्णनं ज्ञेयं, कियत्पर्यन्तमित्याह-यावदुपपातसभायां - उत्पित्सुदेवोत्पत्युपलक्षितसभायां शयनीयं वर्णनीयं तच्च प्राग्वत्, तथा ह्रदश्च वक्तव्यो नन्दापुष्करिणीमानः, स चोत्पन्नदेवस्य शुचित्वजलक्रीडादिहेतुः, ततोऽभिषेकसभायां - अभिनवोत्पन्नदेवाभिषेकमहोत्सवसथानभूतायां बहु आभिषेक्यंअभिषेकयोग्यं भाण्डं वाच्यं, तथा अलङ्कारसभायां - अभिषिक्तसुरभूषणपरिधानस्थानरूपायां सुबहु अलङ्कारिकभाण्डं - अलङ्कारयोग्यं भाण्डं तिष्ठति, व्यवसायसभयोः - अलंकृतसुरशुभाध्यवसायानुचिन्तन्थानरूपयोः पुस्तकरले ततो बलिपीठे अर्चनिकोत्तरकालं नवोत्पन्नसुरयोर्बलिविसर्जनपीठे द्वे योजने आयामविष्कम्भाभ्यां योजनं बाहल्येन यावत्पदात् 'सव्वरयनामया अच्छा पासाईआ 4' ततो नन्दाभिधाने पुष्करिण्यौ बलिक्षेपोत्तरकालं सुधर्मासभां जिगमिषतोरभिनवोत्पन्नसुरयोर्हस्तपादप्रक्षालनहेतुभूते, अत एव सूत्रे प्रथमोक्ते अपि नन्दापुष्करिण्यौ प्रयोजनक्रमवशात् पश्चाद् व्याख्याते क्रमप्राधान्याद् व्याख्यानस्य, अथ यथा सुधर्मासभातः उत्तरपूर्वस्यां दिशि सिद्धायतनं तथा तस्योत्तरपूर्वस्यां दिशि उपपातसभा, एवं पूर्वस्मात् पूर्वस्मात् परं परमुत्तरपूर्वस्यां वाच्यं यावद्वलिपीठादुत्तरपूर्वस्यां नन्दा पुष्करिणीति, अत्र च 'जमिगाओ रायहाणीओ' इत्यादिसूत्रेषु द्विवचनेन, 'तासिं जाव उप्पिं माणवए चेइअखम्भे' इत्यादिसूत्रेष्वेकवचन्ने निर्देशः सूत्रकाराणां प्रवृत्तिवैचित्र्यादिति । वर्णिते यमिकाभिधे राजधान्यौ, अनायरधिपयोर्यमकदेवयोरुत्पत्यादिस्वरूपख्यानाय विस्तरारुचि सूत्रकृत् संग्रहगाथामाह 326 मू. (144) उववाओ संकप्पो अभिसेअविहूसणा य ववसाओ । अणिअसुधम्मगमो जहा य परिवारणाइद्धी । / वृ. 'उववाओ संकप्पो' इत्यादि, उपपातो - यमकयोर्देवयोरुत्पत्तिर्वाच्या, ततः उत्पन्नयोः सुरयोः शुभव्यवसायचिन्तनरूपः सङ्कल्पः, ततोऽभिषेकः - इन्द्राभिषेकः, ततः विभूषणा - अलङ्कार Page #330 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 4 सभायामलङ्कारपरिधानं, ततो व्यवसायः - पुस्तकदघाटनरूपः, ततः अर्चनिका - सिद्धायतनाद्यर्चा, ततः सुधर्मायां गमनं, यथा च परिवारणा - परिवारकरणं स्वस्वोक्तदिशि परिवारस्थापनं यथा यमकयोर्देवयोः सिंहासनयो । परितो वामभागे चतुःसहस्रसामानिकभद्रासनस्थापनं सैव ऋद्धिसम्पत् रूपनिष्पत्तिस्तु 'णिज् बहुलं नाम्रः कृगादिषु' इत्यनेन करणार्थे ऽनिवेत्यासशरयधट्टनवन्देरनः ' इत्यनेन चानप्रत्यये स्त्रलिङ्गीय आपप्रत्यये साधुः तथा वाच्यं 'जीवाभिगमादिभ्यः' / मू. (145) जावैयंमि पमाणंमि हुंति जमगाओ णीलवंताओ । तावइअमन्तरं खलु जमगदहाणं दहाणं च ॥ बृ. अथ यमकौ द्रहाश्च यावतां अन्तरेण परस्परं स्थितास्तन्निर्णेतुमाह - 'जावैयं' इत्यादि, यावति प्रमाणे - अन्तरमाने नीलवतो यमकौ भवतः खलु निश्चितं तावदन्तरं योजनसप्तभागचतुर्भागाभ्यधिकचतुस्त्रशदधिकाष्टशतयोजनरूपं यमकद्रहयोर्द्रहाणां च बोध्यमिति शेषः, उपपत्तिस्तु प्राग्वत् । अथ येषां हृदानामन्तरमानमन्तरमुक्तं तान् स्वरूपतो निर्द्दिशति मू. (146) कहि णं भंते ! उत्तरकूराए नीलवन्तद्दहे नामं दहे pa0 go0 जमगाणं दक्खिणिल्लाओ चरिमंताओ अट्ठसे चोत्तीसे चत्तारि अ सत्तभाए जोअणस्स अबाहाए सीआए महानईए बहुमज्झदेसभाए एत्थ णं नीलवन्तद्दहे नामं दहे pa0 दाहिणउत्तरायए पाईणपडीणविच्छिण्णे जहेव पउमद्दहे तहेव वण्णओ ने अव्वो, नाणत्तं दोहिं पउमवरवेइआहिं दोहि य वनसंडेहिं संपरिक्खित्ते, नीलवंते नामं णागकुमारे देवे सेसं तं चेव नेअव्वं, नीलवंतद्दहस्स पुव्वावरे पासे दस 2 जोअणाई अबाहाए एत्थ णं वीसं कंचणगपव्वया pa0, एगं जोयणसयं उद्धं उच्चत्तेणं वृ. 'कहि ण' मित्यादि, क्व भदन्त ! उत्तरकुरुषु 2 नीलवदद्रहो नाम द्रहः प्रज्ञप्तः ?, गौतम यमकयोर्दाक्षिण्या चरमान्तादष्ट शतानि चतुस्त्रिंशदधिकानि चत्वारि च सप्तभागान् योजनस्य अबाधया कृत्वा इति गम्यं, अपान्तराले मुक्त्वेति भावः, शीताया महानद्या बहुमध्यदेशभागेऽत्रान्तरे नीलवदद्रहो नाम द्रहः प्रज्ञप्तः, दक्षिणोत्तरायतः प्राचीनप्रतीचीनविस्तीर्ण, पद्मद्रहश्च प्रागपरायतः उदगदक्षिणपृथुरिति पृथग्विशेषणं, यथैव पद्मद्रहे वर्णकस्तथैव नेतव्यः, नानात्वमिति विशेषोऽयं, द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्या सम्परिक्षिप्तः, अयं भावः - पद्मद्रह एकया पद्मवरवेदिकया एकेन च वनखण्डेन परिक्षिप्तः, अयं तु प्रविशन्त्या निर्यान्त्या च शीतया महानद्या द्विभागीकृतत्वेनोभयोः पार्श्वयोर्वर्त्तिनीभ्यां वेदिकाभ्यां युक्त इति सम्यक्, अर्थश्च नीलवद्वर्षधरनिभानि तत्र तत्र प्रदशेषु शतपत्रादीनि सन्ति अथवा नीलवन्नामा नागकुमारो देवोऽत्राधिपतिरिति नीलवान् ह्रद इति, शेषं पद्मादिकं तदेव नेतव्यं, पद्मद्रह इव पद्ममानसङ्ख्यापरिक्षेपादिकं ज्ञातव्यमित्यर्थः । अथ काञ्चनगिरिव्यवस्थामाह - नीलवदद्रहस्य पूर्वापरपार्श्वयोः प्रत्येकं दशदशयोजनान्यबाधया कृत्वेति गम्यं, आपन्तराले मुक्त्वेति भावः, अत्रान्तरे दक्षिणोत्तर श्रेण्या परस्परं मूले सम्बद्धाः अन्यथा शतयोजनविस्तारानामेषां सहस्रयोजनमाने ब्रहायामेऽवकाशासम्भव इति, विंशति काञ्चनकपर्वताः प्रज्ञप्ताः, एकं योजनशतमूर्ध्वोच्चत्वेन, गाथाद्वयेनैतेषां विष्कम्भप रिक्षेपावाह मू. (147) मूलंमि जोअणसयं पन्नत्तरि जोअणाई मज्झमि । उवरितले कंचनगा पन्नासं जोअणा हुंति ॥ 327 Page #331 -------------------------------------------------------------------------- ________________ 328 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/147 वृ.मूले योजनशतं मध्ये-मूलतः पञ्चाशद्योजनोर्ध्वगमने पञ्चसप्ततिर्योजनानिउपरितनेशिखरतले पञ्चाशद्योजनानि विस्तारेण भवंति काञ्चनकाभिधाः पर्वताः मू. (148) मूलंमि तिन्नि सोले सत्तत्तीसाइंदुन्नि मज्झमि । अट्ठावन्नं च सयं उवरितले परिरओ होइ॥ वृ. मूले त्रीणि योजनशतानि षोडशाधिकानि मध्ये द्वे योजनशते सप्तत्रिंशदधिके अष्टपञ्चाशदधिकयोजनशतं उपरितले परिरयः-परिधिरिति ॥ इह च मूले परिधौ मध्यपरिधौ च किंचिद्विशेषाधिकत्वं गाथाबन्धानुलोभ्यादनुक्तमप्यवसेयं । मू. (149) पढमित्थ नीलवंतो 1 बितिओ उतरकुरू 2 मुन्नेअव्वो। चंदद्दहोत्थ तइओ 3 एरावय 4 मालवंतो a5॥ वृ.अथसङ्ख्याक्रमेणपञ्चानामपिहदानांनामान्याह-'पढमित्थ इत्यादि, प्रथमोनीलवान् द्विती उत्तरकुरुतिव्यः चन्द्रद्रहोऽत्रतृतीयः ऐरावतश्चतुर्थपञ्चमोमाल्यवांश्च, अथानन्तरोक्तानां काञ्चनाद्रीणां एषां च द्रहादीनां स्वरूपप्ररूपणाय लाघवार्थमेकमेव सूत्रमाहमू. (150) एवं वण्णओ अट्ठो पमाणं पलिओवमट्टीआ देवा। वृ. "एवंवण्णओऽइत्यादि, एवं-उक्तन्यायेन नीलवदद्रहन्यायेनेत्यर्थः उत्तरकुरुहृदादीनामपिज्ञेयः पद्मवरवेदिकावनखण्डत्रिसोपानप्रतिरूपकतोरणमूलपद्माष्टोत्तरशतपद्मपरिवारपद्मशेषपद्मपरिक्षेपत्रयवक्तव्यतापि, तथैवार्थौत्तरकुर्वद्रिद्रहनामान्वर्थौत्तरकुरुहदप्रभोत्तरकुरुहदाकारोत्पलादियोगादुत्तरकुरुदेवस्वामिकत्वाच्चोत्तरकुरुहद इति, चन्द्रहदप्रभाणि-चन्द्रहदाकाराणि चन्द्रहदवर्णानि चन्द्रश्चात्र देवः स्वामीति चन्द्रहदः, ऐरावतं-उत्तरपार्श्ववर्तिभरतक्षेत्रप्रतिरूपकक्षेत्रविशेषस्ततप्रभाणि-तदाकाराणि, आरोपितज्यधनुराकाराणीत्यर्थः, उत्पलादीनि ऐरावतश्चात्रदेवः प्रभुरित्यैरावतः,माल्यवद्वक्षस्कारनिभोत्पलादियोगान्माल्यवद्देवस्वामिकत्वाच्च माल्यवदहद इति, प्रमाणंच सहस्र योजनान्यायामस्तदर्द्ध विष्कम्भ इत्यादिकं, पल्योपमस्थितिकाश्चात्र देवाः परिवसन्ति तत्राद्यस्य नागेन्द्र उक्तः, शेषाणांव्यन्तरेन्द्राः, काञ्चनाद्रीणांचवर्णको यमकाद्रिवद्वाच्यः, अर्थश्च काञ्चनवर्णोत्पलादियोगात् काञ्चनाभिधदेवस्वामिकत्वाच्च काञ्चनाद्रयः,प्रमाणं योजनशतोच्चत्वं मूले योजनशतं विस्तार इत्यादिकं उत्तरकुरुहृदादिशेषद्रहपार्श्ववर्तिकाञ्चनाचलापेक्षयेदंबोध्यं, अथवा प्रमाणप्रतिहदं विंशति प्रतिपार्श्वदश सर्वसङ्ख्यया शतमित्यादिकं पल्योपमस्थितिकाश्चात्र देवा इति राजधान्यश्चैतेषामत्रानुक्ताअपि यमकदेवराजधानीवद्वाच्याः परं त्त्त्द्भिलापेनेति। अथ यन्नाम्ना इदं जम्बूद्वीपं ख्यातं तां सुदर्शनानाम्नी जम्बू विवक्षुस्तदधिष्ठानमाह मू. (151) कहि णं भंते ! उत्तरकुराए 2 जंबूपेढे नाम पेढे pa0 go0 नीलवंतस्स वासहरपव्वयस्स दक्खिणेणं मंदरस्स उत्तरेणं मालवंतस्स वक्खारपव्वयस्स पच्चत्थिमेणं सीआए महानईएपुरथिमिल्ले कूले एत्थ णं उत्तरकुराए जंबूपेढेनामंपेढे pa0, पंचजोअणसयाइंआयामविक्खंभेणं पन्नरस एक्कासीयाइं जोअणसयाई किंचिविसेसाहिआई प्रिक्खेवेन्न्ण्। बहुमज्झदेसभाए बारस जोअणाईबाहल्लेणं तयनंतरचणंमायाए 2 पदेसपरिहाणीए 2 सव्वेसु णं चरिमपेरंतेसु दो दो गाऊआई बाहल्लेणं सव्वजंबूणयामए अच्छे, से णं एगाए Page #332 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 329 पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिखित्ते दुण्हपि वण्णओ, तस्स णं जंबूपेढस्स चउद्दिसिं एए चत्तारि तिसोवाणपडिरूवगा पन्नत्ता वण्णओ जाव तोर्न्नाई। तस्स णं जंबूपेढस्स बहुमज्झदेसभाए एत्थ णं मणिपेढआ पन्नत्ता अट्ठजोअणाई आयामविक्खम्भेणं चत्तारिजोअणाई बाहल्लेणं, तीसेणं मणिपेढिआए उप्पिं एवणंजंबूसुदंसणा पन्नत्ता, अट्ठ जोअणाई उद्धं उच्चत्तेणं अद्धजोअणं उब्वेहेणं, तीसे णं खंधो दो जोअणाई उद्धं उच्चतेणं अद्धजोअणं बाहल्लेणं, तीसे णं साला छ जोअणाई उद्धं उच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोअणाई आयामविस्खंभेणं साइरेगाइं अट्ठ जोअणाई सव्वंग्गेणं । तीसे णं अयमेआरूवे वन्नावासे paM0- वैरामया मूला रययसुपइट्ठिअविडिमा जाव अहिअमनिव्वुइकरी पासाईआ दरिसणिज्जा0, जंबूएणं सुदंसणाए चउद्दिसिं चत्तारि सालापं0, तेसिणंसालाणंबहुमज्झदेसभाएएत्थणं सिद्धाययने पन्नत्ते, कोसंआयामेणंअद्धकोसंविक्खम्भेणं देसूणगं कोसं उद्धं उच्चत्तेणं अनेगखम्भसयसन्निविटे जाव दारा पंचधनुसयाई उद्धं उच्चत्तेणं जाववणमालाओमणिपेढिआपंचधनुसयाईआयामविक्खंभेणं अद्धाइजाइं धनुसयाइंबाहल्लेणं, तीसेणंमणिपेढिआए उप्पिं देवच्छन्दए पंचधनुसयाइंआयामविस्खम्भेणं साइरेगाइं पंचधनुसयाई उद्धं उच्चत्तेणं, जिनपडिमावण्णओ नेअव्वोत्ति॥ तत्थणंजे से पुरथिमिल्ले साले एत्थणंभवणे पन्नत्ते, कोसं आयामेणंएवमेव नवरमित्थ सयणिज्जं सेसेसु पासायवडेंसयासीहासणा यसपरिवारा इति । जंबूणंबारसहिं पउमवरवेइआहिं सव्वओ समंता संपरिक्खित्ता, वेइआणं वण्णओ, जंबूणं अन्नेणं अट्ठसएणंजंबूणं तदद्धच्चत्ताणं सव्वओ समंता संपरिक्खित्ता, तासि णं वण्णओ, ताओ णं जंबू छहिं पउमवरवेइआहिं संपरिक्खित्ता, जंबूएणंसुदंसणाए उत्तरपुरस्थिमेणं उत्तरेणं उत्तरपञ्चत्थिमेणं एत्थ णं अणाढिअस्स देवस्स चउण्हं सामानिअसाहस्सीणं चत्तारि जंबूसाहस्सीओ पन्नताओ, तीसे णं पुरथिमेणं चउण्हं अग्गमहिसीणं चत्तारि जंबूओ पन्नत्ताओ वृ. 'kahiNa'mityAdi, क्व भदन्त ! उत्तरकुरुषुजम्बूपीठं नाम पीठंप्रज्ञप्तं?,निर्वचनसूत्रे गौतमेत्यामन्त्रणं गम्यं, नीलवतो वर्षधरवर्वतस्य दक्षिणेन मन्दरस्य पर्वतस्योत्तरेण माल्यवतो वक्षस्कारपर्वतस्य गजदन्तापरपर्यस्य पश्चिमेन-पश्चिमायां शीताया महानद्याः पूर्वकूले-शीताद्विभागीकृतोत्तरकुरुपूर्वार्द्ध तत्रापि मध्यभागे अत्रान्तरे उत्तरकुरुषु कुरषु जम्बूपीठं नाम पीठं प्रज्ञप्तं, पञ्चयोजनशतान्यायामविष्कम्भेन योजनानां पञ्चदशशतान्येकाशीत्यधिकानि किंचिद्वेशेषाधिकानिपरिक्षेपेण बहुमध्यदेशभागेविवक्षितिदिकप्रान्तादर्धतृतीयशतयोजनातिक्रमे इत्यर्थः |बाह्ल्येन् द्वादशयोजनानि, तदनन्तरंमात्रया2-क्रमेण2 प्रदेशपरिहाण्या परिहीयमाणः 2 'सव्वेसुत्ति पाकृतत्वात् पञ्चम्यर्थे सप्तमी तेन सर्वेभ्यश्चरमप्रान्तेषु मध्यतोऽर्द्धतृतीययोजनशतातिक्रमे इत्यर्थः, द्वौ क्रोशौ बाहल्येन, सर्वात्मना जाम्बूनदमयं, 'accha'mityAdi, सेणंएगाए pauma'ityAdi, तदितिअनन्तरोक्तंजम्बूपीठंएकया पद्मवरवेदिकया एकेनच वनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्तमिति शेषः, द्वयोरपिपद्मवरवेदिकावनखण्डयोवर्णकः स्मर्त्तव्यः प्राक्तनः तच्च जघन्यतोऽपि चरमान्ते द्विक्रोशोच्चं कथं सुखारोहावरोहमियाशङ्कयाह 'तस्स णमित्यादि, तस्य जम्बूपीठस्य चतुर्दिशि एतानि दिग्नामोपलक्षितानि चत्वारि Page #333 -------------------------------------------------------------------------- ________________ 330 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/151 त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, एतानिच त्रीणि मिलितानिद्विक्रोशोच्चानि भवन्तिकोशविस्ती निअतएव प्रान्त द्विक्रोशबाहल्यात्पीठात् उत्तरतामवतरतांचसुखावहद्वारभूतानिवर्णकश्च तावद्वक्तव्योयावत्तोरणानि, tassaNa'mityAdi, व्यक्तं, 'तीसे णमित्यादि, तस्यामणिपीठिकाया उपरिअत्जम्बूःसुदर्शनानाम्नीप्रज्ञप्ता, अष्टयोजनान्यूर्वोच्चत्वेन अर्द्धयोजनमुद्वेधेन-भूप्रवेशेन, अथास्या एवोच्चत्वस्याष्ट योजनानि विभागतो द्वाभ्यां सूत्राभ्या दर्शयति____ 'तीसे ण मित्यादि, तस्या जम्ब्वाः स्कन्धः-कन्दादुपरितनःशाखाप्रभवपर्यन्तोऽवयवो द्वे योजने ऊर्बोच्चत्वेनार्द्धयोजनंबाहल्येन-पिण्डेन तस्याःशाला विडिमापरपर्यायादिप्रसृता शाखा-मध्यभागप्रभवा ऊर्ध्वगता शाखा षड् योजनान्यूर्वोच्चत्वेन, तथा बहुमध्यदेशभागे प्रकरणाजम्बूरितिगम्यम्, अष्टौ योजनान्यायामविष्कम्भाभ्यां तान्येवास्याः स्कन्धोपरितनभागाचतसृष्वपि दिक्षुप्रत्येकमेकैका शाखा निर्गताताश्च क्रोशोनानिचत्वारियोजनानि, तेन पूर्वापरशाखादैर्ध्यस्कन्धबाहल्सम्बन्ध्यर्द्धयोजनमीलनेनोक्तसङ्ख्यानयनं, बहुमध्यदेशभागश्चात्र व्यावहारिको ग्राह्यः, वृक्षादीनांशाखाप्रभवस्थाने मध्यदेशस्यलोकैर्व्यवह्रियमाणत्वात्, पुरुषस्य कटिभाग इव, अन्यथा विडिमाया द्वियोजनातिक्रमे निश्रयप्राप्तस्य मध्यभागस्य ग्रहणे पूर्वापरशाखाद्वयविस्तारस्य ग्रहणसम्भवः विषमश्रेणिकत्वात्, अथवा बहुमध्यदेशभागःशाखानामिति गम्यते, कोऽर्थ : ?-यतश्चतुर्दिक्शाखामध्यभागस्तस्मिन्नित्यरर्थः, अष्टयोजनानयनं तु तथैव, उच्चत्वेन तुसवग्रिण-सर्वसङ्ख्यया कन्दस्कन्धविडिमापरिमाणमीलनेसातिरेकाण्यष्टौयोजनानीति, अथास्या वर्णकमाह-'तीसेण मित्यादि, तस्याजम्ब्वाअयमेतद्रूपोवर्णावासः प्रज्ञप्तः, वज्रमयानि मूलानि यस्याः सा वज्रमयमूला तथा रजता-रजतमयी सुप्रतिष्ठिता विडिमा-बहुमध्यदेशभागे ऊर्ध्वविनिर्गता शाखा यस्याः सा रजतसुप्रतिष्ठितविडिमा, ततः पतद्वयकर्मधारयः, यावत्पदात् चैत्यवृक्षवर्णकः सर्वोऽप्यत्र वाच्यः, कियत्पर्यन्तमित्याह-अधिकमनोनिवृतिकरी प्रासादीया दर्शनीया इत्यादि । अथास्याः शाखाव्यक्तिमाह 'जंबूए Na'mityAdi, जम्ब्बाः सुदर्शनायाः चतुर्दिशि चतस्रः शालाः-शाखाः प्रज्ञप्ताः, तासांशालानांबहुमध्यदेशभागे उपरितनविडिमाशालायामित्यध्याहार्यंजीवाभिगमेततादर्शनात्, शेषंसुलभंवैतादयसिद्धकूटगतसिद्धायतनप्रकरणतो ज्ञेयमित्यर्थः, अत्र पूर्वशालादौ यत्र यदस्ति तत्र तद्वक्तुमाह-'तत्थ णमित्यादि, तत्र-तासु चतसृषु शालासु या सा पौरस्त्या शाला सूत्रे प्राकृतत्वात्पुंस्त्वनिर्देशः अत्रभवनं प्रज्ञप्तं क्रोशमायामेन 'एवमेवेति सिद्धायतनवदिति, अर्द्धक्रोशं विष्कम्भेन देशोनं क्रोशमुच्चत्वेनेति प्रमाणं द्वारादिवर्णकश्च वाच्यः, नवरमत्र शयनीयं वाच्यं, शेषासुदाक्षिणात्यादिशालासुप्रत्येकमेकैकभावेन वयःप्रासादावतंसकाः सिंहासनानि सपरिवाराणि च बोद्धव्यनितेषांप्रमाणंचभवनवत्, तत्र खेदानोदाय भवनेषुशयनीयानप्रासादेषुत्वास्थानसभा इति, ननुभवनानि विषमायामविष्कम्भानि पद्मद्रहादिमूलपद्मभवनादिषुता दर्शनात्प्रासादास्तु समायामविष्कम्भाः दीर्घवैतादयकूटगतेषु वृत्तवैताढ्यगतेषु विजयादिराजधानीगतेषुअन्येष्वपि विमानादिगतेषुचप्रासादेषुसमचतुरनत्वेनसमायामविष्कम्भत्वस्य सिद्धान्तसिद्धत्वात् तत्कथमत्र प्रासादानां भवनतुल्यप्रमाणता घटते?, उच्य्ते। "ते पासाया कोसं समूसिआ अद्धकोसविच्छिन्ना' इत्यस्य पूज्यश्रीजिनभद्रगणिक्ष Page #334 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 331 माश्रमणोपज्ञक्षेत्रविचारगाथार्द्धस्य वृत्ती-तेप्रासादाः क्रोशमेकंदेशोनमिति शेषः समुच्छ्रिता-उच्चाः क्रोशार्द्ध-अर्द्धक्रोशं विस्तीर्णा परिपूर्णमेकंक्रोशं दीर्घा इति श्रीमलयगिरिपादाः तथा जम्बूद्वीपसमासप्रकरणे "प्राच्येशाले भवनंइतरेषुप्रासादाः मध्ये सिद्धायतनं सर्वाणि vijayArddhamAnAnI"ti श्रीउमास्वातिवाचकपादाः तथा तपागच्छाधिराजपूज्यश्रीसोमतिलकसूरिकृतनव्यबृहत्क्षेत्रावचारसत्कायाः "पासाया सेसदिसासालासुवेअद्धगिरिगयव्व तओ' इत्यस्या gAthAyAavacUrNo"zeSAsu तिसृषु शाखसु प्रत्येकमेकैकभावेन तत्र त्रयः प्रासादाः-आस्थानोचितानि मन्दिराणि देशोनंक्रोशमुच्चाः क्रोशार्द्ध विस्तीर्णा पूर्ण क्रोशंदीर्घा" इति श्रीगुणरत्लसूरिपादाः यदाहुः तदाशयेन प्रस्तुतोपाङ्गस्योत्तरत्र जम्बूपरिक्षेपकवनवापीपरिगतप्रासादप्रमाणसूत्रानुसारेणचैत्येवं निश्चिनुमो जम्बूप्रकरणप्रासादा विषमायामविष्कम्भा इति, यत्तुश्रीजीवाभिगमसूत्रवृत्तौ 'क्रोशमेकमूर्ध्वमचैस्त्वेन अर्द्धक्रोशं विष्कम्भेनेऽत्युक्तं तद्गम्भीराशयं न विद्म्ः। ___अथास्याः पद्मवरवेदिकादिस्वरूपमाह-'जंबू Na'mityAdi, जम्बूदशभि पद्मवरवेदिकाभिः-प्राकारविशेषरूपाभि सर्वतः समन्तात् सम्परिक्षिप्ता, वेदिकाना वर्णकः प्राग्वत्, इमाश्च मूलजम्बू परिवृत्य स्थिता ज्ञातव्याः, या तु पीठपरिवेष्टिका सा तुप्रागेवोक्ता । अथास्याः प्रथमपरि-क्षेपमाह-'जंबूण मित्यादि, जम्बूःणमिति वाक्यालङ्कारे अन्येनाष्टशतेन-अष्टोत्तरशतेन जम्बूवृक्षाणां 'तदोच्चत्वानां' तस्या मलजम्ब्बाः अर्द्धप्रमाणमुच्चत्वं यासांतास्तथा तासां सर्वतः समन्तात् सम्परिक्षिप्ता उपलक्षणंचैतत्तेनोद्वेधायामविस्ताराअपिअर्द्धप्रमाणाज्ञेयाः, तथाहि-ता अष्टाधिकशतसङ्ख्याजम्ब्बः प्रत्येकंचत्वारियोजनान्युच्चैस्त्वेन क्रोशमेकमवगाहेन एकंयोजनमुच्चः स्कन्धः त्रीणि योजनानि विडिमा सर्वाग्रेणोच्चैस्तेवन सातिरेकाणि चत्वारि योजनानि तत्रैकैका शाखा अर्द्धक्रोशहीने द्वे योजने दीर्घा क्रोशपृथुत्वः स्कन्ध इति भवन्ति सर्वसंख्यया आयामविष्कम्भतश्चत्वारियोजनानि, आसुचानाध्तदेवस्याभरणादि तिष्ठति, etAsAMvarNakajJApanAyAha'tAsiNavaNNaotti तासांच वर्णको मूलजम्बूसशएवेति, अथासांयावत्यः पद्मवरवेदिकास्ता आह 'ताओणमित्यादि, उत्तानार्थं, नवरंप्रतिजम्बूवृक्षंषट्षट्पद्मवरवेदिका इत्यर्थः, एतासु च 108 जम्बूषु अत्र सूत्रे जीवाभिगमे बृहत्क्षेत्रविचारादौ सूत्रकृभिः वृत्तिकृद्भिश्चजिनभवनभवनप्रासादचिन्ता कापि न चक्रे बहवोऽपि च बहुश्रुताः श्राद्धप्रतिक्रमणसूत्रचूरणिका-रादयो मूलजम्बूवृक्षगततत्प्रथणळनखण्डगतकूटाष्टकजिनभवनैः सह सप्तदशोत्तरं शतं जिनभवनानां मन्यमानाः इहाप्येकैकं सिद्धायतनं पूर्वोक्तमानं मेनिरे ततोऽत्र तत्वं केवलिनो विदुरिति । सम्प्रति शेषान् परिक्षेपान् वक्तुं सूत्रचतुष्टयमाह- जम्ब्वाः सुदर्शनायाः उत्तरपूर्वस्याईशानकोणेउत्तरस्यामुत्तर-पश्चिमायां-वायव्यकोणेअत्रान्तरे दिक्त्रयेऽपीत्यर्थःअनाद्दतनाम्नोजम्बूद्वीपाधिपतेर्देवस्य चतुर्णा सामानिकसहस्राणां चत्वारि जम्बूसहस्रणि प्रज्ञप्तानि, 'तीसे Na'mityAdi, कण्ठ्यं, गाथाबन्धेन पार्षद्यदेवजम्बूराहमू. (152) दक्खिणपुरथिमे दक्खिणेण तह अवरदक्खिणेणं च । ___ अट्ठ दस बारसेव य भवंति jNbuushssaaii॥ वृ. 'dakkhiNa'ityAdi, दक्षिणपरस्त्ये-आग्नेयकोणेदक्षिणस्यांअपरदक्षिणस्यां-नैऋतकोणे चः समुच्चयेएतासुतिसृषु दिक्षुयथासक्य |assttaadsh द्वादशजम्बूनांसहस्राणिभवन्ति, एवोऽवधारणे Page #335 -------------------------------------------------------------------------- ________________ 332 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/152 तेन नाधिकानि न न्यूनानीत्यर्थः, चः प्राग्वत् । मू. (153) अणिआहिवाण पञ्चत्थिमेण सत्तेव होति ज्ण्बूओ। सोलस साहस्सीओ चउद्दिसिं आयरक्खाणं । / वृ. अनीकाधिपजम्बूस्तृतीयपरिक्षेपजम्बूश्च गाथाबन्धेनाह-'अणिआहिवाण इत्यादि, अनीकाधिपाना-गजादिकटकाधीशानां सप्तानांसप्तैवजम्बूः पश्चिमायांभवन्ति, द्वितीयः परिक्षेपः पूर्णः । ___अथतृतीयमाह-आत्मरक्षकानामनातदेवसामानिकचतुर्गुणानांषोडशसहस्राणांजम्ब्वः एकैकदिक्षु चतुःसहस्ररसद्भावात् षोडश सहस्राणि भवन्ति । मू. (154) जम्बूएणं तिहिं सइएहिं वनसंडेहिं सब्बओ समंता संपरिखित्ता, जंबूएणं पुरथिमेणं पन्नासं जोअणाइं पढमवनसंडं ओगाहित्ता एत्थणं भवणे पन्नत्ते कोसंआयामेणं सो चेववण्णओ सयणिजंच, एवं सेसासुवि दिसासुभवणा, जंबूएणं उत्तरपुरस्थिमेणं पढमवनसण्डं पन्नासंजोअणाइंओगाहित्ताएत्थणंचत्तारि पुक्खरिणीओपन्नताओ, तंजहा-पउमा 1 पउमप्पभा 2 कुमुदा 3 कुमुदप्पभा 4, ताओ णं कोसं आयामेणं अद्धकोसं विक्खम्भेणं पञ्च-धनुस याई उव्वेहेणं वण्णओ तासि णं मज्झे पासायवडेंसगा कोसं आयामेणं अद्धकोसं विखंभेणं देसूणं कोसं उद्धं उच्चत्तेमं वण्णओ सीहासणा सपरिवारा, एवं सेसासु विदिसासु, गाहा वृ. यद्यपि चानयोः परिक्षेपयोर्जम्बूनामुच्चत्वादिप्रमाणं न पूर्वाचार्यैश्चिन्तितं तथापि पद्महदपद्मपरिक्षेपन्ययेन पूर्वपूर्वपरिक्षेपजम्बवपेक्षयोत्तरोत्तरपरिक्षेपजम्ब्वोऽर्द्धमाना ज्ञातव्याः, अत्राप्येकैकस्मिन्परिक्षेपेएकैकस्यांपङ्क्तौ क्रियमाणायां क्षेत्रसाङ्कीण्ये नवकाशदोष-स्तथैवोद्भावनीयस्तेनपरिक्षेपजातयस्तिस्रस्तथैव वाच्याः, सम्प्रत्यस्याएव वनत्रयपरिक्षेपान् वक्तुमाहसा चैवंपरिवारेति गम्यं, त्रिभि शतिकैः-योजनशतप्रमाणैर्वनखण्डैः सर्पतः सम्परिक्षिप्ताः, तद्यथा-अभ्यन्तरेण मध्यमेन बाह्येनेति, अथात्र यदस्ति तदाह-'जंबूए Na'mityAdi, जम्ब्बाः सपरिवारायाः पूर्वेण पञ्चाशदयोजनानिप्रथमवनखण्डमवगाह्यात्रान्तरे भवनंप्रज्ञप्तं, क्रोशमायामेन, उच्चत्वादिकथनायातिदेशमाह-सएव मूलजम्बूपूर्वशाखागतभवन-सम्बन्धी वर्णको ज्ञेयः,शयनीयं तानाध्तयोग्यं, एवं शेषास्वपिदक्षिणादिदिक्षुस्वस्वदिशि पञ्चाशद्योजनान्यवगाह्याद्येवने भवनानि वाच्यानि, अथात्र वने वापीस्वरूपमाह__'जंबूए णं उत्तरेऽत्यादि, जम्बवाः उत्तरपौरस्त्ये दिग्भागे प्रथमं वनखण्डं पञ्चाशदयोजनान्यवगाह्यात्रान्तरे चतस्र : पुष्करिण्यः प्रज्ञप्ताः, एताश्च न सूचीश्रेण्या व्यवस्थिताः किन्तु स्वविदिग्गतप्रासादं परिक्षिप्य स्थिताः, तेन प्रादक्षिण्येन तन्नामान्येवं- पद्मा पूर्वस्यां पद्मप्रभा दक्षिणस्यां कुमुदा पश्चिमायां कुमुदप्रभा उत्तरस्यां, एवं दक्षिणपूर्वाविदिग्गतवापीष्वपि वाच्यं, ताश्च क्रोशमायामेन अर्द्धक्रोशं विष्कम्भेन pnycdhnuHshtaanyudvedheneti|| अथात्र वापीमध्यगतप्रासादस्वरूपमाह- 'तासि Na'mityAdi, तासां वापीनां चतसृणां मध्ये प्रासादावतंसकाः प्रज्ञप्ताः, बहुवचनं च उक्तवक्ष्यमाणानां वापीनां प्रासादापेक्षया द्रष्टव्यं, तेन प्रतिवापीचतुष्कमेकैकप्रासादभावेन चत्वारः प्रासादाः, एवं निर्देशो लाघवार्थं, क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनंक्रोशमुच्चत्वेन, वर्णको मूलजम्बूदक्षिणशाखागतप्रासादवद्ज्ञेयः, एषु चानाद्दतदेवस्य क्रीडा) सिंहासनानि सपरिवाराणि वाच्यानि, जीवाभिगमे त्वपरिवाराणि, Page #336 -------------------------------------------------------------------------- ________________ वक्षस्कारः -4 333 एवं शेषाषु दक्षिणपूर्वादिषु विदिक्षु वाप्यः प्रासादाश्च वक्तव्याः, एतासां नामदर्शनाय गाथाद्वयं । मू. (155) पउमा पउमप्पभा चेव, कुमुदा कुमुदप्पहा । उप्पलगुम्मा नलिना, उप्पला उप्पलुजला ॥ वृ. पद्मादयः प्रागुक्ताः पुनः पद्यबन्धबद्धत्वेन संगृहीता इति न पुनरुक्ति, एताश्च सर्वा अपिसत्रिसोपानचतुर्दाराः पद्मवरवेदिकावनखण्डयुक्ताश्च बोध्याः,अथदक्षिणपूर्वस्यांउत्पलगुल्मा पूर्वस्यां नलिना दक्षिणस्यां उत्पलोज्ज्वला पश्चिमायां उत्पला उत्तरस्यां तथा अपरदक्षिणस्यां । मू. (156) भिंगा भिग्गप्पभा चेव, अंजणा क्ज्ज्ल्प्प्भा। सिरिकता सिरिमहिआ, सिरिचंदा चेव सिरिनिलया ॥ वृ. भृङ्गाभृङ्गप्रभा अञ्जना कज्जलप्रभा तथा अपरोत्तरस्यां श्रीकान्ता श्रीमहिता श्रीचन्द्रा श्रीनिलया, चैवशब्दः प्राग्वत्, अथास्य वनस्य मध्यवर्तीनि कूटानि स्वरूपतो लक्षयति मू. (157) जंबूए णं पुरथिमिल्लस भवणस्स उत्तरेणं उत्तरपुरथिमिल्लस्स पासायवडेंसगस्स दक्खिणेणं एत्य णं कूडे पन्नत्ते अट्ठ जोअणाई उद्धं उच्चत्तेणं दो जोअणाइं उब्बेहेणं मूले अट्ठ जोअणाई आयामविक्खम्भेणं बहुमज्झदेसभाए छ जोअणाई आयामविक्खम्भेणं उवरि चत्तारि जोणाइं आयामविक्खम्भेणं वृ. 'जंबूए णं इत्यादि, जम्ब्बा अस्मिन्नेव प्रथमे वनखण्डे पौरस्त्यंस्य भवनस्य उत्तरस्यां उत्तरपौरस्त्यस्य-ईशानकोणसत्कस्य प्रासादावतंसकस्य दक्षिणस्यां अत्रान्तरे कूटं प्रज्ञप्तं अष्टौ योजनान्यूर्वोच्चत्वेन द्वे योजने उद्वेधेन, वृत्तत्वेन य एव आयामः स एव विष्कम्भ इति, मूलेऽष्ट योजनान्यायामविष्कम्भाभ्यां बहुमध्यदेशभागे, भूमितश्चतुर्षु योजनेषु गतेष्वित्यर्थः, षड् योजनान्यायामविष्कम्भाभ्यां,उपरिशिखरभागेचत्वारि योजनान्यायामविष्कम्भाभ्यां, अथामीषां रिधिकथनाय पद्यमाहमू. (158) पणवीसट्ठारस बारसेव मूले अमज्झि उव्रिण्च्। सविसेसाइं परिरओ कूडस्स इमस्स बोद्धव्यो । वृ. 'पणवीसे' त्यादिकं, सर्वं प्रथमपाठगतऋषभकूटाभिलापानुसारेण वाच्यं, नवरं पञ्चविंशतिं योजनानि सविशेषाणि किञ्चिदधिकानि मूले परिरय इत्यादि यथासंख्यं योज्यम्, जिनभद्रगणिक्षमाश्रमणैस्तु अट्ठसहकूडसरिसा सव्वे जम्बूनयामयाभणिआ' / इत्यस्यां गाथायामृषभकूटसमत्वेन भणितत्वात् द्वादश योजनानि अष्टौ मध्ये चेत्यूचे, तत्वं तु बहुश्रुतगम्यं, एषुच प्रत्येकं जिनगृहमेकैकं विद्दिमाग्त्जिन्गृह्तुल्य्मिति। मू. (159) मूले विच्छिन्ने मज्झे संखित्ते उवरितणुए सव्वकणगामए अच्छे वेइआवनसंडवण्णओ, एवं सेसावि कूडा इति । जम्बूए णं सुदंसणाए दुवालस नामधेजा paM0, taM0 वृ. अथ शेषकूटवक्तव्यतामतिदेशेनाह-'एवं सेसावि कूडाऽइति, एवमुक्तरीत्या वर्णप्रमाणपरिध्याद्यपेक्षया शेषाण्यपि सप्त कूटानि बोध्यानि, स्थानविभागस्त्वयं तेषां, तथाहिपूर्वदिग्भाविनो भवनस्य दक्षिणतो दक्षिणपूर्वदिग्भाविनः प्रासादावतंसकस्योत्तरतो द्वितीयं कूट तथा दक्षिणदिग्भाविनो भवनस्य पूर्वतो दक्षिणपूर्वदिग्भाविनः प्रासादावतंसकस्य पश्चिमायां तृतीयं तथा दक्षिणदिग्भाविनो भवनस्य पश्चिमायां दक्षिणापरदिग्भाविनः प्रासादावतंसकस्य Page #337 -------------------------------------------------------------------------- ________________ 334 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/159 पूर्वतश्चतुर्थं तथा पश्चिमदिग्भाविनो भवनस्य दक्षिणतो दक्षिणापरदिग्भाविनः प्रासादावतंसकस्योत्तरतः पञ्चमंतथा पश्चिमदिग्भाविनो भवनस्योत्तरतः उत्तरपश्चिमदिग्भाविनः प्रासादावतंसकस्य दक्षिणतः षष्ठंतथा उत्तरदिग्भाविनोभवनस्यपश्चिमायां उत्तरपश्चिमदिग्भाविनःप्रासादावतंसकस्य पूर्वतः सप्तमं तथा उत्तरदिग्भाविनो भवनस्य पूर्वतः उत्तरपूर्वदिग्भाविनः प्रासादावतंसकस्य अपरतोऽष्टममिति, अत्रैषां स्थापना यथा यन्त्रेतथा विलोकनीया, अथजम्ब्बा नामोत्कीर्तनमाहमू. (160) सुदंसणा 1 अमोहा 2 य, सुप्पबुद्धा 3 जसोहरा 4 / विदेहजंबू 5 सोणसा 6, निअया 7 निच्च्म्ण्द्दिआ8॥ मू. (161) सुभद्दा य 9 विसाला य 10, सुजाया 11 सुमणा 12 विआ। सुदंसणाएजंबूए, नामधेजा दुवाल्स्॥ वृ.जम्ब्वाः सुदर्शनायाः द्वादश नामधेयानि प्रज्ञप्तानि, तद्यथा-सुष्टु-शोभनं नयनमनसोरानन्दकत्वेन दर्शनं यस्याः सा तथा, अमोघा-सफला, इयं हि स्वस्वामिभावेन प्रतिपन्ना सती जम्बूद्वीपाधिपत्यं जनयति, तदन्तरेण तद्विषयस्य स्वामिभावस्यैवायोगात्, सुष्ठु-अतिशयेन प्रबुद्धा-उत्फुल्ला उत्फुल्लफुल्लयोगादियमप्युत्फुल्ला, सकलभुवनव्यापकं यशो धरतीति यशोधरा, 'लिहादित्वादच्' जम्बूद्वीपो ह्यनया जम्ब्वा भुवनत्रयेऽपि विदितमहिमा ततः सम्पन्नं यथोक्तयशोधारित्वमस्याः, विदेहेषुजम्बूः विदेहजम्बूर्विदेहान्तर्गतोत्तरकुरुकृनिवासत्वात्, सौमनस्यहेतुत्वात् सौमनस्या, न हि तां पश्यतः कस्यापि मनोदुष्टं भवति, नियता सर्वकालमवस्थिता शाश्वतत्वात् नित्यमण्डितासदा भूषणभूषितत्वात्, सुभद्रा-शोभनकल्याणभाजिनी, न ह्यस्याः कदाचिदुपद्रवसम्भवोमहर्द्धिकेनाश्रितत्वात्, चः समुच्चये, विशाला-विस्तीर्णा, चः पूर्ववत्, आयामविष्कम्भाभ्यामुच्चत्वेनचाष्टयोजनप्रमाणत्वात्, शोभनंजातं-जन्मयस्यः सा सुजाता, विशुद्धमणिकनकरत्लमूलद्रव्यजनिततया जन्मदोषरहितेति भावः, शोभनं मनो यस्याः सकाशाद्भवति सा सुमनाः, अपि चेति समुच्चये, अत्र जीवाभिगमादिषु विदेहजम्ब्वादीनां सुदशर्नादीनांच नाम्ना व्यत्यासेन पाठो दृश्यते तत्रापि न कञ्चिद्विरोध इति। मू. (162) जंबूए णं अट्टमंगलगा0, से केणद्वेणं भंते ! एवं वुच्चै-जंबू सुदंसणा 2 गोअमा ! जंबूए णं सुदंसणाए अनाढिए नामंजंबुद्दीवाहिवई परिवसइ महिद्धीए, से णं तत्थ चउण्हंसामाणिअसाहस्सीणंजाव आयरक्खदेवसाहस्सीणं, जंबुद्दीवस्सणंदीवस्सजंबूएसुदंसणाए अणाढिआए रायहाणीए अन्नेसिं च बहूणं देवाण य देवीण य जाव विहरै, से तेणट्टेणं go0 ! एवं वुच्चै, अदुरुत्तरा णं च णं गोअमा! जंबूसुदंसणा जाव भुविं च 3 धुवा निअआ सासाया अक्खया जावव्त्त्त्थिआ। कहिणंभंते! अणाढिअस्स देवस्साणाढिआ नामंरायहाणी पन्नता?, गोअमा! जंबूद्दीवे मंदरस्स पव्वयस्स उत्तरेणंजंचेव पुव्ववण्णिअंजमिगापमाणंतं चेव नेअव्वं, जाव उववाओ अभिसेओ अनिर्व्सेसोत्ति। _vR. 'जंबूएणंअट्ठमंगलगा' इति व्यक्तं, उपलक्षणाद्ध्वजच्छत्रादिसूत्राणिवाच्यानीति, सम्प्रति सुदर्शनाशब्दप्रवृत्तिनिमित्तंपिपृच्छिरिदमाह-'सेकेणद्वेण मित्यादि,प्रश्नःप्रतीतः,उत्तरसूत्रे गौतम ! जम्ब्वां सुदर्शनायामनाद्दतो नाम जम्बूद्वीपाधिपतिर्न आध्ता-आदरविषयीकृताः शेषजम्बूद्वीपगता देवा येनात्मनोऽनन्यसशं महर्द्धकत्वमीक्षमाणेन सोऽनाईत इति यथार्थनामा Page #338 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 335 परिवसति, महर्द्धिक इत्यादि प्राग्वत्, सच चतुर्णां सामानिकसहस्रणां यावदात्मरक्षकसहस्राणां जम्बूद्वीपस्य जम्ब्वाः सुदर्शनायाः अनाद्दतनाम्नया राजधान्या अन्येषां च बहूनां देवानां देवीनां चानाध्ताराजधानीवास्तव्यनामाधिपत्यं पालयन् यावद्विहरति, तदेतेनार्थेन एवमुच्यते ___ जंबूसुदर्शनेति, कोऽर्थः ?-अनाध्तदेवस्य सहशमात्मनि महर्द्धिकत्वदर्शनमत्रकृतावासस्येति, सुष्टु-शोभमतिशयेन वा दर्शनं-विचारणमनन्तरोक्तस्वरूपंचिन्तनमितियावतनाध्तदेवस्ययस्याः सकाशात् सासुदर्शना इति, यद्यप्यनाध्ता राजधानीप्रश्नोत्तरसूत्रेसुदर्शनाशब्दप्रवृत्तिनिमित्तप्रश्नोत्तरसूत्रनिगमनसूत्रान्तर्गते बहुष्वादशेषु दृष्टे तथापि 'से तेणखूण मित्यादि निगमनसूत्रमुत्तरसूत्रानन्तरमेव वाचयितनामव्यामोहाय सूत्रपाठेऽस्माभिलिखितं व्याख्यातं च, उत्तरसूत्रानन्तरंनिगमनसूत्रस्यैवयौक्तिकत्वादिति, अथापरंगौतम!यावच्छब्दाज्जम्ब्बाः सुदर्शनाया एतच्छाश्वतं नामधेयं प्रज्ञप्तं, यन्न कदाचिन्नासीदित्यादिकं ग्राह्यं, नाम्नः शाश्वतत्वं दर्शितम्, अथप्रस्तुतवस्तुनः शाश्वतत्वमस्ति नवेत्याशङ्कापरिहरन्नाह-'जंबुसुदंसणा' इत्यादि, व्याख्याऽस्य प्राग्वत्, अथ प्रस्तावादस्य राजधानी विवक्षुराह- 'कहिणंभंते! aNADhiassa'ityAdi, गतार्थं, नवरं यदेवप्राग्वर्णितंयमिकाराजधानीप्रमाणंतदेव नेतव्यं यावदनाध्तदेवस्योपपातोऽभिषेकश्च निरवशेषो वक्तव्य इति शेषः । अथोत्तरकुरुनामार्थं पिपृच्छिषुरिदमाह मू. (163) से केण?णं भंते! एवं वुच्चै उत्तरकुरा 2? go0 उत्तरकुराए उत्तरकुरूनामं देवे परिवसइ महिद्धीए जाव पलिओवमट्टीए, से तेणढेणं go0 एवं वुच्चै उत्तरकुरा 2, अदुत्तरं चणंति जाव सासे। कहिणं भंते ! महाविदेहे वासे मालवंते नामं वक्खारपब्वए pa0? go0! मंदरस्सपव्वयस्सउत्तरपुरस्थिमेणं नीलवंतस्स वासहरपव्वयस्स दाहिणेणंउत्तरकुराए पुरस्थिमेणं वच्छस्स चक्क वट्टिविजयस्स पञ्चत्थिमेणं एत्थ णं महाविदेहे वासे मालवंते नामं वक्खारपव्वए पन्नत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जं चेव गंधमायणस्स पमाणं विक्खम्भो अनवरमिमं नाणत्तं सब्वेवेरुलिआमए अवसिटुंतं चेव जाव go0 नवकूडा p0| वृ. 'सेकेणटेण मित्यादि,प्रतीतं, नवरंउत्तरकुरुनामाऽत्रदेवः परिवसति, तेनेमा उत्तरकुरव इत्यर्थः, अथ यस्मादुत्तरकुरवः पश्चिमायामुक्तास्तं माल्यवन्तं नाम द्वितीयं गजदन्ताकारगिरिं प्ररूपयति-'कहि णमित्यादि, प्रश्नसूत्रं सुगम, उत्तरसूत्रे-गौतम ! मन्दरस्य पर्वतस्य उत्तरपौरस्त्ये-ईशानकोणे नीलवतोवर्षधरपर्वतस्य दक्षिणस्यामुत्तरकुरूणांपूर्वस्यांकच्छनाम्नश्चक्रवतिविजयस्य पश्चिमायामत्रान्तरे महाचिदेहेषु माल्यवन्नाम्ना वक्षस्कारपर्वतः प्रज्ञप्त इति शेषः, पूर्वदक्षिणयोरायतः पूर्वपश्चिमयोविस्तीर्ण, किंबहुनाविस्तरेण?,यदेव गन्धमादनस्यपूर्वोक्तवक्षस्कारगिरेःप्रमाणं विष्कम्भश्चतदेव ज्ञातव्यमितिशेषः, नवरमिदंनानात्वं-अयंविशेषः, सर्वात्मना वैडूर्यरत्नमयः, अवशिष्टं तदेव, कियत्पर्यन्तमित्याह-'jAva'tti, सुलभं, नवरं उत्तरसूत्रे उक्तमपि सिद्धायतनकूटं य्त्पुन्रुच्य्ते। मू. (164)सिद्धाययनकूडे0 सिद्धे य मालवंते उत्तरकुरु कच्छसागरे र्ये। सीओय पुण्णभद्दे हरिस्सहे चेव बोद्धव्वे । वृ. 'सिद्धे यमालवंते' इति तद्गाथाबन्धेन सर्वसंग्रहायेति, सिद्धायतनकूटंचः पादपूरणे माल्यवत्कूटं प्रस्तुतवक्षस्काराधिपतिवासकूटं उत्तरकुरुकूट-उत्तरकुरुदेवकूटं कच्छकूट-कच्छ Page #339 -------------------------------------------------------------------------- ________________ 336 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/164 विजयाधिपकूटसागरकूटरजतकूटं, इदंचान्यत्र रुचकमितिप्रसिद्धं, शीताकूट-शीतासितूसुरीकूटं, पदैकदेशेपदसमुदायोपचारैति सिद्धि, चः समुच्चये, पूर्णभद्रनाम्नो व्यन्तरेशस्य कूटंपूर्णभद्रकूटम्, हरिस्सहनाम्न उत्तरश्रेणिपतिविद्युत्कुमारेन्द्रस्य कूटं हरिस्सहकूट, चैवशब्द पूर्ववत्, सम्प्रत्यमीषां स्थानप्ररूपणायाह मू. (165) कहिणं भंते ! मालवंते वक्खारपव्वए सिद्धाययनकूडे नामं कूडे pa0 go0 मन्दरस्सपव्वयस्स उत्तरपुरस्थिमेणं मालवंतस्स कूडस्स दाहिणपञ्चत्थिमेण एत्थ णं सिद्धाययने कूडे pa0 पंच जोअणसयाइं उद्धं उच्चत्तेणं अवसिद्धं तं चेव जाव रायहाणी, एवं मालवंतस्स कूडस्स उत्तकुरूकूडस्स कच्छकूडस्स, एएचत्तारिकूडा दिसाहिं पमाणेहिं नेअब्बा, कूडसरिसनामया देवा । कहिणं भंते! मालवंतेसागरकूडेनामंकूडेप0 go0 कच्छकूडस्स उत्तरपुरस्थिमेणंरययकूडस्स दक्खिणेणं एत्थणं सागरकूडे नामंकूडे पन्नत्ते, पंच जोअणसयाइंउद्धं उच्चत्तेणं अवसिद्वंतं चेव सुभोगा देवी रायहाणी उत्तरपुरस्थिमेणं रययकूडे भोगमालिनी देवी रायहाणी उत्तरपुरस्थिमेणं, अवसिट्ठा कूडा उत्तरदाहिणेणं नेअव्वा एक्केणं प्मान्नेन्न्ण्। पृ.'kahiNa'mityAdi, प्रश्नःप्रतीतः, उत्तरसूत्रेमन्दरस्यपर्वतस्यउत्तरपूर्वस्यां-ईशानकोणे प्रत्यासन्नमाल्यवतकूटस्य दक्षिणपश्चिमायां नैऋतकोणे, अत्र सिद्धायतनकूटं प्रज्ञप्तमिति गम्यं, पञ्चयोजनशतान्यर्वोच्चत्वेन अवशिष्टं मूलविष्कम्भादिकं वक्तव्यं तदेव गन्धमादनसिद्धायतनकूटवदेववाच्यं, यावद्राजधानी भणितव्यास्यात्, अयमर्थः-सिद्धायतनकूटवर्णकेसामान्यतः कूटवर्णकसूत्रं विशेषतः सिद्धायतनादिवर्णकसूत्रंच द्वयमपि वाच्यं, तत्र सिद्धायतनकूटे राजधनीसूत्रं न सङ्गच्छते इति राजधानीसूत्रं विहाय तदधस्तनसूत्रं वाच्यमिति, अत्र यावच्छब्दो न संग्राहकः किन्त्ववधिमात्रसूचकः, यथा 'आसमुद्रक्षितीशानाऽमित्यत्र समुद्रं विहाय क्षितीशत्वं वर्णितमिति, लाघवार्थमत्रातिदेशमाह- "एवं mAlavaMtassa'ityAdi, एवं सिद्धायतनकूटरीत्या माल्यकूटस्य उत्तरकुरुकूटस्य कच्छकूटस्य वक्तव्यं, ज्ञेयमिति गम्यं, अथैतानि कि परस्परं स्थानादिना तुल्यानि उतातुल्यानीत्याह- एतानि सिद्धायतनकूटसहितानि चत्वारि परस्परं दिग्भिरीशानविदिरूपाभिप्रमाणैश्च नेतव्यानि, तुल्यानीति शेषः, अयमर्थः-प्रथमंसिद्धायतनकूटं मेरोरुत्तरपूर्वस्यादिशि ततस्तस्य दिशिद्वितीयंमाल्यवस्कूटंततस्तस्यामेव दिशितृतीयमुत्तरकुरुकूटं ततोऽप्यस्यां दिशि कच्छकूट, एतानि चत्वार्यपि कूटानि विदिग्भावीनि मानतो हिमवत्कूटप्रमाणानीति, कूटसग्नामकाश्चात्र देवाः, अत्र यावत्सम्भवं vidhiprApti'ritinyAyAt सिद्धकूटवर्जेषु त्रिषुकूटेषु कूटनामकादेवाइति बोध्यं, सिद्धायतनकूटेतुसिद्धायतनं, अन्य्था॥1॥ "छसयरि कूडेसुतहा चूलाचौ वणतरूसु जिन्भ्व्न्ना। भणिआ जंबुद्दीवे सदेवया सेस त्थान्नेसु॥" इति स्वोपज्ञक्षेत्रविचारे रत्लशेखरसूरिवचो विरोधमापद्येतेति, अथावशिष्टकूटस्वरूपमाह-'कहिणमित्यादि, प्रश्नसूत्रं सुगमम्, उत्तरसूत्रेकच्छकूटस्यचतुर्थस्योत्तरपूर्वस्यांरजतकूटस्य दक्षिणस्यामत्रान्तरे सागरकूटं नाम कूटं प्रज्ञप्तं, पञ्चयोजनशतान्यूर्वोच्चत्वेन अवशिष्टं मूलविष्कम्भादिकंतदेव, अत्र सुभोगानाम्री दिक्कुमारी देवीअस्या राजधानी मेरोरुत्तरपूर्वस्यां, रजतकूटं षष्टं पूर्वस्मादुत्तरस्यां अत्र भोगमालिनी दिक्कुमारी सुरी राजधानी उत्तरपूर्वस्यां, अवशिष्टानि Page #340 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 337 शीताकूटादीनिउत्तरदक्षिणस्यांनेतव्यानि, कोऽर्थः?-पूर्वस्मात् 2 उत्तरोत्तरमुत्तरस्यां2 उत्तरस्मादुत्तरस्मात्पूर्वं 2 दक्षिणस्यां 2 इत्यर्थः, एकेन तुल्येनप्रमाणेन सर्वेषामपि हिम्व्त्कूत्त्प्र्मान्न्त्वात्। अथ नवमं सहस्रङ्कमिति पृथग्निर्देष्टुमाह मू. (166) कहिणं भंते! मालवंते हरिस्सहकूडे नामंकूडे पन्नत्ते?, गोअमा! पुण्णभद्दस्स उत्तरेणं नीलवंतस्स दक्खिणेणं एत्थ णं हरिस्सहकूडे नामंकूडे पन्नत्ते, एगं जोअणसहस्सं उद्धं उच्चत्तेणं जमगपमाणेणं नेअव्वं, रायहाणी उत्तरेणं असंखेज्जे दीवे अन्नंमि जंबूद्दीवे दीवे उत्तरेणं बारस जोअणसहस्साइं ओगाहित्ता एत्थ णं हरिस्सहस्स देवस्स हरिस्सहानामं रायहाणी pa0 चौरासीइंजोअणसहस्साइंआयामविक्खंभेणंबेजोअणसयसहस्साइंपन्नठिंच सहस्साई छच्च छत्तीसे जोअणसए परिक्खेवेणं सेसं जहा चमरचंचाए रायहाणीए तहा पमाणं भाणिअव्वं, महिद्धीए म्ह्जुईए। सेकेणटेणंभंते! एवंदुच्चैमालवंतेवखार पव्वएर?,गोअमा! मालवंतेणंवक्खारपव्वए तत्थ तत्थ देसे तहिं 2 बहवे सरिआगुम्मा नोमालिआगुम्मा जाव मगदंतिआगुम्मा, ते णं गुमा दसद्धवण्णं कुसुमं कुसुमेति । जे णं तं मालवंतस्स वक्खारपव्वयस्स बहुसमरमणिजं भूमिभागं वायविधुअग्गसाला-मुक्कपुप्फपुंजोवयारकलिअं करेंति, मालवंते अ इत्थ देवे महिद्धीए जाव पलिओवमट्टीए परिवसइ, से तेण0 go0 एवं वुच्चै, अदुत्तरं च णं जाव निच्चे। वृ. 'कहि णमित्यादि, क्व भदन्त ! माल्यवति वक्षस्कारगिरौ हरिस्सहकूटं नाम कूटं प्रज्ञप्तम् गौतम! पूर्णभद्रस्योत्तरस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणस्यां अत्रान्तरे हरिस्सहकूटं नाम कूटं प्रज्ञप्तं, एकं योजनसहस्रमूर्वोच्चत्वेन अवशिष्टं यमकगिरिप्रमाणेन नेतव्यं, तच्चेदम्-'अद्धाइजाइंजोअणसयाइंउव्वेहेणंमूले एगंजोअणसहस्संआयामविक्खम्भेण मित्यादि, आह परः-500 योजनपृथुगजदन्ते 1000 योजनपृथुइदं कथमिति, उच्यते, अनेन गजदन्तस्य 500 योजनानि रुद्धानि 500 योजनानि पुनर्जदन्ताद्वहिराकाशे ततो न कश्चिद्दोष इति, अस्य चाधिपस्यापर-राजधानीतो दिकप्रमाणाधैर्विशेष इति तां विवक्षुराह_ 'रायहाणी' इत्यादि, राजधानी उत्तरस्यामिति, एतदेवविवृणोति-'असंखेज्जदीवेऽत्ति पदं स्मारकं तेन 'मंदरस्स पव्वयस्स उत्तरेणं तिरिअमसंखेज्जाइंदीवसमुद्दाई वीईवैत्ता' इति ग्राह्यम्, अन्यस्मिन्जम्बूद्वीपेद्वीपे उत्तरस्यां द्वादशयोजनसहस्रम्यवगाह्य अत्रान्तरेहरिस्सहदेवस्य हरिस्सहनाम्नी राजधानी प्रज्ञता चतुरशीतियोजनसहनाण्यायामविष्कम्भाभ्यां द्वे योजनलक्षेपञ्चषष्टिंच योजनसहस्राणि षट्च द्वात्रिंशदधिकानि योजनशतानि परिक्षेपेण, शेषं यथा चमरचञ्चायाःचमरेन्द्रराजधान्याः प्रमाणं भनितंभगवत्यङ्गेतथा प्रमाणं प्रासादादीनांभणितव्यमिति, महिद्धीए महजुईए' इति सूत्रेणास्य नामनिमित्तविषयके प्रश्ननिर्वचने सूचिते, ते चैवं 'सेकेणतुणं भंते! एवं वुच्चै हरिस्सहकूडे 2 ?, गोअमा ! हरिस्सहकूडे बहवे उप्पलाई पउमाई हरिस्सहकूडसमवण्णाइं जाव हरिस्सहे नामं देवे ऐत्थ महिद्धीए जाव परिवसइ, से तेणटेणंजावादुत्तरंचणं go0 जावसासए नामधेजे',अथास्य वक्षस्कारस्य नामार्थप्रश्नयति _ 'sekeNaTeNa'mityAdi, प्रश्नार्थ प्राग्वत्, उत्तरसूत्रे गौतम! माल्यवति वक्षस्कारपर्वते तत्र [ 13 22 Page #341 -------------------------------------------------------------------------- ________________ 338 जम्बूद्वीपप्रज्ञाप्त-उपाङ्गसूत्रम् 4/166 तत्रदेशे स्थानेतस्मिन् तस्मिन् प्रदेशे-देशैकदेशेइत्यर्थः बहवः सरिकागुल्माः नवमालिकागुल्माः यावन्मगदन्तिकागुल्माःसन्तीतिशेषः, ते गुल्माः क्षेत्रानुभावतः सदैवपञ्चवर्णकुसुमंकुसुमयन्तिजनयन्तीत्यर्थः, तेगुल्मास्तंमाल्यवतोवक्षस्कारपर्वतस्य बहुसमरमणिज्जं भूमिभागंवातविधुताग्रशालामुक्तपुष्पपुञ्चोपचारकलितं कुर्वन्ति, एतदर्थ प्राग्वत्, ततो माल्यं-पुष्पं नित्यस्यास्तीति माल्यवान्माल्यवान्नाम्ना देवश्चात्रमहर्द्धिकोयावत्पल्योपमस्थितिकः तेन तद्योगादयमपिमाल्यवान्, 'अथापरं चे' त्यादि, प्राग्वत् । / इह द्विविधा विदेहाः, तद्यथा-पूर्वविदेहा अपरविदेहाश्च, तत्र ये मेरोः प्राक् ते पूर्वविदेहाः ते च शीतया महानद्या दक्षिणोत्तरभागाभ्यां द्विधा विभक्ताः, एवं ये मेरोः पश्चिमायांते अपरवि-देहास्तेऽपितथैव शीतोदया द्विधा विभक्ताः, एवं विदेहानांचत्वारो भागाः दर्शिताः, सम्प्रत्यमीषु विजयवक्षस्कारादिव्यवस्थालाघवार्थं पिण्डार्थगत्या सूत्रकृदयिष्यमाणरीत्या बोधनीयानांदुर्बोधा इति विस्तरतोनिरूप्यते, तत्रैकैकस्मिन् भागेयथायोगं माल्यवदादेर्गजदन्ताकारवक्षस्कारगिरेः समीपे एको विजयः तथा चत्वारः सरलवक्षस्कारास्तिप्रश्चान्तनद्यः, एषां सप्तानां वस्तूनामन्तराणि षट्, सर्वत्राप्यन्तराणि रूपोनानि भवन्ति तथाऽत्र, प्रतीतमेतच्चतसृनामङ्गुलीनामप्यन्तरालानि त्रीणिति, ततोऽन्तरे 2 एकैकसद्भावात् स्स्द्द्विज्याः। एते चत्वारो वक्षस्कारादय एकैकान्तरनद्याऽन्तरितास्ततश्चतुर्णामद्रीनामन्तरे सम्भवत्यन्तरनदीत्रयमितिव्यवस्था स्वयमवसातव्या, तथा वनमुखमवधीकृत्यैको विजयैति प्रतिविभागं सिद्धा अष्टौ विजयाः चत्वारो vakSaskArAsitamra'ntaranadyo वनमुखं चैकमिति, इयमत्र भावनापूर्वविदेहेषु माल्यवतो गजदन्तपर्वतस्य पूर्वतः शीताया उत्तरत एको विजयः, ततः पूर्वस्यां प्रथमो वक्षस्कारः ततोऽपि पूर्वस्यां द्वितीयो विजयः ततोऽपि पूर्वस्यां प्रथमान्तरनदी, अनेन क्रमेण तृतीयोविजयः द्वितीयो वक्षस्कारः चतुर्थो विजयः द्वितीयान्तरनदी पञ्चमो विजयः तृतीयो वक्षस्कारः षष्ठोविजयः तृतीयान्तरनदी सप्तमो विजयः चतुर्थो वक्षस्कारः अष्टमो विजयः ततश्चैकं वनमुखं जगत्यासन्नं, एवं शीताया दक्षिणतोऽपि सौमनसगजदन्तपर्वतस्यपूर्वतोऽयमेव विजयादिक्रमो वाच्यः, तथा पश्चिमविदेहेषुशीतोदाया दक्षिणतो विद्युप्रभस्य पश्चिमतोऽप्ययमेवक्रमः, तथा शीतोदाया उत्तरतोऽपि गन्धमादनस्य पश्चिमत इति । अथ प्रादक्षिण्येन निरूपणेऽयमेव हि आधैति,प्रथमविभागमुखेकच्छविजयं विवक्षुराह मू. (167) कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे कच्छेनामं विजए पन्नत्ते ?, गोअमा ! सीआए महानईए उत्तरेणं नीलवंतस्स वासहरपव्वयस्स दक्खिणेणं चित्तकूडस्स वक्खारपव्वयस्सपञ्चत्थिमेणंमालवंतस्स वक्खारपव्ययस्स पुरस्थिमेणंएत्थणंजंबुद्दीवेर महाविदेहे वासे कच्छे नाम विजए पन्नत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे पलिअंकसंठाणसंठिए गंगासिंधूहि महानईहिं वेयद्धेण य पव्वएणं छब्भागपविभत्ते सोलस जोअणसहस्साइं पंच य बानउए जोअणसए दोन्नि अएगूमवीसइभाए जोअणस्स आयामेणं दो जोअणसहस्साइं दोन्नि अतेरसुत्तरे जोअणसए किंचिविसेसूणे विक्खम्भेणंति कच्छस्सणं विजयस्स बहुमज्झदेसभाए एत्थणंवेअद्धे नामंपव्वएप0, जेणंकछंविजयंदुहाविभयमाणे 2 चिट्ठइ, तंजहा दाहिणद्धकच्छं च उत्तरद्धकच्छं चेति, कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे नामं विजए paM0? go0 वेअद्धस्स पच्चयस्स दाहिणेणं सीआए महानईए उत्तरेणं चित्तकूडस्स वक्खारपव्वयस्स Page #342 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 339 पञ्चत्थिमेणं मालवंतस्स वखारपव्वयस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे दाहिणद्धकच्छे उत्तरदाहिणायए पाईणपडीणविच्छिण्णे अट्ठ जोअणसहस्साइंदोन्निअएगसत्तरे जोअणसए एकंच एगूणवीसइभागंजोअणस्स आयामेणं दो जोअणसहस्सइंदोन्नि अतेरसुत्तरे जोअणस्सए किंचिविसेसूणे विक्खम्भेणं pliaNksNtthaannsNtthie| दाहिणद्धकच्छस्सणंभंते! विजयस्स केरिसएआयारभावपडोआरेप0go0 बहुसमरमणिज्जे भूमिभागे pa0-जाव कत्तिमेहिं चेव अकत्तिमेहिं चेव, दाहिणद्धकच्छे णं भंते ! विजए मणुआणं केरिसए आयारभावपडोआरप0 go0 तेसिणंमणुआणंछविहे संघयणेजावसव्वदुक्खाणमंतं करेति । कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे कच्छे विजए वेअद्धे नाम pa0go0 दाहिणद्धकच्छविजयस्स उत्तरेणंउत्तरद्धकच्छस्स दाहिणेणं चित्तकूडस्स पञ्चत्थिमेणं मालवंतस्स वक्खारपव्वयस्स पुरथिमेणं एत्य णं कच्छे विज वेअद्धे नाम पव्वए pa0__-पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहावक्खारपब्बएपुढे पुरथिमिल्लाए कोडीए जाव दोहिवि पुढे भरहवेअद्धसरिसए नवरं दो बाहाओ जीवा धनुपटुं च न कायव्वं, विजयविक्खम्भसरिसे आयामेणं, विक्खम्भो उच्चत्तंउव्वेहो तहेवच विजाहरआभिओगसेढीओ तहेव, नवरं पणपन्नं 2 विजाहरणगरावासा paM0, आभिओगसेढीए उत्तरिल्लाओ सेढीओ सीआए ईसाणस्स सेसाओ सक्कस्सत्ति, कूडा वृ. 'कहि णं भंतेऽत्ति क्व भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे कच्छो नाम विजयः प्रज्ञप्तः गौतम! शीताया महानद्या उत्तरस्यां नीलवतो वर्षधरपर्वतस्य दक्षिणस्यां चित्रकूटसरलवक्षस्कार-पर्वतस्यपश्चिमायांमाल्यंवतो गजदन्ताकारवक्षस्कारपर्वतस्यपूर्वस्यांअत्रान्तरेमहाविदेहे वर्षे कच्छो नाम चक्रवर्तिविजेतव्यभूविभागरूपो विजयः प्रज्ञप्तः, सर्वात्मना विजेतव्यश्चक्रवर्त्तिनामिति विजयः अनादिप्रवाहनिपतितेयंसंज्ञा तेनेदमन्वर्थमात्रदर्शनंनतु साक्षात्प्रवृत्तिमित्तोपदर्शनमिति, उत्तरदक्षिणाभ्यामायतः पूर्वापरविस्तीर्ण पल्यङ्कसंस्थानसंस्थितः आयतचतुरनत्वात्, गङ्गासिन्धुभ्यां महानदीभ्यां वैताढ्येन च पर्वतेन षड्भागप्रविभक्तः षट्खण्डीकृत इत्यर्थः, एवमन्येऽपि विजया भाव्याः, परं शीताया उदीच्याः कच्छादयः शीतोदाया याम्याः पक्ष्मादयो गङ्गासिन्धुभ्यां षोढा कृताः, शीताया चाम्या वच्छादयः शीतोदाया उदीच्या वप्रादयो रक्तारक्तवतीभ्यामिति, उत्तर-दक्षिणायतेतिविवृणोति-षोडशयोजनसहस्राणि पञ्चयोजनशतानि द्विनवत्यधिकानि द्वौ चैकोन-विंशतिभागौ योजनस्यायामेन, अत्रोपपत्तिर्यथा-विदेहविस्तारात् योजन 33684 कला 8 रूपात् शीतायाः शीतोदाया वा विष्कम्भो योजन 500 रूपः शोध्यते, शेषस्याः लभ्यते यथोक्तं मानं, इह यद्यपि शीतायाः शीतोदाया वा समुद्रप्रवेशे एव पञ्चशतयोजनप्रमाणो विष्कम्भोऽन्यत्र तु हीनो हीनतरस्तथापि कच्छादिविजयसमीपे उभयकूलवर्त्तिनो रमणप्रदेशावधिकृत्य पञ्चयोजन- शतप्रमाणो विष्कम्भः प्राप्यत इति, प्राचीनप्रतीचीनति विवृणोति-वे योजनसहस्र द्वे च योजनशते त्रयोदशोत्तरे किन्य्चिदूने॥ अत्राप्युपपत्तिर्यथा-इह महाविदेहेषु देवकुरूत्तरकुरुमेरुभद्रशालवनक्षस्कारपर्वतान्तर नदीवनमुख-व्यतिरेकेणान्यत्र सर्वत्र विजयाः, तेच पूर्वापरविस्तृतास्तुल्यविस्ताराः, तत्रैकस्मिन् दक्षिणभागे उत्तरभागे वाऽष्टौवक्षस्कारगिरयः, एकैकस्य पृथुत्वं पंचयोजनशतानि, सर्ववक्षस्कार Page #343 -------------------------------------------------------------------------- ________________ 340 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/167 पृथुत्वमीलने चत्वारियोजनसहस्राणि, अन्तरनद्यश्चषटेकैकस्याश्चान्तरनद्या विष्कम्भःपंचविंशं योजनशतंततः सर्वान्तरनदीपृथुत्वमीलनेजातानि सप्तशतानिपंचाशदधिकानि, द्वेच वनमुखे एकैकस्य वनमुखस्यपृथुत्वमेकोनत्रिंशच्छतानिद्वाविंशत्यधिकानि, उभयपृथुत्वमीलनेजातानि अष्टापञ्चाशच्छतानिचतुश्चत्वारिंशदधिकानि, मेरुपृथुत्वंदशसहस्राणि, पूर्वापरभद्रशालवनयोरायामश्चतुश्चत्वारिंशत्सहस्राणि, सर्वमीलनेजातानिचतुःषष्टिसहस्राणिपंचशतानि चतुर्नवत्यधिकानि, एतज्जम्बूद्वीपविस्तारात् शोध्यते, शोधितेच सति जातं शेषं पंचत्रिंशत्सहस्राणि चत्वारि शतानि षडुत्तराणि, एकैकस्मिंश्च दक्षिणे उत्तरे वा भागे विजयाः षोडश, ततः षोडशभिर्भागे हृते लब्धानि द्वाविंशतिशतानि किंचिदूनत्रयोदशाधिकानि, त्रयोदशस्ययोजनस्यषोडशचतुर्दशभागा-त्मकत्वात्, एतावानेवैकैकस्य विजयस्य विस्स्क्म्भ्ः। ___अयंचभरतवद्वैताढयेन द्विधाकृतैति तत्रतंविवक्षुराह-'kacchassaNa'mityAdi, कच्छस्य विजयस्य बहुमध्यदेशभागे वैताढयः पर्वतः प्रज्ञप्तः, यः कच्छं विजयं द्विधा विभजंरस्तिष्ठति, तद्यथा-दक्षिणार्द्धकच्छं चोत्तरार्द्धकच्छंच, चशब्दौ उभ्योस्तुल्य्क्क्स्स्ताद्योत्नार्थी। दक्षिणार्द्धकच्छंस्थानतःपृच्छन्नाह-'kahiNa'mityAdi, क्वभदन्त! जम्बूद्वीपेद्वीपेमहाविदेहनाम्नि वर्षे दक्षिणार्द्धकच्छो नाम विजयः प्रज्ञप्तः ?, गौतम ! वैताढयपर्वतस्य दक्षिणस्यां शीतायामहानद्या उत्तरस्यां चित्रकूटस्य वक्षस्कारपर्वतस्यपश्चिमायांमाल्यवतोवक्षस्कारपर्वतस्य पूर्वस्यांअत्रान्तरेजम्बूद्वीपेद्वीपेयावद्दक्षिणार्द्धकच्छोनाम विजयःप्रज्ञप्तः, उत्तरेत्यादिविशेषणद्वयं प्राग्वद् बोध्यं, अष्टौ योजनसहस्राणि द्वे च एकसप्तयुत्तरे योजनशते एकं चैकोनविंशतिभागं योजनस्यायामेन, एतदकोत्पत्तिश्चषोडशसहस्रपञ्चशतद्विनवतियोजनकलाद्वयरूपात्कच्छविजयमानात् पचाशदयोजनप्रमाणे वैताढयव्यासे ('पनीते ततो')ईकृते भवति, शेषं प्राग्वद् अयं च कर्मभूमिरूपोऽकर्मभूमिरूपो वेति निर्णेतुमाह-'dAhiNaddha'ityAdi, दक्षिणार्द्धभरतप्रकरण इवेदं निर्विशेषं व्याख्येयं, अत्र मनुजस्वरूपं पृच्छति-'dAhiNa'ityAdi, कण्ठयं, अथास्य सीमाकारिणं वैताढय इति नाम्ना प्रतीतं गिरिं स्थानतः पृच्छति __ 'kahiNa'mityAdi, स्पष्टं, नवरं द्विधा वक्षस्कारपर्वतौ-माल्यवच्चित्रकूटवक्षस्कारौ स्पृष्टः, इदमेव समर्थयति-पूर्वया कोट्या यावत्करणात् 'पुरथिमिल्लंवक्खारपव्वयंपञ्चस्थिमिल्लाए कोडीए पञ्चत्थिमिल्लं vakkhArapavvayaM'iti बोध्यं, तेन पौरस्त्यं वक्षस्कारं-चित्रकूटं नामानं पाश्चात्यया कोट्या पाश्चात्यं वक्षस्कारं-माल्यवन्तं, अत एव द्वाभ्यांकोटिभ्यां स्पृष्टः, भरतवैताढयसशकः रजतमयत्वात् रुचकसंस्थानसंस्थितत्वाच्च, नवरं वे बाहे जीवा धनुःपृष्ठं च न कर्त्तव्यमवक्रक्षेत्रवर्तित्वात्, लम्बभागश्च न भरतवैताढयसश इत्याह-विजयस्य कच्छादेर्यो विष्कम्भः-किंचिदूनतरयोदशाधिकद्वाविंशतिशतयोजनरूपस्तेन सद्दश आयामेन, कोऽर्थः? विजयस्ययो विष्कम्भभागःसोऽस्यायामविभागइति, विष्कम्भः-पंचाशदयोजनरूपः, उच्चत्वं-पंचविंशतियोजनरूपं उद्वेधः-पंचविंशतिक्रोशात्मकस्तथैव-भरतवैताढयवदेवेत्यर्थः, उच्चत्वस्य प्रथमदशयोजनातिक्रमे विद्यधरश्रेण्यौ तथैव, नवरमिति विशेषःपंचपंचाशत 2 विद्याधरनगरावासाः प्रज्ञप्ताः, एकैकस्यांश्रेणी-दक्षिणश्रेणौ उत्तरश्रेणौ वा, भरतवैताढयेतुदक्षिणतः पञ्चाशदुत्तरतस्तु षष्टिर्नगराणीति भेदः, आभियोग्यश्रेणी तथैवेति गम्यं, कोऽर्थः ? -विद्याधर Page #344 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 341 श्रेणिभ्यामूर्ध्वं दशयोजनातिक्रमे दक्षिणोत्तरभेदेन द्वे भवतः, अत्राधिकारात् सर्ववैताढयाभियोग्यश्रेणिविशेषमाह-उत्तरदिकस्थाः आभियोग्यश्रेणयः शीताया महानद्या ईशानस्य-द्वितीयकल्पेन्द्रस्य शेषाः-शीतादक्षिणस्याः शक्रस्य-आद्यकल्पेन्द्रस्य, किमुक्तंभवति?-शीताया उत्तरदिशियेविजयवैताढयास्तेषु या आभियोग्यश्रेणयोदक्षिणगावा उत्तरगा वाताः सर्वासौधर्मेन्द्रस्येति, बहुवचनं चात्र विजयवतिसर्ववैताढयश्रेण्यपेक्षया द्रष्टव्यं, अथ कूटानि वक्तव्यानीति तदुद्देशमाह-'कूडाऽइति, व्यक्तम्, अथ तन्नामान्याहमू. (168) सिद्धे 1 कच्छे 2 खंडग 3 माणी 4 वेअद्ध 5 पुण्ण 6 तिमिस्गुहा। कच्छे 8 वेसमणे वा 9 वेअद्धे होति कूद्दाई॥ वृ. 'सिद्धेऽइत्यादि, पूर्वस्यांप्रथमंसिद्धायतनकूटं, ततः पश्चिमदिशमवलम्ब्येमान्यष्टावपि कूटानिवाच्यानि, तद्यथा-द्वितीयंदक्षिणकच्छार्द्धकूट, तृतीयंखण्डप्रपातगुहाकूडंचतुर्थमाणीति पदैकदेशेपदसमुदायोपचारात् माणिभद्रकूटशेषंव्यक्तं, परविजयवैताढयेषु सर्वेष्वि द्वितीयाष्टमकूटे स्वस्वदक्षिणोत्तरार्द्धविजयमनामके यथा द्वितीयं दक्षिणकच्छार्द्धकूटं अष्टममुत्तरकच्छार्द्धकूटं इतराणि भ्र्त्वैताद्ध्य्कूत्त्स्म्नाम्कानीति। मू. (169) कहि णं भंते ! जंबुद्दीवे 2 महाविदेहे वासे उत्तरद्धकच्छे नामं विजए pa0 go0 वेयद्धस्स पव्वयस्स उत्तरेणं नीलवंतस्स वासहरपव्वयस्स दाहिणेणं मालवंतस्स वक्खारपव्वयस्स पुरथिमेणं चित्तकूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं एत्य णं जंबुद्दीवे दीवे जाव सिज्झ्ति। __-तहेव नेअव्वंकहिणंभंते! जंबुद्दीवेदीवे महाविदेहे वासे उत्तरद्धकचछेविजए सिंधुकुंडे नामं कुंडे पन्नत्ते?, गोअमा! मालवंतस्स वक्खारपव्वयस्स पुरथिमेणं उसभकूडस्स पचत्थिमेणं णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले नितंबे एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे उत्तरड्डकच्छविजए सिंधुकुंडे नामं कुंडे पन्नत्ते, सद्धिं जोअणाणि आयामविक्खम्भेणं जावभवणं अट्ठो रायहाणीय नेअव्वा, भरहसिंधुकुंडसरिसंसव्वंनेअव्वं, जाव तस्सणंसिंधुकुंडस्स दाहिणिल्लेणं तोरणेणं सिंधुमहानई पवूढा समाणी उत्तरध्धक-च्छविजयंएजेमाणी 2 सत्तहिं सलिलासहस्सेहिं आपूरेमाणी 2 अहे तिमिसगुहाए वेअद्धपव्वयंदालयित्ता दाहिणकच्छविजयंएजेमाणी 2 चोद्दसहिं सलिलासहस्सेहिं समग्गा दाहिणेणं सीयं महानैं समप्पेइ, सिंधुमहानई पवहे अ मूले अ भरहसिंधुसरिसा पमाणेणं जाव दोहिं वणसंडेहिं स्ण्प्रिक्खित्ता। कहिणंभंते! उत्तरद्धकच्छविजए उसभकूडे नाम पव्वए pa0 go0 सिंधुकुंडस्स पुरस्थिमेणं गंगाकुंडस्स पञ्चत्थिमेणं नीलवंतस्स वासहरपब्वयस्स दाहिणिल्ले नितंबे एत्थ नं कच्छाविजए उसहकूडे नाम पव्वए pa0, अट्ठ जोअणाई उद्धं उच्चत्तेमंतं चेव पमाणं जाव रायहाणी से नवरं उत्त्रेन्न्ण्भा0| ___ कहिणंभंते! उत्तरद्धकच्छेविजए गंगाकुंडे नामंकुंडेप0 go0 चित्तकूडस्स वखारपव्वयस्स पञ्चत्थिमेणं उसहकूडस्स पव्वयस्स पुरथिमेणं नीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले नितंबे एत्थ णं उत्तरद्धकच्छे गंगाकुंडे नामं कुंडे pa0सद्धिं जोअणाई आयाम- विक्खम्भेणं तहेव जहा सिंधू जाव वनसंडेण य स्ण्प्रिक्खित्ता। Page #345 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/169 सेकेणणं भंते! एवं वुच्च कच्छे विजए 2?, go0 कच्छे विजए वे अद्धस्स पव्वयस्स दाहिणेणं सीआ महानईए उत्तरेणं गंगाए महानईए पच्चत्थिमेणं सिंधूए महानईए पुरत्थिमेणं दाहिणद्धकच्छविजयस्स बहुमज्झदेसभाए, एत्थ णं खेमानामं रायहाणी paM0 विणीआरायहाणीसरिसा bhA0 / तत्थ णंखेमाए रायहाणीए कच्छे नामं राया समुप्पज्जइ, महया हिमवंत जाव सव्वं भरहोअवणं bhA0 निक्खमणवज्जं सेसं सव्वं bhA0 जाव भुंजए माणुस्सए सुहे, कच्छनामधेजे अ कच्छे इत्थ देवे महद्धीए जाव पलिओवमट्ठिईए परिवसइ, से एएणट्टेणं go0 एवं वुच्चै कच्छे विजए कच्छे विजए जाव निच्चे । 342 वृ. अथोत्तरार्द्धक्छं प्रश्नयति- 'कहिण 'मित्यादि, व्यक्तं तथैव दक्षिमार्द्धकच्छवद् ज्ञेयं यावत्सिद्धयन्तीति, अथैतदन्तर्वर्त्तिसिन्धुकुंडं वक्तव्यमित्याह - 'कहि ण' मित्यादि, व्यक्तं, परं नितम्बः- कटकः, लाघवार्थमतिदेशमाह- 'भरतसिन्धुकुंडसिसं सव्वं नेअव्वं' इत्यादि, सर्वं गतार्थं, गङ्गागमेन व्याख्यातत्वात्, तत्रैव ऋषभकूटवक्तव्यमाह - 'कहि न 'मित्यादि, प्राग्वत्, अथ गङ्गाकुंडप्रस्तावनार्थमाह-'कहि ण' मित्यादि, सिन्धुकुंडगमो निर्विशेषः सर्वोऽपि वाच्यः, परं ततो गङ्गानदी खण्डप्रपातगुहाया अधो वैताढ्यं विभिद्य दक्षिणे भागे शीतां समुपसर्प्यतीति, ननु भरते नदीमुख्यत्वेन गङ्गामुपवर्ण्य सिन्धुरुपवर्णिता इह तु सिन्धुरुपवर्ण्य सा वर्ण्यते इति कथं व्यत्ययः ?, उच्यते, इह माल्वद्वक्षस्कारतो विजयप्ररूपणायाः प्रकान्तत्वेन तदासन्नत्वात् सिन्धुकुंडस्य प्रथमं सिन्धुप्रूपणा ततो गङ्गाया इति । अथ केनार्थेन भदन्त ! एवमुच्यते कच्छो विजयः 2 ? gau0 कच्छे विजये वैताढयस्य दक्षिणस्यां शीताया महानद्या उत्तरस्यां गङ्गायाः महानद्याः पश्चिमायां सिन्धो- महानद्याः पूर्वस्यां दक्षिणार्द्धकच्छविजयस्य बहुमध्यदेशभागे - मध्यखण्डेऽत्रान्तरे क्षेमानाम्ना राजधानी प्रज्ञप्ता, विनीताराजधानीसध्शी भणितव्या, तत्र क्षेमायां राजधान्या कच्छो नाम - राजा चक्रवर्ती समुत्पद्यते, कोऽर्थः ? - यस्तत्र षट्खण्डभोक्ता समुत्पद्यते स तत्र लोकैः 'कच्छ' इति व्यवह्नियते, अत्र वर्त्तमाननिर्देशेन सर्वदापि यथासम्भवं चक्रवर्त्यत्पत्ति सूचिता, न तु भरत इव चक्रवर्त्तयुत्पत्तौ कालनियम इति, 'महयाहि मवन्ते' त्यादिकः सर्वो ग्रन्थो वाच्यः यावत्सर्वं भरतस्य क्षेत्रस्य ओअवणमिति - साधनं स्वायत्तीकरणं भरतस्य चक्रिण इति शेषः, निष्क्रमणं - प्रव्रज्याप्रतिपत्तिस्तद्वर्जं भणितव्यं, भरतचक्रिणा सर्वविरतिर्गृहीता कच्छचक्रिणस्तु तदग्रहणेऽनियम इति, कियत्पर्यन्तमित्याह यावद् भुङ्क्ते मानुष्यकानि सुखानि, अथवा कच्छनामधेयश्चात्र कच्छे विजये देवः पल्योपमस्थितिकः परिवसति तेनार्थेन gau0 एवमुच्यते- कच्छराजस्वामिकत्वात् कच्छदेवाधिष्ठितत्वाच्च कच्छविजयः 2 इति, यावन्नित्य इत्यन्त मन्योऽन्याश्रयनिवारणार्थकं सूत्रं प्राग्वदेव योजनीयमिति गतः प्रथमो विजयः, अथ यतोऽयं पश्चिमायामुक्तं तं चित्रकूटं वक्षस्कारं लक्षयन्नाह मू. (170) कहि णं भंते! जंबुद्दीवेदीवे महाविदेहे वासे चित्तकूडे नामं वक्खारपव्वए पन्नत्ते ?, गोअमा ! सीआए महानईए उत्तरेणं णीलवंतस्स वासहरपव्वयस्स दाहिणेणं कच्छविजयस्स पुरत्थिमेणं सुकच्छविजयस्स पच्चत्थिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे Page #346 -------------------------------------------------------------------------- ________________ 343 वक्षस्कारः - 4 चित्तकूडे नामं वक्खारपव्वए पन्नत्ते । - - उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोअणसहस्साइं पञ्च य बानउए जोअणसए दुन्नि अ एगूणवीसइभाए जोअणस्स आयामेणं पञ्च जोअणसयाइं विक्खम्भेणं नीलवंतवासहर - पव्वयंतेणं चत्तारि जोअणसयाइं उद्धं उच्चत्तेणं चत्तार गाऊअसयाइं उव्वेहेणं तयणंतरं च णं मायाए 2 उस्सेहोव्वेहपरिबुद्धीए परिवद्धमाणे 2 सीआमहानईअंतेणं पञ्च जो अणसयाई उद्धं उच्चत्तेणं पञ्च गाऊअसयाइं उव्वेहेणं अस्सखंधसंठाणसंठिए सव्वरयनामए अच्छे सहे जाव पडिरूवे उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अ वनसंडेहिं संपरिक्खित्ते, वण्णओ दुण्हवि - चित्तकूडस्स णं वक्खारपव्वयस्स उप्पिं बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव आसयंति, चित्तकूडे णं भंते ! वक्खारपव्वए कति kUr3A pa0 go0 taM0 - सिद्धाययनकूडे चित्त0 कच्छ0 सुकच्छ0, समा उत्तरदाहिणेणं परूप्परंति, पढमं सीआए उत्तरेणं चउत्थए नीलवंतस्स वासहरपव्वयस्स दाहिणेणं एत्थ णं चित्तकूडे नामं देवे महिद्धीए जाव रायहाणी सेत्ति । बृ. 'कहि ण' मित्यादि, सुलभं, नवरं आयामः षोडशसहस्रयोजनादिरूपो विजयसमान एव, विजयानां विजयवक्षस्काराणां च तुल्यायामत्वात्, तेन तत्करणं प्राग्वदेव, विष्कम्भे तु पञ्च योजनशतानिति विशेषस्तेन, ननु तानि कथमिति, उच्यते, जम्बूद्वीपपरिमाणविष्कम्भात् षन्नवतिसहस्रेषु शोधितेषु अवशिष्टानि चत्वारि सहस्राणि एकस्मिन् दक्षिणभागे उत्तरे वाऽष्टौ वक्षस्कारगिरयस्ततोऽष्टभिर्विभज्यन्ते, ततः सम्पद्यते वक्षस्काराणां प्रत्येकं पूर्वोक्तो विष्कम्भः, इह हि विदेहेषु विजयान्तरनदीमुखवनमेर्वादिव्यतिरेकेणान्यत्र सर्वत्र वक्षस्कारगिरयस्ते पूर्वापरविस्तृताः सर्वत्र तुल्यविस्तारास्ततोऽस्य करणस्यावकाशः, तत्र विजयषोडशकपृथुत्वं पंचत्रिंशत्सहस्राणि चत्वारिशतानि षडुत्तराणि, अन्तरनदीषटकपृथुत्वं सप्त शतानि पंचाशदधिकानि मेरुविष्कम्भपूर्वापर भद्रशालवनायामपरिमाणं चतुःपंचाशत्सहस्राणि मुखवनद्वयपृथुत्वमष्टापञ्चाशच्छतानि चतुश्चत्वारिंशदधिकानि, सर्वमीलने जातानि षन्नवतिसहस्राणि । - तथा नीलवद्वर्षधरपर्वतसमीपे चत्वारि योजनशतान्यूर्ध्वोच्चत्वेन चत्वारि गव्यूतशतानि उद्वेधेन तदनन्तरंच मात्रया 2 - क्रमेण 2 उत्सेधोद्वेधपरिवृद्धया परिवर्द्धमानः 2, यत्र यावदुच्चत्वं तत्र तच्चतुर्थभाग उद्वेध इति द्वाभ्यां प्राकाराभ्यामधिकतरो 2 भविन्नित्यर्थः, शीतामहानद्यन्ते पंचयोजनशतान्यूर्ध्वोच्चत्वेन पंचगव्यतशतान्युद्वेधेन, अत एवाश्वस्कन्धसंस्थानसंस्थितः प्रथमतोऽतुङ्गत्वात् क्रमेणान्ते तुङ्गत्वात्, सर्वरत्नमयः, शेषं प्राग्वत् । अथास्य zikharasaubhAgyamAvedayati'cittakUDassa Na0' व्यक्तं, अथात्र कूटसङ्ख्यार्थं पृच्छति - 'चित्तकूडे ' इत्यादि, पदयोजनासुलभा, भावार्थस्त्वयम्-परस्परमेतानि चत्वार्यपि कूटानि उत्तरदक्षिणभावेन समानि-तुल्यानीत्यर्थः । तथाहि - प्रथमं सिद्धायतनकूटं द्वितीयस्य चित्रकूटस्य दक्षिणस्यां चित्रकूटं च सिद्धायतनकूटस्योत्तरस्यां, एवं प्राक्तनं 2 अग्रेतनाद् 2 दक्षिणस्या अग्रेतनम् 2 प्राक्तनात् 2 उत्तरस्यां ज्ञेयं, तर्हि शीतानीलवतोः कस्यां दिशि इत्याह- प्रथमकं शीताया उत्तरतः चतुर्थकं नीलवतो वर्षधरपर्वतस्य दक्षिणतः, सूत्रपाठोक्तक्रमबलात् द्वितीयं चित्रनामकं प्रथमादनन्तरं ज्ञेयं, तृतीयं कच्छनामकं चतुर्थादर्वाक् ज्ञेयमिति, चित्रकूटादिषु वक्षस्कारेष्वेवं कूटनामनिवेशे Page #347 -------------------------------------------------------------------------- ________________ 344 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/170 पूर्वेषां सम्प्रदायः-सर्वत्राद्यं सिद्धायतनकूटं महानदीसमीपतो गण्यमानत्वाद् द्वितीयं स्वस्ववक्षस्कारनामकं तृतीयं पाश्चात्यविजयनामकं चतुर्थं प्राच्यविजयनामकमिति, अथास्य नामार्थं प्ररूपयति ____ 'etthaNa'mityAdi, अत्र चित्रकूटनामा देवः परिवसति तद्योगाच्चित्रकूट इति नाम, अस्य राजधानी मेरोरुत्तरतः शीताया उत्तरदिग्भाविवक्षस्काराधिपतित्वात्, एवमग्रेतनेष्वपि वक्षस्कारेषु यथासम्भवं वाच्यमिति । गतः प्रथमो वक्षस्कारः, अधुना द्वितीयविजयप्रश्नावसरः मू. (171) कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे नामं विजए पन्नते?, गोअमा! सीआए महानईए उत्तरेणं नीलवंतस्सवासहरपब्वयस्स दाहिणेणं गाहावईएमहानईए पञ्चत्थिमेणं चित्तकूडस्स वखारपव्वयस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे नामं विजए पन्नत्ते, उत्तरदाहिणायए जहेव कच्छे विजए तहेव सुकच्छे विजए, नवरं खेमपुरा रायहाणी सुकच्छे राया समुप्पज्जइ तहगेव सव्वं । कहिणंभंते! जंबुद्दीवे 2 महाविदेहे वासे गाहावैकुंडे पन्नते?, go0 सुकच्छविजयस्स पुरस्टिमेणं महाकच्छस्स विजयस्स पञ्चत्थिमेणं नीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले नितम्बे एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे गाहावैकुंडे नामं कुंडे पन्नते, जहेव रोहिअंसाकुंडे तहेव जाव गाहावैदीवे भवणे, तस्स णं गाहावैस्स कुंडस्स दाहिणिल्लेणं तोरणेणं गाहावई महानई पवूढा समाणी सुकच्छमहाकच्छविजएदुहाविभयमाणी 2 अट्ठावीसाए सलिलासहस्सेहिं समग्गा दाहिणेणं सीअं महानैं समप्पेइ, गाहावई णं महानई पवहे अ मुहे अ सव्वत्थ समा पणवीसं जोअणसयं विक्खम्भेणं अद्धाइजाइं जोअणाइं उव्वेहेणं उभओ पासिंदोहि अपउमवरवेइआहिं दोहि अ वनसंडेहिं जाव दुण्हवि वण्णओ इति । कहि णं भंते ! महाविदेहे वासे महाकच्छे नाम विजये पन्नते?, गोअमा! नीलवंतस्स वासहरपव्वयस्स दाहिणेणं सीआए महानईए उत्तरेणं पम्हकूडस्स वक्खारपव्वयस्स पञ्चस्थिमेणं गाहावईए महानईए पुरथिमेणं एत्थ णं महाविदेहे वासे महाकच्छे नामं विजए पन्नत्ते, सेसं जहा कच्छविजयस्स जाव महाकच्छे इत्थ देवे महिद्धीए अट्ठो अ भान्निअव्वो। कहिणंभंते! महाविदेहे वासेपम्हकूडे नामंवक्खारपव्वएपन्नते?, गोअमा! नीलवंतस्स दक्खिणेणं सीआए महानईए उत्तरेणं महाकच्छस्स पुरस्थिमेणं कच्छावईए पञ्चत्थिमेणं एत्थ णं महाविदेहे वासे पम्हकूडे नामं वक्खारपव्वए पन्नत्ते, उत्तरदाहिणायए पाईणपडणविच्छिण्णे सेसंजहा चित्तकूडस्स जावआसयंति, पम्हकूडे चत्तारिकूडापं0 taM0-सिद्धाचयणकूडे पम्हकूडे महाकच्छकूडे कच्छावैकूडे एवंजाव अट्ठो, पम्हकूडेइत्थदेवे महद्धिएपलिओवमठिईएपरिवसइ, से तेणट्टेण गोयमा! एवं वुच्चि। ____कहि णं भंते ! महाविदेहे वासे कच्छगावती नामं विजए paM0 go0 नीलवंतस्स दाहिणेणं सीआएमहानईए उत्तरेणंदहावतीए महानईएपञ्चस्थिमेणंपम्हकूडस्स पुरथिमेणं एत्थणं महाविदेहे वासे कच्छगावीत नामं विजए paM0 उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सेसं जहा कच्छस्स विजयस्स जाव कच्छगावई अ इत्थ देवे। कहि णं भंते ! महाविदेहे वासे दहावई कुंडे नामं कुंडे पन्नते?, गोअमा! आवत्तस्स Page #348 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 345 विजयस्स पञ्चत्थिमेणं कच्छगावईए विजयस्स पुरथिमेणंणीलवंतस्स दाहिणिल्ले नितंब एत्थ णं महाविदेहे वासे दहावईकुंडे नामकुंडे paM0 सेसंजहा गाहावईकुंडस्सजाव अट्ठो, तस्सणंदहाईकुंडस्स दाहिणेणं तोरणेणं दहावईए । कहि णं भंते ! महाविदेहे वासे आवत्ते नामं विजए पन्नत्ते ?, गोअमा! नीलवंतस्स वासहरपव्वयस्स दाहिणेणं सीआए महानईए उत्तरेणं नलिनकूडस्स वक्खारपव्वयस्स पञ्चत्थिमेणं दहावतीए महानईए पुरथिमेणं एत्थ णं महाविदेहे वासे आवत्ते नाम विजए पन्नते, सेसं जंहा कच्छस्स विजयस्स इति। ____कहिणं भंते! महाविदेहे वासे नलिनकूडे नामंवक्खारपव्वए पन्नत्ते?, go0! नीलवंतस्स दाहिणेणं सीआए उत्तरेणं मंगलावैस्स विजयस्स पञ्चस्थिमेणं आवत्तस्स विजयस्स पुरस्थिमेणं एत्थ णं महाविविदेहे वासे नलिनकूडे णं महाविदेहे वासे नलिनकूडे नामं वक्खारपव्वए पन्नत्ते, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सेसं जहा चित्तकूडस्स जाव आसयंति । नलिनकूडे णंभंते! कति कूडा पं?, गोअमा! चत्तारि कूडा पन्नत्ता, तंजहा-सिद्धाययनकूडे नलिनकूडे आवत्तकूडे मंगलावत्तकडे, एए कूडा पञ्चसइआ रायहाणीओ उत्तरेणं । कहिणं भंते ! महाविदेहे वासे मंगलावत्ते नामं विजए पन्नते?, गोअमा! णीलवंतस्स दक्खिणेणं सीसाए उत्तरेणं नलिनकूडस्स पुरस्थिमेणं पंकावईए पञ्चत्थिमेणं एत्थ णं मंगलावत्ते नामं विजए पन्नत्ते, जहा कच्छस्स विजए तहा एसो भाणियब्वो जाव मंगलावत्ते अ इत्थ देवे परिवसइ, से एएणद्वेणं0/कहि णं भंते ! महाविदेहे वासे पंकावई कुंडे नामं कुंडे पन्नत्ते ? गोअमा! मंगलावत्तस्स पुरथिमेणं पुक्खलविजयस्स पञ्चत्थिमेणं णीलवंतस्स दाहिणे नितंबे, एत्थ ण पंकावई जाव कुंडे पन्नत्तेतं चेव गाहावैकुंडप्पमाणंजाव मंगलावत्तपुक्खलावत्तविजये दुहा विभयमाणी 2 अवसेसं तं चेव जं चेव गाहावीए। ___कहिणं भंते ! महाविदेहे वासे पुक्खलावत्तेनामं विजए पन्नत्ते?, गोअमा! नीलवंतस्स दाहिणेणं सीआए उत्तरेणं पंकावईए पुरथिमेणं एकसेलस्स वक्खारपव्वयस्स पच्चत्थिमेणं, एत्थ णं पुस्खलावत्ते नामं विजए पन्नते जहा कच्छविजए तहा भाणिअव्वं जाव पुक्खले ऐत्थ देवे महिड्डिए पलिओवमटीए परिवसइ, से एएन्न्त्तेन्न्ण्0| कहिणं भंते ! महाविदेहे वासे एगसेले नामं वक्खारपव्वए paM0? go0 ! पुक्खलावत्तचक्कवट्टिविजयस्स पुरथिमेणं पोक्खलावतीचक्कवट्टिविजयस्स पञ्चस्थिमेणं नीलवंतस्सदक्खिणेणं सीआए उत्तरेणं एत्थणं एगसेले नामं वक्खार पव्वए pa0 चित्तकूडगमेणं नेअब्बो जाव देवा आसयंति, चत्तारिकूडा, pa0 taM0-सिघ्याययन कूडे एगसेलकूडे पुक्खलावत कूडे पुक्ख लावरकूडे कूडाणंतं चेवपंचसइअंपरिमाणं जाव एगसलेक्षदेवे महिद्धिण, कहिणं भंते महाविदेहे वासे पुक्खलिआवै नामंचक्कवट्टीविजयेप0? go0 नीलवंतस्सदक्खिणेणंसीआएउत्तरेणं0 उत्तरिल्लस्ससीआमुहयवनवस्सपञ्चत्थिमेणं एगसेलस्सवक्खारपवयस्सपुरस्थिमेणं0 एत्थ णं महाविदेहे वासे पुक्खलावई नामं विजए pa0 उत्तरदाहिणायएएवं कच्छ विजयस्सजावपुक्खलावइंअइत्थ देवे परिवसइएएणडेणं, कहिणं भंते !महाविदेहेवासे सीयाए महानइए उत्तरिल्ले सीआमुहवने नामंवने pa0 go0 नीलवंतस्स दक्खिणेणं सीआए उत्तरेणं पुरथिमलवणसमुदस्स पञ्चत्थिमेणं पुक्खलावैचक्वट्टिविजयस्स पुरथिमेणं, एत्थ णं सीआमुहवने नामं वने पन्नत्ते उत्तरदाहिणायए Page #349 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/171 पाईणपडीणविच्छिण्णे सोलसजोअणसहस्साइं पश्च य बानउए जोअणसए दोन्नि अ एगूणवीसइभाए जोअणस्स आयामेणं सीआए महानइए अंतेणं दो जोअणसहस्साइं नव य बावीसे जोअणसए विक्खंभेणं तयणंतरंच णं मायाए 2 परिहायमाणे 2 नीलवंतवासहरपव्वयंतेणं एगं एगूणवीसइभागं जोअणस्स विष्क्खंभेणंति, से णं एगाए पउमवरवेइआए एगेण य वनसण्डेणं संपरिक्खितं वण्णओ सीआमुह- वणस्स जाव देवा आसयंति, एवं उत्तरिल्लं पासं समत्तं । विजया भणिआ । रायहाणीओ इमाओ वृ. 'कहि Na'mityAdi, सर्वं सुगमं कच्छतुल्यवक्तव्यत्वात्, नवरं खेमपुरा राजधानीं सुकच्छरतत्र राजा चक्रवर्ती समुत्पद्यते, विजयसाधनादिकं तथैव सर्वं वक्तव्यमिति शेषः । उक्तः सुकच्छः, अथ प्रथमान्तरनद्यवसरः - 'कहि णं भंते!' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावत्या अन्तरनद्याः कुंडं प्रभवस्थानं ग्राहावतीकुंडनम कुंडं प्रज्ञप्तम् ? गौतम ! सुकच्छस्य विजयस्य पूर्वस्यां महाकच्छस्य विजयस्य पश्चिमायां नीलवतो वर्षधरपर्वतस्य दाक्षिणात्ये नितम्बे, अत्र - सामीपिकेऽधिकरणे सप्तमी तेन नितम्बसमीपे इत्यर्थः, अत्र जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावतीकुंडं प्रज्ञप्तं यथैव रोहितांशाकुंडं तथेदमपि विंशत्यधिकशतयोजनायामविष्कम्भमित्यादिरीत्या ज्ञेयं कियत्पर्यन्तमित्याह - यावद्ग्राहावती द्वीपं भवनं चेति, उपलक्षणं चैतत्, तेनार्थेन सूत्रमपि भावनीयम्, तथाहि - 'से केणणं भंते!' एवं बुच्चै गाहावई दीवे गाहावई दीवे ?, गोअमा ! गाहावई दीवे णं बहूई उप्पलाई जाव सहस्सपत्ताइं गाहावईदीवसमप्पभाई समवण्णाई' इत्यादि, अथास्माद्या नदी प्रवहति तामाह " 346 'तस्स ण' मित्यादि व्यक्तं, नवरं ग्राहाः - तन्तुनामानो जलचरा महाकायाः सन्त्यस्यामिति ग्राहावती, मतुबप्रत्यये मस्य वत्वे ङीप्रत्यये रूपसिद्धि दीर्घत्वं चात्राकृतिगणत्वात् 'अनजिरादिबहुस्वरशरादीनां मता' वित्यनेन, महानदी प्रव्यूढ सती सुक्च्छमहाकच्छौ विजयी द्विधा विभजन्ती 2 अष्टाविंशत्या नदीसहस्रैः समग्रा - सहिता दक्षिणेन भागेन - मेरोर्दक्षिणदिशि शीतां महानदीं समुप- सर्पति, अथास्य विष्कम्भादिकमाह - ग्राहावती महानदी प्रवहे - ग्राहव - तीकुंड निर्गमे मुखे - शीताप्रवेशे च सर्वत्र मुखप्रवहयोरन्यत्रापि स्थाने समा समविस्तरोद्वेधा एतदेव दर्शयति-पंचविंशत्यधिकं योजनशतं विष्कम्भेन, अर्द्धतृतीयानि योजनान्युद्वेधेन, सपादशतयोजनानां पंचाशत्तमभागे एतावत एव लाभात् पृथुत्वं च प्राग्वत्, तथाहि - महाविदेहेषु कुरुमेरुभद्रशालविजयवक्षस्कारमुखवनव्यतिरेकेणान्यर सर्वत्रान्तरनद्यः, ताश्च पूर्वापरविस्तृतास्तुल्यविस्तारप्रमाणास्तत एव तत्करणावकाशः, तत्र मेरुविष्कम्भपूर्वापरभद्रशालवनायामप्रमाणं चतुः पंचाशत्सहस्राणि विजय 16 पृथुत्वं पंचत्रिंशत्सहस्राणि चतुःशतानि षडुत्तराणि वक्षस्कार 8 पृथुत्वं चत्वारि सहस्राणि मुखवनद्वय 2 पृथुत्वं 5844, सर्वमीलनेन नवनवतिसहस्राणि द्वे शते पंचाशदधिके, एतज्जम्बूद्वीपविष्कम्भलक्षाच्छोध्यते शोधिते च जातं सप्तशतानि पंचाशदग्राणि । एतच्च दक्षिणे उत्तरे वा भागेऽन्तरनद्यः षट् सन्तीति षडभिर्विभज्यते लब्धः प्रत्येकमन्तरनदीनामुक्तो विष्कम्भ इति, आयामस्तु विजयायामप्रमाणवजयवक्षस्कारान्तरनदीमुखवनानां समायामकत्वात्, ननु 'जावैया सलिलाओ माणुसलोगंमि सव्वंमि ॥ पणयालीस सहस्सा आयामो होइ सव्वसरिआणं' इति वचनात् कथमिदं सङ्गच्छते ?, उच्यते, इदं वचनं भरतगङ्गादिसाधारणं, Page #350 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 4 347 तेन यथा तत्र नदी क्षेत्रस्याल्पत्वेनानुपपत्तावुपपत्यर्थं कोट्टाककरणमाश्रयणीयं तथाऽत्रापि, अत्र श्रीमलयगिरिपादाः क्षेत्रसमासवृत्तौ जंबूद्वीपाधिकारे एताश्च ग्राहावतीप्रमुखा नद्यः सर्वा अपि सर्वत्र कुंडाद्विनिर्गमे शीताशोतोदायाः प्रवेशे च तुल्यप्रमाणविष्कम्भोद्वेधा इत्युक्त्वा यत्पुनर्धातकीखण्डपुष्करार्द्धाधिकारयोर्नदीनां द्वीपे द्वीपे द्विगुणविस्तारं व्याख्यानयन्तः प्रोचुः यथा जम्बूद्वीपे रोहितांशारोहितासुवर्मकूलारूप्यकूलानां ग्राहावत्यादीनांच द्वादशानामन्तरनदीनां सर्वाग्रिण षोडशानां नदीनां प्रवाहविष्कम्भा द्वादशयोजनानि सार्द्धानि उद्वेधः क्रोशमेकं समुद्रपरवेशे ग्राहावत्यादीनां च महानदीप्रवेशे विष्कम्भो योजन 125 उद्वेधो योजन 2 क्रोश 2 इति तन्न पूर्वापरविरोधि, यतस्तत्रैव तैः "अत्र लघुवृत्यभिप्रायेण प्रवहप्रवेशयोर्विशेषोऽभिहित" इति कथनेन समाहितम्, एवमन्योऽपि लघुवृत्तिगतस्तात्रभिप्रायो दर्शितो वर्त्तते, उभयत्रापि तत्वं तु सर्वविदो विदन्ति, किंच- आसां सर्वत्र समविष्कम्भत्वे आगमवद्युक्तिरप्यनुकूला, तथाहि - आसां विष्कम्भवैषम्य उभयपार्श्ववर्त्तिनोर्विजययोरपि विष्कम्भवैषम्यं स्यादिष्यते च समविष्कम्भकत्वमिति, शेषं व्यक्तमिति, अथ तृतीयं विजयं प्रश्नयन्नाह - 'कहि ण 'मित्यादि, स्पष्टं, नवरं यावत्पदात् 'तत्थ णं अरिट्ठाए रायहाणीए महाकच्छे नामं राया समुप्पज्जइ, महया हिमवंत जाव सव्वं भरहोअवणं भाणिअव्वं, निक्खमणवज्रं सेसं भाणि - अव्वं, जाव भुंजइ माणुस्सए सुहे, महाकच्छनामधेज्जे' इति ग्राह्यं, ईद्दशेनाभिलापेनार्थो महाकच्छ- शब्दस्य भणितव्यः । सम्प्रति ब्रह्मकूटप्रश्नः - 'कहिण' मित्यादि, सर्वं व्यक्तं, ब्रह्मकूटनामा द्वितीयो वक्षस्कारः चित्रकूटातिदेशेन यावत्पदादायामसूत्रादिकं भूमिरमणीयसूत्रान्तं च सर्वं वाच्यम् । अथात्र कूटवक्तव्यतामाह-'ब्रह्मकूडे चत्तारि कूडा' इत्यादि, व्यक्तं, नवरं एवं चित्रकूटवक्षस्कारकूटन्यायेन वाच्यं, यावत्करणात् समा उत्तरदाहिणेणं परुप्परंतीत्यादि ग्राह्यं, अर्थो - ब्रह्मकूटशब्दार्थः, 'से ह्णणं भंते! एवं वुइ-ब्रह्मकूडे 2' इत्यालापकेन उल्लेख्यः, ब्रह्मकूटनामा देवश्चात्र पल्योपमस्थितिकः परिवसति, तदेतेनार्थेनेति सुगमं । अथ चतुर्थविजयः - 'कहिणं0 व्यक्तं, परं द्रहावत्याः अन्तरनद्याः पश्चिमायां कच्छगावतीविजयः कच्छा एव कच्छकाः- मालुकाकच्छादयः सन्त्यस्यामतिशायिन इति 'अनजिरे' ति सूत्रे शरादी - नामाकृतिगमत्वेन सिद्धि, शेषं प्राग्वत्, अथायमनन्तरोक्तो वियो यस्याः पश्चिमायां तामन्तरनदीं लक्षयितुमाह- 'कहि gaM0 प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे आवर्त्तनाम्नः पूर्वदिग्वर्त्तिनो विजयस्य पश्चिमायां कच्छावत्या विजयस्य पूर्वस्यां यावद् द्रहावतीकुंडं नाम कुंडं प्रज्ञप्तं शेषं यथा ग्राहावतीकुंडस्य स्वरूपाख्यानं ग्राहावतीद्वीपपरिमाण भवनवर्णकनामार्थकथनप्रमुखं तथा ज्ञेयं, नवरं द्रहावतीद्वीपो द्रहावतीदेवीभवनं द्रहावतीप्रभपद्मादियोगाद् द्रहावतीति नामार्थ समधिगम्यः, द्रहा - अगाधजलाशयाः सन्त्यस्यामिति द्रहावती साधनिका प्राग्वत्, अथ यथेयं महानदीं समुपैति तथाऽऽह - 'तस्स NaM0 उक्तप्रायम्, अथ पञ्चमो विजयः - 'कहि NaM0 व्यक्तम्, अथ तृतीयो वक्षस्कारः 'कहि ण 'मित्यादि, सूत्रद्वयमपि व्यक्तं, नवरं द्वितीयसूत्रे कूटानि पञ्चशतकानिपंचशतप्रमाणानीति, अथ षष्ठो विजयः - 'कहि Na'mityAdi, स्पष्ट, पङ्कावत्या स्तृतीयान्तरनद्या इति, अथ तृतीयान्तरनद्यसरः - 'कहिण 'मित्यादि, प्रायः प्राग्वत्, नवरं पङ्कोऽतिशयेनास्त्यस्यामिति पङ्कावती प्राग्वद्रूपसिद्धि, अथ सप्तमविजयावसरः- 'कहि णमित्यादि व्यक्तं, अथ चतुर्थव Page #351 -------------------------------------------------------------------------- ________________ 348 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/171 क्षस्कारः-'कहिणं0 सर्वं स्पष्टं, नवरंपुष्कलार्वत्तः सप्तमो विजयः स एव चक्रवर्तिविजेतव्यत्वेन चक्रवर्तिविजय इत्युच्यते, एवंपुष्कलावतीचक्रवर्तिविजयोऽपिबोध्या, सम्प्रत्यष्टमोविजयः ___ 'कहिणंभंते! महाविदेहे' इत्यादि, प्रकटार्थंः, नवरंअउत्तराहस्यशीतामहानद्या मुखवनस्यानन्तरसूत्रे वक्ष्यमाणस्वरूपस्यशीतामहानदीनीलवर्षधरमध्यवर्तिमुखवनस्यवनस्य पश्चिमायामित्यर्थः, दाक्षिणात्याच्छीतामुखवनादयं वायव्यां स्यादिति औत्तराहग्रहणमिति, अथानन्तरमेवोक्तं शीतामुखवनं लक्षयन्नाह- 'कहि Na'mityAdi, क्व भदन्त ! महाविदेहे वर्षे शीताया महानद्या उत्तरदिग्वर्तिशीतायाः मुखे-समुद्रप्रवेशे वनं शीतामुखवनं निरस्तं, तथाहि-चत्वारि मुखवनानि-एकं शीतानीलवतोर्मध्ये 1 द्वितीयं शीतानिषधयोः 2 तृतीयं शीतोदानिषधयोः 3 चतुर्थं शीतोदानीलवतोः 4 एषां मध्ये आद्यस्यैव शीतात उत्तरेण दर्शनात् । गौतम! नीलवतोदक्षिणस्यांशीतायाउत्तरस्यांपौरस्त्यलवणसमुद्रस्य पश्चिमायांपुष्कलावतीचक्रवर्तिविजयस्य पूर्वस्यां अत्रान्तरे शीतामुखवनं नाम वनंप्रज्ञप्तम्, उत्तरदक्षिणायतेत्यादिविशेषणानि विजयवद्वाच्यानि, इह विजयवक्षस्कारगिर्यन्तरनद्यः सर्वत्र तुल्यविस्ताराः वनमुखानि तुनिषधसमीपे नीलवत्समीपे चाल्पविष्कम्भानि शीताशीतोदोभयकूलपार्श्वे तु पृथुविष्कम्भानि जगत्यनुरोधात्, तथाहि-पूर्वस्यामपरस्यांच दिशि निषधान्नीलवतो वाऽऽरभ्य जगती वक्रगत्या शीतां शीतोदां वा प्राप्ता, जगतीसंस्पर्शवर्तीनि च मुखवनानि, ततस्तदनुरोधाद् दर्शयतिशीतामहानद्यन्ते द्वे योजनसहरोनवच द्वाविंशत्यधिकानियोजनशतानि विष्कम्भेन, अत्रोपपत्ति प्राग्वत्, विजयवक्षस्काराद्यन्तरनदीमेरुपृथुत्वपूर्वापरभद्रशालवनायाममीलनेजातानि94156, अस्य राशेर्जम्बूद्वीपरिमाणात् शोधने शेषं 5844, अस्य शीताशीतोदयोरेकस्मिन् दक्षिणे उत्तरे वा भागे द्वे मुखवने इति द्वाभ्यां भागे हृते आगतानि द्वाविंशत्यधिकान्येकोनत्रिंशद्योजनशतानि 2922, अत्रो च तेवीसे इति पाठोऽशुद्धः, एतच्च पृथुत्वपरिमाणं न सर्वत्र शीताशीतोदयोर्मुखप्रत्यासत्तावेतत्करणावकाशादत्रैव महाविदेहवर्षस्य सर्वोत्कृष्टविस्तारलाभादित्याहतदनन्तरं च मात्रया 2-अंशेनांशेन परिहीयमानं 2-हानिमुपगच्छद् नीलवद्वर्षधरपर्वतान्ते एकमेकोनविंसतिभागंयोजनस्य विष्कम्भेन, एकां कलांयावत्पृथुत्वेनेत्यर्थः, 'कालाध्वनोव्यार्पतावित्यनेन द्वितीया, अत्र करणं-मुखवनानां सर्वलघुर्विष्कम्भो वर्षधरपार्वे ततो वर्षधरजीवात इदं करणं समुत्तिष्ठति, तथाहि प्रस्तुते नीलवजीवा चतुर्नवतिसहस्राणि शतमेकं षट्पञ्चाशदधिकं योजनानां द्वे चैकोनविंशतिभागरूपे कले अथ पूर्वोक्तानि विजय 16 वक्षस्कारः 8 अन्तरनदी 6 गन्धमादन 1 माल्यवत् 1 गजदन्तपृथुत्वोत्तरकुरुजीवापरिमाणान्येकत्र मील्यन्ते, जातानि चतुर्नवतिसहस्राणि शतमेकंषट्पञ्चाशदधिकं एतस्मिन् प्रागुक्ताज्जीवापरिमा-णाच्छोधिते शेषं द्वेकले तत् एकस्मिन् दक्षिणे उत्तरे वा भागे शीताशीतोदासत्के द्वे वने इति द्वाभ्यां भज्यते आगतैका कला इति, ननु विजयवक्षस्कारादीनां सर्वत्र तुल्यविस्तारकत्वेन वनमुखानांच वर्षधरसमीपे एककलामात्रविष्कम्भकत्वेन सप्तदशकलाधिकैकोनत्रिंशद्योजनशतप्रमाणः शेषजम्बूद्वीपक्षेत्र- विभागः कुत्रान्तर्भावनीयः?,अत्रजगत्या वृत्तत्वेन सङ्कीर्णभूतत्वात् समाधेयं, अयमर्थः-पूर्वस्यामपरस्यां चदिशि निषधान्नीलवतो वा आरभ्य जगती वक्रगत्या शीताशीतोदे प्राप्ता, जगतीसंस्पर्शवर्तीनि Page #352 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 349 चवनमुखानि ततस्तदनुरोधात्वर्षधरसमीपेतेषांस्तोको विष्कम्भःशीताशीतोदासमपेतुभूयानिति, एषामिष्टस्थाने विष्कम्भपरिज्ञानाय सूत्रेऽनुक्तमपि प्रसङ्गगत्या करणमुच्यते-अतिक्रान्तं योजनादिकं गुरुपृथुत्वेन 2922 इत्येवंरूपेण गुण्यते, गुणितश्च योजनराशि कलीकरणार्थमेकनोविंशत्या गुण्यते, तन्मध्ये च गुरुपृथुत्वगणितः कलाराशि प्रक्षिप्यते, ततः कलीकृतेन वनायामपरिमाणराशिना ह्रियते, ततो लभ्यते इष्टस्थाने वनमुखविष्कम्भः, यथा यथानिषधान्नीलवतो वा षोडशसहस्राणि पंच शतानि द्विनवत्यधिकानि योजनानां द्वे च कले इत्येतावद् गत्वा विष्कम्भो ज्ञातुमिष्टः तेनैष राशिप्रिंयते 16592 कला 2, धृत्वा च एकोनत्रिंशच्छतैभविंशत्यधिकैर्गुण्यते, जातोयोजनराशि48481824, कलाद्वयमपि 2922 अनेनैव गुण्यते जातः कलाराशि 5844, ततो योजनराशौ 48481824 सवर्णिते जातं 921154656ततः कलाराशि 5844 क्षेपे जातं 921160500 ततोऽस्यमुखवनायामेन 16592 सवर्णितेन कलाद्वययुक्तेन 315250 भागे हृते लब्ध इष्टस्थाने 2922 योजनरूपो विष्कम्भः, एव्म्न्य्त्रापि। अथास्य पद्मवरवेदिकादिवर्णनायाह-'से णं एगाए pau0' इत्यादि, तन्मुखवनमेकया पद्मवरवेदिकया एकेनच वनखण्डेन smprikssiptm|ath शीतामुखवनस्य वर्णको वाच्यः-'किण्हे किण्होभासेऽइत्यादि, कः कियत्पर्यन्तमित्याह-यावद्देवता आसतेशेरतेइत्यादि, अत्रविजयदिशि पद्मवरवेदिका गोपिका लवणदिशि तु जगत्येव गोपिका इत्येका, इयं च पद्मवरवेदिकां जगतीवन्मुखवनव्यास एवान्तर्लीना, यत्रतुवनव्यासः कलाप्रमाणस्तत्र विजयव्यासंरुणद्धीति तात्पर्य, अन्यथा विजयदिभिर्जम्बूदद्वीपस्य परिपूर्णलक्षपूर्तावुभयतो जगत्यादेः क्वाकाशः स्यात्, अत्॥1॥ "अविवक्खिऊण ज्गिण्स्वेइव्न्न्मुह्चुक्कापिहुल्त्त्ण्। गुणतीससयदुवीसंणइंति गिरिअंति एगकला । " इति, अथोपसंहारमाह-'एवं उत्तिरिल्लं' इत्यादि, एवं-विजयादिकथनेन उत्तरदिग्वर्त्ति पार्श्व समाप्तम्, प्राच्यमिति शेषः, प्राक् चतुर्विभागतयोद्दिष्टस्य विदेहक्षेत्रस्य प्राच्योत्तरपार्वं विजयादिकथनापेक्षया पूर्णं निर्दिष्टमित्यर्थः । अथ प्रतिविजयमेकैकां राजधानी निद्दिशन्नाह-'विजया' इत्यादि, विजया भणिताः, अत्र च भणितानामपि विजयानां यत्पुनर्भणनमुक्तं तद्राजधानीनिरूपणार्थं, राजधान्यश्चेमाः पद्यबन्धेन स्ण्गृह्न्नाति। मू. (172) खेमा 1 खेमपुरा 2 चेव, रिट्ठा 3 रिट्ठपुरा 4 था। खग्गी 5 मंजूसा 6 अविअ, ओसही 7 पुंडरीगिणी 8 ॥ वृ. कच्छविजयतः क्रमेण नामतो ज्ञेयाः, क्षेमा 1 क्षेमपुरा 2 अरिष्ठा 3 अरिष्ठपुरा 4 तथा खगी 5 मंजूषा 6 अपि चेति समुच्चये औषधी7पुंडरीकिणी 8 इति, एताः शीताया औदीच्यानां विजया नां दक्षिणार्द्धमध्यमखण्डेषु वेदितव्याः, अथैषु श्रेणिस्वरूपमाह मू. (173) सोलस विजाहरसेढीओ तावइआओ अभिओगसेढीओ सव्वाओ इमाओ ईसाणस्स, सव्वेसु विजएसु कच्छवत्तव्वया जाव अट्ठो रायाणो सरिसनामगा विजएसु सोलसण्हं वक्खारपव्वयाणं चित्तकूडवत्तव्वया जाव कूडा चत्तारि 2 बारसण्हं नईणं गाहावैवत्तव्बया जाव उभओ पासिं दोहिं पउमवरवेइआहिं वनसंडेहि अव्न्न्न्नो। Page #353 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपागसूत्रम् 4/173 ___vR. सोलसविज्जाहरसेढीओ' इत्यादि,उक्तेष्वष्टसुविजयेषुषोडशविद्याधरश्रेणयोवाच्याः, प्रतिवैताढयं श्रेणिद्वयद्वयसम्भवात्, आसुचविद्याधरश्रणिषुप्रत्येकंदक्षिणोत्तरपार्श्वयोः पञ्चपञ्चाशनगराणि वाच्यानि, उभयत्रापि वैताढयस्य समभूमिकत्वात्, तावत्यः आभियोग्यश्रेण्यो वाच्याः षोडश इत्यर्थः, सर्वाश्चेमा अभियोग्यश्रेणय ईशानेन्द्रस्य मेरुतः उत्तरदिगवर्त्तित्वात्, अत्र च विद्याधरश्रेणिसूत्रं आदर्शान्तरेष्वष्टमपि प्रस्तावादाभियोग्यश्रेणिसङ्गत्यनुपपत्तेश् प्राकृतशैल्या संस्कृत्य मा लिखितमस्तीति बहुश्रुतैर्मयि सूत्राशातना न चिन्तनीयेति, उत्तरत्रापि सूत्रकारेण संग्रहगाथायामभियोग्यश्रेणिसंग्रहो विद्याधरश्रेणिसंग्रहपूर्वकमेव व्क्स्स्य्ते। अथ शेषविजयवक्षस्कारादीनां स्वरूपप्ररूपणाय लाघवाशयेनातिदेशसूत्रामाह 'सव्वेसुइत्यादि, सर्वेषुविजयेषुकच्छवक्तव्यताज्ञेया, यावदर्थो-विजयानांनाम निरुक्तं, तथाविजयेषु विजयसध्शनामका राजानोज्ञेयाः, तथाषोडशवक्षस्कारपर्वतानांचित्रकूटवक्तव्यता ज्ञेया यावच्चत्वारि 2 कूटानि व्यावर्णितानि भवन्ति, तथा द्वादशानां नदीनां अन्तरनदीनामित्यर्थः ग्राहावतीवक्तव्यता ज्ञेया यावदुभयोः पार्श्वयोआभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां वनखण्डाभ्या च सम्परिक्षिप्ता वर्णकश्चेति । अथ द्वितीयं विदेहविभागं निर्देष्टुमाह मू. (174) कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे सीआए महानईए दाहिणिल्ले सीयामुहवणे नामं वने पन्नत्ते?, एवंजह चेव उत्तरिल्लं सीआमुहवणं तह चेव दाहिणंपि भाणिअव्वं, नवरंनिसहस्स वासहरपव्वयस्स उत्तरेणं सीआए महानईएदाहिणेणंपुरस्थिमलवणसमुहस्स पञ्चत्थिमेणंवच्छस्स विजयस्स पुरथिमेणं एत्थणं जंबुद्दीवे दीवे महाविदेहे वासे सीआए महानईए दाहिणिल्ले सीआमुहवने नामंवणे paM0 उत्तरदाहिणायए तहेव सव्वं नवरं निसहवासहरपव्वयंतेणं एगमेगूणवीसइभागं जोअणस्स विक्खम्भेणं किण्हे किण्होभासे जाव महया गन्धद्धाणिं मुअंते जाव आसयन्ति उभओ पासिं दोहिं पउमवरवेइआहिं वणवण्णओ इति । कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे वच्छे नामं विजए पन्नते?, गोअमा ! निसहस्स वासहरपव्वयस्स उत्तरेणं सीआए महानईए दाहिणेणं दाहिणिल्लस्स सीआमुहवण्णस्स पञ्चत्थिमेणं तिउडस्स वक्खारपव्वयस्स पुरथिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे वच्छे नामं विजए पन्नत्ते तं चेव पमाणं सुसीमा रायहाणी 1, तिउडे वक्खारपव्वए सुवच्छे वजए कुंडला रायहाणी 2, तत्तजला नई महावच्छे विजए अपराजिआ रायहाणी 3, वेसमणकूडे वक्खारपव्वए वच्छावई विजए पभंकरा रायहाणी 4, मत्तजला नई रम्मे विजए अंकावई रायहाणी 5, अंजणे वक्खारपव्वए रम्मगे विजए पम्हावई, रायहाणी 6, उम्मत्तजला महानई रमणिज्जे विजए सुभा रायहाणी 7, मायंजणे वक्खारपब्बए मंगलावई विजए रयणसंचया रायहाणीति 8 एवं जह चेव सीआए महानईए उत्तरं पासं तह चेव दक्खिणिल्लं bhA0, 'दाहिणिल्लसीआमुहवणाइ, इमे वखारकूडातं0-तिउडे 1 वेसमणकूडे 2 अंजणे3 मायंजणे4, विजयातं0 / मू. (175) वच्छे सुवच्छे महावच्छे cautthe vcchgaavii| ramme rammae ceva, रमणिज्जे मंगलावई । / मू. (176) सुसीमा कुंडला चेव अवराइयं पहंकरा । अंकावै पम्हावई सुभा रयण sNcyaa॥ Page #354 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 351 वृ. 'kahiNa'mityAdi, स्वभदन्त! जम्बूद्वीपे द्वीपे महाविदेहे वर्षेशीतामहानद्या दाक्षिणात्यं शीतामुखवनं शीतानिषधमध्यवर्तीत्यर्थः अतिदेशसूत्रत्वेनोत्तरसूत्रं स्वयं भाव्यं, परं वच्छस्य विजयस्य-विदेहद्वितीयभागाद्यविजयस्य पूर्वत इति । अथ द्वितीये महाविदेहविभागे विजयादिव्यवस्थामाह-'कहिणमित्यादि, प्रश्नः सुलभः, उत्तरसूत्रे निषधस्य वर्षधरपर्वतस्योत्तरस्यां शीताया महानद्या दक्षिणस्यां दाक्षिणात्यस्यशीतामुखवनस्यपश्चिमतः त्रिकूटस्यवक्षस्कारपर्वतस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे महाविदेहे वर्षे वत्सो विजयः प्रज्ञप्तः, सुसीमा राजधानी विजयविभाजकश्च त्रिकूटनामा वक्षस्कारपर्वतः 1 सुवच्छो विजयः कुंडला राजधानी तप्तजलाऽन्तरनदी 2 महावत्सो विजयः अपराजिता राजधानी वैश्रमणकूटो नाम वक्षस्काराद्रि 3, वत्सावती विजयः प्रभङ्करा राजधानी मत्तजला नदी 4, रम्यो विजयः अङ्कावती राजधानी अञ्जनो वक्षस्कारः 5, रम्यको विजयः पक्ष्मावती राजपूः उन्मत्तजला महानदी 6 रमणीयो विजयः शुभा राजपू:मातानो वक्ष-स्काराद्रिः 7, मङ्गलावती विजयः रत्नसञ्चया नगरी 8, सुलभसूत्रेशब्दसंस्कार एव विवरममिति, इमाश्च राजधान्यः शीतादक्षिणदिग्भाविराजधानीत्वेन विजयानामुत्तरार्द्धमध्यमखण्डेषु ज्ञेयाः,अथविजयादीनांव्यासादिसाम्येदर्शितेऽपि केनचिप्रकारेण न पार्श्वयोः परस्परं भेदो भविष्यतीत्याशङ्कानिवृत्यर्थमाह 'एवं jaha'ityAdievaM-प्रागुक्तप्रकारेण यथैव शीताया महानद्या उत्तरं पार्श्वप्राच्यमिति शेषः तथैव दाक्षिणात्यं पावमितिशेषः भणितव्यं, अत्र विशेषणद्वारेणसंग्रहमाह, किंविशिष्टमिदं पार्श्वम् ?-दाक्षिणात्यशीतामुखवनमादौ यत्र तद् दाक्षिणात्यशीतामुखवनादि, अनेन यथा प्रथमविभागस्य कच्छविजय आदिरुक्तस्तथा द्वितीयविभागस्य दाक्षिणात्यशीतामुखवनमादिरुक्तमिति, तथा इमे वक्ष्यमाणा वक्षस्कारकूटाः, कूटशब्देनात्रकूटान्येषां सन्तीत्यभ्रादित्वादप्रत्यये कूटाः-पर्वताः, तद्यथा-त्रिकूटेत्यादि, विजयानां राजधानीनां च संग्रहाय पद्यमेकैकं, इमानि च संग्रहसूत्राणि सुखप्रतिपत्तिहेतुभूतानीति न पुनरुक्तिर्विभाव्या, अथ पूर्वसूत्राल्लब्धेऽपि वत्सविजयदिग्नियमे विचित्रत्वात् सूत्रप्रवृत्ते रीत्यन्तरमाह मू. (177) वच्छस्स विजयस्स निसहे दाहिणेणं सीआ उत्तरेणं दाहिणिल्लसीदामुहवणे पुरस्थिमेणंतिउडे पञ्चत्थिमेणं सुसीमा रायहाणी पमाणंतंचेवेति, वच्छाणंतरंतिउडेतओ सुवच्छे विजए एएणं कमेणंतत्तजला नई महावच्छे विजए वेसमणकूडे वक्खारपब्बए वच्छावई विजए मत्तजला नई रम्मे विजए अंजणे वक्खारपव्वए रम्मए विजए उम्मत्तजला नई रमणिज्जे विजए मायंजणे वक्खारपव्वए मंगलावई विजे। वृ. 'vacchassa'ityAdi, वत्स्यस्य विजयस्य निषधो दक्षिणेनतथातस्यैव शीता उत्तरेणेत्यादि स्पष्टं, नचैवं निषधादयो लक्ष्याः लक्षणंवत्सविजय इति वाच्यं, लक्ष्यलक्षणभावस्य कामचारात्, प्रस्तुतेच प्रकरणबलात्वत्स एव लक्ष्यत इति, सुसीमा राजधानी प्रमाणंतदेव-अयोध्यासम्बन्धेयव, प्रमाणाभिधानाय राजधान्याः पुनरुपन्यासेन न पुनरुक्तिदोषः, अथैषां विजयादीनां स्थानक्रमदर्शनायाह-'vacchANa'mityAdi, सुगम, नवरं वत्सानन्तरं त्रिकूटः पश्चिमत इति बोध्यं, अन्यथा पूर्वतो दाक्षिणात्यशीतामुखवनस्य प्रतिपत्ति स्यादित्युक्तो द्वितीयो विदेह्विभाग्ः। अथ क्रमायातं गजदन्तगिरिं सौमनसाख्यं लक्षयितुमाह Page #355 -------------------------------------------------------------------------- ________________ 352 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/178 मू. (178) कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे सोमनसे नामं वक्खारपव्वए पन्नते ?, go0 निसहस्स वासहरपव्वयस्स उत्तरेणं मंदरस्स पव्वयस्स दाहिणपुरस्थिमेणं मंगलावईविजयस्स पञ्चत्थिमेणं देवकुराए पुरथिमेणं एत्थणंजंबुद्दीवे 2 महाविदेहे वासे सोमनसे नामंवक्खारपव्वएपन्नत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जहा मालवंते वक्खारपव्वए तहा नवरं सव्वरययामए अच्छे जाव प्द्दिरूवे। निसहवासहरपव्ययंतेणंचत्तारिजोअणसयाइंउद्धं उच्चत्तेणंचत्तारिगाउअसयाइंउब्बेहेणं सेसंतहेवसव्वं नवरं अट्ठो से गोअमा! सोमनसेणं वक्खारपव्वए बहवे देवा य देवीओ असोमा सुमना सोमसे अ इत्थ देवे महिद्धीए जाव परिवसइ से एएणटेणं गोअमा! जाव निच्चे । सोमणसे वक्खारपव्वए कै कूडा paM0?, go0! सत्त कूडा paM0, taM0-- वृ. 'कहिणमित्यादि, क्व भदन्तेत्यादिप्रश्नःसुलभः, उत्तरसूत्रेनिषधस्य वर्षधरपर्वतस्य उत्तरस्यांमन्दरस्य पर्वतस्यपूर्वदक्षिणस्यां-अग्नेयकोणेमङ्गलावतीविजयस्यपश्चिमायांदेवकुरूणां पूर्वस्यां यावत् सौमनसो वक्षस्कारपर्वतः प्रज्ञप्तः इत्यादि सर्वं माल्यवदगजदन्तानुसारेण भाव्यं, यत्तुसप्रपञ्चंप्रथमं व्याख्यातेगन्धमादनेऽतिदेशयितव्ये माल्यवतोऽतिदेशनंतदस्यासनवर्तित्वेन सूत्रकारशैलीवैचित्र्यज्ञापनार्थं, नवरं सर्वात्मना रजतमयोऽयं माल्यवांस्तु नीलमणिमयः, अयं चनिषधवर्षधरपर्वतान्तेचत्वारियोजनशतान्यूर्वोच्चत्वेनचत्वारिगव्यतिशतान्युद्वेधेन माल्यवांस्तु नीलवत्समीपेइति विशेषः, अर्थेचविशेषमाह-'sekeNaTeNa'mityAdi, प्राग्वत्, भगवानाह-गौतम सौमनसवक्षस्कारपर्वते बहवे देवा देव्यश्च सौम्याः कायकुचेष्टाया अभावात् सुमनसोमनःकालुष्याभावात् परिवसन्ति, ततः सुमनसामयमावास इति सौमनसः, सौमनसनामा चात्र देवोमहर्द्धिकः परिवसतितेन तद्योगात् सौमनसैति, से एएणटेण मित्यादि, प्राग्वत्, 'सौमनसे' इति प्रायः सूत्रं व्यक्तं, नवरमेषां कूटानां पृच्छेति-प्रश्नसूत्ररूपा दिशि विदिशि च भ्न्नित्व्या। मू. (179) सिद्धे 1 सोमनसे 2 विअबोद्धब्वे मंगलावईकूडे 3 / देवकुरू 4 विमल 5 कंचण 6 वसिट्टकूडे 7 अबोद्धव्वे ॥ वृ. 'कहिणं भंते ! सोमनसे वक्खारपव्वए सिद्धायणकूडे नामं कूडे पन्नत्ते' इत्यादिरूपा, यथा गन्धमादनस्य-प्रथमवक्षस्कारगिरेः सप्तानां कूटानादिग्विदिग्वक्तव्यता तथाऽत्रापि, अत्र चासन्नत्वेन प्रागतिदेशितोऽपि माल्वान्नवकूटाश्रयत्वेन कूटाधिकारे उपेक्षित इति, कूटानां दिग्विदिग्वक्तव्यता यथ-मेरोः प्रत्यासन्नंदक्षिणपूर्वस्यां दिशि सिद्धायतनकूटंतस्य दक्षिणपूर्वस्यां दिशि द्वितीयं सौमनसकूट, तस्यापि दक्षिणपूर्वस्यां दिशि तृतीयं मङ्गलावतीकूट, इमानि त्रीणि कूटानि विदिग्भावीनि मङ्गलावतीकूटस्य दक्षिणपूर्वस्या पञ्चमविमलकूटस्योत्तरस्यां चतुर्थं देवकुरुकूटं, तस्य दक्षिणतः पञ्चमं विमलकूटं, तस्यापि दक्षिणतः षष्ठं काञ्चनकूटं, अस्यापि च दक्षिणतो निषधस्योत्तरेण सप्तमंवासिष्ठकूट,सर्वाणिरत्नमयानि परिमाणतो हिमवत्कूटतुल्यानि प्रासादादिकं सर्वं तद्वत्, विमलकूटे सुवत्सा देवी काञ्चनकूटे वत्समित्रा अवशिष्टेषु कूटेषु कूटसशनामानो देवाः, तेषां राजधान्यो मेरोदक्षिणत इति । इदानीं देवकुरवः- / मू. (180) एवं सव्वे पञ्चसइआ कूडा, एएसि पुच्छा दिसिविदिसाए भाणिअव्वा जहा गंधमायणस्स, विमलकञ्चणकूडेसु नवरिं देवयाओ सुवच्छा वच्छमित्ता य अवसिढेसु कूडेसु Page #356 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 353 सरिसनामया देवा रायहाणीओ दक्खिणेणंति । कहिणं भंते ! महाविदेहे वासे देवकुरानामंकुरा पन्नता? go0 ! मंदरस्स पव्वयस्स दाहिणेणं निसहस्स वासहरपव्वयस उत्तरेणं विज्जुप्पहस्स वक्खारपव्वयस्स पुरथिमेणं सोमनसवक्खारपव्वयस्स पञ्चत्थिमेणं एत्थ णं महाविदेहे वासे देवकुरानामंकुरा pa0 पाईणपडीणायया उदीणदाहिणविच्छिण्णा इक्कारसजोअणसहस्साइंअट्ठ यबायालेजोअणसएदुन्निअएगूणवीसइभाएजोअणस्स विक्खम्भेणंजहाउत्तरकुराए वत्तब्बया जाव अणुसज्जमाणा पम्हगंधा मिअगंधा अममा सहा तेतली सणिचारीति 6 / .'कहिणं भंते!' इत्यादि, क्व भदन्त! महाविदेहे वर्षे देवकुरवो नाम कुरवः प्रज्ञप्ताः?, गौतम! मन्दरगिरेर्दक्षिणतोनिषधानेरुत्तरतो विद्युप्रभवक्षस्काराने रुतकोणस्थगजदन्ताकारगिरेः पूर्वतः सौमनसवक्षस्काराद्रेः पश्चिमायां अत्रान्तरे देवकुरवो नाम कुरवः प्रज्ञप्ताः, शेषं प्राग्वत्, इमाश्चोत्तरकुरूणां यमलजातका इवेति तदतिदेशमाह-यथोत्तरकुरूमां वक्तव्यता, कियङ्करमित्याह-यावदनुसञ्जन्तः-सन्तानेनानुवर्तमानाः सन्ति, वर्तमाननिर्देशः कालत्रयेऽप्येतेषांसत्ताप्रतिपादनार्थं, आह-के तेइत्याह-पद्मगन्धाः 1 मृगगन्धा 2 अममाः 3 सहाः 4 तेजस्तलिनः 5 शनैश्चारिणः 6, एते मनुष्यजातिभेदाः, एतदवयाख्यानं प्राक् सुषमषमावर्णनतो ज्ञेयं । अथैतासूत्तरकुरुतुल्यवक्तव्यत्वेन यमकाविव चित्रविचित्रकूटौ पर्वतौ स्थानतः पृच्छ्ति। मू. (181) कहिणं भंते ! देवकुराए चित्तविचित्तकूडानाम दुवे पव्वया pa0?, go0!, निसहस्स वासहरपव्वयस्स उत्तरिल्लाओ चरिमंताओ अट्ठचोत्तीसे जोअणसएचत्तारि असत्तमाए जोअणस्स अबाहाएसीओआएमहानईए पुरथिमपञ्चत्थिमेणंउभओकूले एत्थणंचित्तविचित्तकूडा नाम दुवे पव्वया paM0, एवं जच्चेव जमगपव्वयाणं सच्चेव, एएसिं रायहाणीओ द्क्खिन्नेन्न्ण्ति। वृ. 'कहिणं भंते! देवकुराए चित्तविचित्तकूडा' इत्यादि, व्यक्तं, नवरंएवं-उक्तन्यायेन यैवयमकपर्वतयोर्वक्तव्यता इतिशेषः सैवैतयोश्चित्रविचित्रकूटयोः एतदधिपतिचित्रविचित्रदेवयो राजधान्यौ दक्षिणेनेति, अथ हृदपञ्चकस्वरूपमाह____ मू. (182) कहि णं भंते ! देवकुराए 2 निसढदहे नामं दहे पन्नत्ते ?, go0 ! तेसिं चित्तविचित्तकूडाणंपव्वयाणं उत्तरिल्लाओ चरिमंताओअट्ठचोत्तीसेजोअणसए चत्तारि असत्तभाए जोअणस्स अबाहाए सीओआए महानईए बहुमज्झदेसभाए एत्थ णं निसहद्दहे नामं दहे pa0 एवं जच्चेव नीलवंतउत्तरकुरुचंदेरावयमालवंताणं वत्तया सच्चेव निसहदेवकुरुसुलसविज्जुप्पभाणं नेअव्वा,रायहाणीओ दक्खिणेणंति । वृ. 'कहिण मित्यादि, एवमुक्तालापकानुसारेणयैव नीलवदुत्तरकुरुचन्द्ररावतमाल्यवतां पञ्चानां द्रहाणां उत्तरकुरुषु वक्तव्या सैव निषधदेवकुरुसूरसुलसविद्युत्भनामकानां नेतव्या, एतदीयाधिपसुराणां राजधान्यो मेरुतो दक्षिणेनेति शेषः । अथैतासु जम्बूपीठतुल्यं वृक्षपीठं कास्तीति पृच्छन्नाह मू. (183) कहि णं भंते ! देवकुराए 2 कूडसामलिपेढे नामं पेढे पन्नते?, गोअमा मंदरस्स पव्वयस्स दाहिणपञ्चत्थिमेणं निसहस्स वासहरपव्वयस्स उत्तरेणं विजुप्पभस्स वक्खार - पव्वयस्स पुरथिमेणं सीओआए महानईए पञ्चत्थिमेमंदेवकुरुपञ्चत्थिमद्धस्स बहुमज्झदेसभार [13] 23 Page #357 -------------------------------------------------------------------------- ________________ 354 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/183 - एत्थ णं देवकुराए कुराए कूडसामली पेढे नाम पेढे paM0, एवं जच्चेव जम्बूए सुदंसणाए वत्तव्वया सच्चेव सामलीएवि भाणिअव्वा नामविहूणा गरुलदेवे रायहाणी दक्खिणेणं अवसिढे तं चेव जाव देवकुरू अ इत्थ देवे पलिओवमहीए परिवसइ, से तेणटेणं go0 ! एवं वुचाइ देवकुरा 2, अदुत्तरं च णं देव्कुराए। वृ. 'kahiNa'mityAdi, प्रश्नसूत्रप्राग्वत्, नवरंकूटाकारा-शिखराकारा शाल्मली तस्याः पीठं, उत्तरसूत्रे मन्दरस्य पर्वतस्य दक्षिणपश्चिमायां-नैऋतकोणे निषधस्योत्तरस्यां विद्युप्रभवक्षस्कारस्य पूर्वतः शीतोदाया महानद्याः पश्चिमायां देवकुरूणां शीतयोत्तकुरूणामिव शीतोदया द्विधाकृतानांपश्चिमार्द्धस्य बहुमध्यदेशभागेअत्र-प्रज्ञापक निर्दिष्टदेशे देवकुरुषु कूटशाल्मल्याः कूटशाल्मलीपीठंप्रज्ञप्तम्, एवमुक्तसूत्रानुसारेणयैवजम्ब्बाःसुदर्शनाया वक्तव्यता सैवशाल्मल्या अपि भणितव्या, अत्र विशेषमाह-नामभि: प्राग्व्यावर्णितइआदशभिर्जम्बूनमभिर्विहीना, इह शाल्मली- नामानि न सन्तीत्यर्थः, तथा अनाध्तस्थाने गरुडदेवोऽत्र, गरुडो-गरुडजातीयो वेणुदेवनामा मतान्तरेण गरुडवेगनामा वा देवः, राजधान्यस्य मेरुतो दक्षिणस्यां, तथा सूत्रेऽनुक्तमपीदंबोध्यं-अस्यपीठं कूटानिचप्रासादभवनान्तरालवर्तीनिरजतमयानिजम्बूवृक्षस्य तु स्वर्णमयानि, अपिचायंशाल्मलीवृक्षोयदायदा वासुपर्णकुमाराधिपवेणुदेववेणुदालिक्रीडास्थानं, तथा चाह सूत्र कृताङ्गचूर्णिकृत्शाल्मलीवृक्षवक्तव्यतावसरे-"तत्थ वेणुदेवे वेणुदालीअवसई" तोर्हि तत् krIDAsthANa"miti, अवशिष्ट तदेव-जम्बूप्रकरणप्रोक्तमेव यो विशेषः स दर्शित इत्यर्थः, कियत्पर्यन्तमित्याह-यावद्देवकुरुम्निआ देवोऽत्र परिवसति, तेनार्थेन देवकुरवः, अथापरमित्यादि प्राग्व्त्॥ अथ चतुर्थवक्षस्कारावसरः-'कहिणमित्यादि, सर्वं स्पष्टं,-माल्यवदतिदेशेन वाच्यत्वात् नवरमयंसर्वात्मना रक्तसुवर्णमयः, अथात्र कूटवक्तव्यता-माह-'विज्जुप्पभेऽइत्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रेसिद्धायतनकूटं विद्युप्रभव-क्षस्कारनाम्ना कूटंदेवकुरुनाम्ना कूटपक्ष्मविजयकूटं कनककूटं सौवस्तिककूटंशीतोदाकूटं शतज्वलकूटं हरिनाम्नो दक्षिणश्रेण्यधिपविद्युत्कुमारेन्द्रस्य कूटहरिकूटं, उक्तमेवं संग्रह-गाथयाऽऽह-सिद्धेअविज्जुनामे' इत्यादि, एतानिहरिकूटा (दी) नि पञ्चशतिकानि ज्ञातव्यानि, एतेषां कूत्तानां। मू. (184) कहि णं भंते ! जंबुद्दीवे 2 महाविदेहे वासे विज्जुप्पभे नामं वक्खारपव्वए पन्नत्ते ?, go0 ! निसहस्स वासहरपव्वयस्स उत्तरेणं मन्दरस्स पव्वयस्स दाहिणपञ्चत्थिमेणं देवकुराए पञ्चत्थिमेणं हम्पहस्स विजयस्स पुरथिमेणं । एत्थ णं जंबुद्दीवे 2 महाविदेहे वासे विज्जुप्पभे वक्खारपव्वएपं0, उत्तरदाहिणायए एवंजहा मालवंते नवरि सव्वतवणिज्जमए अच्छे जाव देवा आसयन्ति । विज्ञप्पभेणं भंते! वक्खारपव्वए कै कूडापं0?, go0! नव कूडा paM0, taM0-सिद्धाययनकूडे विज्जुप्पभकूडे देवकुरुकूडे पम्हकूडे कणगकूडे सोवत्थिअकूडे सीओआ। मू. (185) सिद्धे अविज्जुनामे देवकुरू प्म्ह्क्न्न्ग्सोव्त्थी। सीओआय सयज्जहरिकूडे चेव बोद्धव्वे ॥ वृ. 'कहिणं भंते! विजुप्पभे वखारपब्वएसिद्धाययनकूडे नामंकूडे पन्नत्ते?' इत्येवंरूपायां पृच्छायां दिशो विदिशश्च ज्ञेयाः, यथायोगमवस्थित्याधारतया वाच्या इत्यर्थः, तथाहि Page #358 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 355 मेरोदक्षिणपश्चिमायां दिशि मेरोरासन्नमाद्यं सिद्धायतनकूतस्य दक्षिणपश्चिमायां दिशिविद्युप्रभकूटं ततोऽपि तस्यां दिशितृतीयं देवकूरकूटतस्यापि तस्यामेव दिशि चतुर्थपक्ष्मकूटंएतानिचत्वारि कूटानि विदिग्भावीनि, चतुर्थस्य दक्षिणपश्चिमायां षष्ठस्य कूटस्योत्तरतः पञ्चमं कनककूटं तस्य दक्षिणतः षष्ठं सौवस्तिककूट तस्यापि दक्षिणतः सप्तमं शीतोदाकूटं तस्यापि दक्षिणोऽष्टमं शतज्वलकूटं, नवमस्य सविशेषत्वेन हरिस्सहातिदेशमाह-यथा माल्यवद्वक्षस्कारयस्य हरिस्सहकूटं तथैव हरिकूटंबोद्धव्यंसहस्रयोजनच्चं अर्द्धतृतीयशतान्यवगाढंमूले सहस्रयोजनानि पृथुइत्यादि, तथापृथुत्वविषयकावाक्षेपपरिहारौतथैव वाच्यौ, नवरमष्टमतो दक्षिणतः इदं निषधासन्नमित्यर्थः, हरिस्सहकूटं उत्तरतो नीलवदासन्नं मू. (186) एए हरिकूडवजा पञ्चसइआ नेअव्वा, एएसिं कूडाणं पुच्छ दिसिविदिसाओ नेअव्वाओजहा मालवंतस्स हरिस्सहकूडे तह चेव हरिकूडे यहाणीजह चेव दाहिणेणं चरमचंचा रायहाणी तह नेअव्वा, कणगसोवस्थिअकूडेसु वारिसेणबलाहयादो देवयाओअवसिडेसुकूडेसु कूडसरिसनामया देवा रायहाणीओ दाहिन्नेन्न्ण्। सेकेणटेणं भंते! एवं वुच्चै-विजुप्पभे वखारपव्वए 2?, go0! विजुप्पभेणं वक्खारपव्वए विज्जुमिव सव्वओसमंता ओभासेइ उज्जोवेइ पभासइ विजुप्पभेय इत्थ देवेपलिओवमट्टीए जाव परिवसइ । से एएणटेणं go0 ! एवं वुच्चै विजुप्पभे 2, अदुत्तरंच णं जाव निच्चे। वृ.अस्य राजधानी यथैव दक्षिणेन चमरचञ्चा राजधानी तथैव ज्ञेया, कनकसौवस्तिककूटवोर्वारिषेणबलाहके दिक्कुमा? द्वेदेवते, अवशिष्टेषु विद्युप्रभादिषु कूटेषुकूटसध्शनामानो देवा देव्यश्च राजधान्यो दक्षिणेन, यद्यप्युत्तरकुरुवक्षस्कारयोर्यथायोगं सिद्धहरिकूटवर्जकूटाधिपराजधान्यो यथाक्रमाग्नेय्यां नैऋत्यांच वक्तुमुचितास्तथापि प्रस्तुतसूत्रसम्बन्धियावदादर्शेषु श्रीमलयगिरिकृतक्षेत्रविचारवृत्तौ चतथादर्शनाभावात् अस्माभिरपिराजधान्यो दक्षिणेनेत्यलेखि, अथास्य नामनिमित्तं पिपृच्छिषुराह-'सेकेणटेण मित्यादि, उत्तरसूत्रे विद्युत्प्रभो वक्षस्कारपर्वतो विद्युदिव रक्तस्वर्णमयत्वात् सर्वतः समन्तादवभासते द्रष्टणां चक्षुषि प्रतिभाति यदयं विद्युत्प्रकाश इति, एतदेव द्दढयति-भास्वरत्वादासन्नं वस्तु द्योतयति, स्वयंचप्रभासते-शोभते, तेन विद्युदिव प्रभातीति विद्युप्रभः, विद्युप्रभश्चात्र देवः परिवसति तेन विद्युप्रभः, शेषं प्राग्वत् अथमहाविदेहस्य दाक्षिणात्यपश्चिमनामानं तृतीयं विभागंवक्तुंतदगतविजयादीनाह मू. (187) एवं पम्हे विजए अस्सपुरा रायहाणी अंकावई वक्खारपव्वए 1, सुपम्हे विजए सीहपुरा रायहाणी खीरोदा महानई 2, महापम्हे विजए महापुरा रायहाणी पम्हावई वक्खारपव्वए 3, पम्हगावई विजए विजयपुरा रायहामी सीअसोआ महानई 4, संखे विजए अवराइआ रायहाणी आसीविसे वक्खारपव्वए 5, कुमुदे विजए अरजा रायदाणी अंतोवाहिणी महानई 6, नलिने विजए असोगा रायहाणी सुहावहे वक्खारपव्वए7, नलिनावई विजएवीयसोगा रायहाणी 8 / दाहिणिल्ले सीओआमुहवणसंडे, उत्तरिल्लेवि एमेव भाणिअब्बे जहा सीआए, वप्पे विजए विजया रायहाणी चंदे वक्खारपव्वए 1, सुवप्पे विजए जयंती रायहाणी ओम्मिमालिणी नई 2, महावप्पे विजए जयंती राहाणी सूरे वक्खारपव्वए 3, वप्पावई विजए अपराइआ रायहाणी Page #359 -------------------------------------------------------------------------- ________________ 356 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/187 फेणमालिणी नई 4, वग्गू विजए चक्कपुरा रायहाणी नागे वक्खारपव्वए 5, सुवग्गू विजए खग्गपुरा रायहाणी गंभीरमालिणीअंतरनई 6, गंधिले विजए अवज्झा रायहाणी देवेवक्खारपव्वए 7, गंधिलावई विजए अओज्झारायहाणी 8 / एवंमन्दरस्सपव्वयस्स पञ्चस्थिमिल्लंपासंभाणिअव्वं तत्थ ताव सीओआए नईए दक्खिणिल्ले णं कूले इमे विजया, तंमू. (188) पम्हे सुपम्हे महापम्हे, cautthe pmhgaavii| संखे कुमुए नलिने, अट्ठमे न्लिनावी॥ मू. (189)इमाओ रायहाणीओ, taM0-आसपुरा सीहपुरा महापुरा चेव हवै विजयपुरा अवराइआ य अरया असोग तह वीअसोगा y॥ मू. (190) इमे वक्खारा, तंजहा-अंके पम्हे आसीविसे सुहावहे एवं इत्थ परिवाडीए दो दो विजया कूडसरिसनामया भाणिअव्वा दिसा विदिसाओअभा0 ओष सीओआमुहवणंच mA0 सीओआए दाहिणिल्लं उत्तरिलंच, सीओआए उत्तरिल्ले पासे इमे विजया, तंजहामू. (191) वप्पे सुवप्पे महावप्पे cautthe vppyaavii|| वग्गू असुवग्गू a, गंधिले गंधिलावई (रायहाणीओ इमाओ त्ण्झा)| मू. (192) विजया वेजयंती जयंती अप्राजिआ। चक्कपुरा खग्गपुरा हवै अवज्झा औज्झाय्॥ मू. (193) इमे वक्खारा तंजहा-चंदपव्वए 1 सूरपव्वए 2 नागपव्वए 3 देवपव्वए4, इमाओनईओसीओआए महानईए दाहिणिल्ले कूले-खीरोआसीहसोआअंतरवाहिणीओनईओ 3, उम्मिमालिणी 1 फेणमालिणी 2 गंभीरमालिणी 3 उत्तरिल्लविजयाणंतराउत्ति, इत्य परिवाडीए दोदो कूडा विजयसरिसमामया भाणिअव्वा, इमे दो दो कूडाअवट्ठिआतंजहा-सिद्धाययनकूडे प्व्व्य्स्रिस्नाम्कूद्दे। वृ. "एवं पम्हे विजएऽइत्यादि, स्पष्टेऽप्यत्रलिपिप्रमादाभ्रमैति तन्निरासायशब्दसंस्कारमात्रेण लिख्यते-पक्ष्मो विजयः अश्वपुरी राजधानी, सूत्रे चाकारः आर्षत्वात्, एवमग्रेऽपि, अङ्कावती वक्षस्कारपर्वतः सुपक्ष्मो विजयः सिंहपुरा राजधानी क्षीरोदा अन्तरनदी 2, महापक्ष्मो विजयःमहापुरीराजपूः पक्ष्मावतीवक्षस्कारः 3, पक्ष्मावती विजयः विजयपुरी राजधानी शीतस्रोता महानदी4, शंखो विजयः अपराजिता नगरीआशीविषो वक्षस्कारः 5, कुमुदो विजयः अरजपूः अन्तर्वाहिनी नदी 6 नलिनो विजयः अशोका 7, सुखावह वक्षस्कारः, नलिनावती विजयः सलिलावतीति पर्यायः, वीतशोका राजधानी 8 दाक्षिणात्यं शीतोदामुखवनखण्डमिति । अथ चतुर्थविभागावसरः-'उत्तरिल्ले इत्यादि, एवमेवोक्तन्यायेनैव दाक्षिणात्यशीतामुखवनानुसारेणोत्तरदिग्भाविशीतोदामुखवनखण्डे भणितव्यं, यथाशीतायाःऔत्तराहमुखवनंव्याख्यातं तथा व्याख्येयमित्यर्थः, चतुर्थविगविजयादयस्त्विमे-वप्रोविजयोविजयाराजधानीचन्द्रो वक्षस्कारपर्वतः 1, सुवप्रो विजयो वैजयन्ती राजधानी और्मिमालिनी नदी 2, महावप्रो विजयो वजयन्ती राजधानी सूरो वक्षस्कारपर्वतः 3, वप्रावती विजयोऽपराजिता राजधानी फेनमालिनी नदी 4, वल्गुर्विजयश्चक्रपुरा राजधानी नागोवक्षस्कारः 5, सुवल्गुर्विजयः खड्गपुरी राजधानीगम्भीरमालिनी अन्तरनदी, गम्भीरं जलं मलते-धारयतीति गम्भीरमालिनी, एवं और्मिमालिनी फेनमालिनीति Page #360 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 357 6, गन्धिलो विजयोऽवध्या राजधानी देवो वक्षस्कारः7, गन्धिलावती विजयोऽयोध्या राजधानी 8, एवं-उक्ताभिलापेन शीतोदाकृतविभागद्वयगतविजयादिनिरूपणेनेत्यर्थः मन्दरस्स् पाश्चात्यं पार्श्वभणितव्यामिति, अथात्र संग्रहमाह 'तत्थतावसीओआ' इत्यादि, विवृतप्राय, नवरंतत्र संग्रहेविवक्षितव्येतावदिति भाषाक्रमे अङ्केतिपदैकदेशे पदसमुदायोपचारात् अङ्कावती, एवं पम्हेति' पक्ष्मावतीति, अथ द्वात्रिंशतोऽपि विजयानांनामानयनोपायमाह-"एवंइत्थ परिवाडी' इत्यादि, एवम्-उक्तरीत्या अत्र-परिपाट्यां विभागचतुष्टयगतविजयानुपूर्व्या द्वौ विजयौ कुटसहग्नामकौ भणितव्यौ, स्वस्वविजयविभेदकवक्षस्कारगिरितृतीयचतुर्थकूटसध्शनामकावित्यर्थः, तथाहि चित्रकूटवक्षस्कारे कूटचतुष्टयमध्ये आद्यं सिद्धायतनकूटं ततः स्ववक्षस्कारनामकं ततस्तृतीयंकंच्छनामकंचतुर्थं सुकच्छनामकंतेन कच्छसुकच्छविजयावित्यर्थः, एवं सर्वत्र भावनीयमिति, दिशि-प्राच्याद्याः विषरीतदिशो विदिशश्च भणितव्याः, यथा प्राच्याः प्रतीची उदीच्याश्वापाची, एवं दिग्विदिग्नियमः कार्य, तथाहि-कच्छो विजयः शीताया महानद्याः उत्तरस्यां नीलवतो वर्षधरस्य दक्षिणस्यां चित्रकूटसरलवक्षस्कारपर्वतस्यपश्चिमायांमाल्यवतो गजदन्ताकारवक्षस्कारपर्वतस्य पूर्वस्वामिति, एवं सुकच्छादिषु विजयेष्वपि स्वस्वदिश्यवस्त्वनुसारेण तत्तद्दिगनियमः कार्य, एवं शीतोदामुखवनं च भणितव्यं, तद्विभागतो दर्शयति-शीतोदायाः दाक्षिणात्यं चउत्तराहं चेति, अथ चतुर्थविभागगतविजयादिसंग्रह:___'सीओआए' इत्यादि, सम्प्रत्यनुक्तपूर्वं पाश्चात्यविभागद्वयगतान्तरनदीसंग्रहमाहसीओआऽइत्यादि, प्राग्वत्, नवरं 'उत्तरिल्लविजयाण' इति औत्तराहविजयानां, 'aMtarAu'tti अन्तरनद्यः 'तेलुग्वा' इत्यनेन उत्तरपदलोपः, यत्तु पूर्वविभागे विजयादिसंग्रहःप्राच्यविभागद्वयेऽन्तरनदीसंग्रहश्च नोक्तस्तत्र सूत्रकाराणां प्रवृत्तिविचित्र्यं हेतुर्व्यवच्छिन्नसूत्रता वेति। अत्र सरलवक्षस्कारकूटेषुनामव्यवस्थोपायमाह-'इत्थ परिवाडीए' इत्यादि,अत्रपरिपाट्या अर्थाद्वक्षस्कारानुपूर्व्या द्वौ द्वौ कूटौ विजयसध्शनामकौ भणितव्यौ, अयं भावः-प्रतिवक्षस्कारं चत्वारि 2 कूटानि, तत्राद्यद्वयंनियतं,तच् सूत्रकार एव व्यक्तीकरिष्यतीति, अपरंच द्वयमनियतं तत्र यो यो वक्षस्कारगिरिअउ~ यौ विजयौ विभजति तन्मध्ये यो यः पाश्चात्यो विजयस्तन्नामकं तस्मिन् वक्षस्कारे तृतीयं कूटं, यो यश्चाग्रिमो विजयसतनामकं चतुर्थं कूट, द्वौ द्वौ चावस्थितौ कूटौ, तद्यथा-एकंसिद्धायतनकूटंद्वितीयं पर्वतसशनामकं कूट, वक्षस्कारसध्शनामकमित्यर्थः, कस्मिन्नपि वक्षस्कारे इमे नाम्नी न व्यभिचरत इत्यवस्थितौ, ननु सिद्धायतनकूटमवस्थितिमिति युक्तं, पर्वतसहगनामकं तु भिन्न 2वक्षस्कारनामानुयायित्वेन कथमवस्थितमिति ?, उच्यते, पर्वतसगनामकत्वेन धर्मेणास्यावस्थितत्वं, एताशधर्मस्य सर्वेष्वपि वक्षस्कारद्वितीयकूटेषु अव्यभिचारात्, न च तर्हि अपरकूटद्वयस्य विजयसमनामकत्वेन धर्मेणावस्थितत्वं भवतु, उक्तधर्मस्य सर्वत्राव्यभिचारात् इति वाच्यम्, विजयसमनामकस्य धर्मस्य द्वयोः कूटयोः साधारण्येनान्यतरानिश्चयेन झटिति नामव्यवहारानुपपत्तेरिति । सम्प्रति महाविदेहवर्षस्य पूर्वापरविभागकारिणं मेरुं पृच्छन्नाह मू. (194) कहि णं भंते ! जंबुद्दीवे 2 महाविदेहे वासे मंदरे नामं पव्वए पन्नत्ते ?, Page #361 -------------------------------------------------------------------------- ________________ 358 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/194 गोअमा! उत्तरकुराए दक्खिणेणंदेवकुराएउत्तरेणंपुव्वविदेहस्सवासस्सपञ्चत्थिमेणंअवरविदेहस्स वासस्स पुरथिमेणंजंबुद्दीवस्स बहुमज्झदेसभाए एत्थणंजंबुद्दीवे दीवे मन्दरेनामंपव्वएपन्नत्ते, नवनौतिजोअणसहस्साइंउद्धं उचचत्तेणंएगं जोअणसहस्संउब्बेहेणं मूले दसजोअणसहस्साई णवइंच जोअणाइंदस य एगारसभाएजोअणस्स विक्खम्भेणं, धरणिअले दस जाणसहस्साई विक्खम्भेणं तयणंतरं च णं मायाए 2 परिहायमाणे परिहायमाणे उवरितले एगं जोअणसहस्सं विक्खंभेणं मूले एकत्तीसं जोअणसहस्साइं नव य दसुत्तरे जोअणसए तिन्नि अ एगारसभाए जोअणस्स परिक्खेवेणंधरणिअले एकत्तीसंजोअणसहस्साइंछच्च तेवीसेजोअणसए परिक्खेवेणं उवरितले तिन्नि जोअणसहस्साइंएगंच बावटुंजोअणसयं किंचिविसेसाहिअंपरिक्खेवेणं मूले विच्छिन्ने मज्झे संखित्ते उवरितणुए गोपुच्छसंठाणसंठिए सव्वरयनामए अच्छे स्न्न्हेति। सेणंएगाए पउमवरवेइआएएगेणय वनसंडेणंसव्वओसमंता संपरिक्खित्तेवण्णओत्ति, मंदरेणं भंते ! पव्वए कै वणा paM0?, go0 ! चत्तारिवणा paM0, taM0-भद्दसालवने 1 नंदनवने 1 सोमनसवने 3 पंडगवने 4, कहिणं भंते ! मंदरे पव्वए भद्दसालवने नामं वणे paM0? go0 ! घरणिअलेएत्थणंमंदरे पव्वएभद्दसालवनेनामंवनेपन्नत्ते पाईणपडीणायएउदीणदाहिणविच्छिण्णे सोमनसविज्जुप्पहगंधमायणमालवंतेहिं वक्खारपव्वएहिं सीआसीओआहि अ महानईहिं अट्ठभागपविभत्तेमंदरस्सपव्वयस्स पुरथिमपञ्चत्थिमेणंबावीसंबावीसंजोअणसहस्साइंआयामेणं उत्तरदाहिणेणं अद्धाइजाई अड्डाइजाईजोअणसयाई विक्खम्भेणंति से णं एगाए पउमवरवेइयाए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते दुण्हवि वण्णओ भाणिअव्वो किण्हे किण्होभासे जाव देवा आसयंति सयंति, मंदरस्स णं पव्वयस्स पुरथिमेणं भद्दसालवनंपन्नासंजोअणाई ओगाहित्ता एत्थ णं महंएगे सिद्धाययने पन्नतेपन्नासं जोअणाई आयामेणं पणवीसं जोअणाई विक्खम्भेणं छत्तीसं जोअणाई उद्धं उच्चत्तेणं अनेगखम्भसयसण्णिविढे वण्णओ, तस्स णं सिद्धाययनस्स तिदिसिं तओ दारा paM0, ते णं दारा अट्ठ जोअणाई उद्धं उच्चत्तेणं चत्तारि जोअणाई विक्खम्भेणं तावैयं चेव पवेसेणं सेआ वरकणगथूमिआगा जाव वणमालाओ भूमिभागो अभाणिअव्वो, तस्स णंबहुमज्झदेसभाए एत्थ णं महं एगा मणिपेढिया पन्नत्ता अट्ठजोअणाई आयामविक्खम्भेणं चत्तारि जोअणाई बाहल्लेणं सव्वरयनामई अच्छा, तीसेणं मणिपेढिआए उवरिंदेवच्छन्दए अट्ठजोअणाइंआयामविक्खम्भेणं साइरेगाइं अट्ठजोअणाई उद्धं उच्चत्तेणं जाव जिनपडिमावण्णओ देवच्छंदगस्स जाव धूवकडुच्छुआणंइति । मंदरस्सणं पव्वयस्स दाहिणेणं भद्दसालवनं पन्नासंजोअणाईओगाहित्ता एत्थ णंचत्तारिनंदापुक्खरिणीओ पन्नत्ताओ, taM0-पउमा 1पउमप्पभारचेव, कुमुदा 3 कुमुदप्पभा 4, ताओणं पुक्खरिणीओ पन्नासंजोअणाई आयामेणं पणवीसंजोअणाई विक्खम्भेणं दसजोअणाइंउव्वेहेणंवण्णओ वेइआवणसंडाणंभाणिअब्बो, चउद्दिसिंतोरणा जावतासिणंपुक्खरिणीणं बहुमज्झदेसभाए एत्थ णं महं एगे ईसाणस्स देविंदस्स देवरण्णो पासायवडिंसए पन्नत्ते पञ्चजोअणसयाइंउद्धं उच्चत्तेणं अद्धाइजाइंजोअणसयाई विखंभेणं, अब्भुग्गयमूसिय एवं सपरिवारो पासायवडिंसओ भान्निअव्वो। मंदरस्स णं एवं दाहिणपुरस्थिमेणं पुस्खरिणीओ उप्पलगुम्माणलिया उप्पला उप्पलुजला तंचेव पमाणं मज्झे पासायवडिंसओ सक्कस्स सपरिवारो तेणंचेव पमाणेणं दाहिणपञ्चस्थिमेणवि Page #362 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 4 359 पुक्खरिणीओ भिंगा भिंगनिमा चेव, अंजणा अंजणप्पभा । पासायवडिंसओ सक्कस्स सीहासनं सपरिवारं, उत्तरपुरत्थिमेणं पुक्खरिणीओ - सिरिकंता 1 सिरिचंदा 2 सरिमहिआ 3 चेव सिरिनिलया 4 / पासायवडिंसओ ईसानस्स सीहासणं सपरिवारंति मंदरे णं भंते! पव्वए भद्दसालवने कै दिसाहत्थिकूर्3A paM0 ?, go0 ! अट्ठ दिसाहत्थिकूडा पन्नत्ता, तंजहा वृ. 'कहि 'मित्यादि, प्रश्नः प्राग्वत्, उत्तरसूत्रे गौतम! उत्तरकुरूणां दक्षिणस्यां देवकुरूणां उत्तरस्यां पूर्वविदेहस्य वर्षस्य पश्चिमायां पश्चिममहाविदेहस्य वर्षस्य पूर्वस्यां जम्बूद्वीपस्य द्वीपस्य बहुमध्यदेशभागे, अत्रान्तरे जम्बूद्वीपे द्वीपे मन्दरो नाम पर्वतः प्रज्ञप्तः, नवनवतियोजनसहस्राणि ऊर्ध्वोच्चत्वेन एकं योजनसहस्रमुद्वेधेन सर्वाग्रेण पूर्णं लक्षमित्यर्त, वक्ष्यमाणचूलासत्कानि चत्वारिंशद्योजनानि त्वधिकानि, उच्छ्रयचतुर्थांशो भूम्यवगाहस्तु मेरुवर्जपर्वतेषु ज्ञेय इति, मूले - कन्दे दशयोजनसहस्रणि नवतिं च योजनानि दश चैकादशभागान् योजनस्य विष्कम्भेन एकादशरूपेण छेदेन क्रमादपचीयमानविष्कम्भोऽसौ धरणीतले समे भागे दशयोजनसहस्राणि विष्कम्भेन, मूलतो योजनसहस्रमूर्द्धगमने मूलगतानि नवतियो0 दश च एकादशभागा योजनस्य तुत्रुटुरित्यर्थः, तदनन्तरं मात्रया 2 ऊर्ध्वगमने - उच्चत्वस्य योजनैकादशाशवृद्ध्या विष्कम्भस्य योजनैकादशांशहानिस्तथोच्चत्वैकादशयोजनवृद्धया विष्कम्भैकयोजनहानि एवमेकादशयोजनशतवृद्धया . योजनशतहानि0 तथा एकादशयोजनसहस्रवृद्धया योजनसहस्रहानि - रित्येवंरूपेण परिमाणेन परिहीयमाणः 2 उपरितले - यत्र चूलिकाया उद्भवस्तत्र एकं योजनसहस्रं विष्कम्भेन । समभूतलतो नवनवतियोजनसहस्राण्यर्ध्वगमने पृथुत्वगतनवयोजनसहस्रणि तुत्रुटुरित्यर्थः, अथास्य परिधिः- मूले एकत्रिंशद्योजनसहस्राणि नव च शतानि दशोत्तराणि त्रींश्चैकादशभागान् योजनस्य परिक्षेपण, धरणीतले एकत्रिंशद्योजनसहस्राणि षट् च त्रयोविंशत्यधिकानि योजन - शतानि परिक्षेपेण उपरितले त्रीणि योजनसहस्राणि एकं च द्वाषष्ट्यधिकं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण, अथाद्यपरिधिगणितं मूले विष्कम्भस्य सच्छेदत्वाद्विषममिति दर्श्यते - मूले विष्कम्भो दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्य तत्र योजनराशावेकादशभागकरणार्थमेकादशभिर्गुणिते उपरितनदशभागक्षेपे च जाता एकादशभागा लक्षमेकादश च सहस्राणि ततोऽस्य राशेर्वर्गकरणे जातं एकको द्विकस्त्रिको द्विकः एककः षट् च शून्यानि ततोऽस्य दशभिर्गुणने जातानि सप्त सून्यानि अथास्य वर्गमूलानयने लब्धस्त्रिकः पञ्चक एककः शून्यमेकको द्विकः अथास्य योजन करणार्थं 11 भागः लब्धं योजन 31910 अंश 2, शेषं 575856 702024, अर्द्धाभ्यधि-कत्वाद्रूपे दत्ते अंशाः 3, समभूतलगतपरिधावपि 31622 योजनानि अवशिष्टांशानाम- र्द्धाभ्यधिकत्वाद्रूपे दत्ते त्रयोविंशतिर्योजनानि, शिखरपरिधी चार्द्धतो न्यनत्वादंशानां सूत्रे किंचिदधिकत्वं न्यवेदि, अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः उपरि तनुकः ऊर्ध्वं मेखलाद्वयाविवक्षया उदस्तगोषुच्छाकारेण संस्थितः सर्वात्मना रत्नमयः, इदं च प्रायोवचनं, अन्यथा काण्डत्रयविवेचने आद्यकाण्डस्य पृथ्व्युपलशर्करावज्रमयत्वं तृतीयकाणेड जाम्बूनदमयत्वं च भणिष्यमाणं विरुणद्धि, शेषं प्राग्वत् । अथात्र पद्मवरवेदिकाद्याह- 'से णं एगाए' इत्यादि, व्यक्तं, अत्र चारोहेऽवरोहे च इष्टस्थाने विस्तारादिकरणानि सूत्रेऽनुक्तान्यपि उत्तरग्रन्थे बहूपयोगानीति दर्श्यन्ते तत्र कन्दादारोहे Page #363 -------------------------------------------------------------------------- ________________ 360 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/194 करणमिदं-ऊर्ध्वगतस्य यत्र योजनादौ विस्तारजिज्ञासा तस्मिन् योजनादिके एकादशभिर्भक्ते यल्लब्धं तस्मिन् कन्दविस्तारादपनीते यदवशिष्टं स तत्र प्रदेशे मेरुव्यासः, तथाहि-कन्दाघोजनलक्षमूर्ध्वं गतस्ततो योजनलक्षं ध्रियते तस्मिन्नेकादशभिभक्ते लब्धानि नवतिशतानि नवत्यधिकानियोजनानांदशचैकादशभागायोजनस्य अस्मिन् कन्दव्यासात्दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागायोजनस्येत्येवंपरिमाणादपनीयते शेषंयोजनसहस्रं, एतावानत्र प्रदेशे मेरुपरितलेव्यासः,अथवा योजनसहनमारूढस्ततोयोजनसहस्रएकादशभिर्भक्तेलब्धानि नवतियोजनानि दश चैकादशभागा योजनस्य अस्मिन् योजनसहनमारूढस्ततो योजनसहनं एकादशभिर्भक्ते लब्धानि नवतियोजनानि दश चैकादशभागा योजनस्य अस्मिन् पूर्वोक्तात् कदन्व्यासाच्छोधिते शेषं दशयोजनसहस्राणि एवमन्यत्रापि भाव्यं । / अथ शिखरादवरोहे करणं, यथा मेरुशिखरादवपत्य यत्र योजनादौ विष्कम्भजिज्ञासा तस्मिन् योजनादिके एकादशभिर्भक्तेयल्लब्धंततसहितंतत्रप्रदेशे मेरुव्यासमानं, यथाशिखरायो जनलक्षमवतीर्णस्ततो लक्षे एकादशभिर्भक्ते लब्धानि नवतिशतानि नवत्यधिकानि दश चैकादशभागाः अस्मिन् योजनसहस्रप्रक्षेपेजातानि 10090", इयान्कन्दे व्यासः, अथवा शिखरान- वनवतियोजनसहस्राण्यवतीर्णस्ततस्तेषामेकादशभिर्भागे हृते लब्धानि नवहस्राणि तानि सहस्रसहितनिजातानि दशसहस्राणि एतावान् धरणीतले विस्तारः, एवमन्यत्रापि, अथ मेरौमूलादारोहेमौलितोऽवरोहे चविष्कम्भविषयकहानिवृद्धिज्ञानार्थंकरणमिदं-उपरितनाधस्तनयोर्विस्तारयोविश्लेषे कृते तयोर्मध्यवर्तिनापर्वतोच्छ्रयेण भक्ते यल्लब्धंसाहानिवृद्धिश्च, तथाहिउपरितनेविस्तारेयोजनसहनं अधस्तनाद्योजन 100900, इत्येवंरूपाच्छोधिते शेषं 9090 सवर्णनार्थं योजनराशिमेकादशगुणीकृत्य अधस्तना दश भागाः प्रक्षेप्याः जातं 100000/. अस्य च भजनार्थं मध्यवर्तिनि पर्वतोच्छ्रये 100000 इत्येवंरूपे एकादशगुणे कृते जातं 100000/.....अत्र छेदराशेरेकादश-गुणत्वाद्भागाप्राप्तौ उभयोर्लक्षणापवर्ते कृते जातं '1.. इयती प्रतियोजनं हानिर्वृद्धिश्च तथा इदमेव लब्धमीकार्य एककस्यार्धासम्भवात् छेद एव द्विगुणीक्रियते जातं इयं मेरोरेकस्मिन् पार्वे वृद्धिआनिश्चेति । अथोच्चत्वपरिज्ञानाय करणमिदं-मेरोर्यत्र भूतलादौ प्रदेशे यो यावान् विस्तारः तस्मिन् मूलविस्ताराच्छोधिते यच्छेषं तदेकादशभिर्गुणितं सत् यावद् भवति तावप्रमाण उत्सेधः, तथाहि-शिखरव्यासो योजनसहस्रं तस्मिन् कन्दव्यासात् पूर्वोक्ताच्छोधिते शेषं नवतिसहस्रणि नवत्यधिकानि दश चैकादशभागा योजनस्येत्येतदात्मकं योजनराशिरेकादशभिर्गुण्यते जातं 99990 ये च दशैकादशभागास्तेऽपि एकादशभिर्गुण्यन्तेजातं 110 तस्यैकादशभिर्भागे हृते लब्धानि दश योजनानि पूर्वराशौ प्रक्षिप्यन्ते जातं योजनानां लक्षं, एतावदधोविस्तारोपरितनविस्तारयोरन्तरे उच्चत्वं, एवं म्ध्य्भागादाव्प्युच्च्त्व्प्रिमान्न्ण्भाव्नीय्मिति। नन्विह कस्मादेकादशलक्षणः छेदः कस्माद्वा तेन शेषं गुण्यते?, उच्यते, एकादशानां योजनानामन्ते एकं योजनं एकादशानां योजनशतानामन्ते एक योजनशतं एकादशानां योजनसहस्रानामन्ते एकं योजनसहस्रं त्रुटयति तत एकादशलक्षणः छेदः, तेनोच्चत्वपिज्ञानाय विस्तारशेषं गुण्यते, अन्यथा योजनानां दशसहस्राणि नवत्यधिकानि दश चैकादशभागा Page #364 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 4 361 योजनस्येत्येवंविस्तारात् कन्दादारोहणे धरणीतले नवतिर्योजनानि दश चैकादशभागाः कथं त्रुटयेयुरिति, ननु मेखलाद्वये प्रत्येकं परितः पञ्चयोजनशतविस्तारयोर्नन्दनसौमनसवनयोः सद्भावात् प्रत्येकं योजनसहनस्य युगपत् त्रुटि ततः किमित्येकादशभागपरिहाणि ?, उच्यते, कर्णगत्या समाधेयमिति, का च कर्णगतिरिति चेत्, उच्यते, कन्दादारभ्य शिखरं यावदेकातऋजुरूपायां दवरिकायां दत्तायां यदपान्तराले कापि कियदाकाशं तत्सर्वं कर्णगत्या मेरोराभाव्यमिति मेरुतया परिकल्प्य गणितज्ञाः सर्वत्रैकादशभागपरिहाणि परिवर्णयन्ति, अयं चार्थ श्रीजिनभद्रगणिक्षमाश्रमणपूज्यैरपि विशेषण- वत्यां लवणोदधिघनगणितनिरूपणावसरे दृष्टान्तद्वारेण ज्ञापित एवेति । " सम्प्रत्येतदगतवनखण्डवक्तव्यतामाह - 'मन्दरेण 'मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे चत्वारि वनानि प्रज्ञप्तानि तद्यथा - भद्राः - सद्भूमिजातत्वेत सरलाः शालाः साला वा-तरुशाला यस्मिन् तत् भद्रशालं भद्रसालं वा, अथवा भद्राः शाला - वृक्षा यत्र तद् द्भद्रशालं नन्दयति-आनन्दयति देवादीनति नन्दनं सुमनसां देवानामिदं सौमनसं देवोपभोग्यभूमिकासनादिमत्वात्पण्डते - गच्छति जिनजन्माभिषेकस्थानत्वेन सर्ववनेष्वतिशायितामिति णकप्रत्यये पण्डकं, इमानि चत्वार्यपि स्वस्थाने मेरुं परिक्षिप्य स्थितानि, आद्यवनं स्थानतः पृच्छति - 'कहिण', प्रश्नः प्राग्वत्, निर्वचनसूत्रे gau0 ! धरणीतलेऽत्र मेरौ भद्रशालवनं प्रज्ञप्तं, प्राचीनेत्यादि प्राग्वत्, सौमनसविद्युत्प्रभगन्धमादनमाल्यवद्भिर्वक्षस्कारपर्वतैः शीताशीतोदाभ्यां च महानदीभ्यामष्टभागप्रविभक्तं - अष्टधाकृतं, तद्यथा-एको भागो मेरोः पूर्वतः 1 द्वितीयोऽपरतः 2 तृतीयो विद्युत्प्रभसौमनसमध्ये दक्षिणतः 3 चतुर्थो गन्धमादनमाल्यवन्मध्ये उत्तरतः 4 तथा शीतोदया उत्तरतो गच्छन्त्या दक्षिणखण्डं पूर्वपश्चिमविभागेन द्विधा कृतं ततो लब्धः पञ्चमो भागः 5 तथा पश्चिमतो गच्छन्त्या पश्चिमखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धः षष्ठो भागः 6 तथा शीतया महानद्या दक्षिणाभिमुखं गच्छन्त्या उत्तरखण्डं पूर्वपश्चिमभागेन द्विधा कृतं ततो लब्धः सप्तमो भागः 7 तथा पूर्वतो गच्छन्त्या पूर्वखण्डं दक्षिणोत्तरविभागेन द्विधा कृतं ततो लब्धोऽष्टमो भागः 8 / मन्दरस्य पूर्वतः पश्चिमतश्च द्वाविंशतिं 2 योजनसहस्राण्यायामेन, कथमिति चेत्, उच्यते, कुरुजीवा त्रिपञ्चाशदयोजनसहस्राणि, एकैकस्यां च वक्षस्कारगिरेर्मूले पृथुत्वं पञ्चयोज - नशतानि ततो द्वयोः शैलयोर्मूले पृथुत्वपरिमाणं योजनसहस्रं तस्मिन् पूर्वराशौ प्रक्षिप्ते जातानि चतुःपञ्चाशद् योजनसहस्राणि तस्मान्मेरुव्यासे शोधिते शेषं चतुश्चत्वारिंशदयोजन सहस्राणि तेषामर्द्धे द्वाविंशतिर्योजनसहस्राणि पूर्वतः पश्चिमतश्च भवन्ति, अथवेदमुपपत्यन्तरं - शीतावनमुखं 2922 योजनानि अन्तरनदीषट्कं 750 योजनानि वक्षस्काराष्टकं 4000 योजनानि विजयषोडशकपृथुत्वं 35406 योजनानि शीतोदावनमुखं 2922 योजनानि एतेषां विस्तारसर्वाग्रमीलने षट्चत्वारिंशद् योजनसहस्रणि एतच्च लक्षप्रमाणमहाविदेहजीवायाः शोध्यते शेषं चतुःपञ्चशदयोजनसहस्राणि एतावद्भद्रशालवनक्षेत्रं तच्च मेरुसहितमिति धरणीतलसत्कदशयोजनसहस्रशोधने शेषं चतुश्चत्वारिंशदयोजनसहस्राणि तस्यार्द्धे एकैकपार्श्वे द्वाविंशतिर्योजनसहस्राणीति, उत्तरतो दक्षिणतश्चार्द्धतृतीयानि योजनसतानि विष्कम्भेन, दक्षिणत उत्तरतश्च तद्भद्रशालवनमर्द्धतृतीययोजनशतानि यावद् देवकुरूत्तरकुरुषु प्रविष्टमित्यर्थः, अत एव देवकुरुमेरूत्तरकुरुव्यासरुद्धे Page #365 -------------------------------------------------------------------------- ________________ 362 विदेहव्यासे क्व भद्रशालवनाकाश इति प्रश्नो दूरापास्त इति । अथैतद्वर्णनातिदेशायाह - 'से णं एगाए' इत्यादि, प्राग्वत्, अथात्र सिद्धायतनादिवक्तव्यमाह-'mandarassa'ityAdi, मेरोः पूर्वतः पञ्चशदयोजनानि भद्रशालवनमवगाह्य अतिक्रम्यात्रान्तरे महदेकं सिद्धायतनं प्रज्ञप्तं, पञ्चाशदयोजनान्यायामेन पञ्चविंशतिर्योजनानि विष्कम्भेन षट्त्रिंशयोजनानि ऊर्ध्वोच्चत्वेन अनेकस्तम्भशतसन्नविष्टेत्यादिकः सूत्रतोऽर्थतश्च वर्णकः प्रागुक्तो ग्राह्यः अथात्र द्वारादिवर्णकसूत्राण्याह- 'तस्स ण' मित्यादि, प्राग्वत्, 'तस्स' त्ति, 'तीसेण' मित्यादि, सूत्रद्वयं व्यक्तं । अथोक्तरीतिमवशिष्टसिद्धायतनेषु दर्शयति- 'मन्दररस' इत्यादि, मन्दरस्य पर्वतस्य दक्षिणतो भद्रशालवनं पञ्चाशदयोजनान्यवगाह्येत्याद्यालपको ग्राह्यः, एवं चतुर्दिक्ष्वपि मन्दरस्य भद्रशालवने चत्वारि सिद्धायतनानि भणितव्यानि यच्च त्रिष्वतिदेष्टव्येषु चत्वार्यतिदिषानि तत्र जम्बूद्वीपद्वारवर्णके 'एवं चत्तारिवि दा भाणिअव्वा' इत्येतत्सूत्रव्याख्यानमनुस्मरणीयम् । अथैतदतपुष्करिण्यो वक्तव्याः - 'मन्दरस्स' इत्यादि, सुगमं, अथासां प्रमाणाद्याह- 'ताओ ण' मित्यादि, मेरोरीशान्यां दिशि भद्रशालवनं पञ्चाशदयोजनान्यवगाह्यात्रान्तरे चतस्र नन्दानन्दाभिधानाः शाश्वताः पुष्करिण्यः प्रज्ञप्ताः, आसां च प्रादक्षिण्येन नामानि पद्मा पद्मप्रभा कुमुदा कुमुदप्रभा चैवः समुच्चये ताश्च पुष्करिण्यः पञ्चाशदयोजनान्यायामेन पंचविंशतिं योजनानि विष्कम्भेन दशयोजनान्युद्वेधेन - उण्डत्वेन वर्णको वेदिकावनखण्डानां भणितव्यः प्राग्वत्, यावच्चतुर्द्दिश तोरणानि । जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/194 अथैतासां मध्ये यदस्ति तदाह - तासां पुष्करिणीनां बहुमध्यदेशभागे अत्रान्तरे महानेकः ईशानदेवेन्द्रस्यदेवराज्ञः प्रासादावतंसकः प्रज्ञप्तः, कोऽर्थः ? - तं प्रासादं चतसः पुष्करिण्यः परिक्षिप्य स्थिता इति, पञ्चयोजनशतान्यूर्ध्वोच्चत्वेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन समचतुरनत्वादायामेनापि, 'अब्भुग्गयमूसिअ ' इत्यादि प्रसादानां वर्णनं प्राग्वत्, एवमुक्ताभिलापानुसारेण सपरिवारः - ईशानेन्द्रयोग्यशयनीयसिंहासनदिपरिवारयुक्तः प्रासादावतंसको भणितव्यः, अथ प्रादक्षिण्येन शेषविदिग्गतपुष्करिण्यादिप्ररूपणायाह-मेरोः एवमितिपदमुक्तातिदेशार्थं तेन 'भद्दसालवणं पन्नासं जोअणाई ओगाहित्ता' इत्यादि ग्राह्यं, नवरं दक्षिणपूर्वस्यामिति - आग्नेय्यां दिशीत्यर्थः, ताश्चोत्पलगुल्मादयः पूर्वक्रमेण तदेव प्रमाणंईशानविदिग्गतवप्रासादप्रमामेनेत्यर्थः, दक्षिणपश्चिमायामपि नैऋत्यां विदिशि पुष्करिण्यो भृङ्गाद्याः प्रादक्षिण्येन ज्ञेयाः, प्रासादावतंसकः शक्रस्य सिंहासनं सपरिवारं, उत्तरपश्चिमाया-वायव्यां विदिशि पुष्करिण्यः श्रीकान्ताद्याः प्रासादावतंसकः ईशानस्य सिंहासनं सपरिवारं, अत्र उत्तरदिकसम्बद्धत्वेन एशानवायव्यप्रासादौ ईशानेनन्द्रसत्कौ दक्षिणदिकसम्बद्धत्वेन आग्नेयनैरृतप्रासादी शक्रेन्द्रसत्काविति । सम्प्रति दिग्गजकूटवक्तव्यतामाह 'मन्दरे णं भंते! पव्वए' इत्यादि, प्रश्नसूत्रे दिक्षु - एशान्यादिविदिकप्रभृतिषु हस्त्याकाराणि कूटानि दिगहस्तिकूटानि, कूटशब्दवाच्यानामप्येषां पर्वतत्वव्यवहारः ऋषभकूटप्रकरण इव ज्ञेयः, स्थानाङ्गेऽष्टमस्थाने तु पूर्वादिषु दिक्षु हस्त्याकाराणि कूटानिति । मू. (195) पउमुत्तरे 1 नीलवंते 2 सुहत्थी 3 अजनागिरी 4 / कुमुदे अ 6 पलासे अ 6, वडिंसे 7 रोअणागिरी 8 ॥ Page #366 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 363 वृ. उत्तरसूत्रे पद्मोत्तरेति श्लोकः, पद्मोत्तरः नीलवान् सुहस्ती अञ्जनागिरि अञ्जनादीनां गिरा' वित्यादिना दीर्घः, कुमुदः पलाशः अवतंसः रोचनागिरि, अन्यत्र रोहणागिरि, अत्रापि दीर्घत्वं प्राग्वत्, अथैषां दिग्व्यवस्थां पृच्छन्नाह मू. (196) कहि णं भंते ! मंदरे पव्वए भद्दसालवने पउमुत्तरे नाम दिसाहत्थिकूडे paM0 गोअमा! मंदरस्स पव्वयस्स उत्तरपरस्थिमेणंपुरथिमिल्लाए सीआए उत्तरेणं एत्थणंपउमुत्तरेनामं दिसाहत्थिकूडे पन्नत्ते पञ्चजोअणसयाइं उद्धं उच्चत्तेणं पञ्चगाउअसयाइंउव्वेहेणं एवं विक्खम्भपरिक्खेवो bhA0 चुल्लहिमवंतसरिसो, पासायाण यतंचेव पउमुत्तरोदेवो रायहाणी उत्तरपुरस्थि0 मेणं 1 / एवं नीलवंतदिसाहत्थिकडे मंदरस्स दाहिणपुरस्थिमेणंपुरथिमिल्लाए सीआए दक्खिणेणं एअस्सवि नीलवंतो देवो रायहाणी दाहिणपुरस्थिमेणं 2, एवं सुहस्थिदिसाहत्यिकूडे मंदरस्स दाहिणपुरस्थिमेणंदक्खिणिल्लाए सीओआए पुरथिमेणंएअस्सविसुहत्थी देवो रायहाणी दाहिणपुरथिमेणं 3, एवं चेव अंजणागिरिदिसाहत्थिकूडे मंदरस्स दाहिणपञ्चस्थिमेणं दक्खिणिल्लाए सीओआए पञ्चत्थिमेणं, एअस्सवि अंजणागिरी देवो रायहाणी दाहिणपञ्चत्थिमेणं 4 / एवं कुमुदे विदिसाहत्थिकूडे मंदरस्स दाहिणपञ्चत्थिमेणं पञ्चस्थिमिल्लाए सीओआए दक्खिणेणं एअस्सवि कुमुदो देवो रायहाणी दाहिणपञ्चत्थिमेणं 5, एवं पलासे विदिसाहत्थिकूर्3e मंदरस्स उत्तरपञ्चत्थिमेणं पञ्चस्थिमिल्लाए सीओआए उत्तरेणं एअस्सवि पलासो देवो रायहाणी उत्तरपञ्चत्थिमेणं 6 / एवं वडेंसे विदिसाहत्थिकूडे मंदरस्स उत्तरपञ्चत्थिमेणं उत्तरिल्लाए सीआए महानईए पञ्चत्थिमेणं एअस्सवि वडेंसो देवो रायहाणी उत्तरपञ्चस्थिमेणं, एवं रोअणागिरी दिसाहत्थिकूडे मंदरस्स उत्तरपुरस्थिमेणं उत्तरिल्लाए सीआए पुरत्यिमेणं एयस्सवि रोअणागिरी देवो रायहाणी उत्त्र्पुर्थिमेन्न्ण्। वृ. 'कहिण मित्यादि, क्व भदन्त ! मेरौ भद्रशालवने पद्मोत्तरोनाम दिगहस्तिकूटः प्रज्ञप्तः गौतम! मन्दरस्यैशान्यांपौरस्त्यायाः-मेरुतः पूर्वदिग्वर्त्तिन्याः शीताया उत्तरस्यां, अनेनोत्तरदिगवर्तिन्याः शीताया व्यवच्छेदः कृतः, अत्रान्तरे पद्मोत्तरो नाम दिगहस्तिकूटः प्रज्ञप्तः, एशानवापीचतुष्कमध्यस्थप्रासादप्राच्यजिनभनवयोरन्तरालवर्तीत्यर्थः, अतएव दिगहस्तिकूटा अपि मेरुतः पञ्चाशदयोजनातिक्रम एव भवन्ति, प्रासादजिनभवनसमश्रेणिस्थितत्वात्, पञ्चयोजनशतान्य र्वोच्चत्वेन पञ्चगव्यूतशतान्युद्वेधेन एवमुच्चत्वन्यायेन विष्कम्भः, अत्र विभक्तिलोपःप्राकृतत्वात्, परिक्षेपश्चभणितव्यः, तथाहि-मूले पञ्चयोजनशतानि मध्ये त्रीणियोजनशतानिपञ्चसप्तत्यधिकानि उपरिअर्द्धतृतीयानि योजनशतानित्येवंरूपोविष्कम्भः,तथा मूले पञ्चदशयोजनशतानिएकाशीत्यधिकानि मध्ये एकादशयोजनशतानि षडशीत्यधिकानि किञ्चदूनानि उपरि सप्तयोजनशतान्येकनवत्यधिकानि किञ्चिदूनानीति परिक्षेपः प्रसादानांच एतद्वतिदेवसत्कानांतदेवप्रमाणमिति गम्य यत् क्षुद्रहिमवतकूटपतिप्रासादस्येति, अत्र बहुवचननिर्देशो वक्ष्यमाणदिगहस्तिकूटवर्तिप्रासादेष्वपि समानप्रमाणसूचनार्थं, पद्मोत्तरोऽत्रदेवः, तस्य राजधानी उत्तरपूर्वस्यां उक्तविदिग्वतिकूटाधिपत्वादस्येति, अथ शेषेषु उक्तन्यायं प्रदक्षिणाक्रमेण दर्शयन्नाह _ 'एव नीलवन्त इत्यादि, व्यक्तं, नवरंएवमिति-पद्मोत्तरन्यायेन नीलवन्नाम्नादिगहस्तिकूटः 2 मन्दरस्य दक्षिणपूर्वस्यां पौरस्त्यायाः शीतायाः दक्षिणस्यां, ततोऽयं प्राच्यजिनभवनाग्नेय Page #367 -------------------------------------------------------------------------- ________________ 364 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/196 प्रासादयोर्मध्ये ज्ञेयः, एतस्यापि नीलवान् देवः प्रभुस्तस्य राजधानी दक्षिणपूर्वस्यामिति, 'एवं suhatthi'ityAdi, नवरं दाक्षिणात्याया-मेरुतो दक्षिणदिग्वर्त्तिन्याः शीतोदायाः पूर्वतः, अनेन मेरुतः पश्चिमदिग्वतिन्याः शीतोदायाः व्यवच्छेदः कृतः, अत्रान्तरे सुहस्थिदिगहस्तिकूटः 3, आग्नेयप्रासाददाक्षिणात्यजिनभवनमद्यवर्तीत्यर्थः, एतस्यापि सुहस्ती देवः राजधानी तस्य दक्षिणपूर्वस्यां, नीलवतसुहस्तिनोरेकस्यामेव दिशिराजधानीत्यर्थः, एवंसमविदिग्वर्तिनोदिगहस्तिकूटाधिपयोरेकस्यां विदिशि राजधानीद्वयं 2 अग्रेऽपि भाव्यं । - 'एवं ceva'ityAdi, व्यक्तं, नवरं दाक्षिणात्यजिनगृहनैऋतप्रासादयोर्मध्ये इत्यर्थः 4, 'eva'mityAdi, व्यक्तं, नवरं पाश्चात्यायाः-पश्चिमाभिमुखं वहन्त्याः शीतोदाया दक्षिणस्यामिति, नैऋतप्रासादपाश्चात्यजिनभवनयोर्मध्यवर्तीत्यर्थः, 'eva'miti, व्यक्तं, पाश्चात्यजिनभवनवायव्यप्रासादयोरन्तरे इत्यर्थः, एवंवडेसे विदिसाहस्थिकूडे इत्यादि,गतार्थं, नवरंअउत्तराह्याः-मेरुतः उत्तरदिग्वर्त्तिन्याःशीतायाः पश्चिमतः,अनेनपूर्वदिग्वर्त्तिन्याःशीतायाःव्यवच्छेदः कृतः, वायव्यप्रासादौत्तराहभवनयोर्मध्यवर्तीत्यर्थः "एवं रोअणागिरी दिसाहत्थिकूडे' इत्यादि व्यक्तं, नवरं औत्तराह्याः-शीतायाः पूर्वतः औत्तराह्यजिनभवनैशानप्रासादयोरन्तराले इत्यर्थः, एषुचबहुभि पूर्वाचार्य शाश्वतजिनभवनसूत्रेषु जिनभवनान्युच्यन्ते इह तुसूत्रकृता नोक्तानितेनतत्वंकेवलिनो विदन्ति, अत एवोक्तं रत्नशेखरसूरिभि खोप्ज्ञ्य्क्स्सेत्र्विचारे॥1॥ "क्रिकूद्द्कुण्द्द्निध्कुरुक्ण्च्न्न्ज्म्ल्स्म्विअद्द्द्देसुण्। जिनभवणविसंवाओ जो तं जाणंति गीअत्था॥" इति । अथैषां वापीचतुष्कप्रासादानां जिनभवनानां करिकूटानां च स्थाननियमनेऽयं वृद्धानां सम्प्रदायः, तथाहि-भद्रशालवने हि merozcatamra'pi दिशो नदीद्वयप्रवाहैः रुद्धाः, अतो दिक्ष्वेव भवनानि न भवन्ति, किन्तु नदीतटनिकटस्थानि भवनानि गजदन्तनिकटस्थाः प्रासादा भवनप्रासादान्तरालेष्वष्टसुकरिकूटाः, अतएव विशेषतो दर्श्यते-मेरोरुत्तरपूर्वस्यामुत्तरकुरूणांबहिः शीताया उत्तरदिग्भागेपञ्चाशद्योजनेभ्यः परःप्रासादः तत्परिक्षेपिण्यश्चतस्रो वाप्यः, एवं शेषेष्वपि प्रासादेषुज्ञेयं, मेरोः पूर्वस्यांशीतायाः दक्षिणतः 50 योजनेभ्यः परं सिद्धायतनं, मेरोदक्षिणपूर्वस्यां 50 योजनातिक्रमे देवकुरूणांबहि शीताया दक्षिणत एवप्रासादः मेरोदक्षिणतः 50 योजनातिक्रमे देवकुरूणांमध्येशीतोदायाः पूर्वतः सिद्धायतनं, मेरोरपरदक्षिणतः 50 योजनान्यवगाह्य देवकुरूणां बहि शीतोदायादक्षिणतःप्रासादः मेरोः पश्चिमायां50 योजनातिक्रमेशीतोदाया उत्तरतःसिद्धायतनं मेरोरपरोत्तरस्यां 50 योजनान्यवगाह्योत्तरकुरूणांबहिः शीतोदायाउत्तरतएव प्रासादः, मेरोरुत्तरतः पञ्चाशदयोजनेभ्यः उत्तरकुरूणांमध्ये शीतायाः पश्चिमतः सिद्धायतनमिति, एतेषांचाष्टस्वन्तरेष्वष्टौ कूटा iti__mU. (197) कहिणं भंते ! मंदरे पव्वए नंदनवने नामं वने पन्नत्ते?, go0 ! भद्दसालवनस्स बहुसमरमणिज्जाओ भूमिभागाओ पञ्चजोअणसयाई उद्धं उप्पैत्ता एत्थ णं मंदरे पव्वए नंदनवने नामं वने पन्नत्ते पञ्चजोअमसयाई चक्कवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए जेणं मंदरं पव्वयं सव्वओ समंता संपरिक्खित्ताणं चिट्ठइत्ति नवजोअणसहस्साइंनव य चउप्पन्ने जोअणसए छच्चेगारसभा जोअणस्स बाहिं गिरिविक्खम्भो एगत्तीसं जोअणसहस्साइंचत्तारिअ For Page #368 -------------------------------------------------------------------------- ________________ - वक्षस्कारः -4 365 औणासीएजोअणसए किंचिविसेसाहिएबाहिं गिरिपरिरएणंअट्ठजोअणसहस्साइंनव य चउप्पन्ने जोअणसए छच्चेगारसभाए जोअणस्स अंतो गिरिविक्खम्भो अट्ठावीसंजोअणसहस्साइंतिन्निय सोलसुत्तरे जोअणसए अट्ठय इक्कारसभाए जोअणस्स अंतो गिरिप्रिरेन्न्ण्॥ सेणंएगाएपौमवैरवेइआएएगेण यवनसंडेणं सव्वओ समन्ता संपरिक्खित्ते वण्णओ जाव देवा आसयंति, मंदरस्स णं पव्वयस्स पुरथिमेणं एत्थ णं महं एगे सिद्धाययने pa0 एवं चउद्दिसिं चत्तारि सिद्धाययना विदिसासुपुक्खरिणीओ तंचेव पमाणं सिद्धाययनाणं पुक्खरिणीणं चपासायवडिंसगा तह चेव सक्केसाणाणं तेणंचेवपमाणेणं, नंदनवने णं भंते ! कै कूडा paM0?, गोअमा! नव कूडा पन्नत्ता, तंजहा-नंदनवनकूडे 1 मंदरकूडे 2 निसहकूडे 3 हिमवयकूडे 4 रययकूडे 5 रुअगकूडे 6 सागरचित्तकूडे 7 वैरकूडे 8 बलकूडे 9 / कहि णं भंते ! नंदनवने नंदनवनकूडे नामं कूडे paM0?, गोअमा ! मंदरस्स पव्वयस्स पुरथिमिल्लसिद्धाययनस्स उत्तरेणं उत्तरपुरथिमिल्लस्स पासायवडेंसयस्स दक्खिणेणं, एत्थ णं नंदनवने नंदनवने नामं कूडे पन्नत्ते पञ्चसइआ कूडा पुव्ववण्णिआ भाणिअव्वा, देवी मेहंकरा रायहाणी विदिसाएत्ति 1, एआहिं चेव पुव्वामिलावेणं नेअव्वा इमे कूडाइमाहिं दिसाहिं पुरत्थिमिल्लस्स भवणस्स दाहिणेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स उत्तरेणं मंदरे kUr3e मेहवई रायहाणी पुव्वेणं 2 दक्खिणिल्लस्स भवणस्स पुरथिमेणं दाहिणपुरथिमिल्लस्स पासायवडेंसगस्स पञ्चत्थिमेणं निसहे कूडे सुमेहा देवी रायहाणी दक्खिणेणं 3 दक्खिणिल्लस्स भवणस्स पञ्चत्थिमेणं दक्षिण-पञ्चस्थिमिल्लस्स पासायवडेंसगस्स पुरथिमेणं हेमवए कूडे हेमामालिनी देवी रायहाणी दक्खिणेणं4 पञ्चत्थिमिल्लस्सभवणस्स दक्खिणेणंदाहिणपञ्चस्थिमिल्लस्स पासायवडेंसगस्स उत्तरेणं रयए कूडे सुवच्छा देवी रायहाणी पञ्चत्थिमेणं 5 पञ्चथिमिल्लस्स भवणस्स उत्तरेणं उत्तरपञ्चस्थिमिल्लस्स पासायवडेंसगस्स दक्खिणेणंरुअगेकूडेवच्छमित्तादेवी रायहाणी पञ्चत्थिमेणं 6 उत्तरिल्लस्स भवणस्स पञ्चत्थिमेणंउत्तरस्पञ्चत्थिमिल्लस्स पासायवडेंसगस्सपुरस्थिमेणं सागरचित्ते कूडे वैरसेणा देवी रायहाणी उत्तरेणं 7 उत्तरिल्लस्स भवणस्स पुरथिमेणं उत्तरपुरथिमिल्लस्स पासाय- वडेंसगस्स पञ्चस्थिमेणं वैरकूडे बलाहया देवी रायहाणी उत्तरेणंति 8 / कहि णं भंते ! नंदनवने बलकूडे नामं कूडे पन्नते ?, गोअमा ! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेमं एत्थ णं नन्दनवने बलकूडे नामं कूडे pa0, एवं जंचेव हरिस्सहकूडस्स पमाणं रायहाणी अतं चेव बलकूडस्सवि, नवरं बलो देवो रायहाणी उत्त्र्पुर्स्थिमेन्न्ण्ति। वृ. अथ द्वितीयवनं पृच्छन्नाह-'कहि Na'mityAdi, प्रश्नः प्रतीतः, उत्तरसूत्र गौतम ! भद्रशालवनस्य बहुसमरमणीयद्भूमिभागात्पञ्चयोजनशतान्यूर्द्धमुत्पत्य-गत्वाऽग्रतो वर्द्धिष्णाविति गम्यं मन्दरे पर्वते एतस्मिन् प्रदेशे नन्दनवनं नाम वनं प्रज्ञप्तं, पञ्चयोजनशतानि 'चक्रवालविष्कम्भेण' चक्रवालं-विशेषस्य सामान्येऽनुप्रवेशात् समचक्रवालं तस्य यो विष्कम्भःस्वपरिक्षेपस्य सर्वतः समप्रमाणतया विष्कम्भस्तेन, अनेन विषमचक्रवालादिविष्कम्भनिरासः, अत एव वृत्तं, तच्च मोदकादिवत् धनमपि स्यादत आह-वलयाकारं-मध्येशुषिरं यत् संस्थानं तेन संस्थितं, इदमेव द्योयति-यन्मन्दरं पर्वतं सर्वतः समन्तात् संपरिक्षिप्य-वेष्टयित्वा तिस्स्त्थ्ति। अथ मेरोर्बहिर्विष्कम्भादिमानमाह-'NavajoaNa'ityAdi, मेखलाविभागे हि गिरीणां Page #369 -------------------------------------------------------------------------- ________________ 366 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/197 बाह्याभ्यन्तररूपं विष्कम्भद्वयं भवति, तत्र मेरौ बाह्यविष्कम्भोऽयं-नवयोजनसहस्राणि नव शतानिचतुष्पञ्चाशदधिकानिषट्चैकादशभागायोजनस्य, तथाहि-मेरोरुर्ध्वमेकस्मिन् योजने गते विष्कम्भसम्बन्धी एक एकादशभागो योजनस्य गतो लभ्यते इतिप्रागुक्तं ततोऽत्र त्रैराशिकंयधेकयोजनारोहे मेरोरुपरि व्यासस्यापचयः सर्वत्रैकादशो भागो योजनस्यैको लभ्यते ततः पञ्चशतयोजनारोहे कोऽपचयोलभ्यते?, लब्धानि45योजनानि., एतत्समभूतलगतव्यासात् दशयोजनसहस्ररूपात् त्यज्यते जातं यथोक्तं मान, एतच्च नन्दनवनस्य दहि पूर्वापरयोरुत्तरदक्षिणयोर्वा अन्तयोः सम्भवति, अतो नन्दनवनाद्वहिर्वतित्वेन बाह्यो गिरिविष्कम्भः, तथा एकत्रिंशदयोजनसहस्राणि चत्वारि शतानि एकोनाशीत्यधिकानि किञ्चिद्विशेषाधिकानीत्ययं बाह्योगिरिपरिरयो मेरुपरिधिरित्यर्थः, णमिति वाक्यालङ्कारे अन्तर्गिरिविष्कम्भो नन्दनवनादर्वाक् योगिरिविस्तारः सोऽष्टयोजनसहस्राणिनवचयोजनशतानिचतुष्पञ्चाशदधिकानिषट्च एकादशभागा योजनस्येत्येतावप्रमाणः, अयं च बाह्यगिरिविष्कम्भे सहस्रोने यथोक्तः स्यात्, तथा अष्टाविंशतियोजनसहस्राणि त्रीणिचयोजनशतानिषोडशाधिकानिअष्टचैकादशभागा योजनस्यैतावतप्रमाणोऽन्तर्गिरिपरिरय इति, णमिति प्राग्व्त्। अथात्र पद्मवरवेदिकाद्याह-'seNaMegAepauma'ityAdi, व्यक्तं, अथात्र सिद्धायतनादिवक्तव्यमारभ्यते-मन्दरस्यपूर्वस्यांअत्र-नन्दने पञ्चाशदयोजनातिक्रमे महदेकंसिद्धायतनंप्रज्ञप्तम्, एवमिति-भद्रशालवनानुसारेण चतसृषु दिक्षुचत्वारि सिद्धायतनानि विदिक्षुपुष्करिण्यः, तदेव प्रमाणंसिद्धायतनानांपुष्करिणीनांचयद्भद्रशाले उक्तंप्रासादव-तंसकास्तथैवशक्रेशानयोर्वाच्याः यथा भद्रशाले दक्षिणदिकसम्बद्धविदिग्वर्तिनः प्रासादाः शक्रस्य तथोत्तरदिकसम्बद्धविदिग्वर्तिनस्तु ईशानेन्द्रस्य तेनैव प्रमाणेन-पञ्चयोजनशतोच्चत्वादिनेति, अत्र च पुष्करिणीनां नामानि सूत्रकारालिखितत्वाल्लिपिप्रमादाद्वा आदर्शेषु न दृश्यन्ते इति तत्रैशान्या-दिप्रासादक्रमादिमानि नामानि द्रष्टव्यानि पूज्यप्रणीतक्षेत्रविचारतः-नन्दोत्तरा 1 नन्दा 2 सुनन्दा 3 नन्दिवर्द्धना 4 तथा नन्दिषेणा 1 अमोधा 2 गोस्तूपा 3 सुदर्शना 4 तथा भद्रा 1 विशाला 2 कुमुदा 3 पुण्डरीकिणी 4 तथा विजया 1 वैजयन्ती 2 अपराजिता 3 जयन्ती 4 इति, कूटान्यपि मेरुतस्तावत्येवान्तरे सिद्धायतनप्रासादावतंसकमध्यवर्तीनि ज्ञातव्यानि, तत्र यो विशेषस्तमाह __'naMdanavaneNa'mityAdi, व्यक्तं, भद्रशालेऽष्टौ कूटानि इह तुनवततः सङ्ख्यया नामभिश्च विशेषः, तेष्वाद्यं स्थानतः पृच्छति-'कहि Na'mityAdi, क्व भदन्त ! नन्दनवने नन्दनवनकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! मन्दरस्य पर्वतस्य सम्बन्धिनः पौरस्त्यसिद्धायतनस्योत्तरतः उत्तरपौरस्त्ये-ईशानदिग्वर्तिनःप्रासादावतंसकस्य दक्षिणेन एतस्मिन् प्रदेशे नन्दनवनकूटनाम कूटं प्रज्ञप्तं, अत्रापि मेरुतः पञ्चाशदयोजनातिक्रम एव क्षेत्रनियमो बोध्यः, अन्यथाऽस्य प्रासादभवनयोरन्त- रालवर्त्तित्वं न स्यात्, अथ लाघवार्थमुक्तस्य वक्ष्यमाणानां च कूटानां साधारणमतिदिशति- पञ्चशतिकानि कूटानि पूर्वं विदिगहस्तिकूटप्रकरणे वर्णितानि उच्चत्वव्यासपरिधिवर्णसंस्थान-राजधानीदिगादिभितान्यत्रभणितंव्यानीतिशेषः, सध्शगमत्वात, अत्र देवी मेघङ्करा नाम्नी अस्य राजधानी विदिशि अस्य पद्मोत्तरकूटस्थानीयत्वेन राजधानीविदिगुत्तरपूर्वा ग्राह्या, अथशेषकूटानां तद्देवीनांतद्राजधानीनांच का व्यवस्था इत्याह Page #370 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 4 367 'एआहिं' इत्यादि, एताभिर्देवीभिश्चशब्दाद् राजधानीभिरनन्तरसूत्रे वक्ष्यमाणाभिः सह पूर्वाभिलापेन नन्दनवनकूटसत्कसूत्रगमनेन नेतव्यानि इमानि वक्ष्यमाणानि कूटानि इमाभिर्वक्ष्यमाणाभिर्दिग्भिः, एतदेव दर्शयति - 'पुरथिमिल्लस्स' इत्यादि, इदं च सर्वं भद्रशालवनगमसध्शं तेन तदनुसारेण व्याख्येयं, विशेषश्चात्रायं पञ्चशतिके नन्दनवने मेरुतः पञ्चाशदयोजनान्तरे स्थितानि पञ्चशतिकानि कूटानि किञ्चिन्मेखलातो बहिराकाशे स्थितानि बोध्यानि बलकूटवत्, एतत्कूटवासिन्यश्च देव्योऽष्टौ दिक्कुमार्य, अत्र नवमं कूटं सहस्रङ्कमिति पृथक् पृच्छति 'कहिण' मित्यादि, क्व भदन्त ! नन्दनवने बलकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! मेरोरीशानविदिशि नन्दनवनं अत्रान्तरे बलकूटं नाम कूटं प्रज्ञप्तं, अयमर्थः - मेरुतः पञ्चाशदयोजनातिक्रमे ईशानकूणे एशानप्रासादस्ततोऽपीशानकोणे बलकूटं, महत्तमवस्तुनो विदिशोऽपि महत्तमत्वात्, एवमनेनाभिलापेन यदेव हरिस्सहकूटस्य - माल्यवद्वक्षस्कारगिरेर्नवमकूटस्य प्रमाणं सहस्रयोजनरूपं, यथा चाल्येऽपि स्वाधारक्षेत्रे महतोऽप्यस्यावकाशः या च राजधानी चतुरशीतियोजनसहस्रप्रमाण तदेव सर्वं बलकूटस्यापि नवरमत्र बलो देवस्तत्र तु हरिस्सहनामा । अथ तृतीयवनोपक्रमः मू. (198) कहि णं भंते! मंदरए पव्वए सोमनसवणे नामं वने pa0 ?, गोअमा ! नंदनवनस्स बहुसमरमणिज्जाओ भूमिभागाओ अद्धतेवट्ठि जो अणसहस्साइं उद्धं उप्पैत्ता एत्थ णं मंदरे पव्वए सोमनसवने नामं वने पन्नत्ते पञ्चजोणसयाइं चक्कवालविक्खम्मेणं वट्टे वलयाकारसंठाणसंठिए जेणं मंदरं पव्वयं सव्वओ समंता संपरिक्खित्ताणं चिट्ठइ । - चत्तारि जो अणसहस्साइं दुन्नि य अनुत्तरे जोअणसए अट्ठ य इक्कारसभाए जो अणस्स बाहिं गिरिवक्खम्भेणं तेरस जोअणसहस्साइं पञ्च य एक्कारे जोअणसए छच्च इक्कारसभाए जो अणस्स बाहिं गिरिपरिरएणं तिण्णि जोअणसहस्साइं दुन्नि अ बावत्तेर जोअणसए अट्ठ य इक्कारसभाए जोयणस्स अतो गिरिविक्खम्भेणं दस जोअणसहस्साइं तिन्नि औणापन्ने जोअणसए तिन्नि अ इक्कारसभाए जो अणस्स अंतो गिरिपरिरएणंति । से णं एगाए पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते वण्णओ किण्हेजाव आसयन्ति एवं कूडवज्जा सच्चेव नंदनवनवत्तव्वया bhA0, तं चेव ओगाहिऊण जाव पासायवडेंसगा सक्कीसाणाणंति । वृ. 'कहि ण 'मित्यादि, क्व भदन्त ! मेरौ सौमनसवनं नाम वनं प्रज्ञप्तम् ?, गौतम ! नन्दनवनस्य बहुसमरमणीयाद् भूमिभागादर्द्धत्रिषष्टिं सार्द्धद्वाषष्टिरित्यर्थः योजनसहस्राण्यूर्ध्वमुत्पत्यात्रान्तरे मन्दरपर्वते सौमनसवनं नाम वनं प्रज्ञप्तं, पञ्चयोजनशतानि चक्रवालविष्कम्भेनेत्यादिपदानि प्राग्वत्, यन्मन्दरं पर्वतं सर्वतः समन्तात् सम्परिक्षिप्य तिष्ठति, एतच्च कियता विष्कम्भेन कियता च परिक्षेपेणेत्याह- ' चत्तारी 'त्यादि, प्रथमेखलायामिव द्वितीयमेखलायामपि विष्कम्भद्वयं वाच्यं तत्र बहिर्गिरिविष्कम्भेन चत्वारि योजनसहस्राणि द्वे च योजनशते द्विसप्तत्यधिके अष्टौ चैकादशभागा योजनस्य, एतदुपपत्तिरेवं- धरणीतलात् सौमनसं यावद् गमने मेरूच्छ्रयस्य 63 सहस्रयोज - नान्यतिक्रान्तानि एषां चैकादशभिर्भागे लब्धं 5727 /,, अस्मिंश्च राशौ धरणीतलगतमेरुव्या-साध्शहनयोजनप्रमाणाच्छोधिते जातं यथोक्तं मानमिति, बहिर्गिरिपरिरयेण त्रयोदशयोजन - सहस्राणि पञ्चयोजनशतानि एकादशानि - एकादशाधिकानि षट्च एकादशभागा योजनस्य, तथाऽन्तर्गिरिविष्कम्भेन त्रीणि योजनसहस्राणि द्वे द्वासप्तत्यधिके योजनशते अष्टौ 99 Page #371 -------------------------------------------------------------------------- ________________ 368 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/198 चैकादशभागा योजनस्य, उपपत्तिस्तु बहिर्गिरिविष्कम्भात् उभयतो मेखलाद्वयव्यासे पञ्चशतरयोजनरूपेऽपनीते यथोक्तमानं, अन्तर्गिरिपरिरयेण तु दश सहस्रयोजनानि त्रीणि च योजनशतानि एकनोपञ्चाशदधिकानि त्रयश्चैकादशभागा योज्ञ्स्येति। __अथास्य वर्णकसूत्रं-'सेणंएगा इत्यादि, व्यक्तं, नवरंएवमुक्ताभिलापेन कूटवर्जा सैव नन्दनवनवक्तव्यता भणितव्या, कियत्पर्यन्तमित्याह-तदेवमेरुतःपञ्चाशदयोनरूपं क्षेत्रमवगाह्य यावप्रासादावतंसकाः शक्रेशानयोरिति, वापीनामानि त्विमानितेनैवक्रमेण, सुमनाः 1 सौमनसा 2 सौमनांसा सौमनस्या वा 3 मनोरमा 4 तथा उत्तरकुरु 1 देवकरु 2 वारिषेणा 3 सरस्वती 4 तथा विशाला 1 माघभद्रा 2 अभयसेना 3 रोहिणी 4 तथा भद्रोत्तरा 1 भद्रा 2 सुभद्रा 3 भद्रावती भद्रवती वा 4 / अथ चतुर्थं वनं मू. (199) कहि णं भंते! मन्दरपव्वए पंडगवने नामंवने pa0! सोमनसवनस्स बहुसमरमणिज्जाओ भूमिभागाओ छत्तीसंजोअणसहस्साइंउद्धं उप्पैत्ता एत्थणंमंदरे पव्वएसिहरतले पंडगवने नामं वणे पन्नत्ते, चत्तारि चउनउए जोयणसए चक्कवालविक्खम्भेणं vaTTe vlyaakaarsNtthaannsNtthie| जेणं मंदरचूलिअंसव्वओ समंता संपरिक्खित्ताणं चिट्ठइ तिन्निजोअणसहस्साई एगंच बावट्ठजोअणसयं किंचिविसेसाहिअंपरिक्ख्वेणं, सेणंएगाए पउमवरवेइआए एगेण य वनसंडेणं जाव किण्हे देवा aasyNti। पंडगवनस्स बहुमज्झदेसभाए एत्थ णं मंदरचूलिआ नाम चूलिआ पन्नत्ता चत्तालीसं जोअणाई उद्धं उच्चत्तेणं मूले बारस जोअणाई विक्खम्भेणं मज्झे अट्ठ जोअणाई विक्खम्भेणं उप्पिंचत्तारिजोअणाइविक्खम्भेणंमूले साइरेगाइं सत्तत्तीसंजोअणाइंपरिक्खेवेणंमज्झेसाइरेगाई पणवीसं जोअणाइं परिक्खेवेणं उप्पिं साइरेगाई वारस जोअणाइं परिक्खेवेणं मूले विच्छिन्ना मज्झे संखित्ता उप्पिं तणुआ गोपुच्छसंठाणसंठिआ सव्ववेरुलिआमई अच्छा सा णं एगाए पउमवरवेइआए जाव संपरिक्खित्ता इति उप्पिं बहुसमरमणिज्जे भूमिभागे जाव सिद्धाययनं बहुमज्झदेसभाएकोसं आयामेणं अद्धकोसंविक्खम्भेणं देसूणगंकोसंउद्धं उच्चत्तेणंअनेगखंभसय जाव घूवकडुच्छुगा । मंदरचूलिआए णं पुरथिमेणं पंडगवनं पन्नासं जोअणाइं ओगाहित्ता एत्थ णं महं एगे भवणे pa0 एवं जच्चेव सोमनसे पुव्ववण्णिओ गमो भवणाणं पुक्खरिणीणं पासायवडेंसगाण य सो चेव नेअब्बो जाव सक्कीसाणवडेंसगा तेणं चेव प्रिमान्नेन्न्ण्। वृ. 'कहि Na'mityAdi, प्रश्नः प्रतीतः, उत्तरसूत्रे सौमनसवनस्य बहुसमरमणीयाद् भूमिभागादूर्ध्वं षट्त्रिंशदयोजनसहस्राणि उत्पत्य तत्र देशे मन्दरे पर्वते शिखरतले-मौलिभागे पण्डकवनं नाम वनं प्रज्ञप्तं, चत्वारि योजनशतानि चतुर्नवत्यधिकानि चक्रवालविष्कम्भेन, एतदुपपत्तिस्तु सहनयोजनप्रमाणाच्छिस्वरव्यासान्मध्यस्थितचूलिकामूलव्यासेद्वादशयोजनप्रमाणे सोधितेऽवशिष्टेऽर्धीकृते यथोक्तमान, यत्पण्डकवनं मन्दरचूलिकांसर्वतः समन्तात् सम्परिक्षिप्य तिष्ठति, यथा नन्दनवनं मेरु सर्वतः समन्तात् सम्परिक्षिप्य स्थितं तथेदं मेरुचूलिकामिति, त्रीणि योजनसहस्राणि एकंच द्वाषष्टिं-द्वाषष्टयधिकंयोजनशतंकिञ्चिद्विशेषाधिकं परिक्षेपेणेति, अथास्य वर्णकमाह- 'से NaM'ityAdi, व्यक्तं, या च पण्डकवनमभिवाप्य स्थिता सा क चूलि केत्याह-'पंडगवनेऽत्ति पण्डकवनस्थ प्रज्ञप्ता, चत्वारिंशतं योजनान्यूर्वोच्चत्वेन मूले द्वादश Page #372 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 369 योजनानीत्पादिसूत्रं प्राग्वत्, केवलं सर्वात्मना वैडूर्यमयी नीलवर्णत्वात् । साम्प्रतं सूत्रेऽनुक्तोऽपि वाचयितनामपूर्वार्थजिज्ञापयिषया चूलिकाया इष्टस्थाने विष्कम्भपरिज्ञानाय प्रसङ्गगत्योपायो लिख्यते, यथा तत्राधोमुखगमने करणमिदं-चूलिकायास्सर्वोपरितनभागादवपत्य यत्रयोनादावतिक्रान्ते विष्कम्भजिज्ञासः तस्मिन्नतिक्रान्तयोजनादिके पञ्चभिर्भक्तेलब्धराशिश्चतुर्भिर्युतस्तत्र व्यासः स्यात्, तत् उपरितलाद्विशतियोजनान्यवतीर्णस्ततो विंशतिध्रयते तस्याः पञ्चभिर्भागे लब्धाश्चत्वारः ते चतुर्भि सहिताः अष्टौ एतावानुपरितलाद्विशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं, यदा तूर्ध्वमुखगत्या विष्कम्भजिज्ञासा तदाऽयमुपायः- चूलिकायामूलादुत्पत्य यत्रयोजनादौविष्कम्भिज्ञासातस्मिन्नतिक्रान्तयोजनादिके पंचभिभक्ते यल्लब्धंतावत्प्रमाणे मूलविष्कम्भादपनीतेअवशिष्तंतत्रविष्कम्भः, तथाहि-मूलाकिल विंशतिर्योजनान्यूर्ध्वं गतस्ततो विंशतिध्रयते तस्याः पंचभिर्भागे लब्धानि चत्वारि योजनानि तानि मूलविष्कम्भाद् द्वादशयोजनप्रमाणादपनीयते शेषाण्यष्टौ एतावान् मूलादूर्ध्वं विंशतियोजनातिक्रमे विष्कम्भः, एवमन्यत्रापि भावनीयं, यथा मेरौ एकादशभिरंशैरेकोऽशः एकादशभिर्योजनैरेकंयोजनंव्यासस्य चीयतेअपचीयतेतथाऽस्यांपञ्चभिरंशैरेकोऽशः पञ्चभिर्योजनैरेकं योजनं व्यासस्येति तात्पर्यार्थः । अत्रबीजं-द्वादशयोजनप्रमाणाच्चूलाव्यासादारोहेचत्वारिंशद्योजनेषु गतेषु अष्टौ योजनानि त्रुट्यन्ति अवरोहे च तान्येव वर्धन्ते मध्यराशावन्त्यराशिना गुणिते एकेन गुणितंतदेव भवतीतिजाताअष्टौ अस्य राशेश्चत्वारिंशताभजनेभागाप्राप्तौ द्वयोराश्योरष्टभिरपवर्ते जातं ॥अथास्य् वर्णकसूत्रम् साणंएगाए पउमवर jAva'ityAdi, प्राग्वत्, अथास्यां बहुसमरमणीयभूमिभागवर्णनं सिद्धायतनवर्णनं चातिदेशेनाह-'uppiMbahusama'ityAdi, अस्याश्चूलिकाया उपरिबहुसमरमणीयो भूमिभागः प्रज्ञप्तः, स च यावत्पदकरणात् 'से जहा नामए आलिंगपुक्खरे इ वा' इत्यादिको ग्राह्यः, तथा तस्य बहुमध्यदेशभागे सिद्धायतनं वाच्यं,क्रोशमायामेनार्द्धक्रोशं विष्कम्भेनदेशोनं क्रोशमुच्चत्वेन अनेकस्तम्भशतसन्निविष्टमित्यादिकः सिद्धायतनवर्णको वाच्योयावद्धवकडुच्छुकानामष्टोत्तरं शतमिति, अथ प्रस्तुतवने भवनप्रासादादिवक्तव्यगोचरं सूत्रं- मन्दरचूलिकायाः पूर्वतः पण्डकवनं पञ्चाशद्योजनान्यवगाह्य अत्रान्तरे महदेकं भवनं-सिद्धायतनं प्रज्ञप्तं, एवमुक्ताभिलापेन य एव सौमनसवने पूर्ववर्णितो-नन्दनवनप्रस्तावोक्तो गमः कूटवर्ज सिद्धायतनादिव्यवस्थाधायकः सहशालापकः पाठः स एवात्रापि भवनानां पुष्करिणीनां प्रासादावतंसकानां च ज्ञातव्यः, यावच्छक्रेशानप्रासादावतंसकास्तेनैव प्रमाणेनेति, अत्र वापीनामानि प्रागुक्तयुक्त्या सूत्रेऽदृष्टान्यपि ग्रन्थान्तरतो लिख्यन्ते,तद्यथा-ऐशानप्रसादे पूर्वादिक्रमेण पुण्डा 1 पुण्ड्रप्रभा 2 सुरक्ता 3 रक्तावती 4 आग्नेयप्रासादे क्षीररसा 1 इक्षुरसा 2 अमृतरसा 3 वारुणी 4 नैऋतप्रासादे शंखोत्तरा 1 शङ्खा 2 शङ्खावर्ता 3 बलाहका 4 वायव्यप्रासादे पुष्पोत्तरा 1 पुष्पवती 2 सुपुष्पा 3 पुष्पमालिनी 4 चेति । अथात्राभिषेकशिलावक्तव्यतामाह मू (200) पंडकवनेणंभंते! वनेकैअभिसेअसिलाओप0 go0 चत्तारिअभिसेअसिलाओ pa0, taM0-पंडुसिला 1 पंडुकंबलसिला 2 रत्तसिला 3रतकंबलसिलेति4/ ।13। 24 Page #373 -------------------------------------------------------------------------- ________________ 370 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/200 ___ कहि णं भंते ! पंडगवने पंडुसिलानामं सिला प. go0 मंदरचूलिआए पुरथिमेणं पंडगवनपुरस्थिमपेरंते, एत्थ णं पंडगवने पंडुसिला नामं सिला pa0 उत्तरदाहिणायया पाईणपडीणविच्छिण्णा अद्धचंदसंठाणसंठिआपंचजोअणसयाइंआयामेणंअद्धाइआइंजोअणसयाई विक्खंभेणं चत्तारि जोअणाइं बाहल्लेणं सव्वकणगामई अच्छा वेइआवनसंडेणं सव्वओ समंता संपरिक्खित्ता वण्णओ, तीसे णं पंडुसिलाए चउद्दिसिं चत्तारि तोसावणपडिरूवगा pa0 जाव तोरणा वण्णओ, तीसेणं पंडुसिलाए उप्पिं बहुसमरमणिजे भूमिभागे pa0 जाव देवा आसयंति, तस्सणंबहुमज्झदेसभाए उत्तरदाहिणेणंएत्थणंदुवेसीहासणा pa0 पञ्च घनुसयाइंआयामविक्खम्भेणं अद्धाइजाइं घनुसयाई बाहल्लेणं सीहासनवण्णओ bhA0 विज्य्दूस्व्ज्जोत्ति। तत्थ णंजे से उत्तरिल्ले सीहासमे तत्थ णं बहूहिं भवणवैवाणमंतरजोइसिअवमाणिएहिं देवेहिं देवीहि अकच्छाइआ तित्थयरा अभिसिंचतिं, तत्थणंजे से दाहिणिल्ले सीहासणे तत्थ णं बहूहिं भवण जाव वेमाणिएहिं देवेहिं देवीहि अवच्छाईआ तित्थयरा अभिसिंचतिं । कहिणंभंते! पंडगवने पंडुकंबलासिलानामं सिला pa0 go0 मंदरचूलिआए दक्खिणेणं पंडगवनदाहिणपेरंते, एत्य णं पंडगवने पंडुकंबलसिलानामं सिला pa0, पाईणपडीणायया उत्तरदाहिणविच्छिण्णा एवंतंचेवपमाणंवत्तव्वयायभाणिअव्वाजावतस्सणंबहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीहासणे pa0 तं चेव सीहासणप्पमाणं एत्थ णं बहूहिं भवणवै जाव भारहगा तित्थयरा अहिसिच्चन्ति । कहिणं भंते! पंडगवने रत्तसिला नाम सिला pa0?, go0 ! मंदरचूलिआए पञ्चस्थिमेणं पंडगवणपञ्चत्थिमपेरंते, एत्थ णं पंडगवणे रत्तसिला नामं सिला पन्नत्ता उत्तरदाहिणायया पाईणपडीणविच्छिण्णा जाव तं चेव पमाणं सव्वतवणिजमई अच्छआ उत्तरदाहिणेणं एत्थ णं दुवेसीहासणा प्न्न्त्ता। तत्थणंजे से दाहिणिल्ले सीहासणे तत्थ णंबहूहिं भवण0 पम्हाइआतित्थयराअहिसिंचंति, तत्थ णंजे से उत्तरिल्ले सीहासणे तत्थ णं बहूहिं भवण जाव वप्पाइआ तित्थयरा अहिसिच्ण्ति। कहि णं भंते ! पंडगवने रत्तकंबलसिला नामं सिला pa0 go0 मंदरचूलिआए उत्तरेणं पंडवगवनौत्तरचरिमंते एत्य णं पंडगवने रत्तकंबलसिला नामं सिला pa0, पाईणपडिणायया उदीणदाहिणविच्छिण्णा सव्वतवणिजमई अच्छा जाव मज्झदेसभाए सीहासणं, तत्थ णं बहूहिं भवणवै जाव देवेहिं देवीहि अएरावयगा तित्थयरा ahisiNcNti। vR. पण्डकवने भदन्त ! कति अभिषेकाय-जिनजन्मस्रात्राय शिलाः अभिषेकशिलाः प्रज्ञप्ताः गौतम! चतम्रोऽभिषेकशिलाः प्रज्ञप्ताः,तद्यथा-पाण्डुशिला 1 पाण्डुकम्बलशिलार रक्तशिला 3 रक्तकम्बलशिला 4 अन्यत्र तु पाण्डुकम्बला 1 अतिपाण्डुकम्बला 2 रक्तकम्बला 3 अतिरक्तकम्बलेति 4 नामान्तराणीति । सम्प्रति प्रथमायाः स्थानं पृच्छति- 'कहि णमित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे मन्दरचूलि-कायाः पूर्वतः पण्डकवनपूर्वपर्यन्तेपाण्डुशिला नाम शिला प्रज्ञप्ता, उत्तरतो दक्षिणतश्चायता पूर्वतोऽपरतश्च विस्तृता अर्द्धचन्द्रसंस्थानसंस्थिता पञ्चयोजनशतान्यायामेन-मुखविभागेन अर्द्धतृतीयानि योजनशतानि विष्कम्भेन-मध्यभागेन, अर्द्धचन्द्राकारक्षेत्रानामेवमेव परमव्या- समम्भवात्, अत एवास्याः परमव्यासः शरत्वेन लम्बो जीवात्वेन परिक्षेपो धनुःपृष्ठत्वेन तत्करणरीत्या आनेतव्या, तथा चत्वारि योजनानि Page #374 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 371 बाहल्येन-पिण्डेन सर्वात्मना कनकमयी प्रस्तावादर्जुन-सुवर्णमयी अच्छा वेदिकावनखण्डेन सर्वतः समन्तात् सम्परिक्षिप्ता, वक्रता चचूलिकासन्ना सरलतातु स्वस्वदिकक्षेत्राभिमुखा, वर्णकश्च वेदिकावनखण्डयोर्वक्तव्यः, चतुर्योजनोच्छ्रिता च शिला दुरारोहा आरोहकाणामित्याह ___ 'तीसे Na'mityAdi, तस्यां शिलायां चतुर्दिशि चत्वारि त्रिसोपानप्रतिरूपकाणि प्रज्ञप्तानि, तेषांचवर्णकोवाच्यो याव्त्तोर्न्नानि|अथास्याभूमिसौभाग्य्भावेद्य्न्नाः-त्स्याः पाण्डुशिलायाः उपरि बहुसमरमणीयो भूमिभागः प्रज्ञप्तः यावद्देवा आसते शेरते इत्यादि, अथात्राभिषेकासनवर्णनायाह- तस्य बहुसमरमणीयस्य भूमिभागस् बहुमध्यदेशभागे उत्तरतो दक्षिणतश्च अत्रान्तरे द्वे अभिषेकसिंहासने-जिनजन्माभिषेकायपीठेप्रज्ञप्तेपंचधनुःशतान्यायामविष्कम्भाभ्यां अर्द्धतृतीयानि धनुःशतानि बाहल्येन उच्चत्वेनेत्यर्थः, अत्रच सिंहासनवर्णको भणितव्यः, सच विजयदुष्यवर्ज-उपरिभागे विजयनामकचन्द्रोदयवर्णनारहित इत्यर्थः, शिलासिंहासनानामनाच्छादितदेशे स्थितत्वात्, अत्रच सिंहासनानामायामविष्कम्भयोस्तुल्यत्वेन समचतुरस्रतोक्ता, नन्वत्रैकेनैव सिंहासनेनाभिषेके सिद्धे किमर्थं सिंहासनद्वयमित्याह 'तत्थणमित्यादि, तत्र-तयोःसिंहासनयोर्मध्ये 'से' इतिभाषालङ्कारे यदौत्तराहं सिंहासनं तत्र बहुभिर्भवनपतिव्यन्तरज्योतिष्कवैमानिकैर्देवैर्देवीभिश्च कच्छादिविजयाष्टकजातास्तीर्थकराः अभिषिच्यन्ते-जन्मोत्सवार्थ सप्यन्ते, यत्तुदाक्षिणात्यंसिंहासनंतत्र वच्छादिका इति, अत्रायमर्थःएषाहि शिला पूर्वदिग्मुखा एतद्दिगभिमुखं च क्षेत्रं पूर्महाविदेहाख्यं तत्र य युगपजगदगुरुयुगं जन्मभागभवतितत्रशीतोत्तरदिग्वर्तिविजयजातो जगदगुरुरुत्तरदिग्वतिनिसिंहासनेऽभिषिच्यते, तस्या एव दक्षिणदिग्वर्त्तिविजयजातो जगदगुरुदक्षिणदिग्वर्तिनीति । ___इदानीं द्वितीयशिलाप्रश्नावतारः kahiNa'mityAdi, प्रश्नःप्रतीतः, उत्तरसूत्रेमेरुचूलिकाया दक्षिणतः पण्डकवनदाक्षिणात्यपर्यन्ते पाण्डुकम्बला नाम्नी शिला प्रज्ञप्ता, प्राक्पश्चिमायता उत्तरदक्षिणविस्तीर्णा, आद्यातु प्राकपश्चिमविस्तीर्णा उत्तरदक्षिमातेत्येतद्विशेषणद्वयं विहायान्यत् प्रागुक्तमतिदिशति-एवमेवोक्ताभिलापेन तदेव प्रमाणं शिलायाः पञ्चयोजनशतायामादिकं वक्तव्यता चार्जुनस्वर्णवर्णादिका भणितव्यायावत्तस्यबहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागेऽत्रान्तरे महदेकं सिंहासनंप्रज्ञप्तं तदेवपञ्चधनुःशतादिकं सिंहासनप्रमाणमुच्चत्वादौ ज्ञेयं, तत्र बहुभिर्भवनपत्यादिभिर्देवैर्भारतका-भरतक्षेत्रोत्पन्नास्तीर्थकृतोऽभिषिच्यन्ते, ननुपूर्वशिलायां सिंहासनद्वयं अत्र तु एक सिंहासनं किमति?, एषा हि शिला दक्षिणदिगभिमुखा तद्दिगभिमुखं च क्षेत्रभारताख्यंतत्र चैककालमेक एव तीर्थकृदुत्पद्यते इतितदभिषेकानुरोधेनैकत्वंसिंहासनस्येति ___अथ तृतीयशिला-'कहि णमित्यादि, इदं च सूत्रं पूर्वशिलागमेन बोध्यं, केवलं वर्णतः सर्वात्मना तपनीयमती रक्तवर्णत्वात, सिंहासनद्वित्वभावना त्वेवं-एषापश्चिमाभिमुखातद्दिगभिमुखं च क्षेत्रं पश्चिममहाविदेहाख्यं शीतोदादक्षिणोत्तररूपभागद्वयात्मकं, तत्र च प्रतिविभागमेकैकजिनजन्मसम्भवाद्युगपज्जिनद्वयमुत्पद्यते, तत्र दाक्षिणात्ये सिंहासने दक्षिणभागगतपक्ष्मादिविजयाष्टकजाता जिनाः सप्यन्ते औत्तराहे च उत्त्र्भाग्ग्त्व्प्रादिविज्यास्स्त्त्क्जाता। ___सम्प्रतिचतुर्थीशिला-'kahiNa'mityAdi, प्रश्नःप्राग्वत्, उत्तरसूत्रेसर्वंद्वितीयशिलानुसारेण वाच्यं, वर्णतश्च सर्वतपनीयमयी, श्रीपूज्यैस्तु सर्वा अर्जुनस्वर्णवर्णा उक्ता इति, ऐरावतका' Page #375 -------------------------------------------------------------------------- ________________ 372 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/200 इति ऐरावतक्षेत्रभवाः, सिंहासनस्यैकत्वं भरतक्षेत्रोक्तयुक्त्या वाच्यम् । अथ मेरौ काण्डसङ्ख्यां जिज्ञासुऔतमः पृच्छति म. (201) मंदरस्स णं भंते ! पव्वयस्स कै कंडा पन्नता ?, गोयमा ! तओ कंडा पन्नत्ता, तंजहा-हिडिल्ले कंडे मझिल्ले कण्डे उवरिल्ले कण्डे, मंदरस्स णं भंते ! पव्वयस्स हिडिल्ले कंडे कतिविहे pa0 go0 वउबिहे पन्नते, तंजहा-पुढवी 1 उवल 2 वैरे 3 स्क्क्रा4| मज्झिमिल्ले णं भंते ! कंडे कतिविहे paM0? गोअमा! चउविहे पन्नत्ते, तंजहा-अंके 1 फलिहे 2 जायरूवे 3 रयए 4, उवरिल्ले कण्डे कतिविहे पन्नते?, गोअमा! एगागारे पन्नते सव्वजम्बूणयामए, मंदरस्सणंभंते! पव्वयस्स, हेडिल्ले कण्डे केवइअंबाहल्लेणं paM0?, गोयमा! एगं जोअणसहस्सं बाहल्लेणं pa0, मज्झिमिल्ले कण्डे पुच्छा, गोअमा! तेवढिं जोअणसहस्साई बाहल्लेणंपं0, उवरिले पुच्छा, गोयमा!छत्तीसंजोअसहस्साइ बाहल्लेणं paM0, एवामेव सपुव्वावरेणं मंदरे पव्वए एगंजोअणसयसहस्सं सव्वग्गेणं pa0 / वृ. 'मंदरस्स Na'mityAdi, मेरो दन्त ! पर्वतस्य कति काण्डानि प्रज्ञप्तानि?, कांडं नाम विशिष्टपरिनामानुगतो विच्छेदः पर्वतक्षेत्रविभागइतियावत्, गौतम! त्रिणीकाण्डानिप्रज्ञप्तानि, -अधस्तन काण्डंमध्यमंकाण्डं उफरितनंकाण्ड, अथ प्रथमंकाण्डंकतिप्रकारमिति पृच्छति 'mandarassa'ityAdi,प्रश्नःप्रतीतः, निर्वचनसूत्रेपृथ्वी-मृत्तिकाउपलाः-पाषाणाः वज्राणिहीरकाः शर्कराः-कर्करिकाः एतन्मयः कन्दोमन्दरस्य एतदेव हि प्रथमकाण्डंसहस्रयोजनप्रमाणं, ननुप्रथमकाण्डस्य चतुष्प्रकारत्वात् तदीययोजनसहस्रस्य चतुर्विभजने एकैकप्रकारस्य योजनसहनचतुर्थांशप्रमाणक्षेत्रता स्यात् तथा च सति विशिष्टपरिनामानुगतविच्छेदरूपत्वात् त एव काण्डसङ्ख्यां कथं न वर्द्धनावकाश इति, मध्यकाण्डगतवस्तुपृच्छार्थमाह 'मज्झिमिल्लेऽइत्यादि, अङ्करलानि-स्फटिकरलानि जातरूपं-सुवर्ण रजतं-रूप्यम्, अत्रापीयं भावना-कचिदङ्कबहुलमित्यादि, अथ तृतीयंकाण्डं-'उवरिल्ले' इत्यादि, प्रश्नो व्यक्तः, उत्तरसूत्रे एकाकारं-भेदरहितं सर्वात्मनाजाम्बूनदं-रक्तसुवर्णं त्न्म्य्मिति|काम्द्द्प्रिमान्न्द्वारा मेरुपरिमाणमाह-'mandarassaNa'mityAdi, भगवन्! मन्दरस्याधस्तन्काण्डंकियद्वाहल्येन-उच्चत्वेन प्रज्ञप्तम् ?, gau0 एकं योजनसहन बाहल्येन प्रज्ञप्तं, मध्यमकाण्डे पृच्छा-प्रश्नपद्धतिर्वाच्या साच 'मन्दरस्सणंभंते! पव्वयस्समज्झिमिल्लेकांडे केवैयंबाहल्लेणंपन्नते?' इत्यादिरूपा स्वयमभ्यूह्या, गौतम! त्रिषष्टिं योजनसहस्राणि बाहल्येन प्रज्ञप्तम्, अनेन भद्रशालवनंनन्दनवनं सौमनसवनं द्वेअन्तरे चैतत् सर्वं मध्यमकाण्डे अन्तर्भूतमिति, यत्तुसमवायाङ्गे अनेन भद्रशालवनं नन्दनवनंसौमनसवनं द्वेअन्तरेचैतत्सर्वं मध्यमकाण्डेअन्तर्मूतमिति, यत्तुसमवायाङ्गेअष्टत्रिंशत्तमे समवाये ऽद्वितीयकाण्डविभागोऽष्टत्रिंशत्सहनयोजनान्युच्चत्वेन bhavatI'tyuktaM तन्मतान्तरेणेति, एवमुपरितने काण्डे पृच्छा ज्ञेया, षट्त्रिंशद्योजनसहस्राणि बाहल्येन प्रज्ञप्तम्, एवमुक्तरीत्या पूर्वापरमीलनेन मंदरपर्वतः एकं योजनशतसहनं सर्वसंख्ययाप्रज्ञप्तः, ननुचत्वारिंशद्योजनप्रमाणा शिरःस्था चूलिका मेरुप्रमाणमध्ये कथं न कथिता उच्यते, क्षेत्रचूलात्वेन तस्याः अगणनात्, पुरुषोच्छरयगणने शिरोगतकेशपाशस्येवेति, इयं च सूत्रत्रयी एकार्थप्रतिबद्धत्वेन समुदितैवालेखि । अथ मेरोः समयप्रसिद्धानि षोडश नामानि प्रश्नयितुमाह Page #376 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 373 मू. (202) मंदरस्सणं भंते ! पव्वयस्स कति नामधेजा pa0 go0 सोलस taM0 वृ. 'मंदरस्सण मित्यादि, मन्दरस्स पर्वतस्य भगवन्! कति नामधेयानि नामानिप्रज्ञप्तानि गौतम ! षोडश नामधेयानि प्रज्ञप्तानि, तद्यथा-- मू. (203)मन्दर 1 मेरु र मनोरम 3 सुदंसण 4 सयंपभे a5 गिरिराया 6 / रयणोच्चय 7 सिलोचय 8 मज्झे लोगस्स 9 नाभी य 10 ॥ वृ. 'मन्दरेऽत्यादि गाथाद्वयं, मन्दरदेवयोगात् मन्दरः ?, एवं मेरुदेवयोगात् मेरुरिति, नन्वेवं मेरोः स्वामिद्वयमापद्यतेति चेत, उच्यते, एकस्यापिदवस्यनामद्वयंसम्भवतीति नकाप्याशङ्का, निर्णीतिस्तु बहुश्रुतगम्येति 2, तथा मनांसि देवानामप्यतिसुरूपतया रमयतीति मनोरमः 3, तथा सुष्टु-शोभनं जाम्बूनदमयतया रत्नबहुलतया च मनोनिवृतिकरं दर्शनं यस्यासौ सुदर्शनः 4,तथारलबहुलतयास्वयमादित्यादिनिरपेक्षाप्रभा-प्रकाशोयस्यासी स्वयम्प्रभः 5, चःसमुच्चये, तथा सर्वेषामपि गिरीनामुच्चेन तीर्थकरजन्माभिषेकाश्रयतयाच राजा गिरिराजः 6, तथा रत्नानां नानाविधानामुत्-प्राबल्येन चयः-उपचयो यत्र स रत्नोच्चयः 7, तथा शिलानां-पाण्डुशिलादीनामूर्ध्व-शिरस उपरिचयः-सम्भवो यत्र स शिलोच्चयः 8 ॥ तथा लोकस्य मध्यं, अस्य सकललोकमध्यवर्तित्वात् नन्वत्र लोकशब्देन चतुर्दशरज्ज्वात्मकलोके व्याख्यातव्ये 'घम्माइ लोगमज्झंजोअणास्संखकोडीहिं' इति वचनात् समभूतलाद्ररत्नप्रभाया असंख्याताभिर्योजन-कोटीभिरतिक्रान्ताभिर्लोकमध्यंतत्र चमेरोरसम्भवेन बाधितं व्याख्यानं, अथ लोकशब्देन तिर्यग्लोकस्तस्याप्यष्टादशशतयोजनप्रमाणोच्चस्यास्मिन्नेवान्तीनत्वात् कुतरस्तरामस्य लोकमध्रवर्त्तित्वमिति चेत्, उच्यते, तिर्यग्लोके तिर्यग्भागस्य स्थालाकारैकरज्जुप्रमाणायाम-विष्कम्भस्यात्र लोकशब्देन ववक्षणात् तस्य मध्यं, मेरु तन्मध्य-वर्तीत्यर्थः, अस्मात्सर्वतोऽप्य-लोकस्य पञ्चसहस्रनार्द्धरज्जुप्रमाणेन दूरव्यवहितत्वात्, अत एवोप-लक्षणालोकस्याप्यसौ मध्यं अस्मात् सर्वतोऽप्यलोकस्यानन्तयोजनप्रमाणत्वात् 9, एवं 'nAbhIya'tti अत्र च देहलीप्रदीपन्यायेन लोकशब्दस्य संयोजनात् लोकनाभि, अत्र भावना तु उक्तन्यायेनैव 10, चः स्मुच्च्ये। मू. (204) अच्छे a11 सूरिआवत्ते 12, सूरिआवरणे 13 तिआ। उत्तमे 14 अदिसादीअ15, वडेंसेति 1 असोलसे । / वृ.अथश्लोकबन्धेन अच्छेऽइत्यादि, अच्छः-सुनिर्मलःजाम्बूनदरत्नबहुलत्वात्, चतुर्थाङ्गे षोडशसमवाये तु अत्थे इति पाठः, तत्र अनेन ह्यन्तरितः सूर्यादिरस्त इत्यभिधीयते, इदं च पूर्वापरमहाविदेहापेक्षया ज्ञेयं, अतोऽयमपि कारणे कार्योपचारादस्त इति 11, तथा सूर्या उपलक्षणमेतत्तेन चन्द्रादयश्चप्रदक्षिणमावर्त्तन्ति यस्य ससूर्यावर्त्तः 12, तथा सूर्यैरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रादिभिश्च समन्ताद् भ्रमणशीलैराव्रियते स्म-वेष्टयते स्मेति सूर्यावरणः 'कृबहुल' मिति वचनात् कर्मण्यनट्प्रत्ययः 13, इतिशब्दो नामसमाप्तौ चः समुच्चये, तथा उत्तमो गिरिषु सर्वतोऽप्यधिकसमुन्नतत्वात्, समवायाङ्गेतूत्तर इति पाठः, तत्र उत्तरतः-उत्तरदिग्वर्ती सर्वेभ्यो भरतादिवर्षेभ्य इति, यदाह "सर्वेषामुत्तरो meru"riti, ननुभरतादिभ्यः उत्तरदिग्वर्तित्वंजम्बूद्वीपपट्टादौ विलोकनेन Page #377 -------------------------------------------------------------------------- ________________ 374 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/204 सुज्ञेयं ऐरावतादिभ्यः कथमुत्तरदिग्वतित्वं ?, उच्यते, यतक्षेत्रीयाणां यस्यां दिशि सूर्योदयः तत्क्षेत्रीयाणां सा पूर्वेति सर्वेषां सम्प्रदायः, तेन तदनुसारेण तत्तत्क्षेत्रेषु पूर्वादिदिग्वयवहारं जम्बूद्वीपपट्टादौ गुरुहस्तकलातः परिभाव्यैरावतादिभ्योऽप्यस्योत्तरदिग्वतित्वमवसेयं 14, चः समुच्चये, दिशामादि-प्रभवोदिगादि, तथाहि-रुचकादिशांविदिशांचप्रभवोरुचकश्चाष्टप्रदेशात्मको मेरुमध्यवर्ती ततो मेरुरपि दिगादिरित्युच्यते 15, तथाऽवतंसः-शेखरः गिरीणां श्रेष्ठ इत्यर्थः 16, चः पूर्ववत्, अस्यैवार्थस्य निगमनमाह-इति ssoddshH। मू. (205) से केणटेणंभंते! एवं वुच्चैमंदरे पब्वए 2?, गोअमा! मन्दरे पव्वए मन्दरे नाम देवे परिवसइ महिद्धीए जाव पलिओवमट्टीए, से तेणटेणं गोअमा! एवं वुच्चै मन्दरे पव्वए 2 अदुत्तरं तं चेव्त्ति। वृ.अथ यदुक्तं षोडशसुनामसुमन्दरेति मुख्यंनामतन्निदानपिपृच्छिषुराह-'sekeNaTeNa'mityAdi, vyktm||uktaa महाविदेहाः अथ तत्परतोवर्तिनं नीलवन्तंनामगिरिंपिपृच्छिषुराह मू. (206) कहि णं भंते !जंबुद्दीवे दीवे नीलवंते नामं वासहरपव्वए पन्नते? गोयमा! महाविदेहस्स वासस्स उत्तरेणं रम्मगवासस्स दक्खिणेणं पुरथिमिल्ललवणसमुदस्स पञ्चत्यिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जंबुद्दीवे 2 नीलवंते नामं वासहरपव्वए पन्नत्ते पाईणपडीणाय उदीणदाहिणविच्छिण्णे निसहवत्तव्वया नीलवंतस्स भान्निअव्वा। नवरं जीवा दाहिणेणं धनु उत्तरेणं एत्थ णं केसरिद्दहो, दाहिणेणं सीआ महानई पवूढा समाणी उत्तरकुरूं एज्जेमाणी 2 जमगपव्वए नीलवंतउत्तरकुरुचन्देरावतमालवंतहहे अ दुहा विभयमाणी 2 उत्तरासीए सलिलासहस्सेहिं आपूरेमाणी 2 भद्दसालवनंएजेमाणी 2 मंदरंपव्वयं दोहिंजोअणेहिं असंपत्ता पुरत्याभिमुही आवत्ता समाणी अहे मालवंतवक्खारपव्वयंदालयित्ता मंदरस्स पव्वयस्स पुरथिमेणंपुव्वविदेहवासंदुहा विभयमाणी 2 एगमेगाओ चक्कव-ट्टिविजयाओ अट्ठावीसाए 2 सलिलासहस्सेहिं आपूरेमाणी 2 पञ्चहिं सलिलासयसहस्सेहिं बत्तीसाए अ सलिलासहस्सेहिं समग्गा अहे विजयस्स दारस्स जगइंदालइत्ता पुरथिमेणं लवणसमुदं समप्पेइ, अवसिटुंतं चेव्त्ति। एवं नारिकतावि उत्तराभिमुही नेअव्वा, नवरमिमं नाणतं गंधावैवट्टवे- अद्धपव्वयं जोअणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी अवसिटुं तं चेव पवहे अ मुहे अ जहा हरिकतासलिला इति । नीलवंते णं भंते ! वासहरपव्वए कै कूडा pa0 go0! नव कूडा paM0, त्ण्झा-सिद्धाय्य्न्कूद्दे0| वृ. 'कहिण' क्व भदन्त ! जम्बूद्वीपे द्वीपेनीलवान्नाम्ना वर्षधरपर्वतः प्रज्ञप्तः?, उत्तरसूत्रं व्यक्तं, नवरं रम्यकक्षेत्रं महाविदेहेभ्यः परं युग्मिमनुजाश्यभूतमस्ति तस्य दक्षिणतः अयं च निषधबन्धुरिति तत्साम्येन लाघवं दर्शयति-nisaha'ityAdi, निषधवक्तव्यता नीलवंतोऽपि भणितव्या, नवरमस्य जीवा-परम आयामो दक्षिणतः, उत्तरतः क्रमेण जगत्या वक्रत्वेन न्यूनतरत्वात्, धनुःपृष्ठमुत्तरतः, अत्रकेसरिद्रहोनामद्रहः,अस्माच्चशीतामहानदी प्रव्यूढा सतीउत्तरकुरून् इयती 2-परिगच्छन्ती 2 यमकपर्वतौ नीलवदुत्तरकुरुचन्द्ररावतमाल्यवन्नामकान् पञ्चापि द्रहांश्च द्विधा विभजन्ती 2 चतुरशीत्या सलिलासहनैरापूर्यमाणा 2 भद्रशालवनमिग्रती 2-आगच्छन्ती Page #378 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 375 2 मन्दरंपर्वतं द्वाभ्यांयोजनाभ्यामसम्प्राप्ता पूर्वाभिमुखी परावत्तासतीमाल्यवदवक्षस्कारपर्वतमधो विदार्य मेरोः पूर्वस्यांपूर्वमहाविदेहं द्विधा विभजन्ती 2 एकैकस्माचक्रवर्तिविजयादष्टाविंशत्या 2 सलिलासहनैरापूर्यमाणा 2 आत्मना सह पञ्चभिर्नदीलक्षैत्रिंशता च सहस्रैः समग्रा अधो विजयस्य द्वारस्य जगतं विदार्य पूर्वस्यां लवणसमुद्रमुपैति, अवशिष्टं प्रवहव्यासोण्डत्वादिकं तदेवेति-निषधनिर्गतशीतोदाप्रकरणोक्तमेव, अथास्मादेवोत्तरतःप्रवृत्तांनारीकान्तामतिदिशति "एवंनारीकंता' इत्यादि, एवमुक्तन्यायेन नारीकान्ताऽपिउत्तराभिमुखी नेतव्या, कोऽर्थः यथा नीलवतिकेसरिद्रहाद् दक्षिणाभिमुखी शीता निर्गतातथा नारीकान्ताऽप्युत्तराभिमुखी नेतव्या, कोऽर्थः ?-यथा नीलवति केसरिद्रहाद् दक्षिणाभिमुखी शीता निर्गता तथा नारीकान्ताऽप्युत्तराभिमुखी निर्गतातर्हि अस्याः समुद्रप्रवेशोऽपि तद्वदेवेत्याशङ्कमानमाह-नवरमिदं नानात्वं गन्धापातिनं वृत्तवैताढयपर्वतंयोजनेनासम्प्राप्ता पश्चिमाभिमुखीआवृत्ता सती इत्यादिकमवशिष्टं सर्वं तदेव हरिकान्तासलिलावद् भाव्यं, तद्यथा 'रम्मगवासंदुवा विभयमाणी 2 छप्पन्नाए सलिला सहस्सेहिंसमग्गा अहेजगइंदालइ2 त्ता पच्चत्थिमेणं लवणसमुइंसमपेइत्ति,अत्र चावशिष्टपदसंग्रहेप्रवहमुखव्यासादिकंन चिन्तितं, समुद्रप्रवेशावधिकस्यैवालापकस्य दर्शनात, तेन तत् पृथगाह-प्रवहेच मुखे च यथा हरिकान्ता सलिला, तथाहि-प्रवहे 25 योजनानि विष्कम्भेन अर्द्धयोजनमुद्वेधेन मुखे 250 योजनानि विष्कम्भेन 5 योजनान्युद्वेधेनेति, यच्चात्र हरिसलिलां विहाय प्रवहमुखयोर्हरिकान्तातिदेश उक्तस्ततहरिसलिलाप्रकरणेऽपि हरिकान्तातिदेशस्योक्तत्वात्, अथात्र कूटानि प्रष्टव्यानि 'नीलवंते णमित्यादि, नीलवति भदन्त! वर्षधरपर्वते कति कूटानिप्रज्ञप्तानि? गौतम! नव कूटान प्रज्ञप्तानि, तद्यथा-सिद्धायतनकूटं, अत्र नवानामप्येकत्र संग्रहायेयं गाथामू. (207) सिद्धे 1 नीले 2 पुव्वविदेहे 3 सीआ य 4 कित्ति 5 नारी a6| अवरविदेहे 7 रम्मगकूडे 8 उवदंसणे चेव 9 ॥ वृ. 'सिद्धेऽत्ति सिद्धकूट-सिद्धायतनकूट, तच्च पूर्वदिशि समुद्रासन्नं, ततो नीलवतकूटनीलवद्वक्षस्काराधिपकूटं, पूर्वविदेहाधिपकूटं शीताकूट-शीतासुरूकूट, चःसमुच्चये, कीर्त्तिकूटकेसरिद्रहसुरीकूटं नारीकूट-नारीकान्तानदीसुरीकूट, चः पूर्ववत्, अपरविदेहकूट-अपरविदेहाधिपकूट रम्यककूटं-रम्यकक्षेत्राधिपकूटं उपदर्शनकूटं-उपदर्शननामकं कूत्त्ण्। मू. (208) सव्वे एए कूडा पञ्चसइआ रायहाणीउ उत्तरेणं । से केणटेणं भंते ! एवं वुच्चै-नीलवंते वासहरपव्वए 2?, गोअमा! नीले नीलोभासे नीलवंते ऐत्थ देवे महिद्धीए जावपरिवसइ सव्ववेरुलिआमए नीलवंते जाव निचेति । वृ.एतानिच कूटानि हिमवत्कूटवत् पञ्चशतिकानि-पञ्चशतयोजनप्रमाणानि वाच्यानि वक्तव्यताऽपितद्वत्, कूटाधिपानां राजधान्यो मेरोरुत्त्र्स्याम्|अथास्य् नामनिबन्धनं पृच्छन्नाह__'सेकेणटेणं इत्यादि, प्रश्नः प्राग्वत्, उत्तरसूत्रे चतुर्थो वर्षधरगिरिनीलो-नीलवर्णवान् नीलावभासो-नीलप्रकाशः आसनं वस्त्वन्यदपिनीलवर्णमयंकरोतितेन नीलवर्णयोगान्नीलवान्, नीलवांश्चात्र महर्द्धिको देवः पल्योपमस्थितिको यावत्परिवसतितेन तद्योगाद्वानीलवान्, अथवा असौसर्ववैडूर्यरलमयस्तेनवैडूर्यरलपर्यायकनीलमणियोगानीलः शेषं प्राग्व्त्|athpnycmNvrssprshnynnaah मू. (209) कहि णं भंते ! जंबुद्दीवे 2 रम्मए नामं वासे पन्नते?, go0 नीलवंतस्स Page #379 -------------------------------------------------------------------------- ________________ 376 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 4/209 उत्तरेणं रुप्पिस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एवं जह चेव हरिवासं तह चेव रम्मयं वासं भाणिअव्वं, नवरं दक्खिणेणं जीवा उत्तरेणं घणुं अवसेसं तं चेव । कहि णं भंते! रम्मए वासे गंधावईनामं वट्टवेअद्धपव्वए pa0 go0 नरकंताए पञ्चत्थिमेणं नारीकंताए पुरत्थिमेणं रम्मगवासस्स बहुमज्झदेसभाए एत्थ णं गंधावईनामं वट्टवेअद्धे पव्वए पन्नत्ते, जं चेव विअडावैस्स तं चेव गंधावैस्सवि वत्तव्वं, अट्ठो बहवे उप्पलाई जाव गंधावईवण्णाई गंधावैप्पभाई पउमे अ इत्थ देवे महिद्धीए जाव पलिओवमट्टिईए परिवसइ, रायहाणी उत्तरेणंति । से केणट्टेणं भंते! एवं वुच्चै रम्मए वासे 21, गोअमा ! रम्मगवासे णं रम्मे रम्मए रमणिज्जे रम्मए अ इत्य देवे जाव परिवसइ, से तेणट्टेणं0 / कहि णं भंते! जंबुद्दीवे 2 रुप्पी नामं वासहरपव्वए पन्नत्ते ?, गोअमा ! रम्मगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्सपुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे रुप्पी नामं वासहरपव्वए पन्नत्ते पाईणपडीणायए उदीणदाहिणविच्छिन्ने, एवं जा चेव महाहिमवंतवत्तव्वया सा चेव रुप्पिस्सवि, नवरं दाहिणेणं जीवा उत्तरेणं धनु अवसेसं तं चैव महापुण्डरीए दहे नरकंता नदी दक्खिणेणं नेअव्वा जहा रोहिआ पुरत्थिमेणगच्छइ, रुप्पकूला उत्तरेणं नेअव्वा जहा हरिकंता पञ्च्चत्थिमेणं गच्छइ, अवसेसं तं चैवत्ति । रुप्पिंमि णं भंते! वासहरपव्वए कै कूडा paM0 ? अट्ठ कूडा paM0 taM0 / मू. (210) सिद्धे 1 रुप्पी 2 रम्मग 3 नरकंता 4 बुद्धि 5 रुप्पकूला य 6 / हेरन्नवय 7 मणिकंचण 8 अट्ठ य रुप्पिंमि कूडाई ॥ वृ. प्रश्नः प्रतीतः, उत्तरसूत्रे नीलवत उत्तरस्यां रुक्खिणो- वक्ष्यमाणस्य पञ्चमवर्षधराद्रेर्दक्षिणस्यां एवं यथैव हरिवर्षं तथैव रम्यकं वर्षं यश्च विशेषः स नवरमित्यादिना सूत्रेण साक्षादाह - 'दक्खिणेणं जीवेत्यादि, व्यक्तम्, अथ यदुक्तं नारीकान्ता नदी रम्यकवर्षं गच्छन्ती गन्धापातिनां वृत्तवैताढ्यं योजनेनासम्प्राप्तेति, तदेष गन्धापाती कास्तीति पृच्छति 'कहिण' मित्यादि, क्व भदन्त ! रम्यके वर्षे गन्धापाती नाम वृत्तवैताढयपर्वतः प्रज्ञप्तः ?, गौतम ! नरकान्ताया महानद्याः पश्चिमायां नारीकान्तायाः पूर्वस्यां रम्यकवर्षस्य बहुमध्यदेशभागे अत्रान्तरे गन्धापाती नाम वृत्तवैताढ्यः प्रज्ञप्तः, यदेव विकटापातिनो हरिवर्षक्षेत्रस्थितवृत्तवैताढयस्योच्चत्वादिकं तदेव गन्धापातिनोऽपि वक्तव्यं यच्च सविस्तरं निरूपितस्य शब्दापातिनोऽतिदेशं विहाय विकटापातिनोऽतिदेशः कृतस्तत्र तुलयक्षेत्रस्थितिकत्वं हेतुः । अत्र यो विशेषस्तमाह- अर्धस्त्वयं वक्ष्यमाणो बहून्युत्पलानि यावद् गन्धापातिवर्णानितृतीयवृत्तवैताढ्यवर्णानि गन्धापातिवर्णसध्शानीत्यर्थः रक्तवर्णत्वात् गन्धापातिप्रभाणि - गन्धापातिवृत्तवैताढयाकाराणि सर्वत्र समत्वात् तेन तद्वर्णत्वात् तदाकारत्वाच्च गन्धापातीनीत्युच्यन्ते, पद्मश्चात्र देवो महर्द्धिकः पल्योपमस्थितिकः परिवसति तेन तद्योगात्तस्तवामिकत्वाच्च गन्धापातीति, यथा च विसध्शनामकस्वामिकत्वेन नामान्वर्थोपपत्तिस्तथा प्रागभिहितं, अस्याधिपस्य राजधान्युत्तरस्यां । अथ रम्यक क्षेत्रनामनिबन्धनमाह - 'से केणट्टेण 'मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते - रम्यकं वर्षं 2 ?, गौतम ! रम्यकं वर्ष रम्यते क्रीडयते नानाकल्पद्रुमैः स्वर्णमणिखचितैश्च तैस्तैः प्रदेशैरतिरमणीयतया रतिविषयतां नीयते इति रम्यं रम्यमेव रम्यकं रमणीयं च त्रीण्ये Page #380 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 377 कार्थिकानि रम्यतातिशयप्रतिपादकानि, रम्यकश्चात्र देवो यावत्परिवसति तेन तद्रम्यकमिति व्य्व्हिय्ते। अथपञ्चमो वर्षधरः-'कहिणंभंते क्व भदन्त! जम्बूद्वीपे द्वीपे रुक्मी नाम वर्षधरपर्वतः प्रज्ञप्तः?, गौतम! रम्यकवर्षस्य उत्तरस्यांवक्ष्यमाणहैरण्यवतक्षेत्रस्य दक्षिणस्यांपूर्वलवणसमुद्रस्य पश्चिमायां पश्चिमलवणसमुद्रस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे द्वीपे रुक्मीनाम्ना पञ्चमो वर्षधरः प्रज्ञप्तःप्राचीनप्रतीचीनायतः उत्तरदक्षिणयोर्विस्तीर्ण, एवमुक्तानुसारेण यैव महाहिमवद्वर्षधरवक्तव्यता सैवरुक्मिणोऽपिपरंदक्षिणतोजीवा उत्तरस्यां धनुःपृष्टं अवशेषं-व्यासादिकं तदेवद्वितीयवर्षधरप्रकरणोक्तमेव, द्वयोः परस्परंसमानत्वात्, महापुण्डरीकोऽत्रद्रहो महापद्मद्रहतुल्यः, अस्माच्च निर्गता दक्षिणतोरणेन नरकान्ता महानदी नेतव्या, अत्र च का नदी निदर्शनीयेत्याह _ 'जहा rohiya'tti यथा रोहिता 'पुरथिमेणं गच्छइत्ति पूर्वेण गच्छति समुद्रमिति शेषः, यथा रोहिता महाहिमवतो महापद्मद्रहतो दक्षिणेन प्रव्यूढा सती पूर्वसमुद्रं गच्छति तथैषाऽपि प्रस्तुतवर्षधराद्दक्षिणेन निर्गता पूर्वेणाब्धिमुपसर्पतीति भावः, रूप्यकूला उत्तरेण-उत्तरतोरणेन निर्गता नेतव्या, यथा हरिकान्ता हरिवर्षक्षेत्रवाहिनीमहानदीपश्चिमाधिगच्छति,अथ नरकान्तायाः समानक्षेत्रवर्तित्वेन हरिकान्तायाः रूप्यकूलायास्तु रोहिताया अतिदेशो वक्तुमुचित इत्याह-अवशेष-गिरिगन्तव्यमुखमूलव्यासरित्सम्पदादिकं वक्तव्यं तदेवेति-समानक्षेत्रवर्तिसरित्प्रकरणोक्तमेव, तच्च नरकान्ताया हरिकान्ताप्रकरणोक्तं रूप्यकूलायास्तुरोहिताप्रकरणोक्तं, यत्तुनरकान्तायाअतुल्य-क्षेत्रवर्त्तिन्या रोहितयासह रूप्यकुलायास्तहिरकान्तयासहातिदेशकथनं तत्र समानदिगनिर्गतत्वं समानदिग्गामित्वं च हेतुः। अथात्र कूटवक्तव्यमाह-'रुपिंमिणमित्यादि, रूक्मिणि पर्वते भगवन् ! कति कूटानि प्रज्ञप्तानि?, गौतम ! अष्ट कूटानि प्रज्ञप्तानि, तद्यथा-प्रथमं समुद्रदिशि सिद्धायतनकूटं ततो रुक्मिकूट-पञ्चमवर्षधरपतिकूटं-रम्यकक्षेत्राधिपदेवूटं नरान्तनदीदेवीकूटं बुद्धिकूटं महापुण्डरीकद्रहसुरीकूटं रूप्यकुलानदीसुरीकूटं हैरण्यवतकूट-हैरण्यवतक्षेत्राधिपदेवकूटमणिकाञ्चनकूट, एतानि प्राग्परायतश्रेण्या व्यवस्थितानि पञ्चशतकानि सर्वाण्यपि, राजधान्यः कूटाधिपदेवानामुत्तरस्यां । मू. (211) सव्वेवि एए पंचसइआ रायहाणीओ उत्तरेणं । से केणटेणं भंते! एवं वुच्चै रुपीवासहरपव्वए 2?, गोअमा! रुप्पीनामवासहरपव्वएरुप्पी रुप्पपट्टे रुप्पोभासे सव्वरुप्पामए रुप्पी ऐत्थ देवे पलिओवमट्टिईए परिवसइ, से एएणडेणं गोअमा! एवं वुच्चैत्ति । कहिणं भंते जंबुद्दीवे 2 हेरण्णवए नामं वासे पन्नत्ते?, go0 ! रुप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरस्थिमलणसमुदस्सपञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरस्थिमेणंएत्थ णंजंबुद्दीवेदीवहिरन्नवए वासे पन्नत्ते, एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि भाणिअव्वं, नवरं जीवा दाहिणेणं uttrennNdh-avsittuNtNcevtti| कहिणंभंते! हेरन्नवए वासे मालवंतपरिआए नामंवट्टवेअद्धपव्वए paM0?, go0! सुवण्णकूलाए पञ्चत्थिमेणं रुप्पकूलाए पुरथिमेणं एत्थ णं हेरण्णवयस्स वासस्स बहुमज्झदेसभाए मालवंतपरिआए नामं वट्टवेअड्डे paM0-जह चेव सद्दावै तह चेव मालवंतपरिआएवि, अट्ठो उप्पलाई पउमाई मालवंतप्पभाई मालवंतवण्णाई मालवंतवण्णाभाई पभासे अ Page #381 -------------------------------------------------------------------------- ________________ 378 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 4/211 इत्थ देवे महिद्धीए पलिओवमट्टिईए परिवसइ, से एएणडेणं0, रायहाणी उत्त्रेन्न्ण्ति|से केणटेणं भंते! एवं वुच्चै-हेरण्णवए वासे 2?, गोअमा! हेरण्णवएणंवासे रुप्पीसिहरीहिं वासहरपव्वएहिं दुहओ समवगूढे निचं हिरण्णं दलै निचं हिरण्णं मुंचइ निचं हिरण्णं पगासइ हेरण्णवए ऐत्थ देवे परिवसइ से एएन्न्तुन्न्ण्ति। कहिणंभंते! जंबुद्दीवे दीवे सिहरी नामवासहरपव्वएपन्नत्ते?, गोअमा! हेरण्णवयस्स उत्तरेणंएरावयस्स दाहिणेणंपुरस्थिमलवणसमुदस्सपञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्सपुरस्थिमेणं, एवंजह चेव चुल्लहिमवंतो तह चेव सिहरीवि नवरंजीवा दाहिणेण धनुं उत्तरेणं अवसिलुतंचेव पुंडरीए दहे सुवण्णकूला महानई दाहिणेणं नेअव्वा जहा रोहिअंसा पुरथिमेणं गच्छइ, एवं जह चेव गंगासिंधूओ तह चेवरत्तारत्तवईओ नेअव्वाओपुरस्थिमेणंरत्ता पञ्चत्थिमेण रत्तवई अवसिटुं तं चेव, [अवसेसं भाणिअव्वंति] / सिहरिम्मि णं भंते ! वासहरपव्वए कै कूडा pa0 go0 ! इक्कारस kUr3A paM0 taM0-सिद्धाययनकूर्3e 1 सिहरिकूडे 2 हेरण्णवयकूडे 3 सुवण्णकूलाकूडे 4 सुरादेवीकूडे 5 रत्ताकूडे 6 लच्छीकूडे7रत्तवईकूडे 8 इलादेवीकूडे 9 एरवयकूडे 10 तिगिच्छिकूर्3e 11, एवं सब्वेवि कूडा पंचसइआ रायहाणीओ उत्तरेणं । से केणटेणं भंते ! एवमुच्चै सिहरिवासहरपव्वए 2 ?, go0 सिहरिमि वासहरपव्वए बहवे कूडा सिहरिसंठाणसंठिआ सव्वरयनामया सिहरी य इत्थ देवे जाव परिवसइ, से तेन्न्त्तेन्न्ण्। कहि णं भंते ! जंबुद्दीवे दीवे एरावए नामं वासे पन्नत्ते?, गोअमा! सिहरिस्स उत्तरेणं उत्तरलवणसमुद्दस्स दक्खिणेणं पुरथिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवे एरावए नामं वासे पन्नत्ते, खाणुबहुले कंटकबहुले एवं जच्चेव भरहस्स वत्तव्बया सच्चेव सव्वा निरवसेसा नेअव्वा सओअवणा सणिक्खमणा सपरिनिव्वाणा नवरं एरावओ चक्कवट्टी एरावओ देवो, से तेणटेणं एरावए वासे 2 / वृ. सम्प्रत्यस्य नामनिदानं पर्यनुयुङ्क्ते से keNaTeNa'mityAdi, अथ केनार्थेन भदन्त ! एवमुच्यतेरुक्मी वर्षधरपर्वतः 2 इति ?, गौतम! रुक्मी वर्षधरपर्वतो रुक्म-रूप्यं शब्दानामनेकार्थत्वात् तदस्यातीति रुक्मी एष सर्वदा रूप्यमयः शाश्वतिक इति नित्ययोगे इन् प्रत्ययः, 'रूप्यावभासो' रूप्यमिव सर्वतोऽवभासः-प्रकाशो भास्वरत्वेन यस्यासौ तथा, एतदेव व्याचष्टेसर्वात्मना रूप्यमय इति, रुक्मीचात्र देवस्ततस्तन्मयत्वात् तत्स्वामिकत्वाच रुक्मीति vypdishyte। अथ षष्ठं वर्षं विभावयितुमाह-'कहि णमित्यादि, क्व भदन्त ! जम्बूद्वीपे हैरण्यवतं नामवर्षप्रज्ञप्तम्?,गौतम ! रुक्मिणोवर्षधरस्योत्तरस्यांशिखरिणो वक्ष्यमाणवर्षधरस्य दक्षिणस्यां 'पुरस्थिमेऽत्यादिप्राग्वत् अत्रान्तरे जम्बूद्वीपे द्वीपे हैरण्यवतनाम वर्षप्रज्ञप्तम्, एवमुक्ताभिलापेन यथैव हैमवतं तथैव हैरण्यवतमपि भणितव्यं, 'नवरं मित्यादि पाठसिद्धं, अवशिष्टं व्यासादिकं तदेव-हैरण्यवत वर्ष प्रकरणोक्तमेवेति । अथमाल्यवत् पर्यायो वृत्तवैतादयः क्वास्तीति पृच्छति? कहि NaM0 क्व भदन्त ! हैरण्यवतवर्षे माल्यवत्पर्यायो नाम वृत्तवैताढयपर्वतः प्रज्ञप्तः?, गौतम! सुवर्णकूलाया अत्रैव क्षेत्रे पूर्वागमिमहानद्याः पश्चिमतो रूप्यकूलायाः अत्रैव पश्चिमगामिमहानद्याः पूर्वतः हैरण्यवतस्य वर्षस्य बहुमध्यदेशभागेऽत्रान्तरे माल्यवत्पर्यायो नाम वृत्तवैताढयपर्वतः प्रज्ञप्तः, यथैव शब्दापाती तथैव माल्यवत्पर्यायः, विशेषस्त्वर्थे इति तमाह-अर्थोऽयं उत्पलानि-पद्मानि उपल-क्षणात्शतपत्रादिग्रहः माल्यवप्रभाणिमाल्यवद्वर्णानि Page #382 -------------------------------------------------------------------------- ________________ वक्षस्कारः-4 379 माल्यवद्वर्णामानीतिप्राग्वत्, प्रभासश्चात्र देवः पल्योपस्थितिकः परिवसति से तेणटेण मित्यादि निगमनसूत्रं प्राग्वत् राजधानी तस्योत्तरस्यां शब्दापातिनस्तु दक्षिणस्यां मेरोरिति, अथ हैरण्यवतनाम्नोऽर्थव्यक्तये पृच्छति 'से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-हैरण्यवतं वर्षं 2-इति?, gau0! हैरण्यवतं वर्ष रुक्मिशिखरिम्यां वर्षधरपर्वताभ्यां द्विधातः-उभयओदक्षिणोत्तर-पार्श्वयोः समुपगूढं-समालिङ्गितं, कृतसीमाकमित्यर्थः, अथ कथमाभ्यांसमालिङ्कितत्वेनास्य हैरण्यवतमिति नाम सिद्धं?, उच्यते, रुक्मी शिखरीच द्वाव्येतौ पर्वतौ यथाक्रमंरूप्यसुवर्णमयौ यच्चयन्मयंतत्र तद्विद्यते हिरण्यशब्देन सुवरणं रूप्यमपिचततो हिरण्यं-सुवर्ण विद्यतेयस्यासौ हिरण्यवान्शिखरी हिरण्यं-रूप्यं विद्यते यस्यासौ हिरण्यवान्-रुक्मी द्वयोः हिरण्यवतोरिदं हैरण्य-वतम्, यिवा हिरण्यंजनेभ्यः आसनप्रदानादिना प्रयच्छति अथवा दर्शनमनोहारितया तत्र तत्र प्रदेशे हिरण्यं जनेभ्यः प्रकाशयति, तथाहि-बहवस्तत्र मिथुनकमनुष्यानामुपवेशनशयनादिरूपोपभोगयोग्या हिरण्यमयाः शिलापट्टकाः सन्ति पश्यन्ति चतेमनुष्यास्तत्रतत्रप्रदेशेमनोहारिणो हिरण्यमयान्निवेशान्ततो हिरण्यंप्रशस्यं प्रभूतं नित्ययोगिवाऽस्यास्तीति हिरण्यवत्तदेव हैरण्यवतं, स्वार्थेऽणप्रत्ययः, यदिवा हैरण्यवतनामात्रदेवः पल्योपमस्थितिकः आधिपत्यं प्रिपाल्-य्तितेनैत्त्स्वामिक्त्वाद्धैर्न्न्य्व्त्म्। अथ षष्ठवर्षधरावसरः-क्व भदन्त ! जम्बूद्वीपे द्वीपे शिखरीनामवर्ष धरपर्वतः प्रज्ञप्तः?,gau0! हैरण्यवतस्योत्तरस्याऐरावतस्य-वक्ष्यमाणसप्तमक्षेत्रस्यदक्षिणस्यां पुरत्थिमे त्यादि प्राग्वत्, एवमुक्ताभिलापेन यथा क्षुद्रहिमवान्तथैव शिखर्यपि, नवरंजीवा दक्षिणेनधनुरुत्तरेण अवशिष्टं तदेवेति-क्षुद्रहिमवत्प्रकरणोक्तमेव, तत्र पुण्डरीको द्रहः, तस्मात्सुव-र्णकूला महानदी दक्षिणेन निर्गता नेतव्या, परिवारादिना च यथा रोहितांशा, सा च पश्चिमायां समुद्रं प्रविशति इयं च पूर्वस्यामित्यत आह-सुवर्णकूलायाः रोहितांशातिदेशन्यायेन, यथैव गङ्गासिन्धू तथैव रक्तारक्तवत्यौ नेतव्ये, तत्रापि दिग्व्य- क्तिमाह-पूर्वस्यां रक्ता पश्चिमायां रक्तावती अवशिष्टं तदेव-गङ्गासिन्धुप्रकरणोक्तमेव सम्पूर्ण नेतव्यं । ___ अथात्र कूटवक्तव्यमाह-'सिहरिम्मिणं भंते ! वासहरपव्वए' इत्यादि, शिखरिणि पर्वते भगवन्! कति कूटानि प्रज्ञप्तानि?,गौतम! एकादश कूटानिप्रज्ञप्तानि, तद्यथा-पूर्वस्यां सिद्धायतनकूट, ततः क्रमेण शिखरिकूटं-शिखरिवर्षधरनाम्ना कूटंहैरण्यवतक्षेत्रसुरकूटंसुवर्णकूलानदीसुरीकूटंसुरादेवीदिक्कुमारीकूटंरक्तावर्तनकूटं लक्ष्मीकूट-पुण्डरीकद्रहसूरीकुटरक्तावत्यावर्तनकूटं इलादेवीदिक्कुमारीकूटं तिगिच्छिद्रहपतिकूटं एवं सर्वाण्यप्येतानि पञ्चशतिकानि ज्ञातव्यानि, क्षुद्रहिमवत्कूटतुल्यवक्तव्यताकानि ज्ञेयानि, एतस्वामिनां राजधान्य उत्तरस्यामिति । अथास्य नामनिबन्धनं प्रष्टुमाह-'सेकेणटेणं0अथ केनार्थेन भदन्त!एवमुच्यते शिखरीवर्षधरपर्वतः2? गौतम ! शिखरिणि पर्वते बहूनि कूटानि शिखरी-वृक्षस्तत्संस्थानसंस्थितानि सर्वरत्नमयानि सन्तीति तद्योगाच्छिखरी, कोऽर्थ-अत्र वर्षधराद्रौयानि सिद्धायतनकूटादीन्येकादश कूटान्युक्तानि तेभ्योऽतिरिक्तानि बहूनि शिखराणिवृक्षाकारपरिणतानि सन्तीति, अनेन चान्येभ्यो वर्षधरेभ्यो व्यावृत्ति कृता, अन्यथा तेषामपि कूटवत्वेन शिखरित्वव्यपदेशः स्यादिति, अथवा शिखरी चात्र देवो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति तेन तत्स्वामिकत्वात् शिखरीति, 'से Page #383 -------------------------------------------------------------------------- ________________ 380 तेणट्टेण' मित्यादि निगमनवाक्यं पूर्ववदिति । अथ सप्तमवर्षावसरः - 'कहि ण 'मित्यादि, क्व भदन्त ! जम्बूद्वीपे द्वीपे ऐरावतं नाम वर्षं प्रज्ञप्तम् ?, गौतम ! शिखरिणो वर्षधरस्योत्तरस्यां उत्तरदिग्वर्त्तिनो लवणसमुद्रस्य दक्षिणस्यां 'पुरत्थिमे' त्यादि प्राग्वत् अत्रान्तरे जम्बूद्वीपे ऐरावतं नाम वर्षं प्रज्ञप्तं, स्थाणुबहुलं कण्टकबहुलं एवमनेन प्रकारेण यैव भरतस्य वक्तव्यता सैवास्यापि सर्वा निरवशेषा नेतव्या, यतो यन्मेरोर्दक्षिणभागे तन्निरवशेषमुत्तरेऽपि भागे भवति, यथा वैताढयेन द्वेधा कृतं भरतमित्याद्युक्तं तथैवैरावतेऽपि विज्ञेयमिति, साच कथंभूतेत्याह-सओअवणा - षट्खण्डैरावतक्षेत्रसाधनसहिता सनिक्खमणा-दीक्षा कल्याणकवर्णकसहिता सपरिनिर्वाणा - मुक्तिगमनकल्याणकसहिता, नवरं राजनगरी क्षेत्र दिगपेक्षया ऐरावतोत्तरार्द्धमध्ये तापक्षेत्रदिगपेक्षया त्वेपाऽपि दक्षिणार्द्ध एव केवलमिह शास्त्रे क्षेत्र दिगपेक्षया व्यवहारः, क्षेत्रदिक् च 'इंदा विजयदाराणुसाराओ' इत्यादिना भावनीयेति, तथा वैताढयश्चात्र विपर्ययनगरसङ्घयः, जगत्यनुरोधेन क्षेत्रसाङ्कीण्यार्त, तथैरावतनामा चक्रवर्ती वक्तव्यः कोऽर्थः ? यथा भरतक्षेत्रे भरतश्चक्रवर्त्ती तस्य च दिग्विजयनिष्क्रमणादिकं निरूपितं तथैराव- तचक्रवर्त्तिनो वाच्यं, अनेन चैरावतस्वामियोगादैरावतमिति नाम सिद्धं, अथवा ऐरावतो नाम्नाऽत्र देवो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति चेत्यध्याहार्यं तेन तत्स्वामिकत्वादैरावतमिति व्यवह्रियते इति निगमनवाक्यं स्वयमभ्यूह्यम् ॥ वक्षस्कारः - 4 समाप्तः जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 4/211 " इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानएदंयुगीननराधिपतिचक्रवर्त्तिसमानश्री अकब्बरसुरत्राणप्रदत्तषाण्मासिकसर्वजगज्जन्तुजाताभयप्रदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्याय श्रीसकलचन्द्रगणिशिष्योपाध्याय श्री शान्तिचन्द्रगणिविरचितायां जंबूद्वीपप्रज्ञप्तिवृत्तौरत्नमञ्जूषानाम्न्यांक्षुद्रहिमवदादिवर्षधरैरावतान्तवर्षवर्णनोनामचतुर्थो वक्ष0 / मुनि दीपरत्नसागरेण संशोधिता सम्पादिता जंबूदीपप्रज्ञप्तिउपाङ्गसूत्रे चतुर्थ वक्षस्कारस्य शान्तिचन्द्रवाचकेन विरचिता टीका परिसमाप्ता । वक्षस्कारः-5 वृ. सम्प्रति यदुक्तं पाण्डुकम्बलाशिलादौ सिंहासनवर्णनाधिकारे 'अत्र जिना अभिषिच्चन्ते' तत्सिंहावलोकनन्यायेनानुस्मरन् जिनजन्माभिषेकोत्सर्णनार्थं प्रस्तावनासूत्रमाह मू. (212) जया णं एकमेकं चक्कवट्टिविजए भगवंतो तित्थयरा समुप्पज्जंति तेणं कालेणं तेणं समएणं अहेलोगवत्थव्वाओ अठ्ठ दिसाकुमारीओ महत्तरिआओ सएहिं 2 कूडेहिं सएहिं 2 भवणेहिं सएहिं 2 पासायवडेंसएहिं पत्तेअं 2 चौहिं सामानि असाहस्सीहिं चौहिं महत्तरिआहिं सपरिवाराहिं सत्तहिं अनिएहिं सत्तहिं अनि आहिवईहिं सोलसएहिं आयरक्खदेवसाहस्सीहिं अन्नेहि अ बहूहिं भवणवैवाणमंतरेहिं देवेहिं देवीहि अ सद्धिं संपरिवुडाओ महया हयनट्टगीयवाइअ जाव भोगभोगाई भुंजमाणीओ विहरंति, तंजहा वृ. यदा- यस्मिन् काले एकैकस्मिन् चक्रवर्त्तिविजेतव्ये क्षेत्रखण्डे भरतैरावतादौ भगवन्तीस्तीर्थकराः समुत्पन्ते - जायन्ते तदाऽयं जन्ममहोत्सवः प्रवर्त्तते इति शेषः, अत्र च चक्रवर्त्तिविजये Page #384 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 5 381 इत्यनेनाकर्मभूमिषु देवकुर्वादिषु जिनजन्मासम्भव इत्युक्तं भवति, एकैकस्मिन्नित्यत्र वीस्पाकरणेन च सर्वत्रापि कर्मभूमौ जिनजन्मसम्भवश्च यथाकालमभिहित इति, तत्र वादी षट्पञ्चाशतो दिक्कुमारीणामितिकर्त्तव्यता वक्तव्या, तत्राप्यधोलोकवासिनीनामष्टानामिति तासां svarUpamAha'teNaM kAleNa'mityAdi, तस्मिन् काले सम्भवज्जिनजन्मके भरतैरावतेषु तृतीयचतुर्थाकलक्षणे महाविदेहेषु चतुर्थारकप्रतिभागलक्षणे, तत्र सर्वदापि तदाद्यसमयसद्दशकालस्य विद्यमानत्वात् तस्मिन् समये - सर्वत्राप्यर्द्धरात्रलक्षणे, तीर्थकराणां हि मध्यरात्र एव जन्मसम्भवात्, अधोलोकवास्तव्याः- चतुर्णां गजदन्तानामधः समभूतलान्नवशतयोजनरूपां तिर्यग्लोकव्यवस्थां विमुच्य प्रतिगजदन्तं द्विद्विभावेन, तत्र भवनेषु वसनशीलाः, यत्तु गजदन्तानां षष्ठपञ्चमकूटेषु पूर्वं गजदन्तसूत्रे आसां वासः प्ररूपितस्तत्र क्रीडार्थमागमनं हेतुरिति, अन्यथा आसामपि चतुःशतयोजनादिपञ्चाशतयोजनपर्यन्तोच्चत्वगजदन्तगिरिगतपञ्चशतिककूटगतप्रासादावतंसकवासित्वेन नन्दन वनकूटगतमेघङ्करादिदिक्कुमारीणावोर्ध्वलोकवासित्वापत्ति । अथ प्रकृतं प्रस्तुमः, अष्टौ दिक्कुमार्यो दिक्कुमारभवनपतिजातीया महत्तरिकाः - स्ववग्येषु प्रधानतरिकाः स्वकेषु स्वकेषु कूटेषु - गजदन्तादिगिरिवर्त्तिषु स्वकेषु 2 भवनेषु - भवनपतिदेवावासेषु स्वकेषु 2 प्रासादावतंसकेषु - स्वस्वकूटवर्त्तिक्रीडावासेषु, सूत्रे च सप्यम्यर्थे तृतीया प्राकृतत्वात्, प्रत्येकं 2, चतुर्भिः सामानिकानां दिक्कुमारीसध्शद्युतिविभवादिकदेवानां सहस्रैः चतसृभिश्च महत्तरिकादिभिःदिक्कुरिकातुल्यविभवाभिस्ताभिरनतिक्रमणीयवचनाभिश्च स्वस्वपरिवारसहिताभिः सप्तभिरनीकैः - हस्त्यश्वरथपदातिमहषगंधर्वनाटयरूपैः सप्तभिरनीकाधिपतिभि षोडशभिरात्मरक्षकदेवसहस्रैरित्यादिकं सर्वं विजयदेवाधिकार इव व्याख्येयं, ननु कासाञ्चित् दिक्कुमारीणां व्यक्त्या स्थानाङ्गे पल्योपमस्थितेर्भणनात् समानजातीयत्वेनासामपि तथाभूतायुषः सम्भाव्यमानत्वाद् भवनपतिजातीयत्वं सिद्धं तेन भवनपतिजातीयानां वानमन्तरजातीयपरिकरः कथं सङ्गच्छते उच्यते । एतासां महर्द्धि कत्वेन ये आज्ञाकारिणो व्यन्तरास्ते ग्राह्या इति, अथवा वानमन्तरशब्देनात्र वनानामन्तरेषु चरन्तीति योगिकार्थसंश्रयणात् भवनपतयोऽपि वानमन्तरा इत्युच्यन्ते, उभयेषामपि प्रायो वनकूटादिषु विहरणशीलत्वादिति सम्भाव्यते, तत्वं तु बहुश्रुतगम्यमिति सर्वं सुस्थम्, / मू. (213) भोगंकरा 1 भोगवई 2, सुभोगा 3 भोगमालिनी 4 / तोयधारा 5 विचित्ता य 6, पुप्फमाला 7 अनिंदिआ 8 ॥ वृ. आसां नामान्याह-'तंजहा' इत्यादि, तद्यथा - भोगंकरेत्यादिरूपकमेतत्, कण्ठ्यं । मू. (214) तए णं तासिं अहेलोगवत्थव्वाणं अदृण्हं दिसाकुमारीणं मयहरिआणं पत्तेयं पत्तेअं आसणाई चलंति, तए णं ताओ अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ महत्तरिआओ पत्तेयं 2 आसणाई चलिआई पासंति 2 त्ता ओहिं पौंजंति परंजित्ता भगवं तित्थयरं ओहिणा आभोएंति 2 त्ता अन्नमन्नं सद्दाविंति 2 त्ता एवं वयासी उप्पन्ने खलु भो ! जंबुद्दीवे दीवे भयवं ! तित्थयरे तं जीयमेअं ती अपचुप्पन्नमनागयाणं अहेलोमवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरिआणं bha0 तित्थगरस्स जम्मणमहिमं करेत्तए, तं गच्छामो णं अम्हेवि भग0 जम्मणमहिमं करेमोत्तिकट्टु एवं वयंति 2 त्ता पत्तेअं 2 आभिओगिए देवे सद्दावेति 2 त्ता एवं वयासी Page #385 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 5/214 खिप्पामेव भो देवाप्पि ! अनेगखम्मसयसण्णिविट्टे लीलट्ठिअ0 एवं विमाणवण्णओ भाणि0 जाव जोअणविच्छिण्णे दिव्वे जाणविमाणे विउव्वित्ता एअमाणत्तिअं पच्चष्पिणहत्ति । तए णं ते आमिओगा देवा अनेगखम्मसय जाव पञ्चप्पिणंति, तए णं ताओ अहेलोगवत्थव्वाओ अट्ट दिसाकुमारीमहत्तरिआओ हट्टतुट्ठ0 पत्तेयं पत्तेयं चौहिं सामानिअसाहस्सीहिं चौहिं महत्तरिआहिं जाव अन्नेहिं बहूहिं देवेहिं देवीहि अ सद्धिं संपरिवुडाओ ते दिव्वे जाणविमाणे दुरुहंति दुरूहित्ता सव्विड्डीए सव्वजुईए घणमुइंगफ्णवपवाइअरवेणं ताए उक्किट्ठाए जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणगरे जेणेव तित्थयरस्स जम्मणभवणे तेणेव उवागच्छति 2 त्ता भगवओ तित्थयस्स जम्मणभवणं 2 तेहिं दिव्वेहिं जाणविमाणेहिं तिखुत्तो आयाहिणपयाहिणं करेति करित्ता उत्तरपुरत्थिमे दिसीभाए ईसिं चौरंगुलमसंपत्ते धरणिअले ते दिव्वे जाणविमाणे ठविंति ठवित्ता पत्ते 2 चौहिं सामानि असहस्सेहिं जाव सद्धिं संपरिवुडाओ दिव्वेहिंतो जाणविमाणेहिंतो पच्चोरुहंति 2 त्ता सव्विद्धीए जाव नाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति 2 त्ता भगवं तित्थयरं तित्थयरमायरं च तिखुत्तो आयाहिणपयाहिणं करेति करित्ता उत्तरपुरत्थिमे दिसीभाए ईसिं चौरंगुलमसंपत्ते धरणिअले ते दिव्वे जाणविमाणे ठविंति ठवित्ता पत्तेअं 2 चौहिं सामानि - असहस्सेहिं जाव सद्धिं संपरिवुडाओ दिव्वेहिंतो जाणविमाणेहिंतो पच्चोरुहंत 2 त्ता सव्विद्धीए जाव नाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति 2 त्ता भगवं तित्थयरं तित्थयरमायरं च तिखुत्तो आयाहिणपयाहिणं करेति 2 त्ता पत्तेअं 2 करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वयासी नमोत्थु ते रयणकुच्छिधारिए जगप्पईवदाईए सव्वजगमंगलस्स चक्खुणो अमुत्तस्स सव्वजगजीववच्छलस्स हिअकारगमग्गदेसियपागिद्धिविभुपभुस्स जिनस्स नाणिस्स नायगस्स बुहस्स बोहगस्स सव्वलोगनाहस्स निम्ममस्स पवरकुलसमुब्भवस्स जाईए खत्तिअस्स जंसि लोगुत्तमस्स जननी धन्नासि तं पुन्नासि, कयत्थासि अम्हे णं देवाणुप्पिए! अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारी महत्तरिआओ भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो तण्णं तुब्भेहिं न भाइव्वं इतिकड्ड उत्तरपुरथिमं दिसी भाग अवक्कमंति 2 त्ता वेउव्विअसमुग्धाएणं सम्मोहणंति 2 ता संखिज्जाई जोयणाइं दंड निसरंति - 382 - तंजहा - रयणाणं जाव संवट्टगवाए विउव्वंति 2 त्ता तेणं सिवेणं मउएणं मारुएणं अणुद्धएणं भूमितलविमलकरणेणं मनहरेणं सव्वउअसुरहिकुसुमगंधाणुवासिएणंपिंडिमणिहारिमेणंगंधुद्धएणं तिरिअं पवाइएणं भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समंता जोअण- परिमंडलं से जहा नामए कम्मगरदारए सिआ जाव तहेव जं तत्थ तणं वा पत्तं वा कट्टं वा कय- वरं वा असुइमचोक्खं पूइअं दुब्भिगंधं तं सव्वं आहुणिअ 2 एगंते एडेंति एडेति 2 जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति 2 त्ता भगवओ तित्थयरस्स तित्थयरमायाए अ अदूरसामंते आगायमाणीओ परिगायमाणीओ चिट्ठति । वृ. अथैतास्वेवं विहरन्तीषु सतीषु किं जातमित्याह - 'तए ण' मित्यादि, ततस्तासामधोलोगवास्तव्यानामष्टानां दिक्कुमारीणां महत्तरिकाणां प्रत्ये2 मासनानि चलन्तीति, अथैताः किं किमकार्षुरित्याह-'तए ण' मित्यादि, ततः - आसनप्रकम्पानन्तरं ताः - अधोलोकवास्तव्या Page #386 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 5 383 दिक्कुमार्यो महत्तरिकाः प्रत्येकं 2 आसनानि चलितानि पश्यन्ति दृष्ट्वा चावधिं प्रयुञ्जन्ति प्रयुज्य च भगवन्तं तीर्थकरमवधिना आभोगयंति आभोग्य च अन्यमन्यं शब्दयन्ति शब्दयित्वा च एवमवादिषुः यदवादिषुस्तदाह- 'उप्पन्ने' इत्यादि, उत्पन्नः खलु भो ! जंबूद्वीपे द्वीपे भगवांस्तीर्थकरः तज्ञ्जीतमेतत्-कल्प एषोऽतीतप्रत्युत्पन्नानागतानामधोलोकवास्तव्यानामष्टानां दिक्कुमारीमहत्तरिकाणां भगवतो जन्ममहिमां कर्त्तु, तद् गच्छामो वयमपि भगवतो जन्ममहिमां कुर्म्म इतिकृत्वा धातूनामनेकार्थत्वान्निश्चित्य मनसा एवं - अनन्तरोक्तं वदन्ति, उदित्वा च प्रत्येकं 2 आभियोगिकान् देवान् शब्दयन्ति, शब्दयित्वा च एवमवादिषुः किमवादिषुरित्याह 'खिप्पामेव ' इत्यादि, भो देवानुप्रियाः ! क्षिप्रमेव अनेकस्तम्भशतसन्नविष्टानि लीलास्थितशालभञ्जिकाकानीत्येवमनेन क्रमेण विमानवर्णको भणितव्यः, स चायं - 'ईहाभिगउसभतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ते खंभुग्गयवैरवेइआपरिंगयाभिरामे विज्जाहरजमलजुअलजन्तजुत्ते विवाच्चीसहस्समालिणीए रूवगसहस्सकलिए भिसमाणे भिब्मिसमामे चक्खुल्लो अणलेसे सुहफासे सस्सिरीअरूवे घंटावलिअमहुरमणहरसरे सुभे कंते दरिसणिजे निउणोवि अमिसिमिसेंतमणिरयणघंटिआजालपरिक्खित्तेऽत्ति, कियत्पर्यन्तमित्याहयावद्योजनविस्तीर्णानि दिव्यानि यानाय - इष्टस्थाने गमनाय विमानानि अथवा यानरूपाणिवाहनरूपाणि विमानानि यानविमानानि विकुर्वत - वैक्रियशक्त्या सम्पादयत विकुर्वित्वा च एनामाज्ञप्तिं प्रत्यर्पयत, अथ यानविमानवर्णकव्याख्या प्राग्वद् ज्ञेया, तोरणादिवर्णकेषु एतद्विशेषणगणस्य व्याख्यातत्वात्, ततस्ते किं चक्रुरित्याह- 'तए ण' मित्यादि ततस्ते आभियोगिका देवा अनेकस्तम्भशतसन्निविष्टानि यावदाज्ञां प्रत्यर्पयन्ति, अथैताः किं कुर्वन्तीत्याह - 'तए णं ताओ' इत्यादि, ततस्ता अधोलोकवास्तव्या अष्टौ दिककुमारीमहत्तरिकाः हट्ठतुट्ठेत्याद्येकदेशदर्शनेन सम्पूर्ण आलापको ग्राह्यः, स चायं - हठ्ठतुट्ठचित्तमानंदिआ पीअमणा परमसोमणस्सिआ हरिसवसविसप्पमाणहिअया विअसिअव-रकमलनयणा पचलिअवरकडगतुडिअकेऊरमउडकुण्डलहारविरायंतरइअवच्छा पालंबलंबमाण - धोलंतभूसणधरा ससंभमं तुरिअं चवलं सीहासणाओ अब्मुट्टेन्ति 2 त्ता पायपीढाओ पचोरुहंति 2 त्ता' इति प्रत्येकं 2 चतुर्भि : सामानिकसहस्रैः चतसृभिश्च महत्तरिकाभिर्यावदन्यैर्बहुभिर्देवैर्देवीभिश्च सार्द्ध संपरिवृताः तानि दिव्यानि यानविमानान्यारोहंति, आरोहणोत्तरकालं येन प्रकारेण सूतिकागृहमुपतिष्ठन्ते tathA''ha'duruhittA' इत्यादि, आरुह्य च सर्वद्धर्या सर्वद्युत्या घनमृदङ्गं - मेघवद् गम्भीरध्वनिकं मृदङ्गं पणवो - मृत्पटहः, उपलक्षणमेतत् तेनान्येषामपि तूर्याणा संग्रहः, एतेषां प्रवादितानां यो रवस्तेन, तया उत्कृष्टया यावत्करणात् 'तुरिआए चलाए' इत्यादिपदसंग्रहः प्राग्वत् देवगत्या यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव च तीर्थकरस्य जन्मभवनं तत्रैवोपागच्छंति उपागत्य च भगवतस्तीर्थकरस्य जन्मभवनं तैर्दिव्यैर्यानविमानैस्त्रकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति, त्रीन् वारान् प्रदक्षिणयन्तीत्यर्थः, त्रि प्रदक्षिणणीकृत्य च उत्तरपौरस्त्ये दिग्भागे-ईशानकोणे ईषच्चतुरङ्गुलमसम्प्राप्तानि धरणितले तानि दिव्यानि यानविमानानि स्थापयन्तीति । अथ यच्चक्रुस्तदाह स्थापयित्वा च प्रत्येकं 2 अष्टावपीत्यर्थः चतुर्भिः सामानिकसहस्रैर्यावत् सार्द्धं सम्परिवृता दिव्येभ्यो यानविमानेभ्यः प्रत्यवरोहंति प्रत्यवरुह्य च सर्वद्धर्ज्या यावच्छब्दात् सर्वद्युत्यादिपरिग्रहः Page #387 -------------------------------------------------------------------------- ________________ 384 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/214 कियत्पर्यन्तमित्याह-"संखपणवभेरिझल्लरिख-ramuhihuDukkamurajamuiMgaduMduhinigghosanAieNaM'ti, यत्रैव भगवांस्तीर्थकरमाता चतत्रैवोपागच्छंति, उपागत्यच भगवन्तं तीर्थकरं तीर्थकरमातरं च त्रि प्रदक्षिणयन्ति त्रि प्रदक्षिणीकृत्य च प्रत्येकं कस्तलपरिगृहीतं शिरस्यावर्त मस्तके आलिं कृत्वा एवं वक्ष्यमाणमवादिषुः, यदवादिषुस्तदाह-नमोऽस्तु ते-तुभ्यं रत्नं-भगवल्लक्षणं कुक्षो धरतीति रत्नकुक्षिधारिके अथवा रलगर्भावद् गर्भधारकत्वेनापरसत्रीकुक्षिभ्योऽतिशायित्वेन रत्नरूपां कुक्षिं धरतीति, शेषं तथैव, तथा जगतो-जगद्वर्तिजनानां सर्वभावानां प्रकाशकत्वेन प्रदीप इव प्रदीपो भगवान् तस्य दीपिके, सर्वजगन्मङ्गलभूतस्य चक्षुरिव चक्षु सकलजगद्भावदर्शकत्वेन तस्य, चः समुच्चये, चक्षुश्च द्रव्यभावभेदाभ्याद्विधा, तत्राद्यंभावचक्षुरसहकृतं नार्थप्रकाशकंतेन भावचक्षुषाभगवानुपमीयते, तच्चामूर्त्तमितिततोविशेषमाह-मूर्तस्य-मूर्त्तिमतः चक्षुर्ग्राह्यस्येत्यर्थः, सर्वज- गज्जीवाना वत्सलस्य-उपकारकस्य उक्तार्थे विशेषणद्वारा हेतुमाह-हितकारको मार्गो-मुक्तिमार्ग सम्यग्ज्ञानदर्शनचारित्ररूपस्तस्य देशिका-उपदेशिका उफदेशदर्शिकेत्यर्थः, तथा विभ्वी-सर्वभाषा- नुगमनेन परिणमनात् सर्वव्यापिनी सगकलश्रोतृजनहृदयसङ्कङ्कान्ततात्पर्यार्था एवंविधा वागऋद्धि-वाकसम्पत्तस्याः प्रभुः-स्वामी सातिशयवचनलब्धिक इत्यर्थः, तस्य तथा, अत्र विशेषणस्य परनिपातः प्राकृतत्वात् । जिनस्य-रागद्वेषजेतुः ज्ञानिनः-सातिसयज्ञानयुक्तस्य नायकस्य-धर्मवरचक्रवर्तिनः बुद्धस्य-विदिततत्वस्य बोधकस्य-परेषामावेदिततत्वस्य सकललोकनाथस्य-सर्वप्राणिवर्गस्य बोधिबीजाधानसंरक्षणाभ्यां योगक्षेमकारित्वात् निर्ममस्य-ममत्वरहितस्य प्रवरकुलसमुद्भवस्य जात्या क्षत्रियस्य एवंविधविख्यातगुणस्यलोकोत्तमस्ययत्वमसिजननी तत्वंधन्याऽसिपुण्यवत्यसि कुतार्थाऽसि, वयं हे देवानुप्रिये ! अधोलोकवास्तव्या अष्टौ दिककुमारीमहत्तरिकाः भगवतो जन्ममहिमां करिष्यामस्तेन युष्माभिर्न भेतव्यं, असम्भाव्यमानपरजनापातेऽस्मिन् रहःस्थाने इमा विसशजातीयाः किमितशङ्काकुलं चेतो न कार्यमित्यर्थः, अथैतासामितिकर्तव्यतमाह 'इतिकट्ठ उत्तरपुरस्थिमं दिसीभाग' मित्यादि,इतिकृत्वा-प्रस्तावादित्युक्त्वा ता एवोत्तरपौरस्त्यं दिग्भागमपक्रामन्ति, अपक्रम्यच वैक्रियसमुदघातेनसमवघ्नन्ति समवहत्यचसङ्ख्यातानि योजनानि दण्डं निसृजन्ति, निसृज्य च किं ताः कुर्वन्ति?, तदेवाह-तद्यथा रत्नानां यावत्पदात् 'वैराणंवेरुलिआणंलोहिअक्खाणंमसारगल्लाणं हंसगब्माणं पुलयाणं सोगंधियाणंजोईरसाणं अंजणाणं पुलयाणं रयणाणंजायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाडेइ, अहासुहुमे पुग्गले परिआएइ, दुचंपि वेउब्विअसमुग्घाएणं समोहणइ 2 त्ता' इति पदसंग्रहः, एतत्स विस्तरव्याख्या पूर्वं भरताभियोगिकदेवानां वैक्रियकरणाधिकारे कृता तेन ततो ग्राह्या, वाक्ययोजनार्थं तुकिञ्चिल्लिख्यते, एषां रलानांबादरान् पुदगलान् परिशाटय सूक्ष्मान् पुदगलान् गृह्णन्ति, पुनर्वैक्रियसमुदघातपूर्वकं संवर्तकवातान् विकुर्वन्ति, बहुवचनंचात्र चिकीर्षितकार्यस्य सम्यकसिद्ध्यर्थं पुनः पुनर्वातविकुर्वणाज्ञापनार्थं, विकुळच तेन-तत्कालविकुर्वितेन शिवेनौपद्रवरहितेनमूदुकेन-भूमिसर्पिणा मारुतेन अनुभूतेन-अनूवंचारिणा भूमितल विमलकरणेन मनोहरेण सर्वर्तुकानां-षडऋतुसम्भवानां सुरभिकुसुमानां गंधेनुवासितेन पिण्डिमः-पिण्डितः सन् नि रिमो-दूरंविनिर्गमनशीलो यो गंधस्तेन उद्धरेणबलिष्ठेनेत्यर्थः तिर्यकप्रवातेन-तिर्यक् Page #388 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 385 वातुमारब्धेन भगवतस्तीर्थकरस्य जन्मभवनस्य सर्वतो दिक्षु समन्ताद्विदिक्षु योजनपरिमण्डलं 'से जहानामए कम्मारदारए सिआ जाव' इत्येतस्तूत्रैकदेशसूचितद्दष्टान्तसूत्रान्तर्गतेन तहेवेति दार्टान्तिकसूत्रबलादायातेन सम्माजतीतिपदेन सहान्वयोजना कार्या, तच्चेदं दृष्टान्तसूत्रं । से जहानामए कम्मयरदारए सिआ तरुणे बलवं जुगवं जुवाणे अप्पायंके थिरग्गहत्थे दढपाणिपाएपिटुंतरोरुपरिणए घणनिचिअवट्टवलिअखंधेचम्मेठ्ठगदुहणमुठ्ठिअसमाहयनिचिअगत्ते उरस्सबलसमण्णागएतलजमलजुअलपरिघबाहू लंघणपवणजइणपमद्दणसमत्ये छेए दक्खे पट्टे कुसले मेहावी निउणसिप्पोवगए एगंमहंतं सिलागहत्थगंवा दंडसंपुच्छामि वा वेणुसिलागिगंवा गहाय रायंगणंवा रायंतेउरंवादेवकुलं वासभंवा पवंवाआरामंवा उज्जाणंवा अतुरिअमलचवलमसंभंतं निरंतरंसनिउणंसव्वओ समंतासंपमज्जति सयथानामको-यप्रकारनामकः कर्मदारकः स्याद्-भवेत्, आसन्नमृत्युर्हि दारको न विशिष्टसामर्थ्यभाग भवतीत्यत् Aha____ तरुणः-प्रवर्द्धमानवयाः, सचबलहीनोऽपिस्यादित्यतआह-बलवान्, कालोपद्रवोऽपि विशिष्टसामर्थ्यविघ्नहेतुरित्यत आह-युगं-सुषमदुष्षमादिकालः सोऽदुष्टो-निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, एवंविधश्च को भवति ?-युवा-यौवनवयस्थः, ईशोऽपि ग्लानः सन् निर्बलो भवत्यतः अल्पातङ्कः, अल्पशब्दोऽत्राभाववचनः, तेन निरातङ्क इत्यर्थः, तथा स्थिरः-प्रस्तुतकार्यकरणेऽकम्पोऽग्रहस्तो-हस्ताग्रं यस्यासौ तथा, तथा ढं-निबिडितरचयमापन्नं पाणिपादं यस्य स तथा, पृष्ठ-प्रतीतं अन्तरे-पार्श्वरूप ऊरू-सक्थिनी एतानि परिणतानि-परिनिष्ठिततां गतानि यस्यस तथा, सुखादिदर्शनात् पाक्षिकःक्तान्तस्यपरनिपातः अहीनाङ्ग इत्यर्थः, घननिचितौ-निबिडतरचयमापन्नौ वलिताविव वलितौ हृदयाभिमुखौ जातावित्यर्थः वृत्तौ स्कन्धौ यस्य स तथा, तथा चर्मेष्टनचर्मपरिणद्धकुट्टनोपगरणविशेषण द्रुघणेन-घनेन मुष्टिकया च-मुष्ट्या समाहताःसमाहताः सन्तस्ताडितास्ताडिताः सन्तो ये निचिता-निबिडीकृताः प्रवहणप्रेष्यमाणवस्त्रग्रन्थकादयस्तदवद् गात्रं यस्य स त्था। उरसि भवमुरस्यं ईशेन बलेन समन्वागतः-आन्तरोत्साहवीर्ययुक्तः तलौ-तालवृक्षौ तयोर्यमलं-समश्रेणीकंयधुगलं-द्वयं परिघश्च-अर्गला तन्निभे-तत्सशिदीर्घसरलपीनत्वादिना बाहूयस्य स तथा लंघने-गत्तदिरतिक्रमे प्लवने-मनाक विक्रमवतिगमनेजवनेअतिशीघ्रगमने प्रमर्दने कठिनस्यापिवस्तुनश्चूर्णने समर्थः,छेकः-कलापण्डितः दक्षः-कार्याणामविमलम्बिकारी प्रष्ठो-वाग्मी कुशलः-सम्यकक्रियापरिज्ञानवान् मेधावी-सकृतश्रुतध्ष्टकर्मज्ञः 'निपुणशिल्पोपगतः' निपुणं यथा भवत्येवं शिल्पक्रियासुकौशलं उपगतः-प्राप्तः, एकं महान्तं शलाकहस्तकंसरित्पर्णादिशलाकासमुदायं सरित्पर्णादिशलाकामयीं सम्मार्जनीमित्यर्थः वाशब्दा विकल्पार्थाः दण्डसंपुंछनी-दण्डयुक्तांसम्मार्जनींवेणुशलाकिकीं वंशशलानिवृत्तांसम्मार्जनींगृहीत्वा, राजाङ्गणं वा राजान्तःपुरं वा देवकुलं वा सभांवा, पुरप्रधानानां सुखनिवेशनहेतुमण्डपिकामित्यर्थः, प्रपा वा-पानीयशालांआरामं वा-दम्पत्योर्नगरासन्नरतिस्थानंउद्यानंवा-क्रीडार्थागतजनानांप्रयोजनाभावेनोविलम्बितयानवाहनाद्याश्रयभूतं तरुखण्डं त्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्ब्रमे वा सम्यककवचराद्यपगमासम्भवात्, तत्र त्वरा-मासौत्सुक्यं चापल्यं-कायौत्सुक्यं सम्भ्रमश्च-गतिस्खलनमिति निरन्तरंनतुअपान्तरालमोचनेन सुनिपुणमल्पस्याप्यचोक्षस्यापसारणेन [13] 25 Page #389 -------------------------------------------------------------------------- ________________ 386 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/214 सम्प्रमार्जयेदिति, अथोक्तष्टान्तस्य दार्शन्तिकयोजनायाह तथैवैता अपि योजनपरिमण्डलं-योजनप्रमाणं वृत्तक्षेत्रं सम्मार्जयन्तीति-यत्तत्र योजनपरिमण्डलेतृणंवा पत्रंवा काष्ठंवा कचवरंवाअशुचि-अपवित्रंअचोक्षं-मलिनंपूतिकंदुरभिगंधं तत्सर्वमाधूय 2--सञ्चाल्य 2 एकान्ते-योजनमण्डलादन्यत्र एडयन्ति-अपनयन्ति, अपनीयात् संवर्तकवातोपशमं विधाय च यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च तत्रैवोपागच्छंति उपागत्यचभगवतस्तीर्थकरस्यतीर्थकरमातुश्च नातिदूरासन्ने आगायन्त्यआ-ईषतस्वरेण गायन्त्यःप्रारम्भकाले मंदरस्वरेण गायमानत्वात्परिगायन्त्यो-गीतप्रवृत्तिकालानन्तरं तारस्वरेण गायन्त्यस्तिष्ठन्ति । अथोर्ध्वलोकवासिनीनामवसरः मू. (215) तेणंकालेणंतेणंसमएणंउद्धलोगवत्थव्वाओ अट्ठदिसाकुमारीमहत्तरिआओ सएहिं 2 कूडेहिं सएहिं 2 भवणेहिंसएहि2 पासायवडेंसएहिं पत्तेअंर चौहिंसामानिअसाहस्सीहिं एवं तं चेव पुव्ववण्णिअंजाव विहरंति, तंजहा वृ. 'तेणं कालेण मित्यादि, व्यक्तं, नवरं ऊर्ध्वलोकवासित्वंचासांसमभूतलात् पञ्चशतयोजनोच्चनन्दनवनगतपञ्चशतिकाष्टकूटवासित्वेन ज्ञेयं, नन्वधोलोकवासिनीनांगजदन्तगिरिगतकूटाष्टकेयथा क्रीडानिमित्तको वासस्तथैवतासामप्यत्र भविष्यतीति चेत्, मैवं, यथाऽधोलोकवासिनीनां गजदन्तगिरीणामधो भवनेषु वासः श्रूयते तथैतासामथ्रमाणत्वेन तत्र निरन्तरं vaassttshcordhvlokvaasitvN| मू. (216) मेहंकरा 1 मेहवई 2, सुमेहा 3 मेहमालिनी 4 / / सुवच्छा 5 वच्छमित्ता य 6, वारिसेणा 7 ब्लाह्गा। वृ. ताश्चेमा नामतः पद्यबन्धेनाह-"मेघङ्करा 1 मेघवती 2 सुमेघा 3 मेघमालिनी 4 सुवत्सा 5 वत्समित्रा 6 चः समुच्चये वारिषेणा 7 बहालका 8 / मू. (217) तएणंतासिं उद्धलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरिआणं पत्तेअं2 आसणाइं चलंति, एवं तं चेव पुव्ववण्णिअंभाणिअव्वं जाव अम्हे णं देवाणुप्पिए! उद्धलोगवत्थव्वाओअट्ठ दिसाकुमारीमहत्तरिआओजेणंभगवओ तित्थगरस्स जम्मणमहिमंकरिस्सामो तेणं तुब्भेहिं न भाइअव्वंतिकट्ठ उत्तरपुरस्थिमं दिसीभागं अवक्कमति र त्ता जाव अब्भवद्दलए विउव्वंति 2 ता जाव तं निहयरयं नहरयं भट्टरयं पसंतरयं उवसंतरयं करेंति 2 खिप्पामेव प्चुव्स्म्ण्ति। एवं पुष्फवद्दलंसि पुप्फवासं वासंति वासित्ता जाव कालागुरुपवर जाव सुरवरामिगमणजोग्गंकरेति र ताजेणेवं भयवं तित्थयरे तित्थयरमाया यतेणेव उवागच्छंति 2 ताजाव आगायमाणीओ परिगायमाणीओ चित्त्त्थ्ति। वृ. अथ यत्तासां वक्तव्यं तदाह-'तए णं तासिं uddhalogavatthavvANa'mityAdi, व्यक्तं, नवरंतदेव पूर्ववर्णितंभणितव्यं, कियत्पर्यन्तमित्याह-'जाव अम्हेण मित्यादि,अत्रयावच्छब्दो'. वधिवाचको नतुसंग्राहकः, avakkamittAjAva'tti अत्र यावत्पदात् 'वेउब्विअसमुग्घाएणंसमोहणंतिरत्ताजावदोच्चंपि वेउविअसमुग्धाएणंसमोहणंति 2 त्ता' इति बोध्यम्, 'अभ्रवादलकानि विकुर्वन्ति' अभ्रे-आकाशे वाः-पानीयं तस्य दलकानि अभ्रवादलकानि मेघानित्यर्थः, 'विउव्वितता jAva'tti अत्र यावत्करणादिदं श्यम् Page #390 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 387 'सेजहानामएकम्मारदारएजावसिप्पोवगए एगंमहंतंएगवारगंवादगकुभयंवादगथालगं वादगकलसंवा दगभिंगारंवा गयाह रायंगणं वाप0 समंता जावसमंताआव-रिसिज्जा,एवमेव ताओविउद्धलोगवत्थव्वाओअट्ठ दिसाकुमारीमहत्तरिआओअब्भवद्दलए विउव्वित्ता खिप्पामेव पतणतयनायंति 2 ता खिप्पामेव विजआयंति 2 त्ता भगवओ तित्थगरस्स जम्मणभवणस्स सव्वओसमंता जोअणपरिमंडलं निचोअगंनाइमडिअंपविरलपफुसि रयरेणुवि-नासणं दिव्वं सुरभिगंधोदयवासं वासंति,' अत्र व्याख्या स यथा कर्मदारक इत्यादि प्राग्वत् व्याख्येयं, एकं महान्तं दकवारकं वा-मृत्तिकामयजलभाजनविशेषं दककुम्भकं वा-जलघटं दकस्थालकं वा-कांस्यादिमयं जलपात्रं दककलशं वा जल,गारंवा गृहीत्वा राजाङ्गणं वा यावदुद्यानं वा आवर्षेत्-समन्तात् सिञ्चेत् एवमेता अपि उद्धलोगवत्थव्वाओइत्यादिप्राग्वत्, क्षिप्रमेव pataNataNAyanti'tti, अत्यन्तंगर्जन्तीत्यर्थः, गर्जित्वा च 'pavijaAyanti'ttiprakarSeNa विद्युतं कुर्वन्ति, कृत्वाचभगवतस्तीर्थकरस्य जन्मभवनस्य सर्वतः समन्तायोजनपरिमण्डलं क्स्सेत्र्ण्याव्त्। अत्र नैरन्तर्येद्वितीया, निरन्तरंयोजनपरिमण्डलक्षेत्रेइत्यर्थः, नात्युदकं नातिमृत्तिकंयथा स्यात्तथाप्रकर्षण यावता रेणवः स्थगिताभवन्तितावन्मात्रेणोत्कर्षेणेति भावः, उक्तप्रकारेण विरलानि-सान्तराणि घनभावे कर्दमसम्भवात् प्रस्पृष्टानि-प्रकर्षवन्ति स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् यस्मिन् वर्षे तत् प्रविरलप्रस्पृष्टं, अत्र एव रजसां-श्लक्ष्णरेणुपुदगलानां रेणूनां च-स्थूलतमततुद्गलानां विनाशनं दिव्यं-अतिमनोहरं सुरभिगंधोदकवर्षं वर्षन्ति वर्षित्वा च, अथ प्रस्तुतसूत्रमनुश्रियते-त योजनपरिमण्डलं क्षेत्रं निहतरजः कुर्वन्तीति योगः, निहतं-भूय उत्थानाभावेन मन्दीकृतं रजोयत्रतत्तथा, तत्रनिहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि सम्भवति तत आह-नष्टं सर्वथा सश्यीभूतंरजो यत्र तत्तथा, तथा भ्रष्टं वातोद्भूततया योजनमात्रात् दूरतः क्षिप्तं रजो यत्र त्त्त्था। अत एव प्रशान्तं-सर्वथाऽसदिव रजो यत्रतत्तथा, अस्यैवात्यन्तिकताख्यापनार्थमाहौपशान्तं रजो यत्र तत्तथा, कृत्वा च क्षिप्रमेव प्रत्युपशाम्यन्ति, गंधोदकवर्षणानिवर्तन्त इत्यर्थः, अथासां तृतीयकर्त्तव्यकरणावसरः-एवं गंधोदकवर्षणानुसारेण पुष्पवादलकेन-पुष्पवर्षकवार्दलकेन प्राकृतत्वात् तृतीयार्थे सप्तमी पुष्पवर्ष वर्षन्तीति, अत्रैवमित्यादिवाक्यसूचितमिदं सूत्रंज्ञेयम्, 'तचंपिवेउब्विअसमुग्घाएणंसमोहणंतिर त्तापुप्फवद्दलए विउव्वन्ति, सेजहानामए मालागारदारए सिआजाव सिप्पोवगए एगंमहं पुष्फछजिवापुप्फपडलगंवा पुष्फचंगेरीअंवा गहाय रायंगणंवा जावसमन्ता कयग्गहगहिअकरयलपब्मट्ठविप्पमुक्केणं दसद्ध-वण्णेणंकुसुमेणं पुष्फपुंजोवयारकलिअंकरेति एवमेवताओवि उद्धलोगवत्थव्वाओजाव पुप्फवद्दलए विउव्वित्ता खिप्पामेव पतणतणायन्ति जाव जोअणपरिमण्डलं जलयथलयभासुरप्प- भूयस्स बिंटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेहपमाणमित्तं वासं vaasNti'tti। अत्र व्याख्या-तृतीयवारं वैक्रियसमुदघातेन समवघ्नन्ति कोऽर्थः?-संवर्तकवातविकुर्वणार्थंहि यत्वेलाद्वयमपि वैक्रियसमुद्घातेनसमवहननंतत्किलैकंर वमभ्रवालकविकुर्वमार्थं द्वितीयं इदं तु पुष्पवादलकविकुर्वणार्थं तृतीयं, समवहत्य च पुष्पवादलकानि विकुर्वन्ति, सं यथानामको मालाकारदारको मालिकपुत्रः अस्यैव प्रस्तुतकार्ये व्युत्पन्नत्वात् स्याद्यावनिपुण Page #391 -------------------------------------------------------------------------- ________________ 388 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/217 शिल्पोपगतः एकां महतीं 'पुष्पच्छाद्यिकावा' छाद्यते-उपरि स्थग्यते इति छाद्या छाद्यैव छाधिका पुष्पै ता छाधिका पुष्पछाधिका तांपुष्पपटलं वा-पुष्पाधारभाजनविशेषंपुष्पचङ्गेरिकांवा प्रतीतां यावत् समन्तात्रतकलहेयापराङ्मुखीसुमुखीतत्संमुखीकरणायकेशेषुग्रहणंकचग्रहस्तत्प्रकारेण गृहीतं तथा करतलाद्विप्रमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविप्रमुक्तं प्राकृतत्वात् पदव्यत्ययस्ततो विशेषणसमासः तेन कचग्रहगृहीतकरतलप्रभ्रष्टविप्रमुक्तेन दशार्द्धवर्णेन-पञ्चवर्णेन कुसुमेनजात्यपेक्षया एकवचनं कुसुमजातेन पुष्पपुओपचारो-बलिप्रकारस्तेन कलितं करोति, एवमेता अपिऊर्ध्वलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः पुष्पवद्दलए विउव्वित्ता इत्यादिकंयोजनपरिमण्डलान्तंप्राग्वद्व्याख्येयं, वाक्ययोजनातुयोजनपरिमण्डलं यावत् दशार्द्धवर्णस्य कुसुमस्य वर्षवर्षन्तीति, कथंभूतस्यकुसुमस्य? जलजं-पद्मादि स्थल-विचकिलादिभास्वरं-दीप्यमानं प्रभूतं च-अतिप्रचुरं ततः कर्मधारयः भास्वरं च तत् प्रभूतं च भास्वरप्रभूतं जलस्थलजं च तत् भास्वरप्रभूतं च तत्तथा, 'वृन्तस्थायिनः' वृन्तेन-अघोभागवर्तिना तिष्ठतीत्येवंशीलस्य, तथा, वृन्तमघोभागे पत्राण्युपरीत्येवं स्थानशीलस्येत्यर्थः, कथंभूतं वर्षं ? - जान्ववधिक उत्सेधो जानूत्सेधस्तस्य प्रमाणं-द्वात्रिंशदंगुललक्षणं तेन सध्शी मात्रा यस्य स तथा तं, द्वात्रिंशदंगुलानि चैवं-चरणस्य चत्वारिजंघायाश्चतुर्विंशतिजानुनश्चत्वारीति, एवमेवसामुद्रिके चरणादिमानस्य भणनात्, वर्षित्वाच, कियत्पर्यन्तोऽयं 'eva'mityAdivAkyasUcitasUtrasaMgraha इत्याह___यावत् 'कालागुरुपवर तिअत्र यावच्छब्दोऽवधिवाची 'जाव suravarAbhigamaNajoggaM'ti अत्र यावत्करणात् कुंदुरुक्कतुरुक्कडझंतधूवमघमघन्तगंधुद्धआभिरामं सुगंधवरगंधिअंगंधवट्टिभूअं दिव्वंति पर्यन्तं सूत्रं ज्ञेयं, तत्कालागुरुप्रभृतिघूपधूपितं घूपालापकव्याख्या प्राग्वत्, अथ एव 'सुरवराभिगमनयोग्यं' सुरवरस्य-इन्द्रस्याभिगमनाय-अवतरणाय योग्यं कुर्वन्ति, कृत्वा च यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च तत्रैवोपागच्छंति, उपागत्य च यावच्छब्दात् 'भगवओ तित्थयरस्स तित्थयरमायाए ya0' इति ग्राह्यं, आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । अथ रुचकवासिनीदिककुमारीवक्तव्ये प्रथमं पूर्वरुचकस्थानामष्टानां वक्तव्यमाह मू. (218) तेणंकालेणंतेणं समएणंपरुत्थिमरुअगवत्थव्वाओअट्ठदिसाकुमारीमहत्तरिआओ सएहिं 2 कूडेहिं तहेव जाव विहरंति, तंजहा वृ. 'तेणं कालेणं तेणं samaeNa'mityAdi, तस्मिन् काले तस्मिन् समये पौरस्त्यरुचकवास्तव्याः-पूर्वदिग्भागवतिरुचककूटवासिन्योऽष्टौ दिक्कुमारीमहत्तरिकाः स्वकेषुस्वकेषुकूटेषु तथैव यावद् विहरन्ति, तद्यथामू. (219) नंदुत्तराय 1 नंदा 2, आनंदा 3 न्ण्दिव्द्ध्न्ना4| विजया य 5 वेजयंती 6, जयंती 7 अपराजिआ 8 ॥ वृ. नन्दोत्तरा 1 चः समुच्चये नन्दा 2 आनन्दा 3 नन्दिवर्धना 4 विजया 5 चः पूर्ववत् वैजयन्ती 6 जयन्ती 7 अपराजिता 8 इत्येता नामतः क्थिताः। मू. (220) सेसंतंचेवजाव तुब्भाहिंनभाइअव्वंतिकट्ठभगवओतित्थयरस्सतित्थयरमायाए अपुरस्थिमेणं आयंसहत्थगयाओ आगाय्मान्नीओप्रिगाय्मान्नीओचित्त्त्थ्ति। तेणं कालेणं तेणंसमएणंदाहिणरुअवगत्थव्वाओअट्ठ दिसाकुमारीमहत्तरिआओतहेवजावविहरंति, तंजहा Page #392 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 389 वृ.शेषंआसनप्रकम्पावधिप्रयोगभगवद्दर्शनपरस्पराह्वानस्वस्वाभियोगिककृतयानविमानविकुर्बिणादिकं तथैव यावद्युष्माभिर्न भेतव्यमिति कृत्वा भगवतः तीर्थकरस्य तीर्थकरमातुश्च पूर्वरुचकसमागतत्वात्पूर्वतोहस्तगतआदर्शो दर्पणो जिनजनन्योःश्रङ्गारादिविलोकनाथुपयोगी यासां तास्तथा, विशेषणपरनिपातः प्राकृतत्वात्, आगायन्त्यः प्रिगाय्न्त्य्स्तिस्स्त्थ्न्तीति। __अत्रचरुचकादिस्वरूपप्ररूपणेयं-एकादेशेन एकादशेद्वितीयादेशेनत्रयोदशेतृतीयादेशेन एकविंशे रुचकद्वीपे बहुमध्ये वलयाकारोरुचकशैलश्चतुरशीतियोजनसहरण्युच्चः मूले 10022 मध्ये 7023 शिखरे 4024 योजनानि विस्तीर्ण, तस्य शिरसि चतुर्थे सहने पूर्वदिशि मध्ये सिद्धायतनकूटं, उभयोः पार्श्वयोश्चत्वारि 2 दिककुमारीणां कूटानि, नन्दोत्तराद्यास्तेषु वसन्तीति सम्प्रति दक्षिणरुचकस्थानां वक्तव्यमुपक्रम्यते-'तेणं kAleNa'mityAdi, तस्मिन् काले तस्मिन् समये दक्षिणरुचकवास्तव्या इति पूर्वद्रूचकशिरसि दक्षिणदिशि मध्ये सिद्धायतनकूटं उभयतश्चत्वारिरकूटानि,तत्रवासिन्य इत्यर्थः,अष्टौदिक्कुमारीमहत्तरिकाःतथैवयावद्विहरन्ति,तद्यथामू. (221) समाहारा 1 सुप्पइन्ना 2, सुप्पबुद्धा 3 जसोहरा 4 / लच्छिमई 5 सेसवई 6, चित्तगुत्ता 7 वसुंधरा 8 ॥ वृ.समाहारा 1 सुप्रदत्ता 2 सप्रबुद्धा 3 यशोधरा 4 लक्ष्मीवती 5शेषवती 6 चित्रगुप्ता7 वसुन्धरा 8 / मू. (222) तहेवजावतुब्भाहिं नमाइअव्वंतिकट्टु भगवओ तित्थयरस्स तित्थयरमाऊए अ दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति । तेणं कालेणं तेणं समएणंपञ्चत्थिमरुअगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरिआओसएहि 2 जाव विहरति, tN0| वृ. तथैव यावद्युष्माभिर्न भेतव्यमितिकृत्वा जिनजनन्योर्दक्षिणदिग्गतत्वाद्दक्षिणदिग्भागे जिनजननीस्नपनोपयोगिजलपूर्णकलशहस्ता आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । साम्प्रतं पश्चिमरुचकस्थानां वक्तव्यतामाह-'तेणं kAleNa'mityAdi, सर्वं तथैव नवरं पश्चिमरुचकवास्तव्याः-पश्चिमदिग्भागवतिरुचकवासिन्य इति । मू. (223) इलादेवी 1 सुरादेवी 2, पुहवी 3 पउमावई 4 / एगनासा 5 नवमिआ 6, भद्दा 7 सीआय 8 अट्ठमा । वृ. नामान्यासां पद्येनाह-इलादेवी 1 सुरादेवी 2 पृथिवी 3 पद्मावती 4 एकनासा 5 नवमिका 6 भद्रा 7 सीता 8 चः समुच्चये, अष्टमी चेति । मू. (224) तहेव जाव तुब्भाहिं न भाइअव्वंतिकटु जाव भगवओ तित्थयरस्स तित्थयरमाऊए अपञ्चत्थिमेणं तालिअंटहत्थगयाओ आगायमाणीओ परिगायमाणीओ चित्त्त्थ्ति। तेण कालेणं तेणं समएणं उत्तरिल्लरुअगवत्थव्वाओ जाव विहरंति, तंजहा वृ.कूटव्यवस्थातथैव, पश्चिमरुचकागतत्वाजिनजनन्योः पश्चिमदिग्भागेतालवृन्तं-व्यजनं तदहस्तगतास्तिष्ठन्तीति, उदीच्या अप्येवमेतेति तत्सूत्रमाह-'तेणं kAleNa'mityAdi, व्यक्तं, नवरमुत्तररुचकवास्तव्या-उत्तरदिग्भागवतिरुचकवासिन्य इति। मू. (225) अलंबुसा 1 मिस्सकेसी 2, पुण्डरीआ य 3 वारुणी 4 ॥ हासा 5 सव्वप्पभा 6 चेव, सिरी 7 हिरि 8 चेव उत्त्रो॥ Page #393 -------------------------------------------------------------------------- ________________ 390 - जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/225 वृ. नामान्यासां पद्येनाह-अलंबुसा 1मिश्रकेसी 2 पण्डरीका3 चः प्राग्वत् वारुणी 4 हासा 5 सर्वप्रभा 6 चैवेति प्राग्वत् श्रीः7 ही 8 shcottrtH। मू. (226) तहेव जाव वंदित्ता भगवओ तित्थयरस्स तित्थयरमाऊए अं उत्तरेणं चामरहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति । तेणं कालेणं तेणं समएणं विदिसिरुअगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ जाव विहरंति, तंजहा-चित्ताय 1 चित्तकणगा 2, सतेरा 3 यसोदामिणी 4 / तहेव जावन भाइअव्वंतिकट्ठभगवओ तित्थयरस्स तित्थयरमाऊए अचउसुविदिसासु दीविआहत्थगयाओ आगायमाणीओ परिगायमाणीओ चित्त्त्थ्न्तित्ति। तेणं कालेणं तेणं समएणं मज्झिमरुअगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ सएहिं 2 कूडेहिं तहेवजाव विहरंति, तंजहा-वआ आसिआ, सुरुआलगावी। तहेव जाव तुब्भाहिं न भाइयव्वंतिकट्ठभगवओतित्थयरस्स चौरंगुलवजं नामिनालंकप्पंति कप्पेत्ता विअरगं खणंति खणित्ता विअरगे नामिं निहणंति निहणित्ता रयणाण य वैराण य पूरेति 2 त्ता हरिआलिआए पेढं बंधति र त्ता तिदिसिं तओ कयलीहरए विउव्वति, ते णं तेसिं कयलीहरगाणं बहुमज्झदेसभाए तओ चाउस्सालए विउव्वंति, तए णं तेसिं चाउस्सालगाणं बहुमज्झदेसभाए तओ सीहासणे विउव्वंति. तेसिणंसीहा0 अयमेयारूवेवण्णावासे pa0सव्वो वण्णगो भा0| तए णं ताओ रुअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति 2 त्ता भगवं तित्थयरं करयलसंपुडेणं गिण्हति तित्थयरमायरं च बाहाहिं गिण्हंति र ताजेणेव दाहिणिल्ले कयलीहरएजेणेव चाउसालएजेणेव सीहासणे तेणेव उवाच्छंति र ता भगवं तित्थयरं तित्थयरमायरंच सीहासणे निसीयाति र त्ता सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेति 2 ता सुरमिणा गंधवट्टएणंउव्वट्टेति 2 ता भगवंतित्थयरं कयलपुडेण तित्थयरमायरंचबाहासुगिण्हंति र ताजेणेवपुरथिमिल्लेकयलीहरएजेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छंति उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीआवेति 2 ता तिहिं उदएहिं मजाति, तंजहा गंधोदएणं 1 पुष्फोदएणं 2 सुद्धोदएणं, मज्जावित्ता सव्वालंकारविभूसिअंकाति 2 ता भगवंतित्थयरं करयलपुडेणं तित्थयरमायरंवबाहाहिं गिण्हतिर ताजेणेव उत्तरिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छंति 2 ता भगवं तित्थयरं तित्थयरमायरंच सीहासणे निसीआविंति 2 ता आमिओगे देवे सदाविन्ति र ता एवं वयासी खिप्पामेव भोदेवाणुप्पिया! चुल्लहिमवंताओवासहरपव्वयाओगोसीसचंदनकट्ठाइंसाहरह, तएणं ते आमिओगा देवा ताहिं रुअगमज्झवत्थव्वाहिं चौहिं दिसाकुमारीमहत्तरिआहिं एवं वुत्ता समाणा हट्टतुट्ठा जाव विनएणं वयणं पडिच्छंति 2 ता खिप्पामेव चुल्लहिमवंताओ वासहरपव्वयाओ स्र्साइण्गोसीस्च्ण्द्ण्क्त्त्त्थाईसाह्र्ण्ति। तएणं ताओ मज्झिमरुअगवत्थव्वाओ चत्तारी दिसाकुमारी महत्तरिआओ सरगं करेंति 2 ता अरणिं घडेति अरणिं, घडित्ता सरएणं अरणिं महिंति 2 त्ता अग्गिं पाडेंति 2 अग्गिं संधुक्खंति 2 ता गोसीसचंदणकट्टे पक्खिवंति 2 ता अग्गि उज्जालंति समिहाकट्ठाइंपक्खिविन्ति 2 त्ता अग्गिहोमं करेंति 2 ता भूतिकम्मं करेंति 2 ता रक्खापोट्टलिअंबंधन्ति बंधेत्तानानामणि Page #394 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 391 रयणभत्तिचित्ते दुविहे पाहाणवट्टगे गहाय भगवओ तित्थयरस्स कण्णमूलंमि टिट्टिआणिवंति भवौ भयवं पव्वयाउए । तएणंताओ रुअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ भयवंतित्थयां करयलपुडेणंतित्थयरमायरंच बाहाहिं गिण्हंतिगिहित्ताजेणेवभगवओतित्थयरस्सजम्मणभवणे तेणेव उवागच्छंति र त्ता तित्थयरमायरं सयमिजंसि निसीआविंति निसीआवित्ता भयवंतित्थयां माउए पासे ठवेति ठवित्ता आगायमाणीओ परिगायमाणीओ चित्तुण्तीति। दृ. कूटव्यवस्था तथैव, उत्तररुचकागतत्वाजिनजनन्योरुत्तरदिग्भागे चामरहस्तगता आगायन्त्यः परिगायन्त्यसतिष्ठन्ति । अथ विदिगरुचकवासिनीनामागमनावसरः 'teNaMkAleNa'mityAdi, व्यक्तं, नवरंविदिगरुचकवास्तव्यास्तस्यैवरुचकपर्वतस्य शिरसि चतुर्थे सहने चतसृषु विदिक्षु एकैकं कूटं तत्र वासिन्यश्चतन विदिककुमार्यो यावद् विहरन्ति, इमाश्च स्थानाङ्गे विद्युत्कुमारीमहत्तरिकाइत्युक्ता इति, एतासांचैशान्यादिक्रमेण नामान्येवं-चित्रा 1चःसमुच्चयेचित्रकनका 2 शतेरा 3 सौदामिनी 4 तथैवयावन्न भेतव्यमितिकृत्वा, विदिगागतत्वात् भगवतस्तीर्थकरस्य तीर्थकरमातुश्च चतसृषु विदिक्षु दीपिकाहस्तगता आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । अथ मध्यरुचकवासिन्य आगमितव्याः तस्मिन्काले तस्मिन् समये मध्यरुचकवास्तव्या- मध्यभागवतिरुचकवासिन्यः, कोऽर्थः? -चतुर्विंशत्यधिकचतुःसहस्रप्रमाणे रुचकशिरोविस्तारे द्वितीयसहस्रचतुर्दिग्वतिषु चतुषुकूटेषुपूर्वादिक्रमेणचतम्रस्ता वसन्तीत्यर्थः,श्रीअभयदेवसूरयस्तुषष्ठाङ्गवृत्तो मल्लयध्ययने 'मज्झिमरुअगवत्थव्वा' इत्यत्र रुचकद्वीपस्याभ्यन्त-रार्द्धवासिन्यैत्याहुः, अत्रतत्वंबहुश्रुतगम्यं, चतम्रो दिक्कुमारिका यावद् विहरन्ति, तद्यथा-रूपा 1 रूपासिका 2 सुरूपा 3 रूपकावती 4, तथैव युष्माभिर्न मेतव्यमितिकृत्वा भगवतीस्तीर्थकरस्य चतुरंगुलवर्ज नाभिनालं कल्पयन्ति कल्पयित्वा च विदरकं-गर्ता खनन्ति खनित्वा च विदरके कल्पितां तां नाभिं निधानयन्ति, निधानयित्वा च रत्तनैश्च वज्रेश्च प्राकृतत्वाद् विभक्तिव्यत्ययः पूरयन्ति पूरयित्वा च हरितालिकाभिः-दूर्वाभिः पीठंबनन्ति-पीठंबध्वातदुपरिहरितालिका वपन्तीत्यर्थः, वितरकखननादिकंच सर्व भगवदवयवस्याशातनानिवृत्यर्थं, पीठंबध्वाचत्रिदिशिपश्चिमावर्जदिकत्रये त्रीणि कदलीगृहाणि vi0, ततस्तेषां कदलीगृहाणां बहुमध्यदेशभागे त्रीणि चतुःशालकानिभवनविशेषान् vi0, ततस्तेषा चतुःशालकानां बहुमध्यदेशभागेत्रीण सिंहासनानि विकुर्वन्ति, तेषां सिंहासनानामयमेताशो वर्णव्यासः प्रज्ञप्तः, सिंहासनानां सर्वोवर्णकः पूर्व्व्द्भ्न्नित्व्य्ः। ___ सम्प्रति सिंहासनविकुर्वणानन्तरीयकृत्यमाह-'तएणंताओरुअगमज्झवत्थव्वाओचत्तारि दिसाकुमारीओऽइत्यादि, ततस्तारुचकमध्यवास्तव्याःचतम दिक्कुमारीमहत्तरिका यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च तत्रैवोपागच्छंति उपागत्य च भगवन्तं तीर्थकरं करतलसम्पुटेन तीर्थकरमातरंच बाहाभिर्गृह्णन्ति गृहीत्वा च यत्रैव कदलीगृहं यत्रैव चतुःशालकं यत्रैव चसिंहासनं तत्रैवोपागच्छंति, उपागत्य च भगवन्तं तीर्थकरं तीर्थकरमातरं च सिंहासने निषादयन्तिउपवेशयन्ति निषाद्य च शतपाकैः सहस्रपाकैः-शतकृत्वोऽपरापरौषधिरसेन कार्षापणानांशतेन वायत्पक्वं तच्छतपाकमेवं सहस्रपाकमपि बहुवचनं तथाविधसुरभितैलसंग्रहार्थं तैलैरभ्यङ्गयंति Page #395 -------------------------------------------------------------------------- ________________ 392 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/226 तैलमभ्यंजयंतीत्यर्थः, अभ्यङ्गयित्वा च सुरभिणा गंधवर्तकेन गंधद्रव्याणां-उत्पलकुष्ठादीनामुद्वर्तकेन-चूर्णपिण्डेन गंधयुक्तगोधूमचूर्णपिण्डेन वा उद्वर्तयन्तिप्रक्षिततैलापनयनं कुर्वन्ति उद्वर्त्यच भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरंच बाह्वोर्गृह्णन्ति गृहीत्वा च यत्रैव पौरस्त्यं कदलीगृहं यत्रैव चतुःशालं यत्रैव च सिंहासनं तत्रैवोपागच्छंति उपागत्य च भगवन्तं तीर्थकरं तीर्थकरमातरंच सिंहासने निषादयन्तिनिषाद्य च त्रिभिरुदकैर्मजयंति-स्नपयंति, तान्येव त्राणि दर्शयति- 'तद्यथे' त्यादिना, गंधोदकेन-कुंकुमादिमिश्रितेन पुष्पोदकेन-जात्यादिमिश्रितेन शुद्धोदकेन-केवलोदकेन, मज्जयित्वा सर्वालङ्कारविभूषितौ कुर्वन्ति, मातृपुत्राविति शेषः, कृत्वा चभगवन्तं तीर्थकरंकरतलपुटेन तीर्थकरमातरंच बाहाभिर्गृह्णन्ति गृहीत्वाच यत्रैवोत्तराहंकदलीगृहं यत्रैवचचतुःशालकंयत्रैवचसिंहासनंतत्रैवौपागछंति उपागत्यचभगवन्ततीर्थकरंतीर्थकरमातरं च सिंहासने निषादयन्ति निषाद्य च आभियोगान् देवान् शब्दयन्ति शब्दयित्वा च एवमावादिषुः-क्षिप्रमेव भोदेवानुप्रियाः! क्षुद्रहिमवतोवर्षधरपर्वताद्गोशीर्षचन्दनकाष्ठानि संहरतसमानयत, ततस्तेआभियोगादेवास्ताभी रुचकमध्यवास्तव्याभिश्चतसृभिर्दिकुमारीमहत्तरिकाभिरेवं-अनन्तरोक्तमुक्ताः-आज्ञप्ताः सन्तः हृष्टतुष्ट इत्यादि यावद् विनयेन वचनं प्रतीच्छंतिअङ्गीकुर्वन्ति प्रतीष्यच क्षिप्रमेव क्षुद्रहिमवतोवर्षधरपर्वतात्सरसानिगोशीर्षचन्दनकाष्ठानि स्ण्ह्र्न्ति। ततस्तेमध्यरुचकवास्तव्याश्चतम्रो दिक्कुमारीमहत्तरिकाःशरकं-शरप्रतिकृति-तीक्ष्णमुखमग्न्युत्पादकं काष्ठविशेषं कुर्वन्ति, कृत्वा च तेनैव शरकेन सह अरणिं-लोकप्रसिद्धं काष्ठविशेषं घटयन्ति-संयोजयन्ति, घटयित्वाच शरकेनाग्निमध्नन्ति,मथित्वाचाग्निपातयन्ति, पातयित्वा चाग्निसन्धुक्षन्ति-सन्दीपयन्ति, सन्धुक्ष्यच गोशीर्षचन्दनकाष्ठानिप्रस्तावात्खण्डशः कृतानीति बोध्यं याशैश्चन्दनकाष्ठेरग्निरुद्दीपितः स्यात् ताशानीतिभावः, प्रक्षिपन्ति, प्रक्षिप्य पूर्वोहि काष्ठप्रक्षेपोऽग्न्युद्दीपनाय अयंच रक्षाकरणायेति विशेषः, प्रक्षिप्य च अग्निहोमं कुर्वन्ति, कृत्वाचभूतेः-भस्मनः कर्म-क्रिया तां कुर्वन्ति, येन प्रयोगेणेन्धनानि भस्मरूपाणिभवन्ति तथा कुर्वन्तीत्यर्थः, कृत्वा च जिनजनन्योः शाकिन्यादिदुष्टदेवताभ्यो द्दगदोषादिभ्यश्च रक्षाकरी पोट्टलिकांबजन्ति, बध्ध्वाच नानामणिरत्नानां भक्ती-रचनातया विचित्रौ द्वौपाषाणवृत्तगोलको पाषाणगोलकावित्यर्त गृह्णन्ति गृहीत्वा च भगवतस्तीर्थकरस्य कर्णमूले टिट्टिआवेतीत्यनुकरणशम्दोऽयं तेन टिट्टिआति-परस्परं ताडनेन टिट्टीतिशब्दोत्पादनपूर्वकं वाद्य्न्तीत्य्र्थ्ः। अनेन हि बाललीलावशादन्यत्र व्यासक्तंभगवन्तंवक्ष्यमाणाशीर्वचनश्रवणेपटुंकुर्वन्तीति भावः, तथाकृत्वाच भवतु भगवान्पर्वतायुः 2 इत्याशीर्वचनंददतीति, ततः-उक्तसकलकार्यकरणानन्तरं ता रुचकमध्यवास्तव्याश्रतम्रो दिक्कुमारीमहत्तरिका भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरंचबाहाभिर्गृह्णन्ति गृहीत्वाच यत्रैव भगवतस्तीर्थकरस्य जन्मभवनंतत्रैवोपागच्छंति उपागत्यचतीर्थकरमातरंशय्यायांनिषादयन्तिनिषाद्यच भगवन्तं तीर्थकरंमातुः पार्वेस्थापयन्ति, स्थापयित्वा च नातिदूरासन्नगा आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति, एतासांच मध्येऽष्टावधोलोकवासिन्यो गजदन्तगिरिणामधोभवनवासिन्यः, यत्वेतदधिकारसूत्रे 'सएहिं 2 कूडेहि' इति पदं तदपरसकलदिक्कुमार्यधिकारसूत्रपाठसंरक्षणार्थ, साधारणसूत्रपाठे हि यथासम्भवं विधिनिषेधौ समाश्रयणीयाविति, ऊर्ध्वलोकवासिन्योऽष्टौ नन्दनवने योजनपञ्चशतिककूटवासिन्यः अन्याश्च Page #396 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 393 सर्वाअपिरुचकसत्ककूटेषु योजनसहस्रोषु मूले सहस्रयोजनविस्तारेषु शिरसि पञ्चशतविस्तारेषु वसन्ति । उक्तं षटपञ्चाशददिक्कुमारीकृत्यमिति । अषेन्द्रकृत्यावसरः मू. (227) तेणं कालेणं तेणं समएणं सक्के नामदेविंदे देवराया वजपाणी पुरंदरे सयकेऊ सहस्सक्खे मघवं पागसासणे दाहिणद्धलोकाहिवई बत्तीसविमाणावाससयसहस्साहिवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे आलैयमालमौडे नवहेमचारुचित्तचंचलकुण्डलविलिहिज्जमाणगंडे भासुरबोंदी पलंबवनमाले महिद्धीए महज्जुईए महाबले महायसे महानुभागे महासोक्खे सोहम्मे कप्पे सोहम्मवडिंसए विमाणे संभाए सुहम्माए सक्कंति सीहास्न्न्ण्सि। सेणंतत्य बत्तीसाए विमाणावाससयसाहस्सीणंचौरासीएसामानिअसाहस्सीणंतायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनिआणं सत्तण्हं अनिआहिवईणं चउण्हं चौरासीणं आयरक्खदेवसाहस्सीणं अन्नोसिं च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवचं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावचं कारेमाणे पालेमाणे महयाहयनट्टगीयवाइयतंतीतलतालतुडिअएघनमुइंगपडुपडहवाइअरवेणं दिव्वाइं भोगभोगाइं भुंजमाणे विह्रि। तए णं तस्स सक्कस्स देविंदस्स देवरन्नो आसणं चलै, तए णं से सक्के जाव आसणं चलिअंपासइ र त्ताओहिं पउंजइपउंजित्ता भगवंतित्थयरं ओहिणा आभोएइ र त्ता हट्टतुट्ठचित्ते आनंदिए पीइमणे परमसोमनस्सिए हरिसवसविसप्पमाणहिअएधाराहयकयंबकुसुमचंचुमालइअऊसविअरोमकूवे विअसिअवरकमलनयणवयणे पचलिअवरकडगतुअकेऊरमौडे कुंडलहारविरायंतवच्छे पालंबपलम्बमाणघोलंतभूसणधरे ससंभमं तुरिअंचवलं सुरिदै सीहासणाओ अब्भुट्टेइ 2 ता पायपीढाओ पञ्चोरुहै 2 त्ता वेरुलिअवरिहरिट्ठांजणनिउणोविअमिसिमिसिंतमणिरयणमंडिआओ पाउआओओमुऐ2 ताएगसाडिअंउत्तरासंगकरेइ 2त्ताअंजलिमौलियग्गहत्थे तित्थयरामिमुहे सत्तट्ट पयाइं अनुगच्छइ 2 त्ता वामं जाणुं अंचेइ 2 ता दाहिणं जाणुं धरणीअलंसि साहटु तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेइ 2 ता ईसिं पञ्चुण्णमै 2 ता कडगतुडिअर्थमिआओ भुआओ साहरै 2 त्ता करयलपरिग्गहिअंसिरसावत्तं मत्थए अंजलिं कट्ठ एवं वयासी नमोत्थु णं अरहंताणं भगवंताणं, आइगराणं तित्थयराणं सयंसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपजोअगराणं, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं, धम्मदयाणं धम्मदेसयाणंधण्मनायगाणं धम्मसारहीणंधम्मवरचाउरंतचक्कवट्टीणं, दीवो ताणं सरणं गई पैट्टा अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं, जिणाणं जावयाणं तिन्नाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सव्वन्नृणं सव्वदरिसीणं सिवमयलमरुअमणंतमक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं स्ण्प्त्तान्न्ण्न्मोजिन्नान्न्ण्जिअभ्यान्न्ण्। नमोऽत्युणंभगवओ तित्थगरस्स आइगरस्स जाव संपाविउकामस्स, वंदामिणं भगवंतं तत्थगयं इहगए, पासौ मे भयवं! तत्थगए इहगयंतिकट्ठ वंदै नमसइ 2 ता सीहासणवरंसि पुरत्यामिमुहे सन्निसण्णे । ते णं तस्स सक्कस्स देविंदस्स देवरन्नो अयमेआरूवे जाव संकप्पे समुप्पज्जित्था-उप्पन्ने खलु भो जंबु भो जंबुद्दीवे दीवे भगवं तित्थयरे तं जीयमेयं Page #397 -------------------------------------------------------------------------- ________________ 394 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 5/227 ती अपचुप्पन्नमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थयराणं जग्णमहिमं करेत्तए, तं गच्छामि णं अपि भगवओ तित्थगरस्स जम्मणमहिमं करेमित्तिकट्टु एवं संपेहेइ 2 त्ता हरिणेगमेसिं पायत्ताणीयाहिवै, देवं सद्दावेति 2 त्ता एवं वयासी खिप्पामेव भो देवाणुप्पिआ ! सभाए सुहम्माए मेघोघरसिअं गंभीरमहुरयरसद्दं जोयणपरिमण्डलं सुघोसं सूसरं घंटं तिक्खुत्तो उल्लालेमाणे 2 महया महया सद्देणं उग्घोसेमाणे 2 एवं वयाहि आणवेइ णं भो सक्के देविंदे देवराया गच्छइ णं भो सक्के देविंदे देवराया जंबुद्दीवे 2 भगवओ तित्थयरस्स जम्मणमहिमं करित्तए, तंतुब्भेवि णं देवाणुप्पिआ ! सव्विद्धीए सव्वजुईए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वनाडएहिं सव्वोवरोहेहिं सव्वपुप्फगंधमल्लालंकारविभूसाए सव्वदिव्वतुडिअसद्दसण्णिणाएणं महया इद्धीए जाव रवेणं निअयपरिआलसंपरिवुडा सयाइं 2 जाणविमाणवाहणाइं दुरूढा समाणा अकालपरिहीणं चेव सक्कस्स जाव अंतिअं पाउब्भ्व्ह्। तए णं से हरिणेगमेसी देवे पायत्ताणीयाहिवई सक्केणं 3 जाव एवं वृत्ते समाणे तुट्ठ जाव एवं देवोत्ति आणाए विनएणं वयणं पडिसुणेइ 2 त्ता सक्कस्स 3 अंतिआओ पडिनिक्खमै 2 त्ता जेणेव सभाए सुहम्माए मेघोघरसिअंगम्भीरमहुरयरसद्दा जो अणपरिमण्डला सुघोसा घंटा तेणेव उवागच्छइ 2 त्ता तं मेघोघरसि अगम्भीरमहुरयरसद्द जोअणपरिमण्डं सुघोसं घंटं तिक्खुत्तो उल्लालेइ । तणं तीसे मेघोघरसि अगम्भीरमहुरयरसद्दाए जो अणपरिमण्डलाए सुघोसाए घंटाए तिक्खुत्तो उल्लालि आए समाणीए सोहम्मे कप्पे अन्नेहिं एगूणेहिं बत्तीसविमाणावाससयस हस्सेहिं अन्नाई एगूणाई बत्तीसं घंटासयसहस्साइं जमगसमगं कणकणारावं काउं पयत्ताइं हुत्था इति तए णं सोहम्मे कप्पे पासायविमाणनिक्खुडावडिअसद्दसमुट्ठि अघंटापडेंसु आसयसहस्ससंकुले जाए आवि होत्या इति, तए णं तेसिं सोहम्मकप्पवासीणं बहूणं वेमाणियाणं देवाण य देवीण य एगंतरैपसत्तणिचपमत्तविसयसुहमुच्छिआणं सूसरघंटारसि अविउलबोलपूरिअचवलपडिबोहणे कए समाणे घोसणकोऊहलदिण्णकण्णएगग्गचित्तउवउत्तमाणसाणं से पायत्ताणी आहिवई देवे तंसि घंटारवंसि निसंतमडिसंतंसि समाणंसि तत्थ तत्थ तहिं 2 देसे महया महया सद्देणं उग्घोसेमाणे 2 एवं वयासीति हंत ! सुणंतु भवंतो बहवे सोहम्मकप्पवासी वैमाणिअदेवा देवी अ सोहम्मकप्पवइणो इणमो वयणं हि असुहत्थं- आणावै णं भो सक्के तं चेव जाव अंतिअं पाउब्भवहत्ति, तए णं ते देवा देवीओ अ एअमट्टं सोचा हट्टतुट्ठ जाव हिअआ अप्पेगइआ वंदणवत्तिअं एवं पूअणत्तिअं सक्कारवत्तिअं सम्माणपत्तिअं दंसणवत्तिअंजिनभत्तिरागेणं अप्पेगइआतं जीअमेअं एवमादित्तिकट्टु जाव पाउब्भवंतित्ति । तणं से सक्के देविंदे देवराया ते विमाणिए देवे देवीओ अ अकालपरिहीणं चेव अंतिअं पाउब्भवमाणे पासइ 2 त्ता हट्टे पालयं नामं आमिओगिअं देवं सद्दावेइ 2 त्ता एवं वयासीखिप्पामेव भो देवाणुप्पिआ ! अनेगखम्भसयसण्णिविट्टं लीलट्ठियसालभंजिआकलिअं हामि औसभतुरगणरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपौमलयभत्तिचित्तं खंभुग्गवयवैरवेइआपरिगयाभिरामं विज्जाहरजमलजुअलजंतजुत्तंपिव अच्चीसहस्समालिणीअं Page #398 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 395 रूवगसहस्सकलिअंभिसमाणंचक्खुल्लोअणलेसंसुहफासंसस्सिरीअलवंघंटावलिअमहुरमणहरसरं सुहं कंतं दरिसणिज्जं निउणोविअमिसिमिसिसिंतमणियणघंटिआजालपरिक्खित्तं जोयणसहस्सवच्छिण्णं पञ्चजोअणसयमुविद्धं सिग्धं तुरिअंजइणनिव्वाहि दिव्वं जाणविमाणं विउब्वाहि 2 त्ता एअमाणत्ति पञ्चप्पिणाहि । वृ. तेणं kAleNa'mityAdi, तस्मिन् काले तस्मिन् समये इत्यत्र समयो दिक्कुमारीकृत्यानन्तरीयत्वेन विशेषणीयः शक्रो नाम सौधर्माधिपतिरित्यादिव्याख्यानंकल्पसूत्रटीकादौ प्रसिद्धात्वात्रात्र लिख्यते, अथ वन्दननमस्करणानन्तरं शक्रस्य सिंहासनोपवेशने यदभूत्तदाह ___ 'ततः' सिंहासनोपवेशनानन्तरंतस्य शक्रस्य देवेन्द्रस्य देवराज्ञःअयमेताशो यावत्सङ्कल्पः समुदपद्यत, कोऽसावित्याह-उत्पन्नः खलु भो! जंबूद्वीपे द्वीपे भगवांस्तीर्थकरः तस्माजीतमेतदतीतप्रत्युत्पन्नानागतानांशक्राणांदेवेन्द्राणां देवराज्ञांतीर्थक-राणांजन्ममहिमां कतुतद्गच्छामि णमिति प्राग्वत् अहमपि भगवतस्तीर्थकरस्य जन्ममहिमांकरोमीतिकृत्वा-इतिहेतुमदभाव्यैवंवक्ष्यमाणं सम्प्रेक्षतेसम्प्रेक्षयच हरेः-इन्द्रस्य निगम-आदेश-मिच्छतीति हरिनिगमेषीतं अथवा इन्द्रस्य नैगमेषी नामा देवस्तं पदात्यनीकाधिपतिं देवं शब्दयति शब्दयित्वा चैवमवादीत्, किमवादीदित्याह-क्षिप्रमेव भोदेवानुप्रिया! सभायां सुधर्मायां मेघानामोघः-संघातो मेघौघस्तस्य रसितं-गर्जितं तद्वद् गम्भीरो मधुरतरश्च शब्दो यस्याः सा तथा तां योजनप्रमाणं परिमण्डलंभावप्रधानत्वान्निर्देशस्य पारिमाण्डल्यं-वृत्तत्वं यस्याः सा तथा तां शब्दो यस्याः सा तथा तां सुघोषांनाम सुस्वरांघंटांत्रिकृत्वः-त्रीन्वारान् उल्लालयन् 2-ताडयन् 2 महता 2 शब्देनोदघोषयन् 2 एवं वद-आज्ञापयति भो देवाः! शक्रो देवेन्द्रो देवराजा, किमित्याह गच्छति भोः! शक्रो देवेन्द्रो देवराजाजंबूद्वीपेद्वीपे भगवतस्तीर्थकरस्य जन्ममहिमां कर्तु, सामान्यतोजिनवर्णके प्रक्रान्तेऽपि यजम्बूद्वीपनामग्रहणंतजम्बूद्वीपप्रज्ञप्तयधिकारात्, तद्यूयमपि देवानुप्रियाः! सर्वद्धर्यासर्वद्युत्यासम्वबलेन सर्वसमुदायेन सर्वादरेण सर्वविभूषया सर्वदिव्यत्रुटितशब्दसन्निनादेन महत्या ऋद्धया यावद्रवेण अत्राव्याख्यातपदानि यावत्पदसंग्राह्यं च प्राग्वत् निजकपरिवासरम्परिवृताः स्वकानि स्वकानि यानविमानानि प्राग्वत् वाहनानि-शिबिकादीन्यारूढाः सन्तोऽकालपरिहीणं-निर्विलम्बयथा स्यात्तथा चैवोऽवधारणेशक्रस्ययावत्करणात् देवेन्द्रस्य देवराज्ञःइतिपदद्वयंग्रह्यंअन्तिकं समीपंप्रादुर्भवत,अथस्वाभ्यादेशानन्तरंहरिणेगमेषीयदकरोत्तदाह___'तए णं से hariNegamesI'ityAdi, ततः स हरिणेगमेषी देवः पदात्यनीकाधिपति शक्रेण देवेन्द्रेण देवराज्ञाएवमुक्तः सन् हृष्टैत्यादियावदेवं देवैति आज्ञया विनयेन वचनंप्रतिशृणोति प्रतिश्रुत्य च शक्रान्तिकात्प्रतिनिष्कामति प्रतिनिष्फम्यच यत्रैवसभायांसुधर्मायां मेघौघरसितगम्भीरमधुरतरशब्दा योजनपरिमण्डला सुघोषा घंटा तत्रैवोपाच्छति उपागत्य च तां मेघौघरसितगम्भीरमधुरतरशब्दांयोजनपरिमण्डलासुघोषांघंटांत्रिकृत्वौल्लालयतीति, उल्लालनान्तरंयदजायततदाह 'तएणंतीसे मेघोघरसिअगम्भीरमुहरयर' इत्यादि, ततः-उल्लालनानन्तरंतस्यां मेघौघरसितगम्भीरमधुरतरशब्दायां योजनपरिमण्डलायां सुघोषायां घंटायां त्रिकृत्व उल्लालितायां सत्यां सौधर्मे अल्पेअन्येषुएकोनेषुद्वात्रिंशतविमानरूपा येआवासा-देववासस्थानानि तेषां शतसहस्रेषु, अत्र सप्तम्यर्थे तृतीया, अन्यान्येकोनानि द्वात्रिंशद् घंटाशतसहस्राणि यमकसमकं-युगपत् कणकणारावं कर्तुं प्रवृत्तान्यप्यभवन्, अत्रापिशब्दो भित्रक्रमत्वात् घंटाशतसहस्राण्यपि इत्येवं Page #399 -------------------------------------------------------------------------- ________________ 396 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/227 . योजनीयः,अथघंटानादतो यत्प्रवृत्तं तदाह-'ततो' घंटानांकणकणारावप्रवृत्तेरनन्तरंसौधर्मः कल्पः प्रासादानां विमानानां वा ये निष्कुटा-गम्भीरप्रदेशास्तेषु ये आपतिताः-सम्प्राप्ताः शब्दाः-शब्दवर्गणापुदग-लास्तेभ्यः समुत्थितानि यानि घंटाप्रतिश्रुतां-घंटासम्बन्धिप्रतिशब्दानां शतसहस्राणि तैः संकुलो जातश्चाप्यभूत,-घंटायां महता प्रयलेन ताडितायां ये विनिर्गताः शब्दपुद्गला-स्तप्रतिघातवशतःसर्वासुदिक्षु विदिक्षुच दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलोऽपि सौधर्माः कल्पोबधिर उपजायतैति, एतेन द्वादशयोजनेभ्यःसमागतःशब्दः श्रोत्रग्राह्यो भवति न परतः ततः कथमेकत्र ताडितायां घंटायां सर्वत्र तच्छब्दश्रुतिरुपजायत इति यदुच्यते तदपा-कृतमवसेयं, सर्वत्र दिव्यानुभावतस्तथारूपप्रतिरूपशब्दोच्छलने यथोक्तदोषासम्भवात्, एवं शब्दमये सौधर्मे कल्पे साते पदातिपतिर्यदकरोत् तदाह-'तए णमित्यादि, ततः-शब्दव्याप्तयनन्तरं तेषां सौधर्मकल्पासिनांबहूनां वैमानिकानां देवानां देवीनांचएकान्तेन रतौ-रमणे प्रसक्ता-आसक्ता अत एव नित्यप्रमत्ता विषयसुखेषु मूर्छिता-अध्युपपन्नास्ततः पदत्रयस्य पदद्वय 2 मीलनेन कर्मधारयस्तेषांसुस्वरायापंक्तिरथन्या-येन सुघोषा घंटा तस्याः रसितंतस्माद् विपुलः-सकलसौधर्मदेवलोककुक्षिम्भरिओण्बोलः-कोलाह-लस्तेन, अत्रतृतीयालोपः प्राकृतत्वात, त्वरितं-शीघ्रं चपले-असम्भ्रमेप्रतिबोधने कृते सतिआमिकालसम्भाव्यमाने घोषणे कुतूहलेन-किमिदानीमुदघोषणं भविष्यतीत्यात्मकेन दत्तौ की यैस्ते तथा, एकाग्रं-घोषणश्रवणैकविषयं चित्तं येषां ते तथा, एकाग्रचित्तत्वेऽपि कदाचिन्नोपयोगः स्याच्छाग्रस्थ्यवशादत आह-उपयुक्तमानसाः-शुश्रूषितवस्तुग्रहणपटुमनसस्ततो विशेषणसमास- स्तेषां स पदात्यनीकाधिपतिर्देवस्तस्मिनघंटारवे नितरांशान्तः-अत्यन्तमन्दभूतः ततःप्रकर्षण-सर्वात्मना शान्तः प्रशान्तः ततश्छिन्नप्ररूढ इत्यादाविव विशेषणसमासस्तस्मिन् सति, तत्र तत्र- महति देशे तस्मिन् 2-देशैकदेशे महता 2 शब्देन-तारतारस्वरेण उदघोषयन् 2 एवमवादीत हंतसुण मित्यादि, हन्त! इतिहर्षे सच स्वस्वस्वामिनाऽऽदिष्टत्वात् जगदुरुजन्ममहकरणार्थकप्रस्थानसमारम्भाच, श्रृण्वन्तुभवन्तो बहवः सौधमकल्पवासिनोवैमानिकादेवादेव्यश्च सौधर्मकल्पपतेरिदं वचनंहितं-जन्मान्तरकल्याणावहं सुखं तद्भवसम्बन्धितदर्थमाज्ञापयति, भोदेवाः! शक्रःतदेव ज्ञेयं, याक्सूत्रेशक्रेणहरिनैगमेषिपुर उदघोषयितव्यमादिष्टंयावप्रादुर्भवत __ अथशक्रादेशानन्तरंयद्देवविधेयंतदाह-ततस्ते देवा देव्यश्च एनानन्तरोदितमर्थं श्रुत्वा हृष्टतुष्टयावद् हर्षवसविसर्पदहदयाः अपि सम्भावनायामेककाः-केचन वन्दनं-अभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरूपं तत्प्रत्ययं तदस्माभिस्त्रभुवनभट्टारकस्य कर्तव्यमित्येवंनिमित्तं एवं पूजनप्रत्ययं पूजन-गन्धाल्यादिभिःसमभ्यर्चनंएवं 'सत्कारप्रत्ययं सत्कारः-स्तुत्यादिभिर्गुणोत्रतिकरणंसन्मानो-मानसप्रीतिविशेषस्तत्प्रत्ययं दर्शनं-अष्टपूर्वस्य जिनस्य विलोकनंतप्रत्ययं कुतूहलं-तत्र गतेनास्मतप्रभुणा किंकर्तव्यमित्यात्मकंतप्रत्ययं, अप्येककाः शक्रस्य वचनमनुवर्तमानाः नहिप्रभुवचनमुपेक्षणीयमितिभृत्यधर्ममनुश्रयन्तःअप्येककाः अन्यमन्यमित्रमनुवर्तमाना मित्रगमनानुप्रवृत्ता इत्यर्थः अप्येकका जीतमेतद् यत्सम्यग्दृष्टिदेवैर्जिनजन्ममहे यतनीयं, 'evamAdI'tyAdikamAgamananimittamitikRtvA-चित्तेऽवधार्ययावच्छब्दात् 'अकालपरिहीणंचेवसक्कस्स देविंदस्स देवरन्नो' 'इति ग्राह्यं, अन्तिकं प्रादुर्भवन्ति, अथ शक्रस्येतिकर्तव्यमाह Page #400 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 397 'taeNa'mityAdi, ततः शक्रो देवेन्द्रोदेवराजातान् बहून्वैमानिकान् देवान् उपतिष्ठमानान् पश्यति हष्टवाच हट्टतुट्ठ इत्येकदेशेन सर्वोऽपिहर्षालापको ग्राह्यः, पालकनामविमानविकुर्वणाधिकारिणमाभियोगिकंदेवंशब्दयन्ति, शब्दयित्वा च एवमवादीत्, यदवादीत्तदाह-khippAmeva'tti, इदंयानविमानवर्णकंप्राग्वत्, नवरंयोजनशतसहसविस्तीर्णमित्यत्र प्रमाणांगुलनिष्पन्नंयोजनलक्षं ज्ञेयं, ननुवैक्रियप्रयोगजनितत्वेनोत्सेधांगुलनिष्पन्नत्वमप्यस्य कुतो नेतिचेन 'नगपुढविविमाणाई मिणसुपमाणंगुलेणंतु' इथिवचनात् अस्य प्रमाणांगुलनिष्पन्नत्वंयुक्तिमत्, नच 'नगपुढविविमाणाई तिवचनंशाश्वतविमानापेक्षयान यानविमानापेक्षयेत्तिज्ञेयंअस्योत्सेधांगुलप्रमाणनिष्पन्नत्वे जंबूद्वीपान्तः सुखप्रवेशनीयत्वेन नन्दीश्वरे विमानसंकोचनस्य वैयर्थ्यांपत्तेः, तथा श्रीस्थानाङ्गे चतुर्थाध्ययने ऽचत्तारि लोगेसमा पन्नत्ता, तंजहा ___ अपइट्टाणे नरए 1 जंबुद्दीवे दीवे 2 पालए जाणविमाणे 3 सव्वट्ठसिद्धे महाविमाणे 4 इत्यत्रापि पालकविमानस्य जंबूद्वीपादिभिःप्रमाणतःसमत्वंप्रमाणांगुलनिष्पन्नत्वेनैवसम्भवतीति दिक्, तथा पञ्चशतयोजनोच्चं शीघ्रं त्वरितजवनं, अतिशयेन वेगवदित्यर्थः, निर्वाहि-प्रस्तुतकार्यनिर्वहणशीलं पश्चात्पूर्वपदेन कर्मधारयः, एवंविधं दिव्यं यानविमानं विकुर्वस्व विकुळच एतामाज्ञप्तिं प्रत्यर्पय, कृतकृत्यो निवेदय इत्यर्थः । तदनु यदनुतिष्ठति स्म पालकस्तदाह मू. (228) तए णं से पालयदेवे सक्केणं देविंदेणं देवरन्ना एवं वुत्ते समाणे हट्टतुट्ठ जाव वेउब्विअसमुग्घाएणं समोहणित्ता तहेव करेइ इति, तस्स णं दिव्वस्स जाणवमाणस तिदिसिं तओ तिसोवाणपडिरूवगा वण्णओ, तेसिणं पडिरूवगाणंपुरओपत्तेअंर तोरणावण्णओजावपडिख्वा । तस्सणंजाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे, सेजहा नामएआलिंगपुखरेइ वा जाव दीविअचम्मेइ वा अनेगसंकुकीलकसहस्सवितते आवडपच्चावडसेढिपसेढिसुत्थिअसोवत्थिअवद्धमाण पूसमामवमच्छंडगमगरंडगजारमारफुल्लावलीपमपत्तसागरतरंगवसंतलयप उलयभत्तिचित्तेहिं सच्छाएहिं सप्पमेहिं समरीइएहिं सउञ्जोएहिं नानाविहपञ्चवण्णेहिं मणीहिं उवसोमिए । तेसि णं मणीणं वण्णे गंधे फासे अभाणिअव्वे जहा रायप्पसेणइज्जे, तस्स णं भूमिभागस्सबहुमज्झदेसभआए पिच्छाघरमण्डवे अनेगखम्भसयसण्णिविटेवण्णओजावपडिरूवे, तस्स उल्लोए पउमलयभत्तिचित्ते जाव सव्वतवणिजमए जाव पडिरूवे, तस्स णं मंडवस्स बहुसमर मणिजस्सभूमिभागस्स बहुमज्झदेसभागंसिमहंएगा मणिपेढिआअट्ठजोअणाइंआयामविक्खम्भेणं चत्तारि जोअणाई बाहल्लेणं सव्वमणिमयी वण्णओ, तीए उवरिं महं एगे सीहासणे वण्णओ, तस्सुवरि महं एगे विजयदूसे सव्वरयणामए वण्णओ, तस्स मज्झदेसभाए एगे वैरामए अंकुसे एत्थ णं महं एगे कुम्भिक्के मुत्तादामे, सेणं अन्नेहिं तदछुच्चत्तप्पमाणमित्तेहिं चौहिं अद्धकुम्भिक्केहिं मुत्तादामेहिं सव्वओ समंता संपरिखित्ते, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमण्डिआ नानामणिरयणविविहहारद्धहारौवसोमिआ समुदया ईसिं अन्नमन्नमसंपत्ता पुब्वाइएहिं वाएहिं मंदं एइज्जमाणा 2 जाव निब्बुइकरेणं सद्देणं ते पएसे आपूरेमाणा 2 जाव अईव उवसोभेमाणा 2 चिट्ठतित्ति । तस्स णं सीहासणस्स अवरत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं सक्कस्स चौरासीए सामानिअसाहस्सीणं चौरासीइ भद्दासणसाहस्सीओ पुरथिमेणं Page #401 -------------------------------------------------------------------------- ________________ 398 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 5/228 अट्ठण्हं अग्गमहिसीणं एवं दाहिणपुरत्थिमेणं अब्यंतरपरिसाए दुवालसण्हं देवसाहस्सीणं दाहिणेणं मज्झिमाए चौदसण्हं देवसाहस्सीणं दाहिणपञ्च्चत्थिमेणं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं पञ्चत्थिमेणं सत्तण्हं अनिआहिवईणंति । तए णं तस्स सीहासनस्स चउद्दिसिं चउम्हं चौरासीणं आयारक्खदेवसाहस्सीणं एवमाई विभासिअव्वं सूरिआभगमेणं जाव पञ्चप्पिणन्तित्ति । वृ. 'तए णं से पालए देवे सक्केण' मित्यादि, ततः स पालको देवः शक्रेण देवेन्द्रेण देवराज्ञा एवमुक्तः सन् हृष्टतुष्ट यावद् वैक्रियसमुदघातेन समवहत्य तथैव करोति, पालकविमानं रचयतीत्यर्थः अथ विमानस्वरूपवर्णनायाह - 'तस्स ण' मित्यादि इति सूत्रद्वयी व्यक्ता, अथ तद्विभागं वर्णयनाह - 'तस्स णं' इत्यादि, इदं प्राग्वद् ज्ञेयम्, नवरं मणीनां वर्णो गंधः स्पर्शश्च भणितव्यो यथा राजप्रश्नीये द्वितीयोपाने, अत्रापि जगतीपद्मवरवेदिकावर्णने मणिवर्णादयो व्याख्यातास्ततोऽपि वा बोद्धव्याः अत्र प्रेक्षागृहमण्डवर्णनायाह " 'तस्स ण 'मित्यादि, यावच्छब्दग्राह्यं व्याख्या च यमकराजधानीगतसुधर्मासभाधिकारतो ज्ञेये, उपरिभागवर्णनायाह- 'तस्स उल्लोए' इत्यादि, तस्योल्लोकः उपरिभागः पद्मवलताभक्तिचित्रः यावत्सर्वात्मना तपनीयमयः प्रथमयावच्छब्देन अशोकलताभक्तिचित्र इत्यादिपरिग्रहः द्वितीययावच्छब्दाद् अच्छे सण्हे इत्यादिविशेषणग्रहः, अत्र च राजप्रश्नीये सूर्याभयानविमानवर्णकेऽक्षपाटकसूत्रं दृश्यते परं बहुष्वेतत्सूत्रादर्शेषु अदृष्टत्वान्न लिखितं, अथात्र maNipIThikAvarNanAyAha'tassa ण' मित्यादि, व्यक्तं, 'तीए उवरिं' इत्यादि, एतदव्याख्या विजयद्वारस्थप्रकण्ठकप्रासादगतसिंहासन सूत्रवदवसेया । 'ते ण 'मित्यादि, इदं सूत्रं प्राक् पद्मवरवेदिकाजालवर्णके व्याख्यातमिति ततो बोध्यं, अत्रप्रथमयावत्पदात् 'वेइज्जमाणा 2 पलम्बमाणा 2 पझंझमाणा 2 ओरालेणं मणुण्णेणं मनहरेणं कण्णमण' इति संग्रहः, द्वितीययावत्पदात् 'ससिरीए' इति ग्राह्यं, सम्प्रति अत्रास्थाननिवेशनप्रक्रियामाह -'तस्स Na'mityAdi, 'तस्य' सिंहासनस्य पालकविमानमध्यभागवर्त्तिनोऽपरोत्तरायां- वायव्यामुत्तरस्यां उत्तरपूर्वायां- एशान्यां अत्रान्तरे शक्रस्य चतुरशीतेः सामानिकसहस्राणां चतुरशीतिभद्रासनसहस्राणि, उक्तदित्रये चतुरशीतिभद्रासनसहस्राणीत्यर्थः, पूर्वस्यां दिश्यष्टानामग्रमहिषीणामष्ट चतुरशीति भद्रासनानि, एवं दक्षिणपूर्वायां-अग्निकोणेऽभ्यन्तरपर्षदः सम्बन्धिनां द्वादशानां देवसहस्राणां द्वादश भद्रासनसहस्राणि दक्षिणस्यां मध्यमायाः पर्षदश्चतुध्शानां देवसहस्राणां चतुर्दश भद्रासनसहस्राणि दक्षिणपश्चिमायां - नैऋतकोणे बाह्यपर्षदः षोडशानां देवसहस्राणां षोडश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानीति । 'taeNa'mityAdi, 'ततः' प्रथमवलयस्थापनान्तरं द्वितीये वलये तस्य सिंहासनस्य चतुर्दिशि चतसृणां चतुरशीतानां चतुर्गुणीकृतचतुरशीतिसंख्याकानां आत्मरक्षकदेवसहस्राणां षट्त्रिंशत्सहस्रधिकलक्षत्रयमितानामात्मरक्षकदेवानामित्यर्थः, तावन्ति भद्रासनानि विकुर्वितानीत्यर्थः, एवमादि विभाषितव्यं इत्यादि वक्तव्यं सूर्याभगमेन यावठात्यपयन्ति, yAvatpadasaMgrahazcAyam'tassa णं दिव्वस्स जाणविमाणस्स इमे एआरूवे वण्णावासे पन्नत्ते, से जहा णामए ऐरुग्गयस्स हेमंतिअबालसूरिअस्स खाइलिंगालाण वा रत्तिं पञ्जलिआणं जासुमणवणस्स वा केसुअवणस्स Page #402 -------------------------------------------------------------------------- ________________ 399 . वक्षस्कारः-5 वा पलिजायवणस्स वा सव्वओ समंता संकुसुमिअस्स, भवे एआसवे सिआ?, नो इणढे समढे, तस्सणंदिव्वस्स जाणविमाणस्स इत्तोइट्टतराए चेव4 वण्णेपन्नत्ते, गंधोफासोअ झाम्न्नीन्न्ण्। तएणं से पालए देवेतं दिव्वंजाणविमाणं विउवित्ताजेणेव सक्के 3 तेणेव उवागच्छइ2 त्ता सकं 3 करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्वावेइ 2 त्ता तमाणत्तिमिति, अत्र व्याख्या-तस्य दिव्यस्य यानविमानस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, सयथानामकोऽचिरोद्गतस्य-तत्कालमुदितस्य हैमन्तिकस्य-शिशिरकालसम्बन्धिनोबालसूर्यस्य खादिराङ्गाराणां वा ratti'miti सप्तम्यर्थे द्वितीया रात्रौ प्रज्वालितानां जपावनस्वा किंशुकवनस्य वा पारिजाताः-कल्पद्रुमास्तेषां वनस्य वा सर्वतः समन्तात् सम्यक् कुसुमितस्य, अत्र शिष्यः पृच्छति-भवेदेतद्रूपः स्यात्-कथञ्चित् ?, नायमर्थः समर्थः, तस्य दिव्यस्य यानविमानस्य इति इष्टतरक एव कान्ततरक एवेत्यादि प्राग्वद्, गंधः स्पर्शश्च यथा प्राङ्मणीनामुक्तस्तथेति, ननु अत्रैवपालकविमानवर्णके प्राग्मणीनांवर्णादय उक्ताःपुनर्विमानवर्णकादिकथनेनपुनरुक्तिरिति चेत्, मैवं, पूर्वहि अवयवभूतानांमणीनांवर्णादयः प्रोक्ताः सम्प्रतिअवयविनोविमानस्येतिनोक्तदोषः । 'तओणं से पालएदेवे' इत्यादिक्माज्ञ्याप्र्त्य्र्प्न्न्सूत्र्ण्स्व्तोऽभ्यूह्य्म्|अथ् शक्रकृत्यमाह मू. (229) तए णं से सक्के जाव हट्ठहिअए दिव्वं जिणेदाभिगमणजुग्गं सव्वालंकारविभूसिउत्तरवेउब्बिअंरुवं विउब्बइ 2 ता अट्ठहिं अग्गमहिसीहिं सपरिवाराहिं नट्टाणनीएणं गंधव्वाणीएणयसद्धिं तं विमाणं अणुप्पयाहिणीकरेमाणे 2 पुब्बिलेणं तिसोवामेणंदुरूहैश्त्ता जाव सीहासणंसि पुरत्याभिमुहे सण्णिसण्णेत्ति, एवं चेव सामानिआवि उत्तरेणं तिसोवाणेणं दुरूहित्ता पत्तेअं2 पुवण्णत्थेसुभद्दासणेसु निसीअंति अवसेसा य देवा देवीओ अ दाहिणिल्लेणं तिसोवाणेणं दुरूहित्ता तहेव जाव निसीअण्ति। तएणं तस्स सक्कस्स तंसि दुरुढस्स इमे अट्ठमंगलगा पुरओ अहाणुपुव्वीए संपट्ठिआ, तयनंतरंचणं पुण्णकलसभिंगारंदिव्वायछत्तपडागासचामरा यदसणरइअआलोअदरिसणिज्जा वाउटुअविजयवेजयन्ती असमूसिआ गगणतलमनुलिहंती पुरओ अहाणुपुब्बीए स्ण्प्त्थिआ। तयनंतरं छत्तभिंगारं, तयनंतरं च णं वैरामयवट्टलट्ठसंठिआसुसिलिट्ठपरिघट्टपट्टसुपैट्ठिए विसिढे अनेगवरपञ्चवण्णकुडभीसहस्सपरिमण्डिआमिरामे वाउछुअविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए तुंगे गयणतलमणुलिहंतसिहरे जोअणसहस्समूसिए महैमहालए महिंदज्झए पुरओ अहाणुपुब्बीए संपत्थिएत्ति, तयनंतरे च णं सरूवनेवत्थपरिअच्छिअसुसज्जा सव्वालंकारविभूसिआ पञ्च अनिआ पञ्च अनिआहिवईणो जाव स्ण्प्द्दिआ। तयनंतरचणंबहवे आभिओगिआदेवा यदेवीओअशएहिंसएहिं रूवेहिं जाव निओगेहिं सक्कं देविंदं देवराया पुरओ अमग्गओ आहा0, तयनंतरचणं बहवे सोहम्मकप्पवासी देवा य देवीओ असव्विद्धीए जाव दुरूढा सम्माणा मग्गओ अ जाव स्ण्प्द्धिआ। तए णं से सक्के तेणं पञ्चाणिअपरिक्खित्तेणं जाव महिंदज्झएणं पुरओ पकड्डिजमामेणं चौरासीए सामानिअजाव परिवुडे सव्विद्धीए जाव रवेणं सोहम्मस्स कप्पस्स मज्झमझेणं तं दिव्वंदेवद्धिं जाव उवदंसेमाणे 2 जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निजाणमग्गे तेणेव उवागच्छइ उवागच्छित्ता जोअणसयसाहस्सीएहिं विग्गहेहिं ओवयमाणे 2 ताए उक्किट्ठाए जाव देवगईए Page #403 -------------------------------------------------------------------------- ________________ 400 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/229 वीईवयमाणे 2 तिरियमसंखिज्जाणं दीवसमुद्दामं मझमझेणं जेमेव नंदीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रैकरगपव्वए तेणेव उवागच्छइ 2त्ता एवं जा चेव सूरिआभस्स वत्तव्बया नवरंसक्काहिगारो वत्तव्यो इतिजावतं दिव्वं देविद्धिं जाव दिव्वंजाणविमाणं पडिसाहरमाणे 2 जावजेणेव भगवओतित्थयरस्सजम्मणनगरे जेणेव भगवओतित्थयरस्सजम्मणभवणे तेणेव उवागच्छति 2 ता भगवओतित्थयरस्सजम्मणभवणंतेणं दिव्वेणंजाणविमाणेणंतिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुरस्थिमे दिसीभागे चतुरंगुलमसंपत्तंधरणियलेतंदिव्वंजाणविमाणंठवेइ 2 ता अट्टहिं अग्गमहिसीहिंदोहिं अनीएहिं गंधवाणीएण यनट्टाणीएण यसद्धिं ताओ दिव्वाओजाणविमाणाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहै । तए णं सक्करस्स देविंदस्स देवरन्नो चौरासीइ सामानिअसाहस्सीओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं प्चोरुहि॥ तए णं सक्कस्स देविंदस्स देवरन्नो चौरासीइ सामानिअसाहस्सीओ दिव्वाओ जाणविमाणाओ उत्तरिलेणं तिसोवाणपडिरूवएणं पचोरुहंति, अवसेसा देवा य देवीओ अताओ दिव्वाओ-जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं pcoruhNtitti। तएणं से सक्के देविंदे देवराया चौरासीए सामानिअसाहस्सीएहिं जाव सद्धिं संपरिवुडे सब्विद्धीएजाव दुंदुभिनिग्घोसणाइयरवेणंजेणेव भगवंतित्थयरेतित्थयरमायायतेणेव उवागच्छइ 2त्ताआलोएचेवपणामं करेइ 2 त्ताभगवंतित्थयरंतित्थयरमायरंचतिक्खुत्तोआयाहिणपयाहिणं करेइ 2 ता करयल जाव एवं वयासी __नमोत्थुतेरयणकुच्छिधारएएवंजहादिसाकुमारीओजावधन्नासिपुन्नासितंकयत्थाऽसि, अहण्णं देवाणुप्पिए! सक्के नामं देविंदे देवराया भगवओ तित्थयरस्स जम्मणमहिमं करिस्सामि, तंणंतुब्भाहिण भाइव्वंतिकटु ओसोवणिंदलयै 2 तातित्थयरपडिरूवगंविउव्वैतित्थयरमाउ आए पासे ठवै 2 ता पञ्च सके विउव्वै विउव्वित्ता एगे सक्के भगवं तित्थयरं करयलपुडेणं गिण्हइ एगे सक्के पिट्टओ आयवत्तं धरेइ दुवे सक्का उभओ पासिं चामरुक्खेवं करेंति एगे सक्के पुरओ वजपाणी प्क्द्दित्ति। तएणंसेसक्के देविंदे देवराया अन्नेहिं बहूहिं भवणवैवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि असद्धिं संपरिवुडे सव्विद्धीए जाव नाइएणं ताए उक्किट्ठाए जाव वीईवयमाणे जेणेव मंदरे पव्वएजेमेव पंडगवने जेणेव अभिसेअसिला जेणेव अभिसेअसीहासणे तेणेव उवागच्छइ 2 त्ता सीहासणवरगए पुरत्थाभिमुहे स्न्न्न्निस्न्न्न्नेत्ति। वृ.taeNa'mityAdi, ततःसशक्रैत्यादिव्यक्तं, दिव्यं-प्रधानंजिनेंद्रस्य भ्ग्व्तो|द्द्भिग्म्नाय्-अभिमुख्ग्म्नाय् योग्यं-उचितं याशेन वपुषा सुरसमुदायसर्वातिशायश्रीभवति ताशेनेत्यर्थः सर्वालङ्कारविभूषितं' सर्वै-शिरःश्रवणाद्यलङ्कारैर्विभूषितं, उत्तरवैक्रियशरीरत्वात्, स्वाभाविकवैक्रियशरीरस्यतुआगमने निरलङ्कारतयैवोत्पादश्रवणात, उत्तरं-भवधारणीयशरीरापेक्षयाकार्योत्पत्तिकालापेक्षयाचोत्तरकालभावि वैक्रियरूपं विकुर्वति, विकुळचाष्टाभिरग्रमहिषीभि सपरिवाराभिः प्रत्येकं 2 षोडशदेवीसहस्रपरिवारपरिवृताभिर्नाटयानीकेन गंधर्वानीकेन च सार्द्धं तंविमानमनुप्रदक्षिणीकुर्वन् 2 पूर्वदिकस्थेन त्रिसोपानेनारोहति, आरुह्य च यावच्छब्दात् 'जेणेव Page #404 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 401 सीहासणेतेणेव उवागच्छइ 2 त्ता' इति ग्राह्य, सिंहासने पूर्वाभिमुखः सन्निषण्ण इति|अथास्थान्ण् सामानिकादिभि यथापूर्यतेतथाऽऽह-evaMceva'ityAdi, व्यक्तं, नवरंअवशेषाश्च-आभ्यंतरपार्षद्यादयः । अथ प्रतिष्ठासोः शक्रस्य पुरः प्रस्थायिनां क्रममाह_ 'तएणं tassa'ityAdi, एतदव्याख्या भरतचक्रिणोऽयोध्याप्रवेशाधिकारतो ज्ञेया, 'तए Na'mityAdi, तदनन्तरं छत्र च भृङ्गारंच छत्रभृङ्गारं सामाहारदेकवद्भावः, छत्रंच 'veruliabhisaMtavimaladaNDa'mityAdivarNakayuktaM भरतस्यायोध्याप्रवेशाधिकारतो ज्ञेयं, भृङ्गारश्च विशिष्टवर्णकचित्रोपेतः, पूर्वं च भृङ्गारस्य जलपूर्णत्वेन कथनात् अयंच जलरिक्तत्वेन विवक्षित इति नपौनरुक्त्यं, तदनंतरंवज्रमयो-रत्नमयः तथावृत्तं वर्तुलं लष्टं-मनोज्ञं संस्थितं-संस्थानंआकारो यस्य स तथा, तथा सुश्लिष्टः-सुश्लेषापत्रावयवोमसृण इत्यर्थः परिघृष्ट इवपरिघृष्टः खरशाणया पाषाणप्रतिमावत् मृष्ट इवमृष्टः सुकुमारशाणया पाषाणप्रतिमेव सुप्रतिष्ठितोनतुतिर्यक्पतितया वक्रस्तत एतेषां पदद्वयरमीलनेन कर्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः- अतिशायी, तथाऽनेकानिवराणिपञ्चवर्णानि कुडभीनां-लघुपताकानांसहस्राणितैः परिमण्डितः-अलंकृतः सचासावभिरामश्चेति, वातोद्भूतेत्यादिविशेषणद्वयंव्यक्तं, तथागगनतलं-अम्बरतलमनुलिखत्संस्पृशत् शिखरं-अग्रभागो यस्य स तथा, योजनसहनमुत्सृतोऽत एवाह "महैमहालए इति अतिशयेन महान महेंद्रध्वजः पुरतो यथानुपूआ सम्प्रस्थित इति, 'तएणमित्यादि, तदनंतरं स्वरूपं-स्वकर्मानुसारिनेपथ्यं वेषःपरिकच्छितः परिगृहीतो यैस्तानि तथा, सुसज्जानिपूर्णसामग्रीकतया प्रगुणानि सर्वालङ्गारविभूषितानि पञ्चानीकानि पञ्चानीकाधिपतयश्च पुरतो यथानुपूर्व्या सम्प्रस्थितानि, 'तयनन्तरं च णमित्यादि, तदनंतरं बहवः आभियोगिका देवाश्च देव्यश्च स्वकैः स्वकैः रूपैः यथास्वकर्मोपस्थितैरुत्तरवैक्रियस्वरूपैयविच्छब्दात्स्वकैः स्वकैः विभवैः यथास्वकर्मोपस्थितैर्विभवैः-सम्पत्तिभि स्वकैनियोगः-उपकरणैः शक्रं देवेंद्र देवराजं पुरतश्च मार्गतश्च-पृष्ठतः पार्श्वतश्च उभयोः यथानुपूर्व्या-यथावृद्धक्रमेण सम्प्रस्थिताः,तदनंतरं बहवः शौधर्मकल्पवासिनो देवाश्च देव्यश्च सर्वद्धर्या यावत्करणादिंद्रस्यहरिनिगमेषिणंपुरःस्वाज्ञप्तिविषयक प्रागुक्तआलापको ग्राह्यः तेन स्वानिर यानविमानवाहनानि आरूढाः संतो मार्गतश्च यावच्छब्दात् पुरतः पार्वतश्च शक्रस्य सम्प्रस्थिताः । अथ यथा शक्रः सौधर्मकल्पानिति तथा चाह-ततः स शक्रस्तेन-प्रागुक्तस्वरूपेण पञ्चभिः संग्रामिकैरनीकैः परिक्षिप्तेन-सर्वतः परिवृतेन यावत् पूर्वोक्तः सर्वो महेंद्रध्वजवर्णको ग्राह्यः, महेंद्रवजेनपुरतः प्रकृष्यमाणेन-निर्गम्यमानेचतुरशीत्या सामानि-कसहस्रर्यावत्करणात् 'चौहिंचौरासीहिं आयरक्खदेवसाहस्सीहिं' इत्यादि ग्राह्यं, परिवृतः सर्वद्धर्यायावद्रवेणयावत्करणात् 'सव्वजुईएऽइत्यादिप्रागुक्तंग्राह्यं, सौधर्मस्य कल्पस्यमध्यंमध्येन तांदिव्यांदेवर्द्धि यावच्छब्दाद् 'दिव्वं देवजुइंइत्यादि ग्रहः, सौधर्मकल्पवासिनं देवानुमुपदर्शयन् 2 यत्रैव सौधर्मकल्पस्योतराहोनिर्याणमार्गो-निर्गमनसम्बंधीपंथास्तत्रैवोपा-गच्छति, यथावरयिता नागराणां विवहोत्सवस्फातिदर्शनार्थं राजपथेयाति नतुनष्टरथ्यादौतथाऽयमपि, एतेन समग्रदेवलोकाधारभूतपृथिवीप्रतिष्ठितविमाननिरुद्धमार्गत्वेनेतस्ततः सञ्चरणा- भावेन मध्यंमध्येनेति उत्तरिल्ले निजाणमग्गे [1326 Page #405 -------------------------------------------------------------------------- ________________ 402 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 5 / 229 इत्युक्तमिति ये आस्ते आगमसाम्मत्यं युक्तिसाङ्गत्यं च प्रष्टव्याः उपागत्य च योजनशतसाहस्रकैः -- योजनलक्षप्रमाणैर्विग्रहैः- क्रमैरिव गंतव्यक्षेत्रातिक्रमरूपैः, एतेन स्थावरस्वरूपस्य विमानस्य पदंयासरूपाः क्रमाः कथं भवेयुरिति शङ्का निरस्ता, अवपतन् अवपतन् तयोत्कृष्टया यावत्करणात् 'तुरिआए' इत्यादिग्रहः, देवगत्या व्यतिव्रजन् 2 तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यंमध्येन यत्रैव नंदीश्वरवरद्वीपो यत्रैव स्यैव पृथुत्वमध्यभागे दक्षिणपूर्व - आग्नेयकोणवर्त्ती रतिकरपर्वतस्तत्रैवोपागच्छति, इदं च स्थानांगाद्याशयेनोक्तं, अंयथा प्रवचनसारोद्धारादिषु पठ्यमानानां पूर्वाद्यञ्जनगिरिविदिग्व्यवस्थितवापीद्वयद्वयांतपराले बहिकोणयो प्रत्यासत्तौ प्रत्येकं द्वय2 भावेन तिष्ठतामष्टानां रतिकरपर्वतानां मध्ये विनिगमनाविरहात् कतरो रतिकरपर्वतो दक्षिणपूर्व स्यादिति, ननु सौधर्मादवतरतः शक्रस्य नंदीश्वरद्वीप एवावतरणं युस्तिमत्, न पुनरसंख्येयद्वीपसमुद्रातिक्रमेण तत्रागमनमिति, उच्यते, निर्याणमार्गस्यासंख्याततमस्य द्वीपस्य वा समुद्रस्य वा उपरिस्थितत्वेन सम्भाव्यमानत्वात् तत्रावतरणं, ततश्च नंदीश्वराभिगमनेऽसंख्याद्वीपसमुद्रातिक्रमणं युक्तिमदेवेति, अत्र दृष्टांताय सूत्रं । 'एवं जा चेव' त्ति एवमुक्तरीत्या यैव सूर्याभस्य वक्तव्यता यथा सूर्याभः सौधर्मकल्पादवतीर्णस्तथाऽयमपीत्यर्थः, नवरं अयं भेदः - शक्राधिकारो वक्तव्यः - सौधर्मेद्रानाम्ना सर्वं वाच्यम् 'जाव तं दिव्वं' इत्यादि, प्रायो व्यक्तं, नवरमत्र प्रथमयावच्छब्दो दृष्टांतविषयीकृतसूर्याभाधिकारस्यावधिसूचनार्थः, स चावधिर्विमानप्रतिसंहरणपर्यतो वाच्यः, द्वितीययावच्छन्दो 'दिव्वं देवजुई दिव्वं दिव्वाणुभावं' इति पदद्वयग्राही, अस्य चायमर्थ - दिव्यां देवर्द्धि-परिवारसम्पदं स्वविमानवर्जसौधर्मकल्पवासिदेवविमानानां मेरी प्रेषणात् तथा दिव्यां देवद्युतिं शरीराभरणादिहासेन तथा दिव्यं देवानुभावं देवगतिह्रस्वताऽऽपादनेन, तथा दिव्यं यानविमानं पालकनामकं जंबूद्वीपपरिमाणंयूनविस्तरायामकरणेन प्रतिसंहरन् 2 - संक्षिपन् संक्षिपन्निति, तृतीययावच्छब्दो 'जेणेव जंबुद्दीवे दीवे जेणेव भरहे वासे' इति ग्राहकः, ननु पूर्वत्रिसोपानप्रतिरूपकेणोत्तारः शक्रस्योक्तोऽपरभ्यां केषामुत्तार इत्याह- 'तए णं सक्कस्स देविंदस्स देवरन्नो' इत्यादि व्यक्तम् । अथ शक्रः किमकार्षीदित्याह - 'तए णं से सक्के देविंदे देवराया चौरासीए' इत्यादि, कण्ठ्यं, यावत्पदसंग्राह्यं तु पूर्वसूत्रानुसारेण बोध्यं, यदवादीत्तदाह- 'नमुत्थु ते' इत्यादि, नमोऽस्तु तुभ्यं रत्नकुक्षिधारिके! एवंप्रकारं सूत्रं यथा दिक्कुमार्य आहुस्तथाऽवादीदित्यर्थः, यावच्छब्दादिदं ग्राह्यम्- जगप्पईवदाईए चक्खुणो अमुत्तस्स सव्वजग-जीववच्छलस्स हिअकारगमग्गदेसिअवागिद्धिविभुप्पभुस्स जिनस्स नाणिस्स नायग्सस् बुद्धस्स बोहगस्स सव्वलोगणाहस्स सव्वैजगमङ्गलस्स णिम्ममस्स पवरकुलसमुप्पभवस्स जाईए खत्तियस्स जंसि लोगुत्तमस्स जननी 'ति, कियत्पर्यतमित्याह - धंयाऽसि पुण्याऽसि त्वं कृतार्थाऽसि, अहं देवानुप्रिये ! शक्रो नाम देवेंद्रो देवराजा भगवतस्तीर्थकरस्य जंममहिमां करिष्यामि, तन युष्माभिर्न भेतव्यमितिकृत्वा अवस्वापिनीं ददाति सुते मेरुं नीते सुतविरहार्त्तामा दुःखभागभूदिति दिव्यनिद्रया निद्राणां करोतीत्यर्थः । दत्वा च तीर्थकरस्य मेरु नेतव्यस्य भगवतः प्रतिरूपकं - जिनसध्शं रूपं विकुर्वति, अस्मासु मेरु गतेषु जंममहव्यापृतिव्यग्रेषु आसन्नदुष्टदेवतया कुतूहलादिनाऽपहतनिद्रा सती मा इयं तथा भवत्विति भगवद्रूपान्निर्विशेषं रूपं विकुर्वतीत्यर्थः, विकुर्व्य च तीर्थकरमातुः पार्श्वे स्थापयति स्थापयित्वा च पञ्च शक्रान् विकुर्वति, आत्मना पञ्चरूपो भवतीत्यर्थः, विकुर्व्य च तेषां पञ्चानां Page #406 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 5 403 मध्ये एकः शक्रो भगवंतं तीर्थकरं परमशुचिना सरसगोशीर्षचंदनलिप्तेन धूपवासितेनेति शेषः करतलयोः-ऊर्ध्वाधोव्यवस्थितयोः पुटं - सम्पुटं शुक्तिकासम्पुटमिवेत्यर्थः तेन गृह्णाति एकः शक्रः पृष्ठत आतपत्रं-छत्रं धरति द्वौ शक्रावुभयोः पार्श्वयोश्चामरोत्क्षेपं कुरुतः एकः शक्रः पुरतो वज्रपाणि सन् प्रकर्षति - निर्गमयति, आत्मानमिति शेषः, अग्रतः प्रवर्त्तत इत्यर्थः, अत्र च सत्यपि सामानिकादिदेवपरिवारे यदिंद्रस्य स्वयमेव पञ्चरूपविकुर्वणं तत् त्रिजगदुरोः परिपूर्णसेवालिसुत्वेनेति । अथ यथा शक्रो विवक्षितस्थानमाप्नोति तथा आह- ततः स शक्रो देवेंद्रो देवराजा अयैर्बहुभिर्भवनपतिवान- मंतरज्योतिष्कवैमानिकैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतः सर्वद्धर्या यावत्करणात् 'सव्वजुईए' इत्यादि पदसङ्ग्रहः पूर्वोक्तो ज्ञेयः, तयोत्कृष्टया यावत्करणात् 'तुरिआए' इत्यादिग्रहः व्यतिव्रजन् 2 यत्रैव मंदरपर्वतो यत्रैव च पण्डकवनं यत्रैव चाभिषेकशिला यत्रैव चाभिषेकसिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्ण इति, पालकविमानं च गृहीतस्वामिकस्य स्वस्वामिनः पादचारित्वेन तमनुव्रजतां देवानामप्यनुपयोगित्वभिषेकशिलायां यावदनुव्रजदभूदिति सम्भाव्यते । मू. (230) तेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया सूलपाणी वसभवाहणे सुरिंदे उत्तरद्धलोगाहिवई अट्ठावीसविमाणवाससयसहस्साहिवई अरयंवरवत्थघरे एवं जहासक्के एवं जहा सके इमं नाणत्तं महाघोसा घंटा लहुपरक्कमो पायत्ताणियाहिवई पुप्फओ विमाणकारी दक्खिणे निजाणमग्गे उत्तरपुरत्थिमिल्लो रैकरपव्वओ मंदरे समोसरिओ जाव पज्जुवासइत्ति, एवं अवसिट्ठावि, इंदा भाणिअव्वा जाव अचुओत्ति, इमं नाणत्तं वृ. 'तेणं काले ऽमित्यादि, तस्मिन् काले सम्भवज्जिनजन्मके तस्मिन् समये - दिक्कुमारीकृत्यानं तरीये न तु शक्रागमनानंतरीये सर्वेषामिंद्राणां जिनकल्याणकेषु युगपदेव समागमनारम्भस्य जायमानत्वात्, यत्तु सूत्रे शक्रागमनानंतरीयमीशानेंद्रागमनमुक्तं तत्क्रमेणैव सूत्रबंधस्य सम्भवात्, ईशानो देवेंद्रो देवराजा शूलपाणिर्वृषभवाहनः सुरेंद्र उत्तरार्द्धलोकाधिपति, मेरोरुत्तरतोऽस्यैवा-धिपत्यात्, अष्टाविशतविमानावासशतसहस्रधिपति अरजांसि - निर्मलानि अम्बरवस्त्राणि - स्वच्छ- तयाऽऽकाशकल्पानि वसनानि धरति यः स तथा, एवं यथा शक्रः सौधर्मेद्रस्तथाऽयमपि इदमत्र नानात्वं - विशेषः महाघोषा घंटा लघुपराक्रमनामा पदात्यनीकाधिपति पुष्पकनामा विमानकारी दक्षिणा निर्याणभूमि उत्तरपौतयो रतिकरपर्वतः मंदरे समवसृतः-समागतः यावत्पदात् 'भगवंतं तित्थयरं तिक्खुत्तो आयाहिणपयाहिणं केरइ 2 त्ता वंदै नमसइ वंदित्ता नमंसित्ता नच्चासण्णे णाइदूरे सुस्सूसमाणे nama'samANe अभिमुहे विनएणं पंजलिउडे' इति, पर्युपास्ते । -अथातिदेशेनावशिष्टानां सनत्कुमारादद्राणां वक्तव्यमाह - 'एवं अवसिठ्ठावि' इत्यादि, एवं-सौधर्मेशानेंद्ररीत्या अवशिष्टा अपि इंद्रा वैमानिकानां भणितव्याः यावदच्युतेंद्र:- एकादशद्वादशकल्पाधिपतिरिति, अत्र यो विशेषस्तमाह - इदं नानात्वं भेदः, चतुरशीति सहस्राणि शक्रस्य अशीति सहस्रमीशानेंद्रस्य द्विसप्तति सहस्राणि सनत्कुमारेंद्रस्य एवं सप्ततिमहिंद्रस्य चः समुच्चये षष्टिर्ब्रह्मेद्रस्य चः प्राग्वत् पञ्चाशल्लांतकेंद्र चत्वारिंशच्छुक्रेद्रस्य त्रिंशत्सहस्रारेंद्रस्य विंशतिरानतप्राणतकल्पद्विकेंद्रस्य दशारणाच्युतकल्पद्विकेंद्रस्य, एते संख्याप्रकाराः सामानिकाना देवानां क्रमेण दशकल्पेंद्रसम्बधिनामिति । Page #407 -------------------------------------------------------------------------- ________________ 404 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 5 / 231 मू. (231) चौरासीइ असीइ बावत्तरि सत्तरी अ सट्ठी अ । पन्ना चत्तालीसा तीसा वीसा दस सहस्सा । वृ. तेन 'चौरासीए सामानिअसाहस्सीण' मित्येतद्विशेषणस्थाने प्रतींद्रालापकं असीइए सामानि असाहस्सीणमित्यादि अभिलापो ग्राह्यः । मू. (232) (एए सामानि आणं,) बत्तीसदावीसा बारसठ्ठ चौरो सयसहस्सा । पन्ना चत्तालीसा छच्च सहस्सारे ॥ मू. (233) आणायपाणयकप्पे चत्तारि सयाऽऽरणचुए तिन्नि। एए विभाणाणं, इमे जाणविमाणकारी देवा, तंजहा वृ. तथा सौधर्मेन्द्रकल्पे द्वात्रिंशल्लक्षाणि ईशाने अष्टाविंशतिर्लक्षाणि एवं सनत्कुमारे द्वादश माहेंद्रे अष्ट ब्रह्मलोके चत्वारि तथा लांतके पञ्चाशत्सहस्राणि एवं शुक्रे चत्वारिंशत्सहस्राणि चः समुच्चये सहस्रारे षट्सहस्राणि आनतप्राणतकल्पयोर्द्वयोः समुदितयोश्चत्वारि शतानि आरणाच्युतयोस्त्रणि शतानि एते विमानानां संख्याप्रकाराः, यानविमानविकुर्वकाञ्श्च देवा इमे वक्ष्यमाणाः शक्रादिक्रमेण तद्यथा मू. (234) पालय 1 पुष्फे य 2 सोमनसे 3 सिरिवच्छे अ 4 नंदिआवत्ते 5 / कामगमे 6 पीइगमे 7 मनोरमे 8 विमल 9 सव्वओभद्दे 10 ॥ वृ. पालकः 1 पुष्पकः 2 सौमनसः 3 श्रीवत्सः 4 चः समुच्चये नंदावर्त्तः 5 कामगमः 6 प्रीतिगमः 7 मनोरमः 8 विमलः 9 सर्वतोभद्र 10 इति, अथ दशसु कल्पेंद्रेषु केनचित्प्रकारेण पञ्चानां 2 साम्यमाह मू. (235) सोहम्मगाणं सणंकुमारगाणं बंभलोअगाणं महासुक्कयाणं पाणयगाणं इंदाणं सुघोसा घंटा हरिणेगमेसी पायत्ताणीआहिवई उत्तरिल्ला निज्जाणभूमी दाहिणपुरत्थिमिल्ले रैकरगपव्वए, ईसाणगाणं माहिंदलंतगसहस्सार अच्चुअगाण य इंदाण महाघोसा घंटा लहुपरक्कमो पायत्ताणीआहिवई दक्खिणिल्ले निजाणमग्गे उत्तरपुरत्थिमिल्ले रैकरगपव्वए । परिसा णं जहा जीवाभिगमे आयरक्खा साणाणि अचउग्गुणा सव्वेसिं जाणविमाणा सव्वेसिं जोअपसयसहस्सविच्छिण्मा उच्चत्तेणं सविमाणप्पमाणा महिंदज्झया सव्वेसिं जोअणसाहस्सिआ, सक्कवज्जा मंदरे समोअरंति जाव पजुवासंतित्ति । घृ. सौधर्मकानां - सौधर्मदेवलोकोत्पन्नानां एवमग्रेऽपि ज्ञेयं, तथा सनत्कुमारकाणां ब्रह्मलोककानां महाशुक्रकानां प्राणतकानामिंद्राणां बहुवचनं सर्वकावर्त्तीद्रापेक्षया, सुघोषा घंटा हरिनेगमेषी पदातयनीकाधिपति इति औत्तराहा निर्याणभूमि दक्षिणपौरस्त्यो रतिकरपर्वतः, तथा ईशानकानां माहेंद्रलांतकसहस्रराच्युतकानां च इंद्राणां महाघोषा घंटा लघुपराक्रमः पदात्यनीकाधिपति यस्य यावद्देवदेवीप्रमाणा भवति तस्य तावप्रमाणा यथा जीवाभिगमे तथा ज्ञेयाः । ताश्चैवं शक्रस्याभ्यंतरिकायां पर्षदि 12 सहस्राणि देवानां मध्यमायां 14 सहस्राणि बाह्यायां 16 सहस्राणि ईशानेंद्रस्याद्यायां 10 सहस्राणि द्वितीयायां 12 सहस्राणि तृतीयायां 14 सहस्राणि, सनत्कुमारेंद्रस्याद्यायां 8 सहस्राणि द्वितीयस्यां 10 सहस्राणि तृतीयायां 12 सहस्राणि एवं महेंद्रस्य क्रमेण 6 सहस्राणि 8 सहस्राणि 10 सहस्राणि ब्रह्मेद्रस्य 4 - 6-8 सहस्राणि लांतकेंद्रस्य Page #408 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 405 2-4-6 सहस्राणि शुकेंद्रस्य 1-2-4 सहस्राणि सहसरेंद्रस्य 500 शतानि 10 शतानि 20 शतानि आनतप्राणतेंद्रस्य 2 शते साढे 5 शतानि 10 शतानि आरणाच्युतेंद्रस्य 1 शतं 2 शते साढे 500 शतानि । इमाश्च तत्तदिंद्रवर्णके ऽतिण्हं parisANa'mityAdyAlApake यथासंङ्ख्यं भाव्याः, शक्रेशानयोर्देवीपर्षत्रयं जीवाभिगमादिषूक्तमपि श्रीमलयगिरिपादैः स्वावश्यकवृत्तौ जंबूद्वीपप्रज्ञप्तिमध्यगतोऽयमितिलिख्यमानजिनजमाभिषेकमहग्रंथेनोक्तमितिमया तदनुयायित्वेन नालेखि, आत्मरक्षाः-अङ्गरक्षका देवाः सर्वेषामिंद्राणां स्वस्वसामानिकेभ्यश्चतुर्गुणाः, एते चेत्थं वर्णके अभिलाप्याः 'चउण्हंचउरासीणंआयरक्खदेवसाहस्सीणंछउण्हंअसीईणंआयरक्खदेवसाहस्सीणं चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं आहेवच्चं इत्यादि, तथा यानविमानानि सर्वेषां योजनशतसहसविस्तीर्णानि उच्चत्वेन स्वविमानप्रमाणानि-इंद्रस्य स्वस्वविमानसौधर्मावतंसकादि तस्येव प्रमाणं पञ्चशतयोजनादिकं येषां तानि तथा, अस्यायमर्थः___आद्यकल्पद्विकविमानानामुच्चत्वेपञ्चयोजनशतानि द्वितीयेद्विकेषट्योजनशतानितथा तृतीयेद्विकेसप्ततथाचतुर्थे द्विकेऽष्टौततोऽग्रेतनेकल्पचतुष्केविमानानामुच्चत्वंनवयोजनशतानि, तथा सर्वेषामहेंद्रध्वजाः योजनसाहनिकाः-सहस्रैर्योजनविस्तीर्णा शक्रवर्जा मंदरे समवसरति यावत्पर्युपासते यावत्पदसंग्रहः प्राग्वत् । अथ भवनवासिनः मू. (233) तेणंकालेणं तेणं समएणं चमरे असुरिदे असुरराया चमरचंचाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसिछउसट्ठीए सामानिअसाहस्सीहिंतायत्तीसाए तायत्तीसेहिं चौहि लोगपालेहिं पञ्चहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अनियाहिवर्हि चौहिं चउसट्ठीहिं आयरक्खसाहस्सीहिं अन्नेहि अजहा सक्के नवरं इमंनाणत्तंदुभो पायत्ताणीआहिवई ओघस्सरा घंटा विमाणपन्नासंजोअणसहस्साई महिंदज्झओ पंचजोअणसयाई विमाणकारी आमिओगिओ देवो अवसिढतंचेव जाव मंदरे समोसरै पज्जुवासईति तेणंकालेणंतेणंसमएणंबली असुरिदेअसुररायाएवमेव नवरंसट्ठी सामाणीअसाहस्सीओ घउगुणा आयरक्खा महादुमो पायत्तीमीआहिवई महाओहस्सरा घंटा सेसं तं चैव परिसाओ जहा जीवाभिगमे इति। तेणं कालेणं तेणं समएणं धरणे तहेव नाणतंछ सामानिअसाहस्सीओ छ अग्गमहिओ चउग्गुणा आयरक्खा मेघस्सरा घंटा भद्दसेणोपायत्ताणीयाहिवई विमाणं पणवीसंजोअणसहस्सा महिंदज्झओ अद्धाइजाइंजोअणसयाई एवमसुरिंदवजिआणंभवणवासींदाणं, नवरं असुराणं ओघस्सरा घंटा नागाणं मेघस्सरा सुवण्णाणं हंसस्सरा विणं कोंचस्सरा अग्गीणं मंजुस्सरा दिसाणं मंजुघोसा उदहीणं सुस्सरा दीवाणं महुरस्सरा वाऊणं नंदिस्सरा थणिआणं न्ण्दिघोसा। वृ. 'तेणं कालेणं तेणं samaeNa'mityAdi प्राग्वत्, चमरोऽसुरेंद्रोऽसुरराजा चमरचञ्चायां राजधांयांसभायां सुधर्मायां चमरे सिंहासने चतुःषष्ट्या सामानिकसहःत्रयस्त्रिंशता त्रायस्त्रिंशः चतुर्भिः लोकपालैः पञ्चभिरग्रमहिषीभिः सपरिवाराभि तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतभिचतसृभिः चतुःषष्टिभिरात्मरक्षकसहनैः अंयैश्चेत्यालापकांशेनसम्पूर्णआलापकस्त्वयं Page #409 -------------------------------------------------------------------------- ________________ 406 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/236 बोध्यः-'चमरचञ्चारायहाणीवत्थव्वेहिं बहूहि असुरकुमारेहिंदेवेहिअ देवीहिअत्ति, यथा शक्रस्तथाऽयमप्यवगम्यः, नवरमिदंनानात्वं-भेदः, द्रुम-पदात्यनीकाधिपतिओघस्वराघंटा यानविमानं पञ्चाशयोजनसहस्राणि विस्तारायामं महेंद्रध्वजः पञ्चयोजनशतायुच्चःविमानकृदाभियोगिको देवोन पुनर्वैमानिकेंद्राणां पालकादिरिव नियतनामकः अवशिष्टं तदेव-शक्राधिकारोक्तं वाच्यं नवरं दक्षिणपश्चिमो रतिकरपर्वतः, कियह्रमित्याह-यावंमंदरे समवसरति पर्युपास्त इति । ___अथबलींद्रः-"तेणंकालेण मित्यादि, तस्मिन् काले तस्मिन् समयेबलिरसुरेंद्रोऽसुरराजा एवमेवेति-चमर इव नवरं षष्टि सामानिकसहस्रणि चतुर्गुणा आत्मरक्षाः, सामानिकसंख्यातश्चतुर्गुणसंख्याङ्काःआत्मरकक्षका इत्यर्थः, महाद्रुमः पदात्यनीकाधिपतिमहीधस्वराघंटा 'व्यारव्यातोऽधिकं प्रतिपद्यत' इति चमरचञ्चास्थाने बलिचञ्चा दाक्षिणात्यो निर्माणमार्ग उत्तरपश्चिमो रतिक-रपर्वत इति,शेषं-यानविमानविस्तारादिकंतदेव-चमरचञ्चाधिकारोक्तमेव, पर्षदो यथा जीवाभिगमे, इदं च सूत्रं देहलीप्रदीपंयायेन सम्बंधनीयं, यथा देहलीस्थो दीपोऽतःस्थदेहलीस्थबाह्यस्थवस्तुप्रकाशनोपयोगीतथेदमप्युक्तेचमराधिकारे उच्यमानेबलीद्राधिकारे वक्ष्यमाणेष्वष्टसु भवनपतिषूपयोगी भवति, त्रिष्वप्यधिकारेषु पर्षदो वाच्या इत्यर्थः, तथाहि चमरस्याभ्यंतरिकायांपर्षदि 24 सहस्राणिदेवानांमध्यमायां28 सहस्राणि बाह्यायांच 32 सहस्राणि, तथा बलींद्रस्याभ्यंतरिकायांपर्षदि 24 सहस्राणिदेवानांमध्यमायां28 सहस्राणि बाह्यायां च 32 सहस्राणि, तथा बलींद्रस्याभ्यंतरिकायां पर्षदि 20 सहस्राणि मध्यमायां 24 सहस्राणि बाह्यायां28 सहस्राणि, तथा धरमेंद्रस्याभ्यंतरिकायांपर्षदि60 सहस्राणि मध्यमायां 70 सहस्राणि, अवशिष्टानांभवनवासिषोडशेंद्राणांमध्ये ये वेणुदेवादयो दक्षिणश्रेणिपतयस्तेषां पर्षत्रयं धरणेंद्रस्येव उत्तरश्रेण्यधिपानां वेणुदालिप्रमुखाणां भूतानंदस्येव ज्ञेयम् । ___अथधरणः 'तेणं कालेण' मित्यादि, तस्मिन् काले तस्मिन् समयेधरणस्तथैव-चमरवत् नवरमिदं नानात्वं-भेदः षट् सामानिकसहस्राणां षडग्रमहिष्यः चतुर्गुणा आत्मरक्षकः मेघस्वरा घंटा भद्रसेनः पदात्यनीकाधिपति विमानं पञ्चविंशतियोजनसहस्रणि महेंद्रध्वजोऽर्द्धतृतीयानि योजनशतानि, अथावशिष्टभवनवासींद्रवक्तव्यतामस्यातिदेशेनाह-"evamasuriMda'ityAdi, एवं-धरणेद्रयायेनासुरेंद्रौ-चमरबलींद्रौ ताभ्यांवर्जितानां भवनवासींद्राणां भूतानंदादीनांवक्तव्यं बोध्यं, नवरं असुराणां-असुरकुमाराणां ओघस्वराघंटा नागानां नागकुमाराणां मेघस्वराघंटा सुपर्णानां-गरुडकुरामाणां हंसस्वरा विद्युत्कुमाराणां क्रौञ्चस्वरा अग्निकुमाराणां मंजुस्वरा दिक्कुमाराणांमंजुघोषा उदधिकुमाराणांसुस्वरा द्वीपकुमाराणांमधुरस्वरा वायुकुमाराणां नदिस्वरा स्तनितकुमाराणां न्ण्दिघोस्सा। मू. (237) चउसट्ठी सट्ठी खलु छच्च सहस्सा उ असुर्व्जान्न्ण्। सामानिआ उ एए चउग्गुणा आयरक्खा u॥ वृ. एषामेवोक्तानुक्ससामानिकसंग्रहार्थं गाथामाह-चतुष्पष्टिश्चमरेंद्रस्य षष्टिर्बलींद्रस्य खलुर्निश्चये षट् च सहस्राणि असुरवर्जानां धरणेंद्रादीनामष्टादशभवनवासींद्राणां सामानिकाः चः समुच्चये तथा पुनरर्थे भित्रक्रमे तेनैते सामानिकाः चतुर्गुणाः पुनरात्मरक्षका भ्व्ति। Page #410 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 407 मू. (238) दाहिणिल्लाणं पायत्ताणीआहिवई भद्दसेणो उत्तरिल्लाणं दक्खोत्ति । वाणमंतरजोइसिआनेअव्वा, एवं चेव, नवरं चत्तारि सामानिअसाहस्सीओचत्तारिअग्गमहिसीओ सोलस आयरक्खस-हस्सा विमाणा सहस्सं महिंदज्झया पणवीसं जोअणसयं घंटा दाहिणाणं मंजुस्सरा उत्तराणं मंजुघोसा पायत्ताणीआहिवई विमाणकारी अआमिओगा देवा जोइसिआणं सुस्सरा सुस्सर-निग्घोसाओ घंटाओ मंदरे समोसरणं जाव प्न्य्जुवास्ण्तित्ति। वृ. दाक्षिणात्यानां चमरेंद्रवर्जितानां भवनपतींद्राणां भद्रसेनः पदात्यनीकाधिपति औत्तराहाणांबलिवर्जितानांदक्षो नाम्ना पदातिपति, यच्चात्रघंटादिकं पूर्वस्वस्वसूत्रे उक्तमप्युक्तं तत्समुदायवाक्ये सर्वसङ्ग्रहार्थमिति । ___अथ व्यंतरेंद्रज्योतिष्केंद्राः-'वाणमंतर' इत्यादि, व्यंतरेंद्रा ज्योतिष्केंद्राश्च नेतव्याःशिष्यबुद्धिं प्रापणीयाः एवमेव, यथा भवनवासिनस्तथैवेत्यर्थः, नवरं चत्वारि सामानिकानां सहस्राणि catamra'gramahiSyaH षोडश आत्मरक्षकसहन विमानानियोजनसहनमायामविष्कम्भाभ्यां महेंद्रध्वजः पञ्चविंशत्यधिकयोजनशतं घंटाश्च दाक्षिणात्यानांमञ्जुस्वरा औत्तराहाणां म घोषाः, पदात्य- नीकाधिपतयो विमानकारिणश्च आभियोगिका देवाः, कोऽर्थः ?-स्वाम्यादिष्टा हि आभियोगिकादेवाघंटावादनादिकर्मणिविमानविकुर्बणेचप्रवतिन पुनर्हरिनिगमैषिवत्पालकवच्च निष्टिना-मकाइति, व्याख्याविशेषप्रतिपादिनी तिसूत्रेऽनुक्तमपीदं बोध्यं सर्वेषामभ्यंतरिकायां पर्षदिदेवानां 8 सहस्राणिमध्यमाया 10 सहस्राणिबाह्यायां 12 सहस्राणीति, एतेषामुल्लेखस्त्वयम् 'तेणं कालेणं तेणं समएणं काले नामं पिसाइंदे पिसायराया चौहिं सामानिअसाहस्सीहिं चौहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अनीएहिं सत्तहिं अनीआहिवैहिं सोलसहिं आयरक्खदेवसाहस्सीहिं' 'तंचेव, evaMsajevI'ti, व्यंतराइवज्योतिष्काअपिज्ञेयाः, तेन सामानिकादिसङ्ख्यासुनविशेषः, घंटासुचायं विशेषः-चंद्राणांसुस्वरा सूर्याणां सुस्वरनिर्घोषा, सर्वेषां च मंदरे समवरणं वाच्यं यावत्पर्युपासते, यावच्छब्दग्राह्यं तु प्रारदर्शितं ततो ज्ञेयं, एतदुल्लेखस्त्वयं- 'तेणं कालेणं तेणं समएणं चंदा जोइसंदा जोइसरायाणो पत्तेअंपत्तेअंचउहिं सामानिअसाहस्सीहिंचउहिं अग्गमहिसीहिं तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अनिआहिवैहिं सोलसहिं आयारक्खदेवसाहस्सीहिं, एवं जहा वाणमंतरा एवं सूरावि' नंवत्रोल्लेखे चंद्राः सूर्या इत्यत्र बहुवचनं किमर्थम्?, प्रस्तुतकर्मणि एकस्यैव सूर्यस्य चंद्रस्य चाधिकृतत्वात् अंयथेंद्राणां चतुःषष्टिसङ्ख्याकत्वव्याघातात्?,उच्यते, जिनकल्याणकादिषुदशकल्पेंद्रा विंशतिर्भवनवासींद्राः द्वात्रिंशद्व्यन्तरेंद्राः एते व्यक्तितः चंद्रसूर्यौ तु जात्यपेक्षया तेन चंद्राः सूर्या असङ्ख्याता अपि समायाति, के नाम न कामयंते भुवनभट्टारकाणां दर्शनं स्वदर्शनं पुपूषवः यदुक्तं शांतिचरित्रे श्री मुनिदेव सूरि कृते shriishaatidaivjnmmhvrnnne||1|| "ज्योतिष्कनायकौ पुष्पदंत स्न्ग्ख्यातिगाविति। हेमाद्रिमाद्रियंते स्म, चतुःषष्टि sureshvraaH॥" अथामीषां प्रस्तुतकर्मणीतिवक्तव्यतामाहमू. (239) तए णं से अचुए देविंदे देवराया महं देवाहिवे आभिओगे देवे सद्दावेइ 2 ता Page #411 -------------------------------------------------------------------------- ________________ 408 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/239 एवंवयासी-खिप्पामेवभो देवाणुप्पिआ! महत्थंमहग्धंमहारिहंविउलंतित्थयराभिसेअंउवट्ठवेह, तए.णं ते अमिओगा देवा हट्ठतुट्ठ जाव पडिसुणित्ता उत्तरपुरस्थिमंदिसीभागं अवक्कमंति 2 त्ता वेउब्विअसमुग्घाएणंजाव समोहणित्ताअट्ठसहस्सं सोवण्णिअकलसाणंएवंरुप्पमयाणंमणिमयाणं सुवण्णरुप्पमयाणं सुवण्णमणिमयाणं रुप्पमणिमयाणं सुवण्णरुप्पमणिमयाणं अट्ठसहस्सं भोमिजाणंअट्ठसहस्संचंदणकलसाणंएवं भिंगाराणंआयंसाणंथालाणं पाईणंसुपईट्ठागाणंचित्ताणं रयणकरंडगाणं वायकरगाणं पुप्फचंगेरीणं, एवं जहा सूरिआभस्स सव्वचंगेरीओसव्वपडलगाई विसेसिअतराइंभाणिअव्वाइं, सीहासणछत्तचामरतेल्लसमुग्ग जाव सरिसवसमुग्गा तालिअंटा जावाट्ठसहस्संकडुच्छुगाणंविउव्वंतिविउव्वित्ता साहाविएविउविएअकलसेजाव कडुच्छुए अगिण्हित्ता जेणेव खीरोदए समुढे तेणेव आगम्म खीरोदगं गिण्हंति 2 ता जाइं तत्थ उप्पलाई पउमाइं जाव shsspttaaitaaiNginnhNti| एवं पुक्खरोदाओ जाव भरहेरवयाणं मागहाइतित्थाणं उदगं मट्टिअंच गिण्हंति 2 ता एवं गंगाईणं महानईणं जाव चुल्लहिमवंताओ सव्वतुअरे सव्वपुप्फे सव्वगंधे सव्वमल्ले जाव सव्वोसहीओ सिद्धत्थए य गिण्हति 2 त्ता पउमदहाओ दहोअगं उप्पलादीणि a। एवं सव्वकुलपव्वएसु वट्टवेअद्धेसु सव्वमहद्दहेसु सव्ववासेसु सव्वचक्कवट्टिविजएसु वक्खारपव्वएसु अंतरनईसु विभासिजा जाव उत्तरकुरुसु जाव सुदंसणभद्दसालवने सव्वतुअरे जावसिद्धत्थए अगिण्हंति, एवं नंदनवणाओ सव्वतुअरे जाव सिद्धत्थए असरसंचगोसीसचंदणं दिव्वं च सुमनदानं गेण्हंति, एवं सोमनसपंडगवनाओ अ सव्वतुअरे जाव सुमनसदामं ददरमलयसुगंधे यगिण्हंति र त्ता एगओ मिलतिर ताजेणेव सामी तेणेव उवागच्छंति 2 ता महत्थं जाव तित्थ्य्राभिसेअणुव्त्थ्त्थ्वेतित्ति। वृ. 'तए Na'mityAdi, ततः सोऽच्युतो यः प्रागभिहितो देवेंद्रो देवराजा महान् देवाधिपो महेंद्रः चतुःषष्टावपि इंद्रेषु लब्धप्रतिष्ठोऽत एवास्य प्रथमोऽभिषेक इति, आभियोग्यान् देवान् शब्दयति शब्दयित्वा च एवमवादीत्, यदवादीत्तदाह-क्षिप्रमेव भो देवानुप्रियाः! महार्थं महार्ह विपुलं तीर्थकराभिषेकमुपस्थापयत, अत्र महादिपदानि प्राग्भरतराज्याधिकारे वर्णितानि, वाक्ययोजना तु सुलभा, अथ यथा ते चक्रुस्तथाऽऽह-'taeNa'mityAdi, ततस्ते आभियोगिका देवा हृष्टतुष्टयावत् प्रतिश्रुत्य उत्तरपौरस्त्यं दिग्भागमपक्रामति अपक्रम्य च वैक्रियसमुदघीतेन यावत्पदात् 'samohaNaMti'tti ग्राह्यं समवहत्य चाष्टसहन-अष्टोत्तरं सहस्रं सौवर्णिककलशानां विकुर्वतीतिसम्बंधः, एवं अष्टसहनंरूप्यमयानांमणिमयानांसुवर्णरूप्यमयानांसुवर्णमणिमयानां रूप्यमणिमयानांसुवर्णरूप्यमणिमयानां अष्टसहनं भौमेयकानां मृमयानामित्यर्थः अष्टसहस्रंवंदनकलशानां मङ्गल्यघटानां एवं भृङ्गाराणां आदर्शानां स्थालीनां पात्रीणां सुप्रतिष्ठकानां चित्राणां रत्नकरण्डकानां वातकरकाणां-बहिश्चित्रितानां मध्ये जलशृंयानां करकाणां पुष्पचङ्गेरीनामष्टसहलं, एवमुक्तयायेन यथासूर्याभस्य राजप्रश्नीयेइंद्राभिषेकसमयेसर्वचङ्गेयस्तथाऽत्रवाच्याः 'अट्ठसहस्सं आभरणचङ्गेरीणं लोमहत्थचङ्गेरीण मिति, तथा सर्वपटलकानि वाच्यानि, तथाहि अष्टसहलंपुष्पपटलकानां, इमानि वस्तूनि सूर्याभाभिषेकोपयोगवस्तुभि सङ्ख्ययैव तुल्यानि Page #412 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 5 409 नतु गुणेनेत्याह-विशेषिततराणि - अतिविशिष्टानि भणितव्यानि - वाच्यानि प्रथमकल्पीयदेवविकुर्वणातो ऽच्युतकल्पदेवविकुर्वणाया अधिकतरत्वात्, तथा सिंहासनच्छत्रचामरतिलसमुद्गकयावत्सर्षपसमुद्गकः, अत्र यावत्पदात् कोष्ठसमुद्गकादयो वाच्याः, एषां च व्याख्या प्राग्वत्, तालवृंतानि यावत्करणात् व्यजनानीति ग्रहः, तत्र व्यजनानीति सामांयतो वातोपकरणानि तालवृंतानि तद्विशेषरूपाणि, एषामष्टसहस्रमष्टसहस्रमिति, अष्टसहस्रं धूपकडुच्छुकानामिति । अथ विकुर्वणायाः सार्थकत्वमाह - 'विउव्वित्ता' इत्यादि, विकुर्वित्वा च स्वाभाविकान्देवलोके देवलोकवत् स्वयंसिद्धान् शाश्वतान् वैक्रियांश्च - अनंतरोक्तान् सौवर्णादिकान् यावच्छब्दात् भृङ्गारादयो व्यजनांता ग्राह्याः, धूपकडुच्छुकांश्च सूत्रे साक्षादुपात्तान्, गृहीत्वा च यत्रैव क्षीरोदः समुद्रः तत्रैवागत्य क्षीरोदकं-क्षीररूपमुदकं गृह्णन्ति, ननु मेरुतोऽभिषेकाङ्गभूवस्तुग्रहणाय चलंतस्ते देवास्तदग्रहणोपयोगि वस्तुजातं कलशभृङ्गदारादिकं गृह्णन्तु परं तदनुपयोगि यावच्छब्दोदरप्रविष्टं सिंहासनचामरादिकं तैलसमुदगकादिकं च कथं गृह्णन्तीति चेदुच्यते, विकुर्वणासूत्रस्यातिदेशेन ग्रहणसूत्रस्यातिदिष्टत्वादेतत्सूत्रपाठस्यांतर्गतत्वेऽपि ये ग्रहणोचितास्ते एव गृहीता इति बोध्यं, योग्यतावशादेवार्थप्रतिपत्तेः, यच्च धूपकडुच्छुकानां तत्र ग्रहणं तत्कलशभृङ्गारादिदेवहस्तधूपनार्थमिति, अंयथा सूत्रे साक्षादुपदर्शितस्य धूपकडुच्छुकानां ग्रहणस्य नैरर्थक्यापत्तेः । अथ प्रस्तुतसूत्रं - गृहीत्वा च यानि तत्र क्षीरोदे उत्पलानि पद्मानि यावत्सहनपत्राणि तानि गृह्णन्ति यावत्पदात् कुमुदादिग्रहः, एवमनया रीत्या पुष्करोदात्- उदकादिकं गृह्णन्ति, यत्तु क्षीरोदाद्विनिवृत्तैर्वारुणीवरमंतरा मुक्त्वा पुष्करोदे जलं गृहीतं तद्वारुणीवरवारिणोऽग्राह्यत्वादिति सम्भाव्यते, यावच्छब्दात् समयखित्ते इति ग्राह्यं तेन मनुष्यक्षेत्रे भरतैरावतयोः प्रस्तावात् पुष्करवर्गीपार्द्धसत्कयोः मागधादीनां तीर्थानामुदकं मृत्तिकां च गृह्णन्ति 'eva'miti समयक्षेत्रस्थपुष्कवरद्वीपार्द्धसत्कानां गङ्गादीनां महानदीनां आदिशब्दात् सर्वमहानदीग्रहः यावत्पदात् उदकमुभयतटमृत्तिकां गृह्णन्ति, क्षुद्रहिमवतः सर्वान् तुवरान्कषायद्रव्याणि आमलकादीनि सर्वाणि जातिभेदेन पुष्पाणि सर्वान् गंधानू - वासादीन् सर्वाणि माल्यानि-ग्रथितादिभेदभिन्नानि सर्वा महौषधीः- राजहंसीप्रमुखाः सिद्धार्थकांश्च - सर्षपान् गृह्णन्ति 2 त्वा च पद्मद्रहाद् द्रहोदकमुत्पलादीनि च गृह्णन्ति, एवं क्षुद्रहिमवन्यायेन सर्वक्षेत्रव्यवस्थाकारित्वेन कुलकल्पाः पर्वताः मध्यपदलोपे कुलपर्वता हिमाचलादयस्तेषु वृत्तवैताढ्येषु सर्वमहाद्रहेषुपद्मद्रहादिषु सर्ववर्षेषु-भरतादिषु सर्वचक्रवर्त्तिविजयेषु - कच्छादिषु वक्षस्कारपर्वतेषु - गजदंताकृतिषु माल्यवदादिषु सरलाकृतिषुच चित्रकूटादिषु तथा अंतरनदीषु - ग्राहावत्यादिषु विभाषेतवदेत्, पर्वतेषुतुतुबरादीनां द्रहेषु उत्पलादीनां कर्मक्षेत्रेषु मागधादितीर्थदकमृदां नदीषूदकोभयतटमृदां ग्रहणं वक्तव्यमित्यर्थः, यावत्पदात् देवकुरुपरिग्रहस्तेन कुरुद्वये चित्रविचित्रगिरियमकगिरिकाञ्चनगिरिहृददशकेषु यथासम्भवं वस्तुजातं गृह्णन्ति, यावत्पदात् पुष्करवरद्वीपार्द्धस्य पूर्वापरार्द्धयोर्भरतादिस्थानेषु वस्तुग्रहो वाच्यः, ततो जंबूद्वीपेऽपि तदग्रहस्तथैव वाच्यः कियत्पर्यतं ? सुदर्शने पूर्वार्धमेरौ भद्रशालवने नंदनवने सौमनसवने पण्डकवने च सर्वतुबरान् गृह्णन्ति तथा तस्यैवापरार्धे अनेनैव क्रमेण वस्तुजातं गृह्णन्ति, ततो धातकीखण्डजंबूद्वीपगतो मेरुस्तस्य Page #413 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5 / 239 भद्रशालवने सर्वतुबरान् यावत् सिद्धार्थकांश्च गृह्णन्ति एवमस्यैव नंदनवनांत् सर्वतुबरान् यावत्सिर्द्धाथकांश्च सरसं च गोशीर्षचंदनं दिव्यं च सुमनोदाम - ग्रथितपुष्पाणि गृह्णन्ति, एवं सौमनसवनात् सूत्रपाठे पञ्चमीलोपः प्राकृतत्वात् पण्डकवनाच्च सर्वतुबरान् यावत् सुमनोदामददरमलयसुगधिकान् गंधान् दर्दरमलयौ चंदनोत्पत्तिखानिभूतौ पर्वतौ तेन तदुद्भवं चंदनमपि 'तातत्स्थयात् तदव्यपदेश' इति यायेन दर्दरमलयशब्दाभ्यामभिधीयते, ततो दर्दरमलयनामके चंदने तयोः सुगंधः परमगंधो यत्र तान् दर्दरमलयसुगधिकान् गंधान् - वासान् गृह्णन्ति, गृहीत्वा च इतस्ततो विप्रकीर्णा आभियोग्यदेवा एकत्र मिलति मिलित्वा च यत्रैव स्वामी तत्रैवोपागच्छंति उपागत्य च तं महार्थं यावच्छब्दात् महार्धं महार्हं विपुलमिति पदत्रयी तीर्थकराभिषेकं तीर्थकराभिषेकयोग्यं क्षीरोदकाद्युपस्करमुपस्थापयति- उपनयति, अच्युतेंद्रस्य समीपस्थितं कुर्वतीत्यर्थः । अथाच्युतेंद्रो यदकरोत्तदाह मू. (240) तए णं सं अच्चुए देविंदे दसहिं सामानि असाहस्सीहिं तायत्तीसाए तायत्तीसएहिं चौहिं लोगपालेहिं तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अनिआहिवईहिं चत्तालीसाए आयरक्खदेवसाहस्सीहिं सद्धिं संपरिवुडे तेहिं सामाविएहिं विउव्विएहि अ वरकमलपइट्ठाणेहिं सुरमिवरवारिपडिपुण्णेहिं चंदणकयचच्चाएहिं आविद्धकंठेगुणेहिं पउमुप्पलपिहाणेहिं करयलसुकुमारपरिग्गहिएहिं अट्ठसहस्सेणं सोवण्णिआणं जाव अट्ठसहस्सेणं भोमेज्जाणं जाव सव्वोदएहिं सव्वमुट्टिआहिं सव्वतु अरेहिं जाव सव्वोसहिसिद्धत्यएहिं सब्बिडीए जाव रवेणं महया 2 तित्थयरामिसेएणं अभिसिंचंति । तए णं सामिस्स महया 2 अभिसेअंसि वट्टमाणंसि इंदाईआ देवा छत्तचामरधूवकडुच्छुअपुप्फगंधजावहत्थगया हट्टतुट्ठ जाव वज्रसूलपाणी पुरओ चिठ्ठति पंजलिउडा इति, एवं विजयानुसारेण जाव अप्पेगइआ देवा आसिअसंमजिओवलित्तसित्तसुइसम्मट्ठरत्थंतरावणवीहिअं करेति जाव गंधवट्टिमूअंति, अप्पे0 हिरन्नवासं वासिंति एवं सुवण्णरयणवैरआभरणपत्तपुष्पफलबीअमल्लगंधवण्ण जाव चुण्णवासं वासंति, अप्पे0 हिरण्णिहिं भाइंति एवं जाव चुण्णविधिं भाइंति, अप्पे0 चउव्विहं वज्रं वाएंति तंजहा 410 ततं 1 विततं 2 घनं 3 झुसिरं 4, अप्पेगइआ चउव्विहं गेअं गायंति, तंजहा - उक्खित्तं 1 पायत्तं 2 मंदायईयं 3 रोइआवसाणं 4, अप्पेगइआ चउव्विहं नट्टं नच्चंति, taM0 - अंचिअं 1 दुअं 2 आरभडं 3 भसोलं 4, अप्पेगइआ चउव्विहं अभिनयं अमिनेति, taM0-दिडंतिअं पाडिस्सुइअं सामण्णोवणिवाइअं लोगमज्झावसाणिअं अप्पेग0 बत्तीसैविहं दिव्वं नट्टविहिं उवदंसेति, अप्पेगइआ उप्पयनिवयं निवयउप्पयं संकुचिअपसारिअं जाव भंतसंभंतनामं दिव्वन्नट्टविहिं उवदंसंतीति, अप्पेगइआ तंडवेति अप्पेगइआ लासेंति अप्पेगइआ पीर्णेति, - - एवं बुक्कारेति अप्फोडेति वग्गति सीहणायं नदति अप्पे0 सव्वाइं करेति अप्पे0 हयहेसिअं एवं हत्थगुलगुलाइअं रहघणघणाइअं अप्पे0 तिन्निवि, अप्पे0 उच्छोलंति अप्पे0 पच्छोलंति अप्पे0 तिवई छिंदंति पायदहरयं करेति भूमिचवेडे दलयंति अप्पे0 महया सद्देणं रावेति एवं संजोगा विभासिअव्वा, अप्पे0 इक्कारेति । एवं पुक्कारेति वक्कारेति ओवयंति उप्पयंति परिवयंति जलंति तवंति पयवंति गज्जूंति विज्जुआयंति वासिंति अप्पे0 देवुक्कलिअं करेति एवं देवकहकहगं Page #414 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 411 करेतिअप्पे0 दुहृदुहुगंकरेंति अप्पे0 विकिअभूयाइंसवाइं विउव्वित्तापणचंति एवमाइंविभासेज्जा जहा विजयस्स जाव सव्वओ समंता आहावेंति प्रिधावेण्तित्ति। वृ. 'तए णं से अच्चुए' इत्यादि, ततः उपस्थितायामभिषेकसामग्यां सोऽच्युतो देवेंद्रो दशभिसामानिकसहस्रैः त्रयस्त्रिंशतात्रायस्त्रिंशकैः चतुर्भिर्लोकपालैः तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिचत्वारिंशता आत्मरक्षकदेवसहनैः सार्द्धसंपरिवृतस्तैस्तदगतदेवजनप्रसिद्धैः स्वाभाविकैक्रियैश्च वरकमलप्रतिष्ठानैरित्यादि सर्वं प्राग्वत्, सुकुमालकरतलपरिगृहीतैरनेकसहस्रसङ्ख्याकैः कलशैरितिगम्यते, तानेवविभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानांकलशानां यावत्पदादष्टसहनै रौप्याणामष्टसहस्रेणमणिमयानामष्टसहस्रेण सुवर्णरूप्यमयानामष्टसहस्रेण सुवर्णमणिमयानामष्टसहस्रेण रूप्यमणिमयानामष्टसहस्रेण सुवर्णरूप्यमणिमयानामिति अष्टसहमण भौमेयनांसर्वसङ्ख्यया अष्टभिः सहस्रैःचतुःषष्ट्यधिकैय-विच्छब्दात् भृङ्गारादिपरिग्रहः सर्वोदकैः सर्वमृत्तिकाभिसर्वतुवरैर्यावच्छब्दात् पुष्पादिग्रहः, सर्वोषधिसिद्धार्थकैः सर्वद्धर्यायावद्रवेण यावच्छब्दात् 'सव्वजुईए इत्यारभ्य दुंदुहिनिग्घोसनाइअ' इत्यंतं ग्राह्यं, महता 2 तीर्थकराभिषेकेण, अत्र करणे तृतीया, कोऽर्थः ?-येनाभिषेकेण तीर्थकरा अभिषिच्यते तेनेत्यर्थः, अत्राभिषेकशब्देनाभिषेकोपयोगि क्षीरोदादिजलं ज्ञेयम्, अभिषिञ्चति-अभिषेक करोतीत्यर्थः । सम्प्रत्यभिषेककारिण इंद्रादपरे इंद्रादयो यच्चक्रुस्तदाह-ततः स्वामिनोऽतिशयेन महत्यभिषेके वर्तमाने इंद्रादिका देवाः छत्रचामरकलशधूपकडुच्छुक-पुष्पगंथयावत्पदात् माल्यचूर्णादिपरिग्रहः, हस्तगताः हृष्टतुष्टयावत्पदादानंदालापको ग्राह्यः, वज्रशूलपाणयः उपलक्षणादयशस्त्रपाणयोऽपि भाव्याः पुरतस्तिष्ठति, अयमर्थः-केचन छत्रधारिणः केचन चामरोत्क्षेपकाः केचन कलशधारिण इत्यादि, सेवाधर्मसत्यापनार्थंनतु वैरिनिग्रहार्थंतत्र वैरिणामभावात्, केचन वज्रपाणयः, केचन शूलपाणयैति, केचनछत्राद्यव्य-ग्रपाणयः प्राञ्जलिकृतास्तिष्ठति, अत्रातिदेशमाह "एवं विजया' इत्यादि, एवमुक्तप्रकारमभिषेकसूत्रं विजयदेवाभिषेकसूत्रानुसारेण ज्ञेयं, यावत्पदात् 'अप्पेगइआ पंडगवनं नच्चोअगंनाइमट्टिअंपविरलपफुसियं रयरेणुविसासणं दिव्वं सुरहिगंधोदकासं वासंति, अप्पेगइआ निहयरयं णहरयं भठ्ठरयं पसंतरयं उवसंतरयं करेंति' इति ग्राह्यम्, अत्र व्याखया प्राग्वत्, वाक्ययोजना त्वेवं-अपिढिआर्थे, एककाः-केचन देवाः पण्डकवने नात्युदकं नातिमृत्तिकं यथा स्यात्तथा प्रविरलप्रस्पृष्टं रजोरेणुविनाशनं दिव्यं सुरभिगंधोदकवर्षं वर्षति, अप्येककाः पण्डकवनं निहतरजः नष्टरजः भ्रष्टरजःप्रशांतरजः उपशांतरजः कुर्वति, अथ सूत्रं-अप्येककाः देवा पण्डकवनं आसिक्तसम्मार्जितोपलिप्तं तथा सिक्तानि जलेन अत एव शुचीनि सम्मृष्टानि कचवरापयेन रथ्यांतराणि आपणवीथय इवापणवीथयो रथ्याविशेषा यस्मिन् तत्तथा कुर्वति, अयमर्थः-तत्रस्थानस्थानानीतचंदनादिवस्तूनिमार्गातरेषुतथा राशीकृतानि सतियथा हट्टश्रेणिप्रतिरूपं दधति यावत्पदात् 'पंडगवनं मंचाइमंचकलिअंकरेंति, अप्पेगइआ नानावि-हरागऊसिअज्झयपडागमंडिअंकाति, अप्पे0 गोसीसचंदनदद्दरदिन्नपंचंगुलितलं करेंति, अप्पे0 उवचिअचंदनकलसं अप्पे0 चंदनघडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पे0 आसस्तोसत्तविपुलवट्टवग्धारिअमल्लादामकलावं करेंति, अप्पे0 पंचवण्णसरससुरहिमुक्कपुंजो Page #415 -------------------------------------------------------------------------- ________________ 412 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/240 वयारकलिअंकरेंति, अप्पे0 कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघम-घंतगंधु आभिरामं सुगंधवरगंधियं' इति ग्राह्यं, पुनः प्रकारांतरेण देवकृत्यमाह-'अप्पे0 hiranna'ityAdi, अप्येककाः हिरण्यस्य-रूप्यस्य वर्ष-वृष्टि वर्षतिकुर्वतीत्यर्थः, एवं सर्वत्र योजना कार्या, नवरंसुवर्णप्रतीतं, रत्नानि-कतनादीनिवजाणि-हीरकाः आभरणानि-हारादीनि पत्राणि-दमनकादीनिपुष्पाणि फलानि च प्रतीतानि बीजानि सिद्धार्थादीनि माल्यानि-ग्रथित- पुष्पाणि गंधाः-वासाः वर्णो-हिङ्गुलादि यावच्छब्दाद्वस्त्रमति चूर्णानि-सुगंधद्रव्यक्षोदाः, तथा अप्येककाः हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं भाजयतिशेषदेवेभ्योददतीत्यर्थः, एवंयावत्पदात्सुवर्णविधि रत्नविधिं इत्यादिपदानि ग्राह्याणि चूर्णविधिं भाजयन्ति । ___अथसङ्गीतविधिरूपमुत्सवमाह-'अप्पेगइआचउव्विहं वजं' इत्यादि, अप्येककाश्चतुर्विधं वाद्यंवादयन्ति, तद्यथा-ततं-वीणादिकं विततं-पटहादिकं, श्रीहेमचंद्रसूरिपादास्तुविततस्थाने आनद्धमाहुः, धनं-तालंप्रभृतिकं शुषिरं-वंशादिकं, अप्येककाः चतुर्विधंगेयं गायति, तद्यथाउत्क्षिप्तं-प्रथमतः समारभ्यमाणं पादात्तं-पादवृद्धं वृत्तादिचतुर्भागरूपपादबद्धमिति भावः मंदायमिति-मध्यभागेमूर्च्छनादिगुमोपेततया मंद मंदंघोलनात्मकं, 'रोचितावसाण मिति रोचितंयथोचितलक्षणोपेततया भावितं सत्यापितमितियावत् अवसानं यस्य तत्तथा, 'roiaga'miti पाठेरोचितकमित्यर्थः, स एव, अप्येककाः चतुर्विधनाटयं नृत्यति, तद्यथा-अञ्चितंद्रुतं आरभटं भसोलमिति, अप्येककाश्चतुर्विधमभिनयमभिनयति, तद्यथा-दार्टीतिकंप्रातिश्रुतिकं सामांयतो विनिपातिकं लोकमध्यावसानिकमिति, एते नाट्यविधयोऽभिनयविधयश्च भरतादिसङ्गीतशास्त्रज्ञेभ्योऽवसेयाः,अप्येकका द्वात्रिंशद्विधं अष्टमाङ्गलिक्यादिकंदिव्यं नाटयविधिमुपदर्शयति, सच येन क्रमेण भगवतो वर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भावित्स्तेन krameNopadaya'te, तत्र प्रारिप्सित-महानाटयरूपमङ्गल्यवस्तुनिर्विनसिद्धयर्थमादौ मङ्गल्यनाटयं, तथाहि-स्वस्तिकश्रीवत्सनंद्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाष्टमाङ्गलिक्यभक्तिचित्रं, अत्राष्टपदानांव्याख्या प्राग्वत्, नवरंतेषांभक्त्या-विच्छित्या चित्रं-आलेखनंतत्तदाकाराविर्भावनायत्रतत्तथा तदुपदर्शयंतीत्यर्थः, यथाहि चित्रकर्मणि सर्वेजगद्वर्त्तिनो भावाश्चित्रयित्वा दर्श्यते तथातेऽभिनयविषयीकृत्य नाट्येऽपि, अभिनयः-चतुर्भिराङ्गिवाचिकसात्विकाहार्यभेदैः समुदितैरसमुदितैर्वाऽभिनेतव्यवस्तुभावप्रकटनं, प्रस्तुते चाङ्गिके नाट्यकर्तृणा तत्तंमङ्गलाकारतयाऽवस्थानं हस्तादिना तत्तदाकारदर्शनं वा वाचिकेन प्रबंधादौ तत्तंमङ्गलशब्दोच्चारणं सभासदां मनसि रक्तिपूर्वकं तत्तंमङ्गलस्वरूपाविर्भावनं मङ्गलनाटयमिति 1 / / ___ अथद्वितीयं नाट्यं, आवर्तप्रत्यावर्त्तश्रेणिप्रश्रेणिस्वस्तिकपुष्यमाणवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपद्मपत्रसागरतरङ्गवासंतील ताद्मलतापभक्तिचित्रं, तत्र सृष्टिमेण भ्रमदभ्रमरिकादानैर्नर्तनमावर्तस्तद्विपरीतक्रमेण भ्रमरिकादानैर्नर्तनं परत्यावर्तः श्रेण्या-पङ्कत्या स्वस्तिकाः श्रेणिस्वस्तिकाः, तेचैकपङ्क्तिगताअपि स्युरिति अनुवृत्ताः श्रेणिस्वस्तिकाः प्रश्रेणिस्वस्तिकाः, अत्रप्रशब्दोऽनुवृत्तार्थेयथाप्रशिष्यः प्रपुत्र इत्यादौ, अयमर्थः-मुख्यस्यैकस्य स्वस्तिकस्य प्रतिशाखं गता अंये स्वस्तिका इत्यर्थः, एतेन प्रथमनाट्यगतस्वस्तिकनाटयाद् भेदो दर्शितः, Page #416 -------------------------------------------------------------------------- ________________ - वक्षस्कारः-5 413 तदभिनयेन नर्तनं, तथा पुष्यमाणः-पुष्टीभवन् तदभिनयेन नृत्यं, यथा हि पुष्टो गच्छन् जल्पन् श्वसिति बहुबहुप्रस्विद्यतिदारुहस्तप्रायौ स्वहस्तावतिमेदस्विनौचालयन् 2 सभासदामुपहासपात्रं भवति तथाऽभिनयो यत्र नाटये तत्पुष्यमाणनाटयं, एत्देवोत्त्र्सूत्र्कारो। ___'अप्पेगइआ pINetI'ti सूत्रेण स्वयमेव वक्ष्यति, वर्द्धमानकः-स्कंधाधिरूढः पुरुषस्तदभिनयगर्भितं नाट्यं वर्द्धमानकनाटयं, एतेन प्रथमनाट्यगतवर्द्धमाननाटयाभेदो दर्शितः, मत्स्यानामण्डकंमत्स्याण्डकंमत्स्या हि अण्डाजायतेतदाकारकरणेन यन्नर्तनंतंमत्स्याण्डकनाट्यं, एवं मकराण्डकमपि, न हि यथाकामविकुर्विणां देवानां किञ्चिदसाध्यं नाट्येन चानभिनेतव्यं येन तदभिनयो न सम्भवतीति, मत्स्यकाण्डपाठे तु मत्स्यकाण्डं-मत्स्यवृंद, तद्धि सजातीयैः सह मिलितमेव जलाशये चलति, सङ्गचारित्वात्, तथा यत्र नटोऽयनटैः सह सङ्गतो रङ्गभूमौ प्रविशि ततो वा निर्याति तंमत्स्यकाण्डनाटयम्, एवं मकरकाण्डपाठे मकरवृंदं वाच्यं, तद्धि यथा विकृतरूपत्वेनातीव द्रष्टणां त्रासकृद् भवति तथा यन्नाटयं तदाकारदर्शनेन भयानकं स्यात् तभयानकरसप्रधानं मकरकाण्डं नाम नाटकं, तथा जारनाटकं जारः-उपपति स च यथा स्त्रभिः अतिरहस्येवरक्ष्यते तद्वद्यत्र मूलवस्तुतिरोधानात्तत्तदिंद्रजालाविर्भावनेन सभासदामनस्यंयदेवावतार्यते तज्जारनामकं नाटयं । तथा मारनाटकं मारः-कामस्तदुद्दीपकं नाटकं मारनाटकं, शृङ्गाररसप्रधानमित्यर्थः, तथा पुष्पावलिनाटयं यत्र कुसुमापूर्णसच्छिद्रवंशशलाकादिदर्शनेनाभिनयस्तत्पुष्पावलिनाटकं, तथापद्मपत्रनाटयं यत्र पद्मपत्रेषु नृत्यन्नटस्तथाविधकरणप्रयलविशेषेण वायुरिव लघूभवन्न पद्मपत्रंक्लमयतिनापित्रोटयतिनवक्रीकरोति तत्पद्मपत्रोपलक्षितं नाटयं पद्मपत्रनाटकं, तथा सागरत- रङ्गाभिनयं नाम नाट्यं यत्र वर्णनीयवस्तुनो वचनचातुर्यवर्णनाद्यैः सागरतरङ्गा अभिनीयंते अथवा यत्र तकतक झें झें किटता किटता कुकु इत्यादयस्तालोदघट्टनार्थकवर्णा बहवोऽस्खलदगत्या प्रोच्यते तत्सागरतरङ्गनामनाटकं, एवं वसंतादिऋतुवर्णनेवासंतीलतापद्मलतावर्णनाभिनयं नाटकं, नंवेवंसत्यभिनेतव्यवस्तूनामानंत्येन नाटयानामप्यानंत्यप्रसङ्गस्तेन द्वात्रिंशत्सङ्ख्याक-त्वविरोधः, उच्य्ते। एषाचसूत्रोक्ता सङ्ख्या, उपलक्षणाच्चांयेऽपितत्तदभिनयकरणपूर्वकंनाट्यभेदा ज्ञेयाः, एवं सर्वनाटयेष्वपिज्ञेयं 2, अथ तृतीयं-ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्न-ररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्तिचित्रं, तत्र ईहामृगा-वृकाःऋषभादयः प्रतीताः नवरंरुरवश्वमराश्च मृगविशेषाः वनो-वृक्षविशेषस्तस्य लताः 3, अथ चतुर्थ-एकतोवक्रद्विघातोवक्रएकतश्चक्रवालद्विघातश्चक्रवालचक्राईचक्रवालाभिनयात्मकः, एकतोत्रकं नाम नटानां एकस्यां दिशि धनुराकारश्रेण्या नर्त्तनं, अनेन zreNinATyAi~do दर्शितः, एवं द्विघातोवर्क द्वयो-परस्पराभिमुखदिशोः धनुराकारश्रेण्या नर्तनं, तथा एकतश्चक्रवालं-एकस्यां दिशि नटानां मण्डलाकारेण नर्त्तनं, एवं द्विघातश्चक्रवालं-द्वयोः परस्पराभिमुखदिशो यं, तथा चक्रार्द्धचक्रवालं' चक्रस्यरथाङ्गस्यार्द्ध तद्रूपं यच्चक्रवालं-मण्डलं तदाकारेण नर्तनं अर्द्धमण्डलाकारेणेत्यर्थः, तदभिनयं नाम नाटकं । इदं च नटानां नर्तने संस्थानविशेषप्रधानं नाम नाटकं 4, अथ पञ्चमं-चंद्रावलिप्रविभक्ति- सूर्यावलिप्रविभक्तिवलयताराहंसैकमुक्ताकनकरलावलिप्रविभरक्त्यमिनयात्म Page #417 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 5/240 कमावलिप्रविभक्तिना मं, तत्र चंद्राणामावलि - श्रेणिस्तस्याः प्रविभक्तिविच्छित्ती रचनाविशेषस्तदभिनयात्मकं, एवं सूर्यावलिप्रविभक्त्यभिनयात्मकं, तथा वलयादिरनांतेषु पदेषु आवलिशब्दो योज्यस्तेन वलयावलिप्रविभक्त्यादि, अयमर्थः - पङ्क्तिस्थितानां रजतस्थालहस्तानां भ्रमीपरायणानां नटानां नाटयं, एवं वलयहस्तानां वलयनाट्यं, एवं वर्त्तुलकहस्तगतानां तारावलिनाटयं, अनयैव युक्त्या तत्सध्शवस्तुदर्शनेन अचिंत्यत्वाद्वा वैक्रियशक्तेस्तद्वस्तुदर्शनेन तत्तदभिनयकरणं तत्तन्नामकं नाट्यं ज्ञेयं, एतच्चावलिकावद्धमित्यावलिकाप्रविभक्ति - रचना तदभिनयगर्भं यथा उदये सूर्यचंद्रयोर्मण्डलमरुणं प्राच्यां चारुणः प्रकाशस्तथा यत्राभिनीयते तदुदगमनप्रविभक्तिः 6, अथ सप्तमं - चंद्रसूर्यागमनप्रविभक्ति चंद्रस्य सविमानस्यागमनं - आकाशादवतरमं तस्य प्रविभक्तिर्यत्र नाव्येऽभिनयेन दर्शनं, एवं सूर्यागमनप्रविभक्ति 7 / अथाष्टमं - चंद्रसूर्यावरणप्रविभक्तियुक्तभावरणप्रविभक्ति, यथा हि चंद्रो घनपटलादिना आव्रियते तथाऽभिनयदर्शनं चंद्रावरप्रविभक्ति, एवं सूर्यावरणप्रविभक्त्यपि 8, अथ नवमंचंद्रसूर्यास्तमयनप्रविभक्तियुक्तमस्तमयनप्रविभक्ति यत्र सर्वतः संध्यारागप्रसरणतमः प्रसरण - कुमुदसङ्कोचादिनां चंद्रास्तमयनमभिनीयते तच्चंद्रास्तमयनप्रविभक्ति, एवं सूर्यास्तमयनप्रविभक्त्यपि, नवरं कमलसङ्कोचोऽत्र वक्तव्यः 9, अथ दशमं - चंद्रसूर्यनागयक्षभूतराक्षसगंधर्वमहोरगमण्डलप्रविभक्तियुक्तं मण्डलप्रविभक्ति, तथा बहूनां चंद्राणां मण्डलाकारेणचक्रवालरूपेण निदर्शनं चंद्रमण्डलयोश्चंद्रावलिसूर्यावलिनाटयतो भेदो दर्शितस्तयोरावलिकाप्रविष्टत्वात् 10 / अथैकादशं - ऋषभसिंहललितहयगजविलसितमत्तहयगजिलसिताभिनयरूपं द्रुतविलम्बितं नाम नाट्यं, तत्र ऋषभसिंहौ प्रतीतौ तयोर्ललितं-सलीलगति तथा हयगजयोविलसितं - मंथरगति, एतेन विलम्बितगतिरुक्ता उत्तरत्र मत्तपदविशेषणेन द्रुतगतेर्वक्ष्यमाणत्वात्, तथा मत्तहयगज- योर्विलसितं - द्रुतगति तदभिनयरूपं गतिप्रधानं द्रुतविलम्बितं नाम नाट्यं 11, अथ द्वादशं - शकटोद्धिसागरनागरप्रविभक्ति, शकटोद्धि-प्रतीता तस्याः प्रविभक्तितदाकारतया हस्त- योर्विधानं, एतत्तु नाटये प्रलम्बितभुजयोर्योजने प्रणामाद्यभिनये भवतीति, तथा सागरस्य-समुद्रस्य सर्वतः कल्लोकप्रसरणवडवानलज्वालादर्शनतिमिङ्गिलादिमत्स्यविवर्त्तनगम्भीरगर्जिताद्यभिनयनं सागरप्रविभक्ति, तथा नागराणां - नगरवासिलोकानां सविवेकनेपथ्यकरणं क्रीडासञ्चरणं वचनचातुरीदर्शनमित्याद्यभिनयो नागरप्रविभक्ति तन्नामकं नाट्यं 12 / 414 अथ त्रयोदशं - नंदाचम्पाप्रविभक्तिनाम नाटयं, नंदा-नंदाभिधानाः शाश्वत्यः पुष्करिण्यस्तासु देवानां जलक्रीडाजलजकुसुमावचयनमंतरणमाप्लवनमित्याद्यभिनयनं नंदाप्रविभक्ति तथा चम्पानाम महाराजधानी उपलक्षणं चैतत् तेन कोशलाविशालादिराजधानीपरिग्रहः तासांच परिखासौधप्रासादचतुष्पदाद्यभिनयनं चम्पाप्रविभक्ति 13, अथ चतुर्दशंमत्स्याण्डकमकराण्डकजारमारप्रविभ्कितनाम नाटयं, एतत्तु पूर्वं व्याख्यातमेव, अत्रैषां चतुर्णामभिनयनं पृथगुक्तं तत्र तु व्यामिश्रितमिति भेदः 14 / अथ पञ्चदशं - कखगघङैति कवर्गप्रविभक्तिकं तत्र ककाराकारेणाभिनयदर्शनं ककार Page #418 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 415 प्रविभक्ति, कोऽर्थः?-तथा नाम तेनटा नृत्यतियथा ककाराकारोऽभिव्यज्यते एवंखकारगकारघकारङकारप्रविभक्त्यो वाच्याः, एतच्च कवर्गप्रविभक्तिकं नाटयं, यद्यपि लिपीनां वैचित्र्येण ककराद्याकारवैचित्र्यात्प्रस्तुतनाटयस्याप्यनैयत्यप्रसङ्गस्तथापि कवर्गीयजातीयत्वेन विशेषणान्नात्र दोषः, एवं चकारप्रविभक्तिजातीयमितियादिबोध्यं, अथवा ककारशब्दोदघट्टनेन चचपुटचाचपुटादौ कंकांकिकीं इथ्यादिवाचिकाभिनयस्य प्रवृत्या नाटयंककारप्रविभक्ति, एवं कादिङांतानां शब्दानामादातृत्वेन ककारखकारगकारघकारङकारप्रविभक्तिकं नाट्यं, एवं चवर्गप्रविभक्तयादिष्वपि वाच्यं 15, अथ षोडशंचछजझञप्रविभक्तिकं 16,अथसप्तदशं-टठडढणप्रविभक्ति 17, अथाष्टादशं-तथदधनप्रविभक्तिकं 18, अथैकोनविंशतितमं-पफवभमप्रविभक्तिकं 19 अथ विंशतितमं-अशोकाम्रकम्बूकोसम्बपल्लवप्रविभक्तिकं अशोकादयो-वृक्षविशेषास्तेषांपल्लवा-नवकिसलयानिततस्ते यथा मंदमारुतेरितानृत्यतितदभिनयात्मकंपल्लवप्रविभक्तिकं नामनाट्यं 20, अथैकविंशतितमं-पद्मनागाशोकचम्पकचूतवनवासन्तीकुंदातिमुक्तकश्यामलताप्रविभक्तिकं लताप्रविभक्तिकं नाम नाट्यं, इह येषां वनस्पति- कायिकानां स्कंधप्रदेशविवक्षितोर्ध्वगतैकशाखाव्यतिरेकेणांयत् शाखांतरंपरिस्थूरंननिर्गच्छतितेलता विज्ञेयास्ते च पद्मादय इति पद्मलतादिपदानामर्थ प्राग्वत्, एता यथा मारुतेरिता नृत्यन्ति तदभिनयात्मकं लताप्रविभक्तिकनाम नाटयं 21, अथ द्वाविंशतितमं-द्रुतनामं नाट्यं 22, __अथ त्रयोविंशतितम-विलम्बितनाम नाट्यं, यत्र विलम्बिते-गीतश्दे, स्वरघोलनाप्रकारेण यतिभेदेन विश्रांते तथैव वाद्यशब्देऽपि यतितारूपेण वाद्यमाने तदनुयायिना पादसञ्चारेण नर्तनं तद्विलम्बितंनाम नाटयं 23, अथ चतुर्विंशतितमंद्रुतविलम्बितंनाम नाटयं यथोक्तप्रकारद्वयेन नर्तनं 24 / अथपञ्चविंशतितमं-अञ्चितंनाट्यं, अञ्चितः-पुष्पाद्यलङ्कारैः पूजितस्तदीयंतदभिनयपूर्वकं नाटयमप्यञ्चितमुच्यते, अनेन कौशिकीवृत्तिप्रधानाहाय्याभिनयपूर्वकं नाट्यं सूचितं 25, अथ सप्तविंशतितमं अञ्चितरिभितं नाम नाट्यं यत्रानंतरोक्तमभिनयद्वयमवतरति तत् 27, अथाष्टाविंशतितममारभटनामनाट्यं, आरभटाः-सोत्साहाः सुभटास्तेषामिदमारभटं,अयमर्थःमहाभटानांस्कंधास्फालनहदयोल्वणनादिका या उद्धतवृत्तिस्तदभिनयमिति, अनेनारभटीवृत्तिप्रधानमाङ्गिकाभिनयपूर्वकं नाट्यमुक्तं 38 / अथैकोनत्रिंशं भसोलं नाम नाट्यं, 'भस भर्त्सनदीप्तयोऽरित्यस्य ह्वादिगणस्थस्य धातोर्बभस्ति-दीप्यते इति अचि प्रत्यये भसः शृङ्गारः पङ्किरथंयायेन शृङ्गाररस इत्यर्थः तं अवतीति भसोस्तंरतिभावाभिनयनेन लाति-गृह्णातीति भसोलो-नटस्ततो धर्मधर्मिणोरभेदोपचारात्भसोलं नाम नाट्यं, एतेन शृङ्गाररससात्विकभावः सूचितः, इदं च सर्वं व्याख्यानमुपलक्षणपरं ज्ञेयं, तेनात्र सर्वे सात्विका भावा अभिनयविषयीकार्या, एतेन सात्वतीवृत्तिप्रधानं सात्विकाभिनयगर्भितंभसोलं नाम नाट्यं 29, अथ त्रिंशत्तममारभटभसोलं नाम नाट्यं, इदं चानंतरोक्ताभिनयद्वयप्रधानं ज्ञेयं 30, अथैकत्रिंशत्तमं उत्पातनिपातप्रवृत्तं संकुचितप्रसारितं रेचकरेचितं भ्रांतसंभ्रांतं नाम नाट्यं, उत्पातो-हस्पादादीनामभिनयगत्योर्ध्वक्षेपणंतेषामेवाधःक्षेपणं निपातस्ताभ्यां यत्प्रवृत्तं प्रवृत्तिमज्जातमित्यर्थः एवंहस्तपादयोरङ्गाहारार्थं संकोचनेन संकुचितंप्रसारणेन च प्रसारितं, Page #419 -------------------------------------------------------------------------- ________________ 416 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/240 तथा रेचकैः-भ्रमरिकाभिः रेचितं-निष्पन्नं, भ्रांतो-भ्रमप्राप्तः स इव यत्राद्भुतचरित्रदर्शनेन पर्षज्जनः सम्भ्रांतः-साश्चर्यो भवति तत् भ्रांतसम्भ्रांतं तदुपचारान्नाटयमपि भ्रांतसम्भ्रांतं 31 . अथद्वात्रिंशत्तमंचरमचरमनामनिबद्धनामकं, तच्च सूर्याभदेवेनभगवतोवर्द्धमानस्वामिनः पुरतो भगवतश्चरमपूर्वमनुष्यभवचरमदेवलोकभवचरमच्यवनचर मगर्भसंहरणचरमभरतक्षेत्रावसर्पिणीतीर्थकरजंमाभिषेकचरमबालभाचरमयौवनचरमकामभोगचरमनिष्क्रमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणाभिनयात्मकंभावितं, इहतुयस्यतीर्थकृतो जंममहंकुर्वतितच्चरिताभिनयात्मकमुपदर्शयति, यद्यप्यत्राञ्चितरिभितारभटभसोलेषुचतुर्दा मूलभेदेषु गृहीतेषु साभिनयनाटयमात्रसङ्कहः स्यात्तथापिकचिदेकैकेनाभिनयेन कचिद-भिनयसमुदायेन कचिच्चाभिनयविशेषेणांतरकरणात् सर्वप्रसिद्धद्वात्रिंशन्नाटकसङ्ख्याव्य- वहारसंरक्षणार्थं द्वात्रिंशभेदा drshitaaH। अथाभिनयशृंयमपि नाटकं भवतीति तत् दर्शयितुमाह-'अप्पेगइआ uppaya'ityAdi, अप्येकका उत्पातः-आकाशे उल्ललनंनिपातः-तस्मादवपतनं उत्पातपूर्वोनिपातोयस्मिन् तदुत्पातनिपातं, एवं निपातोत्पातं, संकुचितप्रसारितं प्राग्वत्, यावत्पदात् 'रिआरिअमिति ग्राह्य, तत्र रिअंगमनंरङ्गभूमेर्निष्कमणंआरिअं-पुनस्तत्रागमनं, भ्रांतसम्भ्रांतं तुअनंतरोक्तैकत्रिंशत्त-मनाटके व्याख्यातमिति ततो ग्राह्यं, इदंचपूर्वोकचतुर्विधद्वात्रिंशद्विधनाटयेभ्यो विलक्षणं सर्वाभि-नयशृंयं गात्रविक्षेपमात्र विवाहाभ्युदयादावुपयोगि सामांयतो नर्तनं भरतादिसङ्गीतेषु नृत्तमित्युक्तं अथोक्तमेव नाटयंप्रकारद्वयेन सङ्गहीतुमाह-'appegaiAtaMDavetiappegaiAlAseMti'tti, अप्येककास्ताण्डवं नाम नाटकं कुर्वति, तच्चोद्धतैः करणैरङ्गहारैरभिनयैश्च निर्वत्य, अतएवारभटीवृत्तिप्रधानं नाट्यं, अथ यथा वालस्वामिपादानां देवाः कुतूहलमुपदर्शयतितथाह-'अप्पेगइआ पीणेति' इत्यादि, अप्येकका देवाः पीनयति-स्वस्थूलीकुर्वति, 'eva'mityapyekakA वूत्कारयतिवूत्कारं कुर्वति आस्फोटयति-उपविशंतः पुताभ्यां भूम्यादिकमाघ्नति वल्गति-मल्लवद्वाहुभ्यां परस्परं संप्रलगति सिंहनादं नदति-कुर्वति अप्येककाः सर्वाणि-पीनत्वादीनि क्रमेण कुर्वति, अप्येकका हयहेषितं-हेषारवं कुर्व्ति। 'eva'mityapyekakAH हस्तिगुलुगुलायितं-गजवद् गर्जिविदघातिरथघनघनायितं-रथवत् चीत्कुर्वति, गुलुगुलुघनघन इत्यनुकरणशब्दौ, अप्येककाः हयहेषितादीनि त्रीण्यपि कुर्वति, अप्येककाः उच्छोलंति-अग्रतोमुखा चपेटां ददति, अप्येककाः पच्छोलंति-ष्टष्ठतोमुखां चपेटां ददति, अप्येककाः त्रिपदी मल्ल इव रङ्गभूमौ त्रिपदी छिंदति, पाददर्दरकं-पादेन भूम्यास्फोटनरूपं कुर्वति, भूमिचपेटां ददति-करेण भूमिमाघ्नति, अप्येककाः महता 2 शब्देन रावयति-शब् कुर्वति, एवमुक्तप्रकारेणसंयोगाअपि-द्वित्रिपदमेलकाअपिविभाषितव्याः-भणितव्याः, कोऽर्थः . केचित् उच्छोलनादिद्विकमपि कुर्वति, तथा केचित् त्रिकं चतुष्कंपञ्चकंषट्कंचकुर्वति, अप्येककाः इक्कारयति-हक्कां ददति एवं पूत्कुर्वति यक्कारयति-थक्कथक्कमित्येवं शब्दं कुर्वति अवपतति-नीचैः पतति उत्पतति-ऊर्वीभवति तथा परिपतति-तिर्यग्निपतति ज्वलतिज्वालारूपा भवति भास्वराग्नितां प्रतिपद्यंत इत्यर्थः, तपति-मंदाङ्गाररूपतां प्रतिपद्यते, Page #420 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 417 प्रतपति-दीप्ताङ्गारतांप्रतिपद्यते गर्जति गरिवंकुर्वति विद्युतं कुर्वतिवर्षतिच, अत्रापिसंयोगा भणितव्याः, अप्पे0 देवानां वातस्येवोत्कलिका- भ्रमविशेषस्तां कुर्वति, एवं देवानां कहकहकं-प्रमोदभरजनितकोलाहलं कुर्वतिअप्पे0 दुहुदुहुगं कुर्वतिअनुकरणमेतत्, एवमादि विभाषेत यथा विजयदेवस्य, कियत्पर्यतमित्याह__यावत् सर्वतः समंतात् आघाति-ईषद्धावंति परिघावति-प्रकर्षेण घावति, यावत्करणात् अप्पेगइआचेलुक्खेवं करेंति, अप्पेगइआवंदणकलसहत्थगयाअप्पेगइआ भिंगारहत्थगया एवंएएणंअभिलावेणं आयंसथालपाईवायकरगरयणकरंडगपुप्फचंगेरीजाव लोमहत्थचंगेरीपुप्फपडलगजावलोमहत्थपडलगसीहासणछत्तचामरतिल्लसमुग्गय जाव अंजणसमुग्गयहत्थगया अप्पेगैया देवाधूवकडुच्छुअहत्थगया हट्ठतुजाव हियया' इति ग्राह्यं, अत्र व्याख्या-अप्येककाः चेलोत्क्षेपं-ध्वजोच्छ्रायंकुर्वति, अप्येककाः वंदनकलशहस्तगता-मङ्गल्यघटपाणयः अप्येककाः भृङ्गारहस्तगताः, एवमंतरोक्तस्वरूपेण एतेनानंतरवर्तित्वात्प्रत्यक्षेणाभिलापेन सूत्रपाठे अप्येककाःआदर्शहस्तगताः स्थालहस्तगताःयावद्धूपकडुच्छुकहस्तगताः आघावंतिपरिधावंतीत्यंवयः शेषं निगदसिद्धं प्रागुक्ताभिस्सेकाधिकार्ग्तेण्द्र्सूत्र्स्मान्ग्म्त्वात्। अथाभिषेकनिगमनपूर्षकमाशीर्वादसूत्रमाह मू. (241) तेणं से अचुइंदे सपरिवारे सामिं तेणं महया महयाअभिसेएणं अभिसंचइ2 त्ता करयलपरिग्गहिअंजाव मत्थए अंजलिं कड जएणं विजएणं वद्धोवेइ 2 ता ताहिं इटाहिं जावजयजयसदं पौंजति पौंजित्ताजाव पम्हलसुकुमालाए सुरभीए गंधकासाईए गायाइंलूहेइ 2 ता एवं जाव कप्परुक्खगंपिव अलंकियविभूसिकरेइ 2 ता जाव नट्टविहिं उवदंसेइ 2 ता अच्छेहि सण्हेहिं रययामएहिं अच्छरसातण्डुलेहिं भगवओसामिस्स पुरओ अट्ठमंगलगेआलिहै, तंजहामू. (242)"दप्पण 1 भद्दासणं 2 वद्धमाण 3 वरकलस 4 मच्छ 5 सिरिवच्छा 6 / सोथिअ7 नंदावत्ता 8 लिहिआ अत्त्त्थ्म्ण्ग्ल्गा॥ वृ. 'तए Na'mityAdi, ततः सोऽच्युतेंद्रः सपरिवारः स्वामिनं तेन अनंतरोक्तस्वरूपेण महता 2-अतिशयेन महताऽभिषेकेणाभिषिञ्चति, निगमनसूत्रत्वान्न पौनरुक्त्यं, अभिषिच्य च करतलपरिगृहीतं यावत्पदसङ्गाप्राग्वत्, मस्तकेऽअलिं कृत्वा जयेन विजयेन च प्रागुक्तस्वरूपेन वर्द्धयति-आशिषं प्रयुक्तेवर्धयित्वा च ताभिर्विशिष्टगुणोपेताभिरिष्टाभिः-श्रोतृणां वल्लभाभिर्यावत्करणात् 'कंताहिं पियाहिं मणुण्णाहिंमणामाहिं वग्गुहिं' इति ग्राह्यं, अत्र व्याख्या चप्राग्वत्, वाग्भिर्जयरशब्दं प्रयुके, सम्भ्रमे द्विर्वचनंजयशब्दस्य, अत्रजयेन विजयेन वर्द्धयित्वा पुनर्जय- 2शब्दप्रयोगो मंगलवचने पुनरुक्तिर्न दोषायेत्यभिहितः, अथाभिषेकोत्तरकालीनं कर्तव्यमाह "पौंजित्ता' इत्यादि, प्रयुज्य च यावच्छब्दात् 'तप्पढमयाए' इति ग्राह्यं, अत्र व्याख्यातेष्वभिषेकोत्तरकालीनकर्तव्येषु प्रथमतया आद्यत्वेन पक्ष्मलसुकुमारया सुरभ्या गंधकाषा। 13 27 Page #421 -------------------------------------------------------------------------- ________________ 418 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/242 यिक्या-गंधकषायद्रव्यपरिकर्मितया लघुशाटिकयेति गम्यं, गात्राणि रूक्षयति, एवमुक्तप्रकारेण यावत्कल्पवृक्षमिवालङ्कृतं वस्त्रालङ्कारेण विभूषिकं आभरणालङ्कारेण करोति, यावत्करणात् लूहित्ता सरसेणं गोसीसचंदणेणं गायाइं अणुलिंपइ 2 त्ता नासानीसासवायवोज्झं चक्खुहरं वण्णफरिसजुततं हयलालापेलवाइरेगधवलं कणगखचिअंतकम्मं देवदूसजुअलं निअंसावेइ 2 त्ता' इति ग्राह्यं, अत्र व्याख्या प्राग्वत्, नवरं देवदूष्ययुगलं परिधानोत्तरीयरूपं निवासयतिपरिधापयतीतिकृत्वाचयावत्करणात् 'सुमिणदामंपिणद्धावेइ' इति ग्रा, नाटयविधिमुपदर्शयति उपदर्थ्यचाच्छैः श्लक्ष्णैः रजतमयैः अच्छरसतंडुलैः भगवतःस्वामिनःपुरतोऽष्ट अष्टमङ्गलकानि आलिखति, तद्यथा-दप्पणेति पद्यं सुगमं । मू. (243) लिहिऊण करेइ उवयारं, किंते ?, पाडलमल्लिअचंपगसोगपुन्नागचूअमंजरिणवमालिअबौलतिलयकणवीरकुंदकुजगकोरंटपत्तदमणगवरसुरमिगंधगंधिअस्स कयग्गहयगहिअकरयलपन्भट्ठविप्पमुक्कस्स दसद्धवण्णस्सकुसुमणिअरस्स तत्थ चित्तंजण्णुस्सेहप्पमाणमित्तं ओहिनिकरंत करेत्ता चंदप्पभरयणवैवेरुलिअविमलदण्डं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कघूवगंधुत्तमाणुविद्धं चघूमवदि विन्निम्मुअंतं वेरुलिअमयंकडुच्छुअं पग्गहित्तु पयएणं धूवं दाऊण जिनवरिंदस्स सत्तट्ट पयाइं ओसरित्ता दसंगुलिअंअंजलिं करिअ मत्थयंमिपयओ अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अत्थजुत्तेहिं संथुणै र त्ता वाणं जाणुं अंचेइ र त्ता जाव करयलपरिग्गहिअंमत्थए अंजलिं कट्ठ एवं वयासी _ नमोऽत्यु ते सिद्धबुद्धनीरयसमणसामाहिअसमत्तसमजोगिसल्लगत्तणनिब्मय- . नीरागदोसणिम्ममणिस्संगणीसल्लमाणमूरणगुणरयणसीलसागरमणंतमप्पमेय भविअधम्मवरचाउरंतचक्कवट्टीनमोऽत्युतेईसाणस्स भाणिअव्वं, एवंभवणवैवाणमंतरजोइसिआय सूरपज्जवसाणा सएणं परिवारेणं पत्तेअं 2 अभिसिंचंति, तए णं से ईसाणे देविंदे देवराया पंच ईसाणे विउव्वै 2 ताएगेईसाणे भगवंतित्थयरंकरयलसंपुडेणंगिण्हइ 2 तासीहासणवरगएपुरत्थाभिमुहे सण्णिसण्णे एगे ईसाणे पिट्ठओ आयवत्तं धरेइ दुवे ईसाणा उभओ पासिं चामरुक्खेवं करेति एगे ईसाणे पुरओ सूलपाणी चित्त्त्थि। तएणंसे सक्केदेविंदे देवरायाआभिओगोदेवेसद्दावेइ र त्ताएसोवितह चेव अभिसेआणत्तिं देइ तेऽवि तह चेव उवणेति, तए णं से सक्के देविंदे देवराया भगवओ तित्थयरस्स चउद्दिसिं चत्तारिधवलवसमेविउव्वेइ सेए संखदलविमलनिम्मलदधिधनगोखीरफेणरयणिगरप्पगासे पासाईए दरसणिज्जे अभिरुवे पडिरूवे, तएणंतेसिंचउण्हं धवलवसभाणं अट्टहिं सिंगेहितो अट्ठ तोअधाओ निग्गच्छति । तएणंताओ अट्ठ तोअधाराओ उद्धं वेहासंउप्पयंति 2 ता एगओ मिलायंति र त्ता भगवओ तित्थयर समुद्धाणंसि nivyNti। तएणं से सके देविंदे देवराया चौरासीईए सामानिअसाहस्सीहिं एअस्सवि तहेव अभिसेओ भाणिअब्बो जाव नमोऽत्थु ते अरहओत्ति कटु वंदै नमंसइ जाव प्ज्जुवासि। वृ. मङ्गलालेखनोत्तरकृत्यमाह-lihiUNa'tti, अनंतरोक्तांयष्टमङ्गलानि लिखित्वा करोत्युपचारमित्याद्यारभ्या कडुच्छुकग्रहणपर्यंतं सूत्रं चक्ररत्नपूजाधिकारलिखितव्याख्यातो Page #422 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 419 व्याख्येयं, ततःप्रयतः सन्यथा बालभट्टारकस्य धूपधूमाकुले अक्षिणी न भवतस्तथा प्रयत्नवान् धूपं दत्वा जिनवरेंद्राय, सूत्रे षष्ठी आर्षत्वात्, अङ्गपूजार्थं प्रत्यासेदुषा मया निरुद्धो भगवद्दर्शनमार्गोऽतोऽहं मा परेषा दर्शनामृतपानविघ्नकारी स्यामिति सप्ताष्टानि पदांयपसृत्य दशाङ्गुलिकं मस्तकेऽञ्जलिं कृत्वा प्रयतो-यथास्थानमुदात्तादिस्वरोच्चारेषु प्रयत्नवानष्टशतैः-अष्टोत्तरशतप्रमाणैर्विशुद्धेन ग्रंथेन-पाठेन युक्तैर्महावृत्तैः-महाकाव्यैर्यद्वा महाचरित्रैरपुनरुक्तैः अर्थयुक्तैःचमत्कारिव्यङ्गययुक्तैः सस्तौति संस्तुत्यच वामंजानुअञ्चति-उत्पाटयति, अञ्चित्वाचयावत्पदात् 'दाहिणं जाणुं धरणिअलंसि निवाडेइ' इति ग्राह्यम्, अत्र व्याख्या प्राग्वत्, करतलपरिगृहीतं मस्तकेऽअलिं कृत्वा एवं-वक्ष्यमाणमवादीत्, यदवादीत्तदाह _ 'नमोऽत्यु ते सिद्धबुद्ध' इत्यादि, नमोऽस्तु ते-तुभ्यं हे सिद्ध एवं बुद्ध इत्यादिपदानि सम्बंधनीयानि, तत्र हे बुद्ध ! ज्ञाततत्व! हे नीरजाः! कर्मरजोरहित ! हे श्रमण!-तपस्विन् ! हे समाहित-अनुकुलचित्त! हेसमाप्त! कृतकृत्यत्वात् अथवा सम्यक्प्रकारेणाप्त! अविसंवादिवचनात्वात् हे समयोगिन् ! कुशलमनोवाक्काययोगित्वात् शल्यकर्तन निर्भय नीरागद्वेष निर्मम निस्सङ्ग-निर्लेप निशल्य मानमूरण-मानमर्दन गुणेषुरलं-उत्कृष्टं यच्छीलं-ब्रह्मचर्यं तस्य सागर अनंत अनंतज्ञानात्मकत्वात् मकारोऽलाक्षणिकः एवमग्रेऽपि अप्रमेय-प्राकृतज्ञानापरिच्छेद्य अशरीरजीवस्वरूपस्य छद्मस्थैः परिच्छत्तुमशक्यत्वादितिअथवाऽप्रमेय भगवदगुणानामनंतत्वेन सङ्ख्यातुमशक्यत्वात् भव्य-मुक्तिगमनयोग्यात्यासन्नभवसिद्धित्वात् धर्मेण-धर्मरूपेण वरेणप्रधाने भावचक्रत्वात् चतुरंतेन-चतुर्गत्यंतकारिणा चक्रेण वर्तत इत्येवंशीलस्तस् सम्बोधनं हे धर्मवरचतुरंचक्रवर्त्तिन् ! नमोऽस्तु तुभ्यं अर्हते-जगत्पूज्याय इति कृत्वा-इति संस्तुत्य वंदते नमस्यतीत्यादि सूत्रं प्राग्वत्, यच्चात्र विशेणवर्णकस्यादौ नमोऽस्तु ते इत्युक्त्वा पुनरपि नमोऽस्तु तेइत्युक्तंतन्त्र पुनरुक्तये प्रत्युत लाघवाय यतो जगत्र्यप्रतिसतश्चारिणोजगत्रयपतेस्तत्तदसाधारणैकैकविशेषणविभावनात् समुद्भूतप्रणामपरिणामेन हरिणा प्रतिविशेषणं नमोऽस्तु ते इति न प्रयुक्तमिति, इमानि च सर्वाणि विशेषणानि भव्यपदवानि भाविनि भूतवदुपचारादंयथाऽभिषेकसमये jinaanaametaashvishessnnaanaamsmbhvditi| ___ अथावशिष्टानामिंद्राणां वक्तव्यं लाघवादाह-"एवं जहा' इत्यादि, एवमुक्तविधिना यथाऽच्युतेंद्रस्याभिषेककृत्यं तथा प्राणतेंद्रस्य यावदीशानेंद्रस्यापि भणितव्यं, शक्राभिषेकस्य सर्वतश्चरमत्वात्, एवंभवनपतिव्यंतरज्योतिष्काश्चंद्राः सूर्यपर्यवसानाः स्वकेन स्वकेन परिवारेण सह प्रत्येकं 2 अभिषिञ्चन्ति । अथावशिष्टशक्रस्याभिषेकावसरः-'तए णमित्यादि, ततःत्रिषष्टींद्राभिषेकानंतरमीशानो देवेंद्रो देवराजा पञ्चेशानान् विकुर्वति-एकः ईशानः पञ्चधा भवति, एतदेव विभजति-तत्र एक ईशानो भगवंतं तीर्थकरं करतलसम्पुटे गृह्णाति गृहीत्वा च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः एख ईशानः पृष्ठतः आतपत्रंधरति द्वावीशानावुभयोः पार्श्वयोः चामरोत्क्षेपं कुरुतः एक ईशानः पुरतः शूलपाणिस्तिष्ठति-ऊर्ध्वस्थो भ्व्ति। सम्प्रत्यव्यग्रपाणि शक्रो यदकरोत्तदाह-'तए Na'mityAdi, ततः-ईशानेंद्रेण भगवतः करसम्पुटे ग्रहणानंतरं स शक्रो देवेंद्रो देवराजा आभियोग्यान् देवान् शब्दयति, शब्दयित्वा च Page #423 -------------------------------------------------------------------------- ________________ 420 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 5/243 एषोऽपि तथैव-अच्युतेंद्रवदभिषेकविषयकामाज्ञप्तिं ददाति तेऽप्याभियोग्यास्तथैवाच्युतेंद्राभियोग्यदेवा इवाभिषेकवस्तूपनयति, अथ शक्रः किं चकारेत्याह- 'तए ण' मित्यादि, ततः - अभिषेकसामग्य्रपनयनांतरं स शक्रो देवेंद्रो देवराजा भगवस्तीर्थकरस्य चतुर्दिशि चतुरो धवलवृषभान् विकुर्वति श्वेतान् श्वेतत्वमेव द्रढयति शङ्खस्य दलं-चूर्णं विमलनिर्मलःअत्यंत निर्णलो यो दधिधनो-दधिपिण्डो बद्धं दधीत्यर्थः गोक्षीरफेनः प्रतीतः रजतनिकरोऽपि एतेषामिव प्रकाशो येषां ते तथा तान्, 'पासाईए' त्यादि प्राग्वत्, तदनंतरं किमित्याह - 'तए ण' मिति, ततस्तेषां चतुर्धवलवृषभानामष्टभ्यः श्रृङ्गेभ्योऽष्टौ तोयधारा निर्गच्छंति, ततस्या अष्टौ तोयधारा ऊर्ध्वं विहायसि उत्पतति - ऊर्ध्वं चलति, उत्पत्य च एकतो मिलति मिलित्वा च भगवतस्तीर्थकरस्य मूर्ध्नि निपतति । अथ शक्रः किं कृतवानित्याह 'तएण 'मित्यादि, ततः स शक्रो देवेंद्रो देवराजा चतुरशीत्या सामानिकसहस्रस्त्रयस्त्रिंशता त्रायस्त्रिंशकैर्यावत् सम्परिवृतस्तैः स्वाभाविकवैकुर्विककलशैर्महता तीर्थकराभिषेकेणाभिषिञ्चति इत्यादिसूत्रोक्तोऽभिषेकविधि शक्रस्याच्युतेंद्रवदस्तीति लाघवमाह-एतस्यापि तथैवाभिषेको भणितव्यः, कियदंत इत्याह-योवन्नमोऽस्तु तेऽर्हते इति कृत्वा वंदते नमस्यति 2 त्वा यावत्पर्युपास्ते इति । अथ कृतकृत्यः शक्रो भगवतो जंमपुरप्रापणायोपक्रमते मू. (244) तए णं से सक्के देविंदे देवराया पंच सक्के विउव्वै 2 त्ता एगे सक्के भयवं तित्थयरहं करयलपुडेणं गिण्हइ एगे सक्के पिट्ठओ आयवत्तं धरेइ दुवे सक्का उभओ पासिं चामरुक्खेवं करेति एगे सक्के वज्रपाणी पुरओ पगडि, तए णं से सक्के चौरासीईए सामानि असाहस्सीहिं जाव अन्नेहि भवणवैवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि अ सद्धिं संपरिवुडे सव्विद्धीए जाव नाइअरवेणं ताए उक्किट्ठाए जेणेव भगवओ तित्थयरस्स जम्मणणयरे जेणेव जम्मणभवणे जेणेव तित्थयरमाया तेणेव उवागच्छइ 2त्ता भगवं तित्थयरं माऊए पासे ठवेइ 2 त्ता तित्थयरपडिरूवगं पडिसाहरै 2 त्ता ओसोवणि पडिसाहरै 2 त्ता एगं महं खोमजुअलं कुंडलजुअलं च भगवओ तित्थयरस्स उस्सीसगमूले ठवेइ 2 त्ता एगं महं सिरिदामगंडं तवणिज्जलंबूसगं सुवण्णपयरगमंडिअं नानामणिरयणविविह-हारद्धहारौवसोहि असमुदयं भगवओ तित्थयरस्स उल्लो अंसि निक्खिवै तण्णं भगवं तित्थयरे अनिभिसाए दिट्ठीए देहमाणे 2 सुहंसुहेणं अमिरममाणे चिट्ठइ । तए णं से सक्के देविंदे देवराया वेसमणं देव सद्दावेइ 2 त्ता एवं वदासी - खिप्पामेव भो देवाणुप्पिआ ! बत्तीसं हिरन्नकोडीओ बत्तीसं सुवण्णकोडीओ बत्तीसं नंदाई बत्तीसं भद्दाइं सुभगे सुभगरूवजुव्वणलावण्णे अ भगवओ तित्थयरस्स जम्मणभवणंसि साहराहि 2 त्ता एअ-माणत्तिअं पञ्चप्पणाहि, तए णं से वेसमणे देवे सक्केणं जाव विनएणं वयणं पडिसुणेइ 2 त्ता जंभए देवे सद्दावेइ 2 त्ता एवं वदासि - खिप्पामेव भो देवाणुप्पिआ ! बत्तीसं हिरन्नकोडीओ जाव भगवओ तित्थयरस्स जम्मण- भवणंसि साहरह साहरित्ता एअमाणत्तिअं पच्चप्पिणह, तए णं ते जंभगा देवा वेसमणेणं देवेणं एवं वृत्ता समाणा हट्टतुट्ठ जाव खिप्पामेव बत्तीसं हिरन्नकोडीओ जाव च भगवओ तित्थगरस्स जम्मणभवणंसि साहरंति 2 त्ता जेणेव वेसमणे देवे तेणेव जाव पच्चप्पिणंति, तणं सेवेसमणे देवे जेणेव सक्के देविंदे देवरावा जाव पञ्च्चप्पिणइ । Page #424 -------------------------------------------------------------------------- ________________ वक्षस्कारः-5 421 - - तएणं से सक्के देविंदे देवराया 3अमिओगे देवेसद्दावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ! भगवओ तित्थयरस्स जम्मणणयरंसि सिंघाडगजावमहापहपहेसु महया र सद्देणं उग्घोसेमाणा 2 एवं वदह-हंदि सुणंतु भवंतो बहवे भवणवैवाणमंतरजोइसवेमाणिया देवा य देवीओ अजे मं देवाणुप्पिआ ! तित्थयरस्स तत्थयरमाऊए वा असुभं मनं पधारेइ तस्स णं अज्जगमंजरिआइवसंयधामुद्धाणंफुट्टौत्तिकट्ठघोसणंघोसेह रत्ताएअमाणत्तिअंपञ्चप्पिणहति तएणं ते आभिओगा देवा जाव एवं देवोत्ति आणाए पडिसुणंति 2 ता सक्कस्स देविंदस्स देवरन्नो अंतिआओ पडिनिक्खमंतिर खिप्पामेव भगवओतित्थगरस्सजम्मणणगरंसि सिंघाडग जाव एवं वयासी-हंदि सुणंतु भवंतो बहवे भवणवै जावजेणंदेवाणुप्पिआ! तित्थयरस्स जाव फुट्टिहीतित्तिकट्ठ घोसणगं घोसंति 2 ता एअमाणत्ति प्न्य्च्प्पिन्न्ण्ति। ___तएणंतेबहवेभवणवैवाणमंतरजोइसवेमाणिआदेवा भगवओतित्थगरस्सजम्मणमहिमं करेंति 2 ताजेणेव नंदीसरदीवे तेणेव उवागच्छंति 2 त्ता अट्टाहियाओ महामहिमाओ करेंति 2 जामेव दिसिं पाउड्भूआ तामेव दिसिं प्द्दिग्या। वृ. 'taeNa'mityAdi प्राग्वत् ! अथ जमनगरप्रापणाय सूत्रं-'तए णमित्यादि, ततः स शक्रः पञ्चरूपविकुर्वणानंतरंचतुरशीत्या सामानिकसहस्रर्यावत्सम्परिवृतःसर्वद्धर्या यावन्नादितस्वेन तयोत्कृष्टया दिव्यया देवगत्या व्यतिव्रजन् 2 यत्रैव भगवतस्तीर्थकरस्य जमनगरं यत्रैव च जंमभवनं यत्रैव च तीर्थकरमाता तत्रैवोपागच्छतीति उपागत्य च भगवंतं तीर्थकरं मातुः पार्वे स्थापयतिस्थापयित्वा च तीर्थकरप्रतिबिम्बं प्रतिसाहरति प्रतिसंह्यत्य चावस्वापिनी प्रतिसंहरति प्रतिसंहत्य चैकंमहत्त्रोमयोः-दुकूलयोयुगलं कुण्डलयुगलं (च) भगवतस्तीर्थकरस्योच्छीर्षकमूले स्थापयति, स्थापयित्वाच एकंमहांतं श्रीदाम्नां-शोभावद्विचित्ररत्नमालानां गण्ड-गोलं वृत्ताकारत्वात् काण्डं वा-समूहः श्रीदामगण्डं श्रीदामकाण्डं वा भगवतीस्तीर्थकरस्योल्लोचे निक्षिपतिअवलम्बयतीति क्रियायोगः, 'तपनीये' त्यादि पदत्रयंप्राग्वत्, नानामणिरत्नानां ये विविधहारार्द्धहारास्तैरुपशोभितःसमुदायः-परिकरोयेषांतेतथा, अयमर्थ-श्रीमत्योरत्नालास्तथा ग्रथयित्वा गोलाकारेण कृता यथा चंद्रगोपके मध्यझुम्बनकतांप्रापिताः हारार्द्धहाराश्चपरिकरझुम्बनकताम् उक्तस्वरूपझुम्बनकविधाने प्रयोजनमाह-'तण्ण मिति प्राग्वत्, भगवांस्तीर्थकरोऽनिमिषया-निर्निमिषया दृष्ट्या अत्यादरेण प्रेक्षमाणः 2 सुखंसुखेनाभिरममाणो-रतिं कुर्वस्तिष्ठति अथ वैश्रमणद्वारा शक्रस्य कृत्यमाह-'तए णमित्यादि, ततः स शक्रो देवेंद्रो देवराजा वैश्रमणं उत्तरदिक्पालं देवं शब्दयति, शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रिय ! द्वात्रिंशतं हिरण्यकोटीः द्वात्रिंशतं सुवर्णकोटीः द्वात्रिंशतं नंदानि-वृत्तलोहासनानि द्वात्रिंशतं भद्राणिभद्रासनानि सुभगानि-शोभनानि सुभगयौवनलावण्यानि रूपाणि-रूपकाणि यत्र तानि तथा, सूत्रे पदव्यत्यय आर्षत्वात्, चः समुच्चये, भगवस्तीर्थकरस्य जंमभवने संहर आनयेत्यर्थः संहृत्य च एनामाज्ञप्तिं प्रत्यर्पय, ततः स वैश्रमणो देवः शक्रेण यावत्पदात् 'देविदेणं देवरन्ना एवं वुत्ते समाणे हट्टतुट्ठचित्तमाणदिए एवं देवो तहत्ति आणाए' इति ग्राह्यं, विनयेन वचनं प्रतिशृणोति प्रतिश्रुत्य च जृम्भकान् देवान् तिर्यग्लोके वैताढयद्वितीयश्रेणिवासित्वेन तिर्यग्लोकगतनि Page #425 -------------------------------------------------------------------------- ________________ 422 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 5/244 धानादिवेदिनः शब्दयति 2 त्वा चैवमवादीत्, शेषमनुवादसूत्रत्वात् सुबोधम्, अथास्मासु स्वस्थानं प्राप्तेषु निसौंदर्याः सौंदर्याधिके भगवतिमा दुष्टा दुष्टदृष्टिं निक्षिपत्विति तदुपायार्थमाह 'तए Na'mityAdi, ततो-वैश्रमणेनाज्ञाप्रत्यर्पणानंतरं स शक्रः 3 अभियोगान् देवान् शब्दयति शब्दयित्वा चैवमवादीत्-क्षिप्रमेव भो देवानुप्रिया ! भगवतस्तीर्थकरस्य जमनगरे शृङ्गाटकयावंमहापथपथेषु महता 2 शब्देन उदघोषयंतः 2 एवंवदत-हंत! इतिप्राग्वत्शृण्वंतु भवंतो बहवो भवनपतिव्यंतरज्योतिष्कवैमानिका देवाश्च देव्यश्च योऽनिर्टिष्टनामा देवानांप्रिया! इति सम्बोधनं भवतां मध्ये तीर्थकरस्य मातुर्वोपर्यशुभमनःप्रधारयति-दुष्टं सङ्कल्पयति तस्य 'आर्यकमञ्जरिकेव' आर्यको-वनस्पतिविशेषोयोलोकेआजओइतिप्रसिद्धस्तस्यमञ्जरिका इव मूर्द्धशतधास्फुटवितिकृत्वा-इत्युक्त्वा घोषणंघोषयत, घोषयित्वाचैतामाज्ञप्तिकांप्रत्यर्पयत इति, अथते यच्चक्रुस्तदाह-'तएणमित्यादि व्यक्तं अनुवादसूत्रत्वात्, अथ निगम-nasUtramAha'taeNaM, ततस्ते बहवो भवनपत्यादयो देवा भगवतस्तीर्थकरस्य जंममहिमानं कुर्वति, कृत्वा च सिद्धसमीहितकार्या मङ्गलार्थं यत्रैव नंदीश्वरवरद्वीपस्तत्रैवोपागच्छंति उपागत्याष्टाह्निकामहामहिमाः-अष्टदिननिर्वर्तनीयोत्सवविशेषान् कुर्वति, बहुवचनं चात्र सौधर्मेद्रादिभिः प्रत्येकं क्रियमाणत्वात्, अत्र यस्येंद्रस्य यस्मिनानगिरौ येषुचदधिमुखगिरिषुतल्लोकपालानां अष्टाह्निकाधिकारः स प्राक् ऋषभदेवनिर्वाणाधिकारे उक्त इति नात्र लिख्य्ते॥ वक्षस्कारः-5 समाप्तम् इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानएदंयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बरसुरत्राणप्रदत्तषाण्मासिकसर्वजगजंतुजाताभयप्रदानशत्रुञ्जयादिकरमोचनस्फुरंमानप्रदाप्रभृतिबहुमानयुगप्रधानोपमानसाम्प्रतिविजयमानश्रीमत्तपागच्छाधिराजश्री हीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचंद्रगणिशिष्योपाध्यायश्रीशातिचंद्रगणिविरचितायां जंबूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानाम्यांतीर्थकृजंमाभिषेकाधिकावर्णनो नाम पञ्चमो व्क्स्स्स्कार्ः॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता जंबूद्वीपप्रज्ञप्तिउपागसूत्रे पञ्चमवक्षस्कारस्य शातिचन्द्र वाचकेन विरचिता टीका प्रिस्माप्ता। (वक्षस्कारः-6) वृ. पृष्टं जंबूद्वीपान्तर्वर्ति स्वरूपं, सम्प्रति तस्यैव चरमप्रदेशस्वरूपप्रश्नायाह मू. (245) जंबुद्दीवस्सणं भंते! दीवस्स पदेसा लवणसमुदं पुट्ठा?, हंता पुट्टा, तेणं भंते किंजंबुद्दीवेदी लवणसमुहे?, गोअमा? जंबुद्दीवेणंदीवेनो खलु लवणसमुद्दे, एवं लवणसमुहस्सवि पएसाजंबुद्दीवे पुट्ठा भाणिअव्वा इति । जंबुद्दीवेणंभंते ! जीवा उद्दाइत्ता 2 लवणसमुहे पञ्चायंति अत्थेगइआ पच्चयंति अत्थेगइआ नो पञ्चायंति, एवं लवणस्सवि जंबुद्दीवे dIve neavvmiti। vR. 'जंबुद्दीवस्स ण मित्यादि, जंबूद्वीपस्य णमिति पूर्ववत् द्वीपस्य प्रदेशा लवणसमुद्रशब्दसहचाराच्चरमप्रदेशा इति व्याख्येयं अंयथा जंबूद्वीपमध्यवर्तिप्रदेशानां लवणसमुद्रस्य ww Page #426 -------------------------------------------------------------------------- ________________ वक्षस्कारः-6 423 संस्पर्शसम्भावनायाअभावात् लवणसमुद्रं स्पृष्टाः स्पृष्टवंतः, कतरिक्तप्रत्ययः, अत्रकाकुपाठात् प्रश्नसूत्रावगति, भगवानाह-हंता ! इति प्रत्यवधारणे । अथ सम्प्रदायादिना द्वीपानंतरीयाः समुद्राः समुद्रानंतरीया द्वीपाः तेनये यदनंतरीयास्तेतत्संस्पर्शिनैति सुज्ञानेऽप्यस्मिन् प्रष्टव्येऽर्थे यत् प्रश्नविधानं तदुत्तरसूत्रे प्रश्नबीजाधानायेति तदाह- ते जंबूद्वीपचरमप्रदेशा भदंत ! किं जंबूद्वीपो द्वीपः उत इति गम्यस्तेन लवणसमुद्रो वा इत्यर्थः, पृच्छतोऽयमाशयः-यद्येन स्पृष्टं तत्किञ्चिदव्यपदेश लभते किञ्चित् पुनर्न तथा, यथा तर्जया संस्पृष्टा ज्येष्ठालिज्येषठैवेति, तेन जंबूद्वीपचरमप्रदेशाः लवणसमुद्रं स्पृष्टाः कथं व्यपदेश्याः?, अत्रोत्तरं गौतम ! निपातस्यावधारणार्थत्वात् ते चरमप्रदेशाः जंबूद्वीप एव द्वीपः जंबूद्वीपसीमावर्तित्वात् न खलु ते लवणसमुद्रो, जंबूद्वीपसीमानमतिक्रम्य लवणसमुद्सीमानमप्राप्तत्वात् किंतु स्वसीमागता एव लवणसमुद्रंस्पृष्टास्तेन तटस्थतया संस्पर्शभवनात् तर्जया संस्पृष्टाज्येष्ठाङ्गुलिरिव स्वव्यपदेशं लभते, एवमुक्तरीत्या लवणसमुद्रस्यापि चरमप्रदेशा जंबूद्वीपं स्पृष्टा न जंबूद्वीपः किंतुलवणसमुद्रोलवणसमुद्रसीमावर्तित्वादित्यादि भ्न्नित्व्य्म्|अन्ण्त्र्सूत्रे जंबूद्वीपलवणोदयः परस्परमव्यपदेश्यता उक्ता, सम्प्रति तयोरेव जीवानां परस्परमुत्पत्याधारता पृच्छयते इत्याह 'जंबुद्दीवे' इत्यादि, जंबूद्वीपे भदंत! द्वीपे जीवाअवद्राय 2-मृत्वा 2 लवणसमुद्रे प्रत्यायाति-आगच्छंति,अत्रापि काकुपाठात्प्रश्नावगतीः, भगवानाह-गौतम! अस्तीतिनिपातोऽत्र बह्वर्थः, संत्येककाजीवायेऽवद्राय 2 लवणसमुद्रे प्रत्यायातिसंत्येककायेन प्रत्यायाति, जीवानां तथा ताथ स्वकर्मशतया गतिवैचित्र्यसम्भवात्, एवं लवणसमुद्रसूत्रमपि भावनीयम् । सम्प्रति प्रागुक्तानां जंबूद्वीपमध्यवर्तिपदार्थानां सङ्गङ्ग्रहगाथामाहमू. (246)खंडा 1 जोअण 2 वासा 3 पव्वय 4 कूडा 5 य तित्थ 6 सेद्धीओ7| विजय 86ह 9 सलिलाओ 10 पिंडए होइ स्ण्घ्न्नी॥ वृ. 'खंडाजोअण' इत्यादिसङ्ग्रहवाक्यस्य सङ्क्षिप्तत्वेन दुर्बोधत्वात्सूत्रकृदेवप्रश्नोत्तरीत्या विवृणोति, तत्र सूत्रम् मूः (247) जंबुद्दीवेणं भंते! दीवे भरहप्पमाणमेत्तेहिं खंडेहिं केवईअंखंडगणिएणं paM0, go0 ! नौअंखंडसयं खंडगणिएणं पन्नत्ते । जंबुद्दीवे णं भंते ! दीवे केवइअंजोअणगणिएणं पन्नते?, गोअमा! - वृ. 'जंबुद्दीवे' इत्यादि, जंबूद्वीपो भदन्त ! द्वीपो भरतप्रमाणं-षट्कलाधिकषड्विंशतियोजनाधिकपञ्चशतयोजनानि तदेवमात्रापरिमाणंयेषांतानितथा एवंविधैः खण्डैः-शकलैः इत्येवंरूपेण खण्डगणितेन-खण्डसङ्ख्यया कियान् प्रज्ञप्तः?, भगवानाह-गौतम ! नवत्यधिकं खण्डशतं खण्डगणितेन प्रज्ञप्तः, कोऽर्थः ?-भरतप्रमाणैः खण्डैर्नवत्यधिकशतसङ्ख्या1मिलितैर्जम्बूद्वीपः सम्पूर्णलक्षप्रमाणो भवति, तत्र दक्षिणोत्तरतः खण्डमीलना प्राक् भरताधिकारवृत्तो चिन्तितेति न पुनरुच्यते, पूर्वपश्चिमतस्तुयद्यपि खण्डगणितविचारणासूत्रेनं कृता वनमुखादिभिरेव लक्षपूर्तेरभिधानात् तथापिखण्डगणितविचारे क्रियमाणे भरतप्रमाणानितावन्त्येवखण्डानि भवन्ति, अथ 'योजनेऽतिद्वारसूत्रम्- "जंबुद्दीवे NaM0' जंबूद्वीपो भदन्त ! द्वीपः कियान् Page #427 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 6/247 योजनगणितेन - समचतुरस्रयोजन- प्रमाणखण्डसर्वसङ्ख्यया प्रज्ञप्तः ?, भगवानाह - गौतम ! सत्तेव य कोडिसया नौसा छप्पन्न सयसहस्साइं । चौनवै च सहस्सा सयं दिवद्धं च गणिअपयं ॥ मू. (248) 424 वृ. सप्त कोटिशतानि एवोऽवधारणेच उत्तरत्र सङ्ख्यासमुच्चयार्थः नवतानि - नवतिकोट्यधिकानीति व्याख्येयं प्रस्तावात्, अन्यथा कोटिशततो द्वितीयस्थाने सत्सु लक्षादिस्थानेषु नवदशकरूपा नवतिर्न युज्यते गणितशास्त्रविरोधात्, तथा षट्पञ्चाशच्छतसहस्राणि लक्षाणीत्यर्थः चतुर्नवतिश्च सहस्राणि शतं च द्व्यर्द्ध-सार्द्धं पञ्चाशदधिकं योजनानामित्येतावठप्रमाणं जंबूद्वीपस्य गणितपदं क्षेत्रमित्यर्थः, सूत्रे च योजनसङ्ख्यायाः प्रकान्तत्वात् योजनावधिरेव सङ्ख्या निर्दिष्टा अन्यत्र तु भगवतीवृत्यादौ साधिकत्वं विवक्षितं तच्चेदम् 119 11 'गाउअमेगं पन्नरस धनुस्सया तह य धणूणि पन्नरस । सट्ठि च अंगुलाई जंबुद्दीवस्स गणिअपयं । / ' इति । मू. (249) जंबुद्दीवे णं भंते! दीवे कति वासा पन्नत्ता ?, गोअमा ! सत्त वासा, तंजहा - भरहे एरवए हेमवए हिरन्नवए हरिवासे रम्मगवासे महाविदेहे, जंबुद्दीवे णं भंते! दीवे केवइआ वासहरा पन्नत्ता केवइआ मंदरा पव्वया पन्नत्ता केवइआ चित्तकूडा केवइआ विचित्तकूडा केवइआ जमगपव्वया केवइआ कंचणपव्वया केवइआ वक्खारा केवइआ दीहवे अद्धा केवइआ वट्टवेअद्धा पन्नत्ता ?, गोअमा ! जंबुद्दीवे छ वासहरपव्वया एगे मंदरे पव्वए एगे चित्तकूडे एगे विचित्तकूडे दो जमगपव्वया दो कंचणगपव्वयसया वीसं वक्खारपव्वया चोत्तीसं दीहवे अद्धा चत्तारि वट्टवेअद्धा, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे दुन्नि औनत्तरा पव्वयसया भवंती - तिमक्खायंति । जंबुद्दीवे णं भंते! दीवे केवइआ वासहरकूडा केवइआ वक्खारकूडा केवइआ वे अद्धकूडा केवइआ मंदरकूडा paM0 ?, go0 ! छप्पन्नं वासहरकूडा छन्नउई वक्खारकूडा तिन्नि छलुत्तरा वेअद्धकूडसया नव मंदरकूडा पन्नत्ता, एवामेव सपुव्वावरेणं जंबुद्दीवे चत्तारि सत्तट्ठा कूडसया भवंतीतिमक्खायं । जंबुद्दीवे दीवे भरहे वासे कति तित्था paM0 ? go0 ! तओ तित्था paM0, मागहे वरदामे पभासे, जंबुद्दीवे 2 एरवए वासे कति तित्था paM0 ?, go0 ! तओ तित्था paM0 -मागहे वरदामे भासे, एवामेव सपुव्वावरेणं जंबुद्दी0 महाविदेहे वासे एगमेगे चक्कवट्टिविजए कति तित्था paM0 go0 तओ तित्था paM0 taM0 - मागहे वरदामे पभासे, एवामेव सपुव्वावरेणं जंबुद्दीवे 2 एगे बिउत्तरे तित्थसए भवतीतिमक्खायंति । जंबुद्दीवे णं भंते ! दीवे केवइआ विज्जाहरसेढीओ केवइआ आभिओगसेढीओ paM0 ?, go0 ! अट्ठसट्ठी विज्जाहरसेढीओ अट्ठसठ्ठी आमिओगसेढीओ, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे छत्तीसे सेढिसए भवतीतिमक्खायं, जंबु0 केवइआ चक्कवट्टिविजया केवइआओ रायहाणीओ केवइआओ तिमिसगुहाओ केवइआओ खंडप्पवायगुहाओ केवइआ कयमालया देवा केवैया नट्टमालया देवा केवइआ उसभकूडा paM0 ?, go0 ! जंबु0 चोत्तीसं चक्कवट्टिविजया चोत्तीसं रायहाणीओ चोत्तीसं तिमिसगुहाओ चोत्तीसं खंडप्पवायगुहाओ चोत्तीसं कयमालया देवा चोत्तीसं नट्टमालया देवा चोत्तीसं उसभकूडा पव्वया paM0, जंबुद्दीवे णं भंते! दीवे केवइआ महद्दहा paM0 ?, go0 ! सोलस महद्दहा pa0 / , Page #428 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 6 425 जंबुद्दीवे णं भंते! दीवे केवैयाओ महानईओ वासहरपवहाओ केवइआओ महानईओ कुंडप्पवहाओ पन्नत्ता ?, गोयमा ! जंबुद्दीवे 2 चोद्दस महानईओ वासहरपव्वहाओ छावत्तरिं महानईओ कुंडप्पवहाओ, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे नौतिं महानईओ भवंतीतिभक्खायं ! जंबुद्दीवे 2 भरहेरवसु वासेसु कै महानइओ paM0 ?, गोअमा ! चत्तारि महानईओ पन्नत्ताओ, taM0- गंगासिंधू रत्ता रत्तवई, तत्थ णं एगमेगा महानई चौध्सहिं सलिलासहस्सेहिं समग्गा पुरत्थिमपञ्च्चत्थिमेणं लवणसमुह समप्पेइ, एवामेव सपुव्वावरेणं जबुद्दीवे दीवे भरहएरवएसु वासेसु छप्पन्नं सलिलासहस्सा भवंतीतिमक्खायंति, जंबुद्दीवे णं भंते ! हेमवयहेरन्नवएस वासेसु कति महानईओ पन्नत्ताओ ?, go0 ! चत्तारि महानईओ पन्नत्ताओ, तंजहा - रोहिता रोहिअंसा सुवण्णकूला रुप्पकूला, तत्थ णं एगमेगा महानई अट्ठावीसाए अट्ठावीसाए सलिलासहस्सेहिं समग्गा पुरत्थिमपच्चत्थिमेणं लवणसमुह समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे 2 हेमव- यहेरन्नवएसु वासेसु बारसुत्तरे सलिलासयसहस्से भवंतीतिमक्खायं इति । जंबुद्दीवे णं भंते! दीवे हरिवासरम्मगवासेसु कै महानईओ पन्नत्ताओ ?, गोयमा ! चत्तारि महानईओ पन्नत्ताओ, तंजहा - हरी हरिकंता नरकंता नारिकंता, तत्थ णं एगमेगा महानई छप्पन्नाए 2 सलिलासहस्सेहिं समग्गा पुरत्थिमपञ्च्चत्थिमेणंलवणसमुह समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे 2 हरिजासरम्भगवासेसु दो चउवीसा सलिलासयसहस्सा भवंतीतिमक्खायं, जंबुद्दीवे णं भंते! दीवे महाविदेहे वासे कै महानईओ पन्नत्ताओ ?, गोयमा ! दो महानईओ पन्नत्ताओ, तं जहा - सीआय सीओआ य, तत्थ णं एगमेगा महानई पंचहिं 2 सलिलासयसहस्सेहिं बत्तीसाए असलिसहस्सेहिं समग्गा पुरत्थिमपच्चत्थिमेणं लवणसमुह समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे. दीवे महाविदेहे वासे दस सलिलासयसहस्सा चउसद्धिं च सलिलामपच्चत्थिमेणं लवणसमुह समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे महाविदेहे वासे दस सलिलासयसहस्सा चउसट्ठि च सलिलासहस्सा भ्व्ण्तीतिम्क्खाय्ण्। जंबु0 मंदरस्स पव्वयस्स दक्खिणेणं केवैया सलिलासयसहस्सा पुरत्थिमपञ्च्चत्थिमामिमुहा लवणसमुहं समप्पेति ?, go0 ! एगे छन्नउए सलिलासयसहस्से पुरत्थिमपञ्चत्थिमाभिमुहे लवणसमुद्दं समप्येतित्ति, जंबुद्दीवे णं भंते! दीवे मंदरस्स पव्वयस्स उत्तरेणं केवइआ सलिलासयसहस्सा पुरत्थिमपच्चत्थिमामिमुहा लवणसमुह समप्पेंति ?, go0 ! एगे छन्नउए सलिलासयसहस्से पुरत्थिमपञ्च्चत्थिमाभिमुहे जाव समप्पेइ । जंबुद्दीवे णं भंते! दीवे केवइआ सलिलासयसहस्सा पुरत्याभिमुहा लवणसमुहं समप्पेंति go0 ! सत्त सलिलासयसहस्सा अट्ठावीसं च सहस्सा जाव समप्पेंति, जंबुद्दीवे णं भंते! दीवे केवइआ सलिलासयसहस्सा पञ्चत्थिमाभिमुहा लवणसमु समप्पेंति ?, गोअमा ! सत्त सलिलासयसहस्सा अट्ठावीसंच सहस्सा जाव समप्र्प्पति, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दस सलिलासयसहस्सा छप्पन्नं च सहस्सा भवंतीतिमक्खायं इति । करणं चात्र - 'विक्खंभपायगुणिओ अ परिरओ तस्स गणिअपयं' इति वचनात् जंबूद्वीपपरिधिस्त्रलक्षषोडशसहस्रद्विशतसप्तविंशतियोज - नादिको जंबूद्वीपविष्कम्भस्य लक्षरूपस्य पादेन -चतुर्थांशेन पञ्चविंशतिसहस्ररूपेण गुणितो जंबूद्वीपगणितपदमिति, तथाहि Page #429 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 6 / 241 जंबूद्वीपुपरिधिस्तिस्रो लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके योजनानां तथा गव्यूतत्रयं अद्यविंशत्यधिकं शतं धनुषां त्रयोदशाङ्गुलानि एकं चार्द्धाङ्गुलं, यवादयस्तु श्रीजिनभद्रगणिक्षमाश्रमणप्रणीतक्षेत्रविचारसूत्रवृत्यादौ न विवक्षिता अतोन तद्विवक्षा क्रियते, तत्र योजनराशौ पञ्चविंशतिसहस्रैर्गुणिते सप्तकोटिशतानि नवतिकोट्यः षटपञ्चाशल्लक्षाः पञ्चसप्तति सहस्राणि भवन्ति, तथा क्रोशत्रये पञ्चविंशतिसहस्रगुणिते जातं पञ्चसप्ततिसहस्राणि गव्यूतानां, एषां च योजनानयनार्थं चतुर्भिर्भागे हते लब्धान्यष्टादश सहस्राणि सप्त शतानि पञ्चाशदधिकानि योजनानां अस्मिंश्च सहस्रादिके पूर्वराशौ प्रक्षिप्ते जातानि 93 सहस्राणि 7 शतानि 50 अधिकानि कोट्यादिका सङ्ख्या तु सर्वत्र तथैव, तथा धनुषामष्टाविंशं शनं फञ्चविंशतिसहस्रैर्गुण्यते जाता द्वात्रिंशल्लाक्षा धनुषां अष्टाभिश्च धनुःसहस्रर्योजनं भवति ततो योजनानयनार्थमष्टाभि सहस्रार्भागे लब्धानि चत्वारि योजनशतानि अस्मिंश्च पूर्वराशी प्रक्षिप्ते जातानि 94 सहस्राणि शतं पञ्चाशदधिकं, 426 - अङ्गुलान्यपि त्रयोदश पञ्चविंशतिसहस्रैर्गुण्यन्ते जातानि त्रीणि लक्षाणि पञ्चविंशतिसहस्राधिकानि अर्द्धाङ्गुलमपि पञ्चविंशतिसहस्रैरभ्यस्यते जातान्यर्द्धाङ्गुलानां पञ्चविंशतसहस्राणि तेषामर्द्धे लब्धान्यङ्गुलानां द्वादश सहस्राणि पञ्चशताधिकानि तेषु पूर्वोक्ताङ्गुलराशी प्रक्षिप्तेषु जातोऽङ्गुलराशिस्त्रणि लक्षाणि सप्तत्रिंशत्सहस्राणि पञ्चशताधिकानि एषां धनुरानयनाय षन्नवत्या भागे हृते लब्धानि धनुषां पञ्चत्रिंशच्छतानि पञ्चदशाधिकानि शेषं षष्टिरङ्गलानि, अस्य धनूराशेर्गव्यूतानयनाय सहस्रद्वयेन भागे हते लब्धमेकंगव्यूतं शेषं धनुषां पञ्चदश शतानि पञ्चदशाधिकानि, सर्वाग्रेण जातमिदं - योजनानां सप्त कोटिशतानि नवतिकोट्यधिकानि षट्पञ्चाशल्लक्षाश्चतुर्णवतिसहस्राणि शतमेकं पञ्चाशदधिकं तथ गव्यतमेकं धनुषां पञ्चदशशतानि पञ्चदशाधिकानि अङ्गुलानां षष्टिरिति । गतं योजनद्वारं, अथ वर्षाणि - 'जंबुद्दीवे ण' मित्यादि व्यक्तं । अथ पर्वतद्वारं- 'जंबुद्दीवे NaM0' प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे सङ्ख्यामीलनाय किञ्चिदुच्यते - षट् वर्षधराः क्षुल्लहिमवदादयः एको मंदरो- मेरु एकश्चित्रकूटः एकश्च विचित्रकूटः, एतौ च यमलजातकाविव द्वौ गिरी देवकुरुवर्त्तिनौ, द्वौ यमकपर्वतौ तथैवोत्तरकुरुवर्त्तिनौ, द्वे काञ्चनकपर्वतशते देवकुरूत्तरकुरुवर्त्तिह्रददशकोभयकूलयोः प्रत्येकं दशर काञ्चनकसद्भावात्, तथा विंशतिर्वक्षस्कारपर्वताः, तत्र गजदन्ताकारा गंधमादनादयश्चत्वारः तथा चतुःप्रकारमहाविदेहे प्रत्येकं चतुष्कर सदभावात् षोडश चित्रकूटादयः सरलाः द्वयेऽपि मिलिता यथोक्तसङ्ख्याकाः, तथा चतुस्त्रशद्दीर्घवैताद्या द्वात्रिंशद्विजयेषु भरतैरावतयोश्च प्रत्येकमेकैकभावात्, चत्वारो वृत्तवैताढयाः हैमवतादिषु चतुर्षु वर्षेषु एकैकभावात्, 'एवामेव सपुव्वावरेणं' ति प्राग्वत्, जंबूद्वीपे द्वीपे एकोनसप्तत्यधिके द्वे पर्वतशते भवतः इत्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिः । अथ कूटानि, तत्र सूत्रं - 'जंबुद्दीवे द्वीपे कियन्ति वर्षधरकूटानि इत्यादिप्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे षट्पञ्चाशदद्वर्षधरकूटानि, तथाहि - क्षुद्रहिमवतशिखरिणोः प्रत्येकमेकादश 22 महाहिमवद्रुक्मिणोः प्रत्येकमष्टौ 16 निषधनीलवतोः प्रत्येकं नव 18 सर्वसङ्ख्यया 56, वक्षस्कारकूटानि षन्नवति, तद्यथा-सरलवक्षस्कारेषु षोडशसु 16 प्रत्येकं चतुष्ट्यभावात् 64 गजदन्ताकृतिवक्षस्कारेषु गंधमादनसौमनसयोः सप्त 14 माल्यवद्विद्युत्प्रभयोः नव 18 इति उभयमीलने Page #430 -------------------------------------------------------------------------- ________________ वक्षस्कारः-6 427 यथोक्तसङ्ख्या, त्रीणिषडुत्तराणि वैताढ्यकूटशतानि, तत्र भरतैरावतयोर्विजयानांच वैताढ्येषु चतुस्त्रिंशति प्रत्येकंनवसम्भवादुक्तसङ्ख्यानयनं, वृत्तवैताढ्येषुचकूटाभावः अतएव वैताद्यसूत्रे न दीर्घपदोपादानं विशेषणस्य व्यवच्छेदकत्वात् अत्र च व्यवच्छेद्यस्याभावादिति, मेरौ नव, तानि च नन्दनवनगतानि ग्राह्याणि न भद्रशालवनगतानि दिगहस्तिकूटानि । तेषां भूमिप्रतिष्ठितत्वेन स्वतन्त्रकूटत्वादिति, सङ्ग्रहणिगाथायां 'पव्वयकूडा येऽत्यत्र चोऽनुक्तसमुच्चयेतेन चतुस्त्रिंशद् ऋषभकूटानि तथा अष्टौ जंबूवनगतानि तावन्त्येव शाल्मलीवनगतानि भद्रशालवनगतानिच सर्वसङ्ख्ययाऽष्टपञ्चाशत्सङ्ख्याकानि ग्राह्याणि, ननुतर्हिएतदगाथाविवरणसूत्रे चत्तारिसत्तसहा कूडसया' इत्येवंरूपे सङ्ख्याविरोधः, उच्यते, एषां गिर्यनाधारकत्वेन स्वतन्त्रगिरित्वान्न कूटेषुगणना, अयमेवाशय ऋषभकूटसङ्ख्यासूत्रपृथककरणेन सूत्रकृता स्वयमेव दर्शयिष्यते, यच्च प्राक् ऋस्स्भ्कूत्ताधिकारे। ___ 'कहिणंभंते! जंबुद्धीवे उसभकूडे नामंपव्वएपन्नत्ते' इति सूत्रं, तिच्छिल्लोचयमात्रतापरं व्याख्येयमिति सर्वं सम्यक, अथ तीर्थानि-'जंबुद्दीवे' इत्यादि, प्रश्नसूत्रेतीर्थानि चक्रिणांस्वस्वक्षेत्रसीमासुरसाधनार्थं महाजलावतारणस्थानानि, उत्तरसूत्रे भरते त्रीणितीर्थानि प्रज्ञप्तानि, तद्यथामागधं पूर्वस्यां गङ्गासङ्गमे समुद्रस्य वरदाम दक्षिणस्यां प्रभासं पश्चिमायां सिंधुसंगमे समुद्रस्य एवमैरावतसूत्रमपि भावनीयं, नवरं नद्यौ चात्र रक्तारक्तवत्यौ तयोः समुद्रसङ्गमे मागधप्रभासे वरदामाख्यं च तत्रत्यापेक्षया तथैव, विजयसूत्रे चायं विशेषः-विजयसत्कगङ्गादि4महानदीनां यथार्ह शीताशीतोदयोः सङ्गमे मागधप्रभासाख्यानि भावनीयानि वरदामाख्यानितेषांमध्यगतानि भाव्यानि; एवमेव पूर्वापरमीलनेन एकंत्र्यत्तरं भ्व्तीत्याख्यात्मिति। अथ श्रेणयः-'जंबुद्दीवे' इत्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे गौतम ! जंबूद्वीपे द्वीपे अष्टषष्टिविद्याधरश्रेणयः-विद्याधरावासभूता वैताढ्यानां पूर्वापरोदध्यादिपरिच्छिन्नाआयतमेखला भवन्ति, चतुस्त्रिंशत्यपि वैताढयेषु दक्षिणत उत्तरतश्च एकैकश्रेणिभावात्, तथैवाष्टषष्टिराभियोग्यश्रेणयः, एवमेवपूर्वापरमीलनेनजंबूद्वीपेद्वीपे षट्त्रिंशं षट्त्रिंशदधिकंश्रेणिशंत भ्व्तीत्याख्यात्ण्। ___ अथ विजयाः-'जंबुद्दीवेऽत्ति प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे जंबूद्वीपे द्वीपे चतुस्त्रिंशचक्रवर्तिविजयाः तत्र द्वात्रिंशन्महाविदेहविजया द्वे च भरतैरावते उभयोरपि चक्रवर्तिविजेतव्यक्षेत्रखण्डरूपस्य चक्रवर्त्तिविजयशब्दवाच्यस्य सत्वात्, एवं चतुस्त्रिंशद्राजधान्यश्चतुस्त्रिंशत्तमिम्रगुहाः प्रतिवैताढयमेकैकसम्भवात् एवं चतुस्त्रिंशत्खण्डप्रपातगुहाः चतुस्त्रिंशत्कृतमालका देवाः चतुस्त्रिंशन्नक्तमालकादेवाश्चतुस्त्रिंशतृषभकूटनामकाः पर्वताः प्रज्ञप्ताः,प्रतिक्षेत्रं सम्भवतश्चक्रवर्तिनो दिग्विजयसूचकनामन्यासार्थमेकैकसद्भावात्, यश्चात्र विजयद्वारे प्रक्रान्तेराजधान्यादिप्रश्नोत्तरसूत्रे तद् विज्यान्त्र्ग्त्त्वेनेति। ___अथह्रदाः-'जंबुद्दीवे2' इत्यादि प्रश्नसूत्रंव्यक्तं, उत्तरसूत्रेषोडशमहाह्रदाः षड्वर्षधराणां शीताशीतादयोश्च प्रत्येकं पञ्च पञ्च । अथ सलिला:-'जंबुद्दीवे' इत्यादि, जंबुद्वीपे द्वीपे कियत्यो महानद्यो वर्षधरेभ्यः-'तात्स्थ्यात्तदव्यपदेश' इति वर्षधरहदेभ्यः प्रवहंति-निर्गच्छन्तीतिवर्षधरप्रवहाः, अन्यथा कुण्डप्रभवाणामपि वर्षधरनितम्बस्थकुण्डप्रभवत्वेन वर्षधरप्रभवा इति वाच्यं Page #431 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 6/241 स्यात्, कियत्यः कुण्डप्रभवा वर्षधरनितम्बवर्त्तिकुण्डनिर्गताः प्रज्ञप्ताः ?, गौतम ! जंबूद्वीपे द्वीपे चतुर्दश महानद्यो वर्षधरहृदप्रभवा भरतगङ्गादयः प्रतिक्षेत्रं द्विद्विभावात्, कुण्डप्रभवाः षट्ससतिर्महानद्यः, तत्र शीताया उदीच्येषवष्टसु विजयेषु शीतोदायायाम्येष्वष्टसु विजयेषुच एकैकभावेन षोडश गङ्गाः षोडश सिन्धवश्च तथा शीताया याम्येष्वष्टसु विजयेषु शीतोदाया उदीच्येष्वष्टसु विजयेषु चैकैकभावेन षोडश रक्ता रक्तावत्यश्च, एवं चतुःषष्टि द्वादश च प्रागुक्ता अन्तर्नद्यः सर्वमीलने षट्सप्ततिरिति कुण्डप्रभवानां तु शीताशीतोदापरिवारभूतत्वेनासम्भवदपि महानदीत्वं स्वस्वविजयगतचतुर्द्दशसहस्रनदीपरिवारसम्पदुपेतत्वेन भाव्यं एवमेव सपूर्वापरेण चतुर्द्दशषट्सप्ततिरूपसङ्ख्यामीलनेन जंबूद्वीपे नवतिर्महानद्यो भवन्तीत्याख्यातमिति । 428 अथैतासां चतुर्द्दशमहानदीनां नदी परिवारसङ्ख्यां समुद्रप्रवेशदिशं चाह - 'जंबुद्दीवे' इत्यादि व्यक्तं, नवरं यद् भरतैरावतयोर्युगपदग्रहणं तत्समानक्षेत्रत्वात्, भरते गङ्गा पूर्वलवणसमुद्रं सिन्धुः पश्चिमलवणसमुद्रं प्रविशति, ऐरावते च रक्ता पूर्वसमुद्रं रक्तावत्यपरसमुद्रं च, तथा 'जंबुद्दीवे' त्ति निगदसिद्धं, नवरं हैमवहैरण्यवतयोः समानयुग्मिक्षेत्रत्वेन सहोक्ति, हैमवते रोहिता पूर्वं लवणं रोहितांशा पश्चिमं हिरण्यवते सुवर्णकूला पूर्वं लवणं रूप्यकूला पश्चिमं एवमेव पूर्वापरमीलनेन जंबूद्वीपे हैमवत हैरण्यवतयोः क्षेत्रयोर्द्वादशसहस्रोत्तरं नदीशतसहस्रं भवत्येवमाख्यातं, अत्र शतसहस्रशब्दसाहचर्यादग्रसङ्ख्यायां द्वादशोत्तराणीत्यत्र सहस्राणि प्रतीयन्ते, अन्यथा ( द्वादशाधिकत्वे अर्ध-) षट्पञ्चाशत्सहस्राणां चतुर्गुणने सङ्ख्याशास्त्रबाधः स्यात्, 6श्यते च शब्दसाहचर्यादर्थ- प्रतिपत्तिर्यथा रामलक्ष्मणावित्यत्र रामशब्देन दाशरथिर्लक्ष्मणशब्दसाहचर्यात् प्रतीयते न तु रेणुकासुत इति, तथा 'जंबुद्दीवे' इत्यादि, सुबोधं द्वयोर्वर्षयोः सहोक्तौ हेतुः प्राग्वदेव, हरीति - हरिसलिला पूर्वार्णवगा हरिवर्षे हरिकान्ता चापरार्णवगा रम्यके नरकान्ता पूर्वार्णवगा नारीकान्ता चापरार्णवगा सर्वसङ्घयया जंबूद्वीपे द्वीपे हरिवर्षरम्यकवर्षयोर्द्वे चतुरविंशतिसहस्राधिके सलिलाशतसहस्राभवत इति, षट्पञ्चाशत्सहस्राणां चतुर्गुणने एतावत एव लाभात्, अत्रापि सहनपरतया व्याख्यानं प्राग्वत्, तथा 'जंबुद्दीवे' इत्यादि व्यक्तं, नवरं शीता शीतोदा चेत्यत्र चकारो द्वयोस्तुल्यकक्षताद्योतनार्थी तेन समपरिवारत्वादिकं ग्राह्यं, समुद्रप्रवेशः शीतायाः पूर्वस्यां शीतोदायास्त्वपरस्यामिति, 'व्याख्यातो विशेषप्रतिपत्ति' रित्यत्र द्वादशान्तरनद्योऽधिका ग्राह्याः, महाविदेहनदीत्वाविशेषात् शेषाः कुण्डप्रभवनद्यश्च सीताशीतोदापरिवारनदीष्वन्तर्गता इति न सूत्रकृता सूत्रे पृथग् विवृताः । अथ मेरुतो दक्षिणस्यां कियत्यो नद्य इत्याह- 'जंबुद्दीवे दीवे मंदरपव्वय' इत्यादि व्यक्तं, नवरं उत्तरसूत्रे एकं षन्नवतिसहस्राधिकं सलिलाशतसहस्रं, तथाहि - भरते गङ्गायाः सिन्धोश्च चतुर्दश 2 सहस्राणि हैमवते रोहिताया रोहितांशायाश्चाष्टाविंशतिरष्टाविंशति सहस्राणि हरिवर्षे हरिसलिलाया हरिकान्तायाश्च षट्पञ्चाशत् 2 सहस्राणि सर्वमीलने यथोक्तसङ्ख्या । अथ मेरुत उत्तरवर्त्तिनीनां सङ्घयां प्रश्नयितुमाह- 'जंबुद्दीवे' इत्यादि व्यक्तं, नवरं उत्तरसूत्रे सर्वसङ्ख्या दक्षिणसूत्रवद् भावनीया, वर्षाणां नदीनां च नामसु विशेषः स्वयं बोध्यः ननु मेरुतो दक्षिणोत्तरनदीसङ्ख्यामीलने सपरिवारे उत्तरदक्षिण- प्रवहे शीताशीतोदे कथं न मीलिते ?, उच्यते, Page #432 -------------------------------------------------------------------------- ________________ वक्षस्कारः - 6 429 प्रश्नसूत्रं हि मेरुतो दक्षिणोत्तरदिग्भावर्त्तिपूर्वा-परसमुद्रप्रवेशरूपविशिष्टार्थविषयकं तेन न मेरुतः शुद्धपूर्वापरसमुद्रप्रवेशिन्योनयोर्निर्वच-नसूत्रेऽन्तर्भावः, यथाप्रश्नं निर्वचनदानस्य शिष्टव्यवहारात् । अथ पूर्वाभिमुखाः कियत्यो लवणोदं प्रविशन्तीत्याह 'जंबुद्दीवे दीवे' इत्यादि, जंबूद्वीपे द्वीपे कियत्यो नद्यः पूर्वाभिमुखं लवणोदं प्रविशन्तिकियत्यः पूर्वसमुद्रप्रवेशिन्य इत्यर्थः, इदं च प्रश्नसूत्रं केवलं नदीनां पूर्वदिग्गामित्वरूपप्रष्टव्यविषयकं तेन पूर्वस्मात् प्रश्नसूत्राद्विभिद्यते, उत्तरसूत्रे सप्त नदीलक्षाणि अष्टाविंशतिश्च सहस्राणि यावत् समुपसर्पन्ति, तद्यथा - पूर्वसूत्रे मेरुतो दक्षिणदिग्वर्त्तिनीनामेकं षन्नवतिसहस्रधिकं लक्षमुक्तं, तदर्द्धं पूर्वाब्धिगामीत्यागतान्यष्टानवति सहस्राणि एवमुदीच्यनदीनामप्यष्टानवति सहस्राणि शीतापरिकरनद्यश्च 5 लक्षाणि द्वात्रिंशत्सहस्राणि च सर्वपिण्डे यथोक्तं मानं । अथ पश्चिमाब्धिगामिनीनां सङ्ख्याप्रश्नार्थमाह- 'जंबुद्दीवे दीवे' इत्यादि, इदं चानन्तरसूत्रवद्वाच्यं, सङ्ख्यायोजनायाः परस्परं निर्विशेषत्वात्, सम्प्रति sarvasaritasaGkalanAmAha'evAmeva सपव्वावरेण' मित्यादि व्यक्तं, नवरं जंबूद्वीपे पूर्वाब्धगामिनीनामपराब्धिगामिनीनांच नदीनां संयोजने चतुर्दश लक्षाणि षट्पञ्चाशतसहस्राणि भवन्ति इत्याखयातं, ननु इयं सर्वसरित्सङ्ख्या केवलपरिकरनदीनां महानदीसहितानां वा तासां ?, उच्यते, महानदीसहितानामिति सम्भाव्यते, सम्भावनाबीजं तु कच्छविजयगतसिन्धुनदीवर्णनाधिकारे प्रवेशे च 'सर्वसङ्ख्यया आत्मना सह चतुर्दशभिर्नदीसहस्रैः समन्विता भवती 'ति श्रीमलयगिरिकृतबृहतक्षेत्र विचारवृत्यादिवचनमिति, श्रीरत्नशैखरसूरयस्तु स्वक्षेत्रसमासे । 119 11 " अडसयरि महनईओ बारस अंतरनईउ सेसाओ । परिअरनईओ चौदसलक्खा छप्पन्नसहसा य ॥ " त्ति । महानदीनां पृथग्गणनं चक्रुरिति तत्वं तु बहुश्रुतगम्यं, नन्वत्र प्रत्यकमष्टाविंशतिसहस्रनदीपरिवारा द्वादशान्तरनद्यः सर्वनदीसङ्कलनायां कथं न गणिताः ?, उच्यते, इयं सर्वसरित्सङ्ख्या चतुर्दशलक्षादिलक्षणा श्रीरत्नशेखरसूरिभिः स्वोपज्ञक्षेत्रसमासवृत्तौ तथा प्रतिमहानदिपरिवारमीलने स्वस्वक्षेत्रविचारसूत्रे श्रीजिनभद्रगणिक्षमाश्रमणादिसूत्रकारैः श्रीमलयगिय्यादिभिर्वृत्तिकारैश्चान्तरनदी परिवारासङ्ग्रहेणैवोक्ता, श्रीहरिभद्रसूरिभिस्तु 'खण्डा जोअणे ऽत्यादिगाथायाः सङ्ग्रहण्यां चतुरशीतिप्रमाणा कुरुनदीनरनन्तर्भाव्य तत्स्थाने इमा एव द्वादश नदीः चतुर्दशभिः 2 नदीसहस्रैः सह निक्षिप्य यथोक्तसङ्ख्या पूरिता, तद्यथा 119 11 "चौदससहस्सगुणिआ अडतीस नईउ विजयमज्झिल्ला । सीआनईइ निवडंति सीओआएवि एमेव । / " कैश्चित्तु य एव विजयगतयोर्गङ्गासिन्ध्वोः रक्तारक्तवत्योर्वा अष्टाविंशतिसहस्रनदीलक्षणः परिवारः स एवासन्नतयोपचारेणान्तरनदीनां परिवारतयोक्त इत्यतोऽवसीयते यदन्तरनदीपरिवारमाश्रित्य मतवैचित्र्यदर्शनादिना केनापि हेतुना प्रस्तुतसूत्रकारेणापि सर्वनदीसङ्कलनायां ता न गणिता इति, अत्रापि तत्वं बहुश्रुतगम्यमेव, यदि चान्तरनदीपरिवारनदीसङ्कलनापि क्रियते तदा जंबूद्वीपे द्विनवतिसहस्राधिकाः सप्तदश लक्षा नदीनां भवन्ति, यदुक्तम् Page #433 -------------------------------------------------------------------------- ________________ 430 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 6/241 ॥ 1 ॥ "सुत्ते चौदसलक्खा छप्पन्नसहस्स ज्ण्बुदीव्म्मि। hu~ti उ सत्तर लक्खा बानवैसहस्स स्लिलाओ॥" इति। एतेषांजंबूद्वीपप्रज्ञप्तयुक्तार्थानांपिण्डके-मीलके विषयभूतेइयंसङ्ग्रहणी गाथा भवतीति अथ जंबूद्वीपव्यासस्य लक्षप्रमाणताप्रतीत्यर्थं दक्षिणोत्तराभ्यां क्षेत्रयोजनसर्वाग्रमीलनं जिज्ञासूनामुपकाराय दर्श्यते, यथा 1 भरत क्षेत्रप्रमाणं 526योजन कला 6 2 क्षुल्लहिमाचलपर्वतप्रमाणं01052 योजन कला 12 3 हैमवतक्षेत्रप्रमाणं0 2105 योजन कला 5 4 वृद्धहिमाचलपर्वतप्रमाणं04210 योजन कला 10 5 हरिवर्षक्षेत्रप्रमाणं 8421 योजन कला 1 6 निषधपर्वतप्रमाणं 16842 योजन कला 2 7 महाविदेहक्षेत्रप्रमाणं 33684 योजन कला 4 8 नीलवत्पर्वतप्रमाणं16842 योजन कला 2 9 रम्यकक्षेत्रप्रमाणं 8421 योजन कला 1 10 रुक्मिपर्वतप्रमाणं 4210 योजन कला 10 11 हैरण्यवतक्षेत्रप्रमाणं 2105 योजन कला 5 12 शिखरिपर्वतप्रमाणं 1052 योजन कला 12 13 ऐरवतक्षेत्रप्रमाणं 526 योजन कला 6 99996 योजन 76 कला दक्षिणोत्तरतः सर्वमीलने 100000 लक्षयोजनसर्वाग्रं, अत्र दक्षिणजगतीमूलविष्कम्भो भरतप्रमाणे उत्तरजगतीसत्कश्च ऐरावतेऽन्तर्भावनीय इति । पूर्वतःषश्चिमतश्चैवंसर्वाग्रमीलनं-औत्तराहंशीतावनमुखं 2922 योजनविजयषोडशकं 35406 योजन अन्तरनदीषट्कं750 योजन वक्षस्काराष्टकं 4000 योजन मेरुभद्रशालवनं 54000 योजनाउत्तराहंशीता (तोदा) मुखवनं2922 योजन 100000 अत्रापिजगतीसत्कमूलविष्कम्भः स्वस्वदिग्गतमुखवनेऽन्तर्भावनीय इति। वक्षस्कारः-6 समाप्तः इति सातिशयधर्मदेशनारसमुल्लासविस्मयमानरेंदीयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बरसुरत्राणप्रदत्तषाण्मासिकसर्वजन्तुजाता भदानशत्रुञ्जयादिकमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयुगप्रधानोपमानसम्प्रतिविजयमानश्रीमत्तयपपोगच्छाधिराजश्रीहिरविजयूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जंबूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरत्नमञ्जूषानाम्न्यांजंबूद्वीपगतपदार्थसंग्रहवर्णनो नाम षष्ठो वक्षस्कारः मुनि दीपरत्नसागरेण संशोधिता सम्पादिता जंबूदीपप्रज्ञप्तिउपाङ्गसूत्रे षष्टवक्षस्कारस्य शान्तिचन्द्रवाचकेन विरचिता टीका प्रिस्माप्ता। Page #434 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 431 - (वक्षस्कारः-7) वृ. जंबूद्वीपे च ज्योतिष्काश्चरन्तीति तदधिकारः सम्प्रतिपाद्यते, तत्र प्रस्तावनार्थमिदं चन्द्रादिसङ्ख्याप्रश्नसूत्रम् मू. (250) जंबुद्दीवे णं भंते ! दीवे कै चंदा पभासिंसु पभासंति पभासिस्संति कै सूरिआ तवइंसु तवेति तविस्संति केवैया नक्खत्ता जोगं जोइंसु जोअंति जोइस्संति केवइआ महग्गहा चारं चरिंसु चरंति चरिस्संति केवइआओ तारागणकोडाकोडीओ सोभिंसु सोभंति सोभिस्संति?, गोअमा! दो चंदा पभासिंसु 3 दो सूरिआ तवइंसु 3छप्पन्नं नक्खत्ताजोगंजोइंसु 3 छावत्तरं महग्गहसयं चारं चरिंसु 3 / वृ. 'जंबुद्दीवेण मित्यादि, जंबूद्वीपे भगवन्! द्वीपेकतिचन्द्राःप्रभासितवन्तः-प्रकाशनीयं वस्तु उदद्योतितवन्तः प्रभासयन्ति-उदद्योतयन्तिप्रभासयिष्यन्ति-उदद्योतयिष्यन्ति, उदद्योतनामकर्मोदयाचन्द्रमण्डलानां, अनुष्णप्रकाशो हि जने उयोत इति व्यवयिते तेन तथा प्रश्नः, अनादिनिधनेयंजगतस्थितिरितिजानतः शिष्यस्य कालत्रयनिशेन प्रश्नः, प्रष्टव्यं तुचन्द्रादिसङ्ख्या, तथा कति सूर्यास्तापितवन्तः-आत्मव्यतिरिक्तवस्तुनि तापं जनितवन्तः, एवं तापयन्ति तापयिष्यन्ति, आतपनामकर्मोदाद्रविमण्डलानामुष्णः प्रकाशस्ताप इति लोके वयवह्रियते तेन यथा प्रश्नोक्ति तथा कियन्ति नक्षत्राणि योग-स्वयं नियतमण्डलचारित्वेऽप्यनियतानेकमण्डलचारिभिर्निज-मण्डलमागतैनहैः सहसम्बन्धं युक्तर्वन्ति-प्राप्तवन्तियुअन्ति-प्राप्नुवन्तियोक्ष्यन्तिप्राप्स्यन्ति, तथा कियन्तो महाग्रहाः-अङ्गारकादयश्चारं-मण्डलक्षेत्रपरिभ्रमिंचरितवन्तः-अनुभूतवन्तः चरन्ति-अनुभवन्ति चरिष्यन्ति-अनुभविष्यन्ति, यद्यपि समयक्षेत्रवर्तिनां सर्वेषामपि ज्योतिष्काणां गतिश्चार इत्यभिधीयते तथाप्यन्यव्यपदेशविशेषाभावेन वक्रातिचारादिभिर्गतिविशेषैर्गतिमत्वेनचैषांसामान्यगतिशब्देनप्रश्नः, तथा कियत्यस्तारगणकोटाकोटयः शोभितवन्तःशोभांधृतवन्त्यः शोभन्ते shobhissynte। एषां च चन्द्रादिसूत्रोक्तकारणाभावेन बहुलपक्षादौ भास्वरत्वमात्रेण शोभमानत्वादित्थं प्रश्नाभिलापः, अत्र सूत्रेऽनुक्तोऽपि वाशब्दो विकल्पद्योतनार्थं प्रतिप्रश्नं बोध्यः भगवानाहगौतम ! द्वौचन्द्रौप्रभासितवन्तौ प्रभासेतेप्रभासिष्येतेच, जंबूद्वीपे क्षेत्रेसूर्याक्रान्ताभ्यांदिग्भ्यामन्यत्र शेषयोर्दिशोश्चन्द्राभ्यांप्रकाश्यमानत्वात्, प्रश्नसूत्रेचप्रभासितवनत इत्यादौ यो बहुवचनेन निर्देशः सप्रश्नरीतिर्बहुवचनेनैव भवतीतिज्ञापनार्थः, एकाद्यन्यतरनिर्णयस्यतुसिद्धान्तोत्तरकाले सम्भवः, एवं सूर्यसूत्रेऽपि भावनीयं, तथा द्वौ सूर्यो तापितवन्तौ 3 जंबूद्वपक्षेत्रमिति शेषः, अस्मिन्नेव क्षेत्रे चन्द्राक्रान्ताभ्यां दिग्भ्यामन्यत्र शेषयोर्दिशोः सूर्याभ्यां ताप्यमानत्वात्, तथा षट्पञ्चाशन्नक्षत्राणि एकैकस्य चन्द्रस्य प्रत्येकमष्टाविंशतिनक्षत्रपरिवारात् योगं युक्तवन्तीत्यादि प्राग्वत्, तथा षट्सप्ततं-षट्सप्तत्युत्तरं महाग्रहशतं एकैकस्य चन्द्रस्य प्रत्येकमष्टाशीतेर्ग्रहाणां परिवारभावात् चारं चरितवदित्यादि । तथा पद्येन तारामानमाह मू. (251) एगंच सयसहस्संतेत्तीसं khalu bhave shssaaii| Page #435 -------------------------------------------------------------------------- ________________ 432 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/251 नव य सया पन्नासा तारागणकोडिकोडीणं । ति। 1. तारागणकोटाकोटी नामेकं लक्षं त्रयश्त्रिशच्च सहस्राणि नव च शतानि पञ्चाशानिपञ्चाशदधिकानि भवन्ति, प्रतिचन्द्रं तारागणकोटाकोटीनांषट्षष्टिसहस्रनवशताधिकपञ्चसप्ततेर्लभ्यमानत्वादिति । अत प्रथमोटिष्टमपि चन्द्रमुपेक्ष्य बहुवक्तव्यत्वात् प्रथमं सूर्यप्ररूपणामाह, तत्रेमानि पञ्चदशानुयोगद्वाराणि-मण्डलसङ्ख्या 1 मण्डलक्षेत्रं 2 मण्डलान्तरं 3 बिम्बायामविष्कम्भादि 4 मेरुमण्ड-लक्षेत्रयोरबाधा 5 मण्डलायामादिवृद्धिहानी 6 मुहूर्तगति 7 दिनरात्रिवृद्धिहानी 8 तापक्षेत्रसंस्थानादि 9 दूरासन्नादिदर्शने लोकप्रतीत्युपपत्ति 10 चारक्षेत्रेडतीतादिप्रश्नः 11 तत्रैव क्रियाप्रश्नः 12 ऊर्ध्वादिदिक्षु प्रकाशयोजनसङ्ख्या 13 मनुष्यक्षेत्रवर्तिज्योतिष्कस्वरूपं 14 इन्द्राद्यभावे स्थितिप्रकल्पः 15 / तत्र मण्डलसङ्ग्यायामादिसूत्रम् मू. (252) कै णं भंते ! सूरमंडला पन्नता?, गोअमा! एगे चौरासीए मंडलसए पन्नते इति । जंबुद्दीवे णं भंते ! दीवे केवइअंओगाहित्ता केवइआ सूरमंडला पन्नत्ता? गोअमा! जंबुद्दीवे 2 असीअंजोअणसयं ओगाहित्ता एत्थ णं पन्नट्ठी सूरमंडला पन्नत्ता, लवणे णं भंते ! समुहे केवइअं ओगाहित्ता केवइआ सूरमंडला पन्नता? गोअमा! लवणे समुढे तिन्नि तीसे जोअणसएओगाहित्ता एत्थणं एगूणवीसे सूरमंडलसएप0, एवामेव सपुब्बावरेणंजंबुद्दीवे दीवे लवणे असमुद्दे एगे चुलसीए सूरमंडलसए भवंतीतिमक्खायंति 1 / / वृ. 'कै Na'mityAdi, कति भदन्त! सूर्ययोर्दक्षिणोत्तरायणे कुर्वतोर्निजबिम्बप्रमाणचक्रवालविष्कम्भानि प्रतिदिनभ्रमिक्षेत्रलक्षणानि मण्डपलानिप्रज्ञप्तानि?,मण्डलत्वंचैषां मण्डलसध्शत्वात् न तु तात्विकं, मण्डलप्रथमक्षणे यद् व्याप्तं क्षेत्रं तत्समश्रेण्येव यदि परःक्षेत्रं व्याप्नुयात् तदा तात्विकी मण्डलता स्यात्तथाच सति पूर्वमण्डलादुत्तरमण्डलस्ययोजनद्वयमन्तरं नस्यादिति, भगवानाह-गौतम! एवंचतुरशीतं-चतुरशीत्यधिकं मण्डलशतंप्रज्ञप्तं, यथाचइभिचारक्षेत्रपूरणं तथा अनन्तरद्वारे प्ररूपयिष्यते । अथैतान्येव क्षेत्रविभागेन द्विधा विभज्योक्तसञ्जयां पुनः प्रश्नयति- 'जंबुद्दीवेऽत्तिजंबूद्वीपे भदन्त! द्वीपे कियक्षेत्रमवगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञातानिगौतम! जंबूद्वीपे 2 अशीतं अशीत्यधिकं योजनशतमवगाह्यात्रान्तरे पञ्चषष्टिसूर्यमण्डलानि प्रज्ञप्तानि?, गौतम ! जंबूद्वीपे 2 अशीतं-अशीत्यधिकं योजनशतमवगाह्यात्रान्तरे पञ्चषष्टि सूर्यमण्डलानि प्रज्ञप्तानि, तथालवणे भदन्त! समुद्रे कियदवगाह्य कियन्ति सूर्यमण्डलान प्रज्ञप्तानि?, गौतम! लवणे समुद्रे त्रिंशदधिकानित्रीणियोजनशतानि सूत्रेऽल्पत्वादविवक्षितानप्यष्टचत्वारिंशदेकषष्टिभागान् अवगाह्यात्रान्तरे एकोनविंशत्यधिकं सूर्यमण्डलशतं प्रज्ञप्तं, अत्र पञ्चषष्ट्या मण्डलैरेकोनाशीत्याधिकं योजनशतं नव चैकषष्टिभागा योजनस्य पूर्यन्ते, जंबूद्वीपेऽवगाहक्षेत्रं चाशीत्यधिकं योजनशतं तेन शेषा द्वापञ्चाशदभागाः षट्षष्टितमस्य मण्डलस्य बोध्याः अल्पत्वाच्चाबनविवक्षिताः, अत्रच पञ्चषष्टिमण्डलानांविषयविभागव्यवस्थायांसङ्ग्रहणीवृत्याधुक्तोऽयं वृद्धसम्प्रदायः-मेरोरेकतो निषधमूर्द्धनि त्रिषष्टिमण्डलानिहरिवर्षजीवाकोटयां च द्वे द्वितीयपाइ~ नीलवनमूर्ध्नि त्रिषष्टि रम्यकजीवाकोटयां च द्वे इति, एवमेव सपूर्वावरेण पञ्चषष्ट्येकोनविंशत्यधिकशतमण्डलमीलनेनजंबूद्वीपेलवणेच समुद्रेएकंचतुरशीतं सूर्यमण्डलशतं Page #436 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 433 भवतीत्याख्यातं मया चान्यैस्तीर्थकृभिः । मू. (253) सव्वब्भंतराओ णं भंते ! सूरमंडलाओ केवइआए अबाहाए सव्वबाहिरए सूरमंडले paM0?, गोयमा! पंचदसुत्तरे जोअणसए अबाहाए सव्वबाहिरए सूरमंडले पन्नते 2 / वृ.गतंमण्डलसङ्ख्याद्वारम्, अथमण्डलक्षेत्रद्वारं, तत्रसूत्रं-'सव्वब्मंतराओणमित्यादि, सर्वाभ्यन्तरात्-प्रथमात् सूर्यमण्डलात्भदन्त! कियत्याअबाधया-कियताअन्तरेण सर्वबाह्यसर्वेभ्यः परं यतोऽनन्तरं नैकमपीत्यर्थः सूर्यमण्डलं प्रज्ञप्तम् ?, गौतम ! दशोत्तराणि पञ्च योजनशतानि अबाधया-अन्तरालत्वाप्रतिघातरूपया सर्वबाह्यं सूर्यमण्डलं प्रज्ञप्तम्, अत्रानुक्ता अपि अष्टच- त्वारिंशदेकषष्टिभागाः 'ससिरविणो लवणंमि अ जोअण सय तिण्णि तीस ahiAI'iti वचनादधि- का ग्राह्याः, अन्यथोक्तसङ्ख्यानानां मण्डलानामनवकाशात्, कथमेतदवसीयते?, उच्यते सर्वसङ्ख्ययाचतुरशीत्यधिकंमण्डलशतं, एकैकस्य चमण्डलस्य विष्कम्भोऽष्टचत्वारिंशदेकषष्टिभागा योजनस्य, ततश्चतुरशीत्यधिकं शतमष्टाचत्वारिंशता गुण्यते, जातान्यष्टाशीति शतानिद्वात्रिंशदधिकानि, एतेषा योजनानयनार्थमेकषष्ट्या भागोहियते, हतेचलब्धंचतुश्चत्वारिंशदधिकं योजनशतं शेषमवतिष्ठतेऽष्टचत्वारिंशत्, चतुरशीत्यधिकशतसङ्ख्यानां च मण्डलानामपान्तरालानि त्र्यशीत्यधिकशतसङ्ख्यानि, सर्वत्रापि ह्यपान्तरालानि रूपोनानि भवन्ति तथा च प्रतीतमेतत् चतसृणामङ्गुलीनामपान्तरालानि त्रीणीति, एकैकं मण्डलान्तरालं च द्वियोजनप्रमाणं, ततस्त्रयशीत्यधिकंशतं द्विकेन गुण्यते,जातानित्रीणिशतानिषट्षष्ट्यधिकानि 366, पूर्वोक्तं च चतुश्चत्वारिंशं शतमत्र प्रक्षिप्यते, ततो जातानि पञ्चशतानि दशोत्तराणि योजनानि अष्टचत्वारिंशदेकषष्टिभागायोजनस्य, अनेन चमण्डलक्षेत्रस्य प्रमाणमभिहितं,मण्डलक्षेत्रनाम सूर्यमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यपर्यवसानइआप्तमाकाशं, तच्चक्रवालविष्कम्मतोऽवसेयम् । उक्तंच___ मू. (254) सूरमंडलस्स णं भंते ! सूरमंडलस्स य केवैयं अबाहाए अंतरे पन्नते?, गोअमा! दो जोअणाई अबाहाए अंतरे पन्नते 3 / / वृ.अथ मण्डलान्तरद्वारम्-'सूरमंडल इत्यादि, भगवन् ! सूर्यमण्डलस्य सूर्यमण्डलस्य च कियदबाधया अव्यवधानेनान्तरं प्रज्ञप्तम् ?, कोऽर्थः ?-पूर्वस्मादपरं मण्डलं कियददूरं इत्यर्थः, अत्र यथा योजनद्वयमुपपद्यते तथाऽनन्तरमेव मण्डलसव्याद्वारे दर्शितम् । गतं मण्डलान्तरद्वारं, अथ बिम्बायामविष्कम्भादिद्वारम् मू. (255) सूरमंडलेणंभंते! केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणं केवइअं बाहल्लेणं बाहल्लेणं पन्नते ?, गोअमा! अडयालीसं एगसट्ठिभाए जोअणस्स आयामविक्खंभेणं तंतिगुणं सविसेसं परिक्खेवेणं चउवीसं एगसट्ठिभाए जोअणस्स बाहल्लेणं पन्नत्ते इति 4 / वृ. 'सूरमंडलेणमित्यादि, सूर्यमण्डलंणमितिप्राग्वत्भगवन् ! कियदायामविष्कम्भाभ्यां प्रज्ञप्तं, अयमर्थ:-एकयोजनस्यैकषष्टिभागाःकल्प्यन्तेतद्रूपायेऽष्टचत्वारिंशद्भागास्तावप्रमाणावस्यायामविष्कम्भावित्यर्थः, तत्रिगुणं सविशेष-साधिकं परिक्षेपेण, अष्टचत्वारिंशत्रिगुणिता 1328] Page #437 -------------------------------------------------------------------------- ________________ 434 जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् 7/255 द्वेयोजनेद्वाविंशतिरेकषष्टिभागा अधिका योजनस्येत्यर्थः, चतुर्विंशतिरेकषष्टिभागान् योजनस्य बाहल्येन, विमान्विस्स्क्म्भास्यार्द्ध्भागेनोच्च्त्वात्। गतं बिम्बायामविष्कम्भादिद्वारम्, अथ मेरुमण्डलयोरबाधाद्वारं, तत्रादिसूत्रम् मू. (256) जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वब्भंतरे सूरमंडले पन्नते? गोअमा! चोआलीसं जोअणसहस्साइं अट्ठ य वीसे जोअणसए अबाहाए सव्वब्भंतरे सूरमंडले पन्नते, जंबुद्दीवेणंभंते! दीवे मंदरस्स पव्वयस्स केवइअबाहाए सव्वब्भंतराणंतरे सूरमंडले पन्नते ?, go0 ! चोआलीसं जोअणसहस्साइं अट्ठय बावीसे जोअणसए अडयालीसंच एगसट्ठिभागे जोअणस्स अबाहाए अब्भंतरानंतरे सूरमंडले pN0| जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए अब्भंतरतच्चे सूरमंडले पन्नत्ते, ? go0! चोआलिसंजोअणसहस्साइंअट्ठयपणवीसे जोअणसएपणतीसंचएगसट्ठिभागे जोअणस्स अबाहाए अभंतरतचे सूरमंडले पन्नत्ते इति, एवं खलु एतेणं उवाएणं निक्खममाणे सूरिए तयनंतराओ मंडलाओ तयनंतरं मंडलं संकममाणे 2 दो दो जोअणाई अडयालीसंच एगसहिभाएजोअणस्स एगमेगेमंडले आबाहावुद्धिं अमिवद्धमाणे 2 सव्वबाहिरंमंडलं उवसंकमित्ता चारं चरैत्ति । जंबु0 दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वबाहिरे सूरमंडले paM0 go0! पणयालीसं जोअणसहस्साईतिन्निअतीसेजोअणसएअबाहाए सव्वबाहिरे सूरमंडले pN0| जंबूद्दीवेणंभंते! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वबाहिराणंतरंसूरमंडले pa0 go0 पणयालीसं जोअणसहस्साइं तिन्नि अ सत्तावीसे जोअणसए तेरस य एगसट्ठिभाए जोअणस्स अबाहाए बाहिराणंतरे सूरमंडले pa0 / जंबु0 मंदरस्स पव्वयस्स केवैयाए अबाहाए बाहिरतचे सूरमंडले pa0 go0 ! पणयालीसं जोअणसहस्साइं तिन्नि अ चउवीसे जोअणसए छव्वीसंच एगसट्ठिभाए जोअणस्स अबाहाए बाहिरतच्चे सूरमंडले प्न्न्ते। एवं खलु एएणं उवाएणं पविसमामे सूरिए तयानंतराओ मंडलाओ तयानंतरं मंडलं संकसमाणे संकममाणे दो दो जोअणाई अडयालीसंच एगसट्ठिभाए जोयणस्स एगमेगे मंडले अबाहावुद्धिं निवुद्धमाणे 2 सब्वब्भंतरं मंडलं उवसंकमित्ता चारं cri5॥ वृ. 'jaMbuddIveNa'mityAdi, जंबूद्वीपे द्वीपे भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरंसूर्यमण्डलं प्रज्ञप्तम्?, गौतम! चतुश्चत्वारिंशद्योजनसहस्राणिअष्टच विंशत्यधिकानि योजनशतानि अबाधया सर्वाभ्यन्तरं सूर्यमण्डलं प्रज्ञप्तम्, अत्रोपपत्ति-मंदरात्जंबूद्वीपविष्कम्भः पञ्चचत्वारिंशद्योजनसहस्राणि,इदं हिमण्डलं जगतीतो द्वीपदिशिअशीत्यधिकयोजनशतोपसंक्रमे भवति, तेन 45000 योजनरूपाद्वीपविष्कम्भादियति 180 योजनरूपे शोधितेजातं यथोक्तं मानं, एतच्च चक्रवालविष्कम्भेन भवित तेनापरसूर्यसर्वाभ्यन्तरमण्डलस्याप्यनेनैव करणेनैतावत्येवाबाधा बोदव्या, एतेन यदन्यत्र क्षेत्रसमासटीकादौ मेरुमवधीकृत्य सामान्यतो मण्डलक्षेत्राबाधापरिमाणद्वारं पृथक्प्ररूपितंतदनेनैव गतार्थं, अस्यैवाभ्यन्तरतोमण्डलक्षेत्रस्य सीमाकिआरित्वात्,अथ प्रतिमण्डलं सूर्यस्य दूरदूरगमनादबाधापरिमाणमनियतमित्याह-जंबूद्वीपे भदन्त ! द्वीपे मंदरस्यपर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरादनन्तरं-निरन्तरया जायमानत्वात् द्वितीयं सूर्यमण्डलं प्रज्ञप्तम् ?, gau0 चतुश्चरत्वारिंशद्योनसहस्राणि अष्ट योजनशतानि द्वाविंशत्यधिकानि Page #438 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 435 अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्याबाधया सर्वाभ्यन्तरानन्तरं सूर्यमण्डलं प्रज्ञप्तं, पूर्वस्माद्यदत्राधिकं तद्विम्बविष्कम्भादन्त- रमानाच्च समाधेयं, अथ तृतीयमण्डलं 'जंबुद्दीवेण मित्यादि व्यक्तं, नवरं अबंतरंतच्च मितिअभ्यन्तरतृतीयं,अनेनबाह्यतृतीयमण्डलस्य व्यवच्छेदः, उत्तरसूत्रे चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट शतानि पञ्चविंशत्यधिकानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्याबाधया अभ्यन्तरतृतीयं सूर्यमण्डलं प्रज्ञप्तम्, उपपत्तिस्तु द्वितीयमण्डलाबाधापरिमाणे 44822 योजन ., इत्येवंरूपे प्रस्तुतमण्डलसत्के सान्तरबिम्बविष्कम्भे प्रक्षिप्ते जातं यथोक्तं मानम्, एवं प्रतिण्डलमबाधावृद्धावानीयमानायां मा भूद् ग्रन्थगौरवं तेन तज्जिज्ञासूनां बोधकमतिदेशमाह-एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः एतेनोपायेन-प्रत्यहोरात्रमेकैक-मण्डलमोचनरूपेण निष्कामन्-लवणाभिमुखं मण्डलानि कुर्वन् सूर्यस्तदनन्तरात्-विवक्षितात् पूर्वस्मात् मण्डलात् तदनन्तरं-विवक्षिमुत्तरमण्डलं संक्रमन् 2 द्वे द्वे योजने अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकैकस्मिन् मण्डले अबाधाया वृद्धिमभिवर्द्धयन् 2 सर्वबाह्यमण्डलमुपक्रम्य चारं चरति, यच्चानातिदेशरुचिरपि सूत्रकृन्मण्डलत्रयाभिव्यक्तिमदर्शयत् तप्रथमं ध्रुवाङ्गदर्शनार्थं द्वितीयं मण्डलाभिवृद्धिदर्शनार्थं तृतीयं पुन्स्त्द्भ्यासार्थ्मिति|athpshcaanupuurvpivyaakhyaanaanggmityntymnnddlaadaarbhy मेरुमण्डलयोरबाधां पृच्छन्नाह 'जंबुद्दीवेऽत्तिजंबूद्वीपेभदन्त! द्वीपेमंदरस्यपर्वतस्यकियत्या अबाधयासर्वबाह्यं सूर्यमण्डलं प्रज्ञप्तम्?,गौतम! पञ्चचत्वारिंशद्योजनसहस्राणित्रीणिचयोजनशतानि त्रिंशदधिकानिअबाधया सर्वबाह्यं सूर्यमण्डलं प्रज्ञप्तं, तत्र मंदरात्पञ्चचत्वारिंशद्योजनसहस्राणिजगती ततो लवणे त्रीणि शतानि त्रिंशदधिकानि, द्वितीयमण्डल0 जंबुद्दीवेऽत्ति प्रश्नसूत्रे बाह्यानन्तरं-पश्चानुपूर्व्या द्वितीयमित्यर्थः, उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि तथैव जगती ततस्त्रिंशदधिकत्रिशतयोजनातिक्रमे यत्सूरमण्डलमुक्तं तस्मान्तरमाने बिम्बविष्कम्भमाने च शोधिते जातं यथोक्तं मानमिति, अथ तृतीयं- 'जंबुद्दीवेऽत्ति व्यक्तं, नवरं उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि त्रीणिच शतानि चतुर्विंशत्यधिकानिषड्विंशतिंच एकषष्टिभागान् योजनस्येति, अत्रपूर्वमण्डलाङ्कात् सान्तरमण्डलविष्कम्भयोजने, शोधिते जातं यथोक्तं मानं, पूर्वमण्डलाको धुवाङ्कस्तत्र सबिम्बविष्कम्भोऽन्तरविष्कम्भः शोध्यस्तत उपपद्यते यथोक्तं मानं, उक्तावशिष्टेषु मण्डलेष्वतिदेशमाह "एवं खलु' इत्यादि, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोपायेन प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण प्रविशन् जंबूद्वीपमिति गम्यं, सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरंमण्डलं संक्रामन् 2 द्वेव योजने अष्टचत्वारिंशतं चैकषष्टिभागान् योजनसेकैकस्मिन्मण्डले अबाधावृद्धिं निवर्द्धयन् 2 इदं समवायाङ्गवृत्यनुसारेणोक्तं यथा वृद्धेरभावो निवृद्धि निशब्दस्याभावार्थत्वात् निवरा कन्येत्यादिवत् तां कुर्वन्, निवृद्धयन् 2 इदं स्थानाङ्गवृत्यनुसारिण, सूर्यप्रज्ञप्तिवृत्यादौ तु निवेष्टयन् 2 इत्युक्तमस्ति, अत्र सर्वत्रापि हापयन् 2 इत्यर्थः, सर्वाभ्यन्तरमण्डलमुपसंक्रय चारं चरतीति, गतमबाधाद्वारम् । अथ मण्डलायामदिवृद्धिहानिद्वारम्मू. (257) जंबुद्दीवे दीवे सव्वब्भंतरे णं भंते ! सूरमंडले केवइअं आयामविखंभेणं Page #439 -------------------------------------------------------------------------- ________________ 436 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/257 केवइअंपरिक्खेवेणंपन्नते?, go0 नवनउइंजोअणसहस्साइंछच्च चत्तालेजोअणसएआयामविक्खंभेणं तिन्निय जोअणसयसहस्साइंपन्नरस य जोअणसहस्साइं एगूणनउइंच जोअणाई किंचिविसेसाहिआइंपरिक्खेवेणं । अब्मंतराणंतरेणंभंते! सूरमंडले केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणं पन्नते गोअमा? नवनउइं जोअणसहस्साइंछच्च पणयाले जोअणसए पणतीसं च एगसट्ठिभाए जोअणस्स आयामविक्खंभेणं तिन्नि जोअणसयसहस्साइं पन्नस्स य जोअण सहस्साइंएगं सत्तुत्तरंजोअणसयं परिक्खेवेणं pa0 / _ अबंतरतम्चेणं भंते! सूरमंडले केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणंप0?, go0 ! नवनउइं जोअणसहस्साइं छच्च एकावन्ने जोअणसए नव य एगसट्ठिभाए जोअणस्स आयामविक्खंभेणं तिन्नि अ जोअणसयसहस्साइं पन्नरस जोअणसहस्साई एगं च पणवीसं जोअणसयं परिक्खेवेणं, एवं खलु एतेणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयानंतरं मंडलं उवसंकममाणे 2 पंचर जोअणाई पणतीसंच एगसट्ठिभाए जोअणस्स एगमेगे मंडले विक्खंभवुद्धिं अभिवढेमाणे 2 अट्ठारस 2 जोअणाइंपरिरयवुद्धिं अभिवद्धमाणे 2 सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै । सव्वबाहिरए णं भंते ! सूरमंडले केवइअं आयामविक्खंभेणं केव0 परिक्खेवेणं pa0 गो ! एगं जोयणसयसहस्सं छच्च सटे जोअणसए आयामविखंभेणं तिन्नि अजोअणसयसहस्साइंअट्ठारस यसहस्साइंतिन्निअ पन्नरसुत्तरेजोअणसएपरिक्खेवेणं, बाहिराणंतरेणंभंते! सूर0 केव0 A0 vi0 परि0pa0 go0 एगंजोअणसयसहस्संछच्च चौपन्ने जोअणसएछब्बीसंचएगसट्ठिभागेजोअणस्स आयामविक्खंभेणं तिन्नि अजोअणसयसहस्साई अट्ठारस असहस्साइंदोन्निय सत्ताणौए जोअनसए प्रिक्खेवेन्न्ण्ति। बाहिरतच्चे णंभंते !सूरमंडले केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणंपन्नते?, go0 ! एगं जोअणसयसहस्सं छच्च अडयाले जोअणसए बावन्न च एगसट्ठिभाए जोअणस्स सायामविक्खंभेणंतिन्नि जोअणसयसहस्साइंअट्ठारसयसहस्साइंदोन्निआउणासीएजोअणसए परिक्खेवेणं । एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयनंतराओ मंडलाओतयानंतरं मंडपलं संकममाणे 2 पंच पंच जोअणाइं पणतीसंचएगसहिभाएजोअणस्स एगमेगेमंडले विक्खंभवुद्धिं निब्बुद्धेमाणे 2 अट्ठारस 2 जोअणाइंपरिरयवुद्धिं निव्वुड्डेमाणे 2 सव्वन्भंतरं मंडलं उवसंकमित्ता चारं cri6| वृ. 'जंबुद्दीवे' इत्यादि, जंबूद्वीपे भदन्त! द्वीपे सर्वाभ्यन्तरं सूर्यमण्डलं कियदायामविष्कम्भाभ्यां कियच्च परिक्षेपेण प्रज्ञप्तं?, गौतम! नवनवति योजनसहस्राणि षट् च योजनशतानि चत्वारिंशदधिकानिआयामविष्कम्माभ्यां, त्रीणि योजनशतसहस्राणिपञ्चदशचयोजनसहस्राण्येकोननवतिं च योजनानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, तत्रायामविष्कभयोरुत्पत्तिरेवंजंबूद्वीपविष्कम्भावुभयोः पार्श्वयोः प्रत्येकमशीत्यधिकयोजनशतशोधने यथोक्तं मानं, तद्यथा-जंबूद्वीपमानं 100000 अस्मादशीत्यधिकयोजनशते 180 द्विगुणित 360 शोधिते सतिजातं99640 इति, परिक्षेपस्त्वस्यैव राशेः 'विक्खम्भवग्गदहगुणे' त्यादिकरणवशादानेतव्यः, ग्रन्थविस्तरभयान्नात्रोपन्यस्यते, यदिवा यदेकतो जंबूद्वीपविष्कम्भादशीत्यधिकं योजनशतं यच्चापरतो तेषांत्रयाणांशतानां षष्ट्यधिकानां परिरयः एकादशशतान्यष्टत्रिंशदधिकानिएतानि Page #440 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 437 जंबूद्वीपपरिरयात् शोध्यन्ते, ततो यथोक्तंपरिक्षेपमानं भवति, अथ । द्वितीयमण्डले - 'abmaMtarANa'mityAdi, अन्वययोजना सुगमा, तात्पर्यार्थस्त्वयम्- सर्वाभ्यन्तरानन्तरं च-द्वितीयं सूर्यमण्डलमायामविष्कम्भाभ्यां नवनवतिं योजनसहस्राणि षट् च योजनशतानि पञ्चचत्वारिंशदधिकानिपञ्चत्रिंशतं चैकषष्टिभागान्योजनस्य 99645,35, तथाहि-एकतोऽपि सर्वाभ्यन्तरानन्तरं मंण्डलं सर्वाभ्यन्तरमण्डलगतानष्टचत्वारिंशत्सङ्घयानेक- षष्टिभागान् द्वे च योजने अपान्तराले विमुच्य स्थितमपरतोऽपि, ततः पञ्च योजनानि पञ्चत्रिंश- चैकषष्टिभागा योजनस्य पूर्वमण्डलविष्कम्भादस्य मण्डलस्य विष्कम्भे वर्द्धन्ते, अस्य च सर्वाभ्यन्तरानन्तरमण्डलस्य परिक्षेपस्त्रीणि शतसहस्राणि पञ्चदश सहस्राण्येकं च शतं सप्तोत्तरं योजनानां तथाहि-पूर्वमण्डलादस्य विष्कम्भेपञ्चयोजनानिपञ्चत्रिंशच्चैकषष्टिभागायोजनस्य वर्द्धन्ते, पञ्चानां चयोजनानां पञ्चत्रिंशत्सङ्ख्यैकभागाधिकानांपरिरयः सप्तदशयोजनानिअष्टत्रिंशत-चैकषष्टिभागाः समधिकाः योजनस्य परं व्यवहारतो विवक्ष्यन्ते परिपूर्णानि अष्टादश योजनानि, तानि पूर्वमण्डलपरिक्षेपे यदाऽधिकानि प्रक्षिप्यन्ते तदा यथोक्तं द्वितीयमण्डलपरिमाणं स्यात् । तृतीयमण्डले- अब्मंतरतच्चेण मित्यादिव्यक्तं, नवरमुत्तरसूत्रेनवनवतिंयोजनसहस्राणि षट्च एकपञ्चाशानि योजनशतानि नव चैकषष्टिभागान् योजनस्याभ्यन्तरतृतीयाख्यं मण्डलमायामविष्कम्भेण, अत्रोपपत्ति-पूर्वमण्डलायामविष्कम्भे 99645 योजन 35]., इत्येवंरूपे एतन्मण्डलवृद्धो 5 योजन प्रक्षिप्तायां यथोक्तं मानं भवति, परिक्षेपेण च त्रीणि योजनलक्षाणि पञ्चदश योजनसहस्राणि एकं च पञ्चविंशत्यधिकं योजनशतं, तत्रोपपत्ति-पूर्वमण्डलपरिक्षेप 315107 योजनरूपे प्रागुक्तयुक्तयाऽऽनीते अष्टादश 18 योजनरूपायां वृद्धौ प्रक्षिप्तायां यथोक्तं मानं भवति, अत्रोक्तातिरिक्तमण्डलायामादिपरिज्ञानाय लाघवार्थमतिदेशमाह-"एवं खलुएतेण एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोक्तप्रकारेण निष्कामयन् 2 सूर्यस्तदनन्तरात्तदनन्तरंमण्डलं संक्रामन् 2 पञ्चपञ्च योजनानि पञ्चत्रिंशतंचैकषष्टिभागान्योजनस्यैकैकस्मिन् मण्डले विष्कम्भवृद्धिमभिवर्द्धयन् 2 तथा उक्तरीत्यैवाष्टादश योनानि परिरयवृद्धिमभिवर्द्धयन् 2 सर्वबाह्यमण्डलमुपसंक्रम्य चार्ण्च्र्ति। अथ प्रकारान्तरेण प्रस्तुतविचारपरिज्ञाना पश्चानुपूर्व्या पृच्छनाह-सव्वबाहिरए' इत्यादि प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे एकंयोजनलक्षं षट्षष्ट्यधिकानि योजनशतान्यायामविष्कम्भाभ्यां, उपपत्तिस्तु जंबूद्वीपो लक्ष उभयोः पार्श्वयोश्च प्रत्येकं त्रिंशदधिकानि त्रीणि योजनशतानि लवणान्तरमतिक्रम्य परतो वर्तमानत्वादस्य इदमेव मानं, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि 'व्याख्यातो vizeSapratipatti'riti किञ्चिदूनानि परिक्षेपेण भवन्ति, किञ्चिदूनत्वं चात्र परिक्षेपकरणेन स्वयं बोध्यं, संवादश्चात्र विष्कम्भायाममाने लक्षोपरि यानि षष्ट्यधिकानि षट् योजनशतान्युक्तानि तस्य परिरयमानीय तस्य च जंबूद्वीपपरिरये प्रक्षेपणाद् भवति । अथ द्वितीयमण्डलं 'बाहिराणंतरेणंभंते! इत्यादिप्रश्नःप्राग्वत्, उत्तरसूत्रे गौतम! एकं योजनलक्षं षट् चतुःपञ्चाशानि योजनशतानि षड्विंशतिं चैकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां, संवदति चेदं सर्वबाह्यमण्डलविष्कम्भात्पञ्चत्रिंशदेकषष्टिभागाधिकपञ्चयोजनेषु शोधितेष्विति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे च सप्तनवतियोजनशते परिक्षेपेण, Page #441 -------------------------------------------------------------------------- ________________ 438 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/257 कथमुपपद्यते चेदिति वदामः, पूर्वमण्डलपरिरयादष्टादशयोजनशोधने सुस्थमिति अथ तृतीयमण्डले तत्पृच्छा-'बाहिरतच्चेण मित्यादिप्रश्नःपूर्ववत्, उत्तरसूत्रेबाह्यतृतीयं एकंयोजनलक्षषट् चाष्टाचत्वारिंशानियोजनसतानि द्वापञ्चाशतंचैकषष्टिभागान्योजनस्यायामविष्कम्भाभ्यां, युक्तिश्चात्र-अनन्तरपूर्वमण्डलात्पञ्चत्रिंशदेकषष्टिभागाधिकपञ्चयोजनवियोजने साधु भवति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे चैकोनाशीते योजनशते परिक्षेपेण, पूर्वमण्डलपरिधेरष्टादशयोजनशोधने यथोक्तं प्रस्तुतमण्डलस्य परिधिमानं, अत्रातिदेशमाह "एवं खलु eeNa'mityAdi, प्राग्वद्वाच्यं, व्याख्यातार्थत्वात् । गतमायामविष्कम्भादिवृद्धिहानिद्वारम्, अनेनैवक्रमेण द्वयोः सूर्ययोः परस्परमवाधाद्वारमप्यभ्यन्तरबाह्यमण्डलादिष्ववसेयम् । सम्प्रति मुहूर्तगतिद्वारम् मू. (258) जया णं भंते ! सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, go0 ! पंच पंच जोअणसहस्साइंदोन्नि अएगावन्ने जोणसएएगूणतीसंचसट्ठिभाएजोअणस्स एगमेगेणंमुहुत्तेणंगच्छइ, तयाणं इहगयस्समणूसस्स सीआलीसाएजोअणसहस्से हिंदोहि अतेवढेंहिंजोअणसएहिं एगवीसाएअजोअणस्स सहिभाएहिं सूरिए चक्खुप्फासं हव्वमागच्छइत्ति, से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि सव्वबंतरानंतरं मंडलं उवसंकमित्ता चारं च्रित्ति। जया णं भंते ! सूरिए अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरति तयाणं एगमेगेणं मुहुत्तेमं केवइअंखेत्तं गच्छइ?, गोअमा! पंच पंचजोअणसहस्साइंदोन्निअएगावन्नेजोणसए सीआलीसंचसट्ठिभागेजोअणस्स एगमेगेणंमुहुत्तेणंगच्छइ, तयाणंइहगयस्समणुसस्स सीआलीसाए जोअणसहस्सेहिं एगूणासीए जोअणसए सत्तावन्नाए असट्ठिभाएहिं जोअणस्स सट्ठिभागं च एगसहिधा छेत्ता एगूणवीसाए चुण्णिआभागेहिं सूरिए चक्खुप्फासं ह्व्व्माग्च्छि। एवं खलु एतेणं उवाएणं निक्खममाणे सूरिए तयानंतराओ मंडलाओ तयानंतरं मंडलं संकममाणे 2 अट्ठारस 2 सट्ठिभागे जोअणस्स एगमेगेमंडले मुहत्तगैंअभिवड्डेमाणे-2 चुलसीइं 2 सआइंजोअणाइं पुरिसच्छायं निब्बुद्धेमाणे 2 सव्वबाहिरं मंडलं उवसं0 चारं चरै । जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरै तयाणं एगेगेणं मुहुत्तेणं केवइअंखेत्तं गच्छइ ?, गोअमा! पंच पंच जोअणसहस्साई तिन्नि अपंचुत्तरे जोअणसएपन्नरस य सट्ठिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स एगतीसाए जोअणसहस्सेहिं अट्ठहिं अएगत्तीसेहिं जोअणसएहिं तीसाए अ सट्ठिभाएहिं जोअणस्स सूरिए चक्षुप्फासंहब्वमागच्छइत्ति, एस णं पढमे छम्मासे, एसणं पढमस्स छम्मासस्स पज्जवसाणे, से सूरिए दोचे छम्मासे अयमामे पढमंसि अहोरत्तंसि बाहिरानंतरं मंडलं उवसंकमित्ता चारं च्रि। जया णं भंते ! सूरिए बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरै तया णं एगमेगेणं मुहत्तेणं केवइअंखेत्तंगच्छइ?,गोअमा! पंच पंच जोअणसहस्साइंतिन्निअचौरुत्तरे जोअणसए सत्तावन्नंच सद्विभाएजोअणस्सएगमेगेणं मुहुत्तेणं गच्छइ, तयाणंइहगयस्स मणुसस्स एगत्तीसाए जोअणसहस्सेहिं नवहि असोलसुत्तरेहिं जोअणसएहिं इगुणालीसाए असट्ठिभाएहिं जोअणस्स सट्ठिभागं च एगसद्विधा छेत्ता सट्ठीए चुण्णिआभागेहिं सूरिए चकखुप्फासं हव्वमागच्छइत्ति, से Page #442 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 439 पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरतचं मंडलं उवसंकमित्ता चारं च्रि॥ जयाणंभंते! सूरिए बाहिरतच्च मंडलंउवसंकमित्ताचारंचरै तयाणंएगमेगेणंमुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साई तिन्नि अ चौरुत्तरे जोअणसए इगुणालीसंचसट्ठिभाएजोअणस्स एगमेगेणं मुहुत्तेणंगच्छइ, तयाणंइहगयस्समणुयस्सएगाहिएहिं बत्तीसाए जोअणसहस्सेहिं एगूणपन्नाए असट्ठिभाएहिं जोअणस्स सहिभागंच एगसद्विधा छेत्ता तेवीसाए चुण्णिआभाएहिं सूरिए च्क्खुप्फास्ण्ह्व्व्माग्च्छित्ति। एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयानंतराओ मंडलाओ तयानंतरं मंडलं संकममाणे 2 अट्ठारस 2 सद्विभाए जोअणस्स एगमेगे मंडले मुहुत्तगइ निवडेमाणे 2 सातिरेगाई पंचासीतिर जोअणाइंपुरिसच्छायं अभिवढेमाणे 2 सव्वब्भंतरं मंडलं उवसंकमित्ता चारंचरै, एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स पज्जवसाणे, एस णं आइच्चे संवच्छरे, एसणं आइच्चस्स संवच्छरस्स पज्जवसाणे प्न्न्ते। वृ. 'जया णंभंते ! सूरिए सव्वब्मंतरं' इत्यादि, यदा भगवन् ! सूर्य सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति इति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, गौतम ! पञ्च पञ्च योजनसहस्राणि द्वेचैकपञ्चाशे योजनशते एकोनत्रिंशतं च षष्टिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति, कथमिदमुपपद्यते चेत्, उच्यते, इह सर्वमपि मण्डलमेकोनाहोरात्रेण द्वाभ्या सूर्याभ्या परिसमाप्यते, प्रतिसूर्यं चाहोरात्रगणने परमार्थतो द्वावहोरात्रौ भवतः, द्वयोश्चाहोरात्रयोः षष्टिर्मुहूर्तास्ततो मण्डलपरिरयस्य षष्ट्या भागे हृते यल्लभ्यते तन्मुहूर्तगतिप्रमाणं, तथाहिसर्वाभ्यन्तरमण्डलपरिरयस्त्रीणि लक्षाणि पञ्चदश सहस्राण्येकोनवत्यधिकानि योजनानां एतेषां षष्ट्या भागे हृते लब्धं यथोक्तं मुहूर्तगतिप्रमाणं 5251, 29/.. अथ विनयावर्जितमनस्केन प्रज्ञापकेनापृच्छतोऽपि विनेयस्य किञ्चिदधिकं प्रज्ञापनीयमित्याह, यत्तदोर्नित्याभिसम्बन्धादनुक्तमपि यच्छब्दगर्भितवाक्यमत्रावतारमीयं तेन यदा सूर्य एकेन मुहूर्तेन इयत् 525121/.. प्रमाणं गच्छति तदा सर्वाभ्यन्तरमण्डलसङ्क्रमणकाले इहगतस्य मनुष्यस्य अत्र तावेकवचनं ततोऽयमर्थैहगतानां भरतक्षेत्रगतानांमनुष्याणांसप्तचत्वारिंशतायोजनसहस्राभ्यांचत्रिषष्टाभ्या त्रिषष्ट्यधिकाभ्यां योजनशताभ्यामेकविंशत्या च योजनस्यषष्टिभागैरुदयमानः सूर्यश्चक्षुस्पर्शचक्षुर्विषयंहव्वं-शीघ्रमागच्छति, अत्रच स्पर्शशब्दोनेन्द्रियार्थसन्निकर्षपरश्चक्षुषोऽप्राप्यकारित्वेन तदसंभावादिति, काऽत्रोपपत्तिरिति चेत्, उच्यते, इह दिवसस्याःन यावन्मात्रं क्षेत्रं व्याप्यते तावति व्यवस्थितः सूर्य उपलभ्यते, स एव लोके उदयमान iti vyvhriyte। ___ सर्वाभ्यन्तरमण्डले दिवसप्रमाणमष्टादश मुहूर्तास्तेषामद्धे नव मुहूर्ताः एकैकस्मिंश्च मुहूर्ते सर्वाभ्यन्तरेमण्डलेचारं चरन्पञ्चयोजनसहस्राणि द्वेचयोजनशतेएखपञ्चाशदधिके एकोनत्रिंशतं च षष्टिभागान् योजनस्य गच्छति, एतावन्मुहूर्तगतिपरिमाणं नवभिर्मुहूर्तेर्गुण्यते ततो भवति यथोक्तं दृष्टिपथप्राप्तताविषयपरिमाणमिति, एव सर्वेष्वपि मण्डलेषु स्वस्वमुहूर्तगतौ स्वस्वदिवसार्द्धगतमुहूर्तराशिना गुणितायां दृष्टिपथप्राप्तता भवति, दृष्टिपथप्राप्तता चक्षुस्पर्श पुरुषच्छाया इत्येकार्थाः, साच पूर्वतोऽपरतश्चसमप्रमाणैव भवतीति द्विगुणिता तापक्षेत्रमुदयास्तान्तरमित्यादिपर्यायाः, इदंचसर्वबाह्यानन्तरमण्डलात्पश्चानुपूर्व्यागण्यमानंत्र्यशीत्यधिकशततमं, प्रतिमण्डलं ___ Page #443 -------------------------------------------------------------------------- ________________ 440 जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् 7/258 चाहोरात्रगणनादहोरात्रोऽपित्र्यशीत्यधिकशततमस्तेनायमुत्तरायणस्य चरमोदिवसोऽयमेवच सूर्यसंवत्सरस्य पर्यन्तदिवस उत्तरायमपर्यवसानकत्वात् संवत्सरस्येति । ___ अथ नवसंवत्सरप्रारम्भप्रकारप्रज्ञापनाय सूत्रं प्रारभ्यते-'से निक्खममाणे' इत्यादि अथाभ्यन्तरान्मण्डलान्निष्कामन् जंबूद्वीपान्तःप्रवेशेऽशीत्यधिकयोजनशतप्रमामेक्षेत्रेचरमाकाशप्रदेशस्पर्शनानन्तरं द्वितीयसमये द्वितीयमण्डलाभिमुखं प्रसर्पन्नित्यर्थः, सूर्यो नवं-आगामिकालभाविनं संवत्सरमयमानः2-आददानःप्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं मण्डलमुपसंक्रय चारंचरति, एषचाहोरात्रोदक्षिणायनस्याधःसंवत्सरस्यापिच दक्षिणायनादिकत्वात् संवत्सरस्य, अत्रचाधिकारे समवायाङ्गसूर्यप्रज्ञप्तिचन्द्रप्रज्ञप्तिसूत्रादर्शप्रस्तुतसूत्रादर्शेषुचायमाणे 2 इत्यस्य स्थाने अयमीणे इति पाठो 6श्यते तेन यदि स समूलस्तदा आर्षत्वादिहेतुना साधुरेव, अयमाणे इति तु लक्षणसिद्धः, अर्थस्तूभयत्रापि स एवेति, अथात्र गतिप्रश्नाय सूत्रम् 'जया ण' मित्यादि, यदा भगवन् ! सर्वाभ्यन्तरानन्तरं द्वितीयं दक्षिणायनापेक्षया आद्यं मण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत्क्षेत्रं गच्छति ?, गौतम ! पञ्च पञ्च योजनसहस्राणि द्वेचैकपञ्चाशेयोजनशते सप्तचत्वारिंशतंचषष्टिभागान्योजनस्यैकैकेन मुहूर्तेन गच्छति, कथमिति चेत्, उच्यते अस्मिंश्च मण्डले परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेक सप्तोत्तरं व्यवहारतः परिपूर्ण निश्चयमतेन तु किञ्चिदूनं 315107, ततोस्य प्रागुक्तयुक्तिवशात् षष्ट्या मागे लब्धंयथोक्तमत्रमण्डले muhUrtagatipramANaM5251,7/, अथवा पूर्वमण्डलपरिरयपरिमाणादस्य परिरयपरिमाणे व्यवहारतः पूर्णान्यष्टादशयोजनानि वर्द्धन्ते निश्चयमतेन तु किञ्चिदूनानि, अष्टादशानां योजनानां षष्ट्या भागे लब्धा अष्टादश षष्टिभागा योजनस्य ते प्राक्तनमण्डलगतमुहूर्तगतिंपरिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो भवति यथोक्तं तत्र मण्डले मुहूर्तगतिप्रमाणमिति, अत्रापि दृष्टिपथप्राप्तताविषयं परिमाणमाह यदाअभ्यन्तरद्वितीयेमण्डले सूर्यश्चरति तदा इहगतस्यमनुष्यस्य-जातावेकवचनमित्यत्र गतानां मनुष्याणां सप्तचत्वारिंशता योजनसहस्त्रैकोनाशीत्यधिकेन योजनशतेन, सूत्रे तृतीयार्थे सप्तमीप्राकृतत्वात्, सप्पञ्चाशताच षष्टिभागैर्योजनस्यषष्टिभागंचएकषष्टिधाछित्वा-एकषष्टिखण्डान् कृत्वा एकषष्टिधा गुणयित्वेत्यर्थः, तस्य सत्कैरेकोनविंशत्या चूर्णिकाभागैः- भागभागैः सूर्यश्चक्षुस्पर्शमागच्छति, तथाहि-सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले दिवसप्रमाणं द्वाभ्यामेकषष्टिभागाभ्यां हीना अष्टादश मुहूर्तास्तेषामद्धे नव मुहूर्ता एकेनैकषष्टिभागेन हीनास्ततः सामस्त्येनैकषष्टिभागकरणार्थं नवापि मुहूर्ता एकषष्ट्या गुण्यन्ते, तेभ्य एकषष्टिभागोऽपनीयते, ततः शेष जाता एकषष्टिभागाः पञ्चशतान्यष्टचत्वारिंशदधिकानि, प्रस्तुतमण्डले मुहूर्तगति 5251 योजन 7.. अयं च राशिः षष्टिच्छेद इति योजनराशिं षष्ट्या गुणयित्वा सवर्ण्यते जातं 315107, अयमेव राशि करणविभावनायां मलयगिरीयक्षेत्रसमासवृत्तौ च परिधिराशिरिति कृत्वा दर्शितो लाघवात् भाज्यराशिलब्धस्य भाजकराशिना गुणने मूलराशेरेव लाभात्, एष राशि पञ्चभि शतैरष्टाचत्वारिंशदधिकैर्गुण्यते जाताः सप्तदश कोट्यः षड्विंशतिर्लक्षाः अष्टसप्तति सहस्राणि षट् शतानि षट्त्रिंशदधिकानि 172678636, अयं च राशि गभागात्मकत्वान्न योजनानि प्रयच्छतीति एकषष्टेः षष्ट्या गुणितायायावानाशिर्भवतितेन भागो ह्रियते, इयंचगणितप्रक्रिया Page #444 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 441 - लाघवार्थिका, अन्यथाऽस्य राशेरेकषष्ट्या भागे इते षष्टिभागा लभ्यन्ते तेषांचषष्ट्या भागे इते आगतं सप्तचत्वारिंशत्सहस्राणि शतमेकमेकोनाशीत्यधिकं योजनानां 47179, शेषं 3496, छेदराशेः षष्ट्याऽपवर्त्तना क्रियतेजाता एकषष्टिः तया शेषराशे गोहियते लब्धाः सप्तपञ्चाशत् षष्टिभागाः, एकोनविंशतिश्चैकस्यषष्टिभागस्य सत्काः एक्स्स्स्स्त्तिभागाः। अथाभ्यन्तरतृतीयमण्डलस्य चारं पिपृच्छिषुराद्यसूत्रं सूत्रयति_ 'सेनिक्खममाणे सूरिए दोच्चंसि' इत्यादि, अथ निष्क्रामन् सूर्यो द्वितीयेऽहोरात्रे प्रस्तुतायनापेक्षया द्वितीयमण्डल इत्यर्थः अभ्यन्तरं तृतीयमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति?, भगवानाह-गौतम ! पञ्च पञ्च योजनसहस्राणि द्वेच द्विपञ्चाशघोजनशते पञ्चदशषष्टिभागान्योजनस्यैकैकेन मुहूर्तेन गच्छिति, इदंचप्रस्तुतमण्डलपरिरयस्य षष्ट्या भजने संवादमादत्ते, तदाच इह गतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहस्रैः षन्नवत्या चयोजनैस्त्रयास्त्रिंशताचषष्टिभागैर्योजनस्यषष्टिभागंचैकंएकषष्टिधा छित्वा द्वाभ्यां चूर्णिकाभागाभ्यां सूर्यश्चक्षुस्पर्श हव्वं-शीघ्रमागच्छति, तथाहि अत्र मण्डले दिनप्रमाणमष्टादश मुहूर्ताश्चतुभिरेकषष्टिभागै_नास्तेषामद्धे च नव द्वाभ्यामेकषष्टिभागाभ्यांहीनास्ततः सामस्त्येनैकषष्टिभागकरणार्थनवापिमुहूर्ताएकषष्ट्यागुण्यन्ते तेभ्यश्चद्वावेकषष्टिभागावपनीयेते शेषाः पञ्चशतानि सप्तचत्वारिंशदधिकानि 547, प्रस्तुतमण्डले मुहूर्तगतिः 52525. इत्येवंरूपांयोजनराशिं षष्ट्या गुणयित्वा सवर्ण्यते जातं 315125, अयमेव राशिरन्यैः परिधिराशित्वेन निरूपितः, अस्य च सप्तचत्वारिंशदधिकपञ्चशतैर्गुणने जाताः सप्तदशकोट्यस्त्रयोविंशतिःशतसहस्राणि त्रिसप्तति सहस्राणित्रीणिशतानि पञ्चसप्तत्यधिकानि 172373375, एतेषां षष्टिगुणितया एकषष्ट्या 3660 बागेहते आगतानि सप्तचत्वारिंशत् सहस्राणि षन्नवत्यधिकानि 47096, सेषं विंशतिशतानि पञ्चदशोत्तराणि 2015,छेदराशेः षष्ट्याऽपवर्त्तनायां जाता एकषष्टिः तया शेषराशेजने लब्धास्त्रयस्त्रिंशत् षष्टिभागाः शेषौ च द्वावेकस्य षष्टिभागस्य सत्कावेकषष्टिभागौ इति । सम्प्रति चतुर्थमण्डलादिष्वतिदेशमाह एवं खलु एतेणं उवाएण' मित्यादि, एवं मण्डलत्रयदर्शितरीत्या खलु-निश्चितमेतेनान्तरोदितेनोपायेन शनैः शनैस्तत्तद्वहिर्मण्डलाभिमुखगमनरूपेण निष्क्रामन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं प्रागुक्तप्रकारेण संक्रामन् 2 एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया तेन मुहूर्तगतौ अष्टादश 2 षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णानिश्चियतः किञ्चिदूनानभिवर्द्धयमानः चतुरशीति 2 योजनानिशीतानि-किञ्चिन्यूनानि पुरिसच्छायमिति-पुरुषस्य छायायतो भवतिसा पुरुषच्छाया साचेहप्रस्तावात्प्रथमतः सूर्यस्योदयमानस्य दृष्टिपथप्राप्तता, अत्रापि सप्तम्यर्थे द्वितीया, ततोऽयमर्थः-तस्या निवर्द्धयन् 2-हापयन् 2, कोऽर्थः?-पूर्वं 2 मण्डलसत्कपुरुषच्छायातो बाह्यबाह्यमण्डलपुरुषच्छाया किञ्चिन्यूनैश्चतुरशीत्या योजनैईंना इत्यर्थः, सर्वबाह्यमण्डलमुपसंक्रय चारंचरति, यच्चात्रोक्तं 84 योजनानि किञ्चिन्यूनानि उत्तरोत्तरमण्डलसत्कपुरुषच्छायायां हीयन्ते इति तत्स्थूलत उक्तं, परमार्थतः पुनरिदं द्रष्टव्यं-त्र्यशीतिर्योजनानि त्रयोविंशतिश्च षष्टिभागा योजनस्य एकस्य षष्टिभागस्य एकषष्टिधाच्छिन्नस्य सत्का द्विचत्वारिंशद् भागाश्चेति दृष्टिपथप्राप्तताविषये हानौ ध्रुवं, ततः Page #445 -------------------------------------------------------------------------- ________________ 442 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/258 सर्वाभ्यन्तरान्मण्डलात् तृतीयं यन्मण्डलं तत आरम्य यस्मिन् मण्डले दृष्टिपथप्राप्तताज्ञातुमिष्यते तत्तन्मण्डलसङ्ख्यया षट्त्रिंशत् गुण्यते, तद्यथा सर्वाभ्यन्तरान्मण्डलात्तृतीयेमण्डले एकेनचतुर्थेद्वाभ्यांपञ्चमे त्रिभिर्यावत्सर्वबाह्यमण्डले द्व्यशीत्याधिकशतेन गुणयित्वा ध्रुवराशिमध्ये प्रक्षिप्यते, प्रक्षिप्ते सति यद्भवति तेन हीना पूर्वमण्डलसत्कष्टिपथप्राप्तता तस्मिन् विवक्षिते मण्डले दृष्टिपथप्राप्तता ज्ञातव्या, अथ त्र्यशीतियोजनादिकस्यध्रुवराशेः कथमुपपत्ति?,उच्यते, सर्वाभ्यन्तरमण्डले सृष्टिपथप्राप्ततापरिमाणे सप्तचत्वारिंशत्सहस्रणि द्वे शते त्रिषष्ट्यधिके योजनानामेकविंशतिश्च षष्टिभागा योजनस्य एतच्च नवमुहूर्तगम्यंतत एकस्मिन् मुहूर्तेकषष्टिभागेकिमागच्छतीति चिन्तायांनवमुहूर्ताएकषष्ट्यां गुण्यन्तेजातानि पञ्चशतान्येकोनपञ्चाशदधिकानितैर्भागहृते लब्धानि षडशीतिर्योजनानिपञ्च षष्टिभागा योजनस्य एकस्य चषष्टिभागस्यैकषष्टिधाच्छिन्नस्य चतुर्विंशतिर्भागाः इदंचसर्वाभ्यन्तरे मण्डले एकस्य मुहूर्तेकषष्टिभागस्य गम्यं, द्वितीयमण्डलपरिरयवृद्धयङ्कभजनाद्यल्लभ्यते मुहूर्तेकषष्टिभागेनतच्छोधनार्थमुपक्रम्यते, पूर्वपूर्वमण्डलादनन्तरानन्तरेमण्डले परिरयपरिमाणचिन्त्यामष्टादशाष्टादशयोजनानि व्यवहारतः परिपूर्णानि वर्धन्ते, ततः पूर्वपूर्वमण्डलगतमुहर्त्तगतिपरिमाणादनन्तरानन्तरेमण्डले मुहूर्तगतिपरिमाणचिन्तायां प्रतिमुहूर्तमष्टादश 2 षष्टिभागा योजनस्य वर्द्धन्ते, प्रतिमुहूर्तेकषष्टिभागंचाष्टादशैकस्य षष्टिभागस्य सत्का एक्स्स्स्स्त्तिभागाः। सर्वाभ्यन्तरानन्तरेचद्वितीयमण्डले नवमुहूतैरेकेन मुहूर्तेकषष्टिभागेनोनैर्यात् क्षेत्र व्याप्यते तावति स्थितः सूर्यो दृष्टिपथप्राप्तो भवतिततोनवमुहूर्ताएकषष्ट्या गुण्यन्तेजातान्यष्टानवतिशतानि चतुःषष्ट्यधिकानि, तेषां षष्टिभागानयनार्थमेकषष्ट्या भागो हियते लब्धमेकषष्ट्यधिकं शतं षष्टिभागानांत्रिचत्वारिंशत्षष्टिभागस्यसत्का एकषष्टिभागाः, तत्र विंशत्यधिकेनषष्टिभागशतेन लब्धे द्वे योजने अवशेषा एकचत्वारिंशत् षष्टिभागाः एकस्य च षष्टिभागस्य सत्कास्त्रिचत्वारिंशदेकषष्टिभागाः, एतच्च द्वे योजने एकचत्वारिंशत्षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्कास्त्रिचत्वारिंशदेकषष्टिभागा इत्येवंरूपंप्रागुक्तात्षडशीतिर्योजनानिपञ्चषष्टिभागायोजनस्य एकस्यषष्टिभागस्यसत्काश्चतुर्विंशतिरेकषष्टिभागाइत्येतस्माच्छोध्यन्ते, शोधितेचतस्मिस्थितानि त्र्यशीतिर्योजनानि त्रयोविंशति षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशदेकषष्टिभागाः एतावच्च सर्वाभ्यन्तरमण्डलगतष्टिपथप्राप्ततापरिमाणाद् द्वितीय-मण्डलगत:पथप्राप्ततापरिमाणे हीनं स्यात्, एतच्चोत्तरोत्तरमण्डलष्टिपथप्राप्तता चिन्तायां हानौ ध्रुवं अत एव dhruvraashirityucyte| ततो द्वितीयस्मान्मण्डलादनन्तरे तृतीयेमण्डलेएषएवध्रुवराशिरेकस्य षष्टिभागस्यसत्कैः षट्त्रिंशता भागभागैः सहितोयावान्राशिस्यात्, तथाहि-त्र्यशीतिर्योजनानिचतुर्विंशतिषष्टिभागा योजनस्य सप्तदशचषष्टिभागस् सत्काएकषष्टिभागाइति तावान् द्वितीयमण्डलगताद्दष्टिपथप्राप्ततापरिमाणाच्छोध्यते, ततो भवति यथोक्तमत्र मण्डले दृस्स्त्तिप्थ्प्राप्त्ताप्रिमान्न्ण्। चतुर्थमण्डलंसएव ध्रुवराशिसप्तत्यासहितः क्रियते, चतुर्थंहिमण्डलं तृतीयमण्डलापेक्षया द्वितीयं, ततः षट्त्रिंशदद्वाभ्यां गुणिता द्विसप्ततिः स्यात् तया सहितस्त्रयशीत्यादिको राशिः 83 "/.53/., इत्येवंस्वरूपो जातः, अयं च तृतीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमामाच्छोध्यते Page #446 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 , ततो यथावस्थितं तुर्यमण्डले हक्पथप्राप्तिमानं तच्चेदम् - सप्तचत्वारिंशद्योनसहस्राणि त्रयोदशोत्तराणि अष्टौ च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्का दशैकषष्टिभागाः, सर्वान्तिमे तु मण्डले तृतीयमण्डलापेक्षया द्व्यशीत्यधिकशततमे यदा ष्टिपथप्राप्तिजिज्ञासा तदा षट्त्रिंशत् द्वयशीत्यधिकशकेन गुण्यते जातानि पञ्चषष्टिशतानि द्विपञ्चाशदधिकानि ततः षष्टिभागानयनार्थमेकषष्ट्य भागे लब्धं सप्तोत्तरं शतं षष्टिभागानां पञ्चविंतिरवशिष्टाः एतद् ध्रुवराशी प्रक्षिप्यते जातं पञ्चाशीतिर्योजनानि एकदश षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षडेकषष्टिभागाः, इह षट्त्रिंशत एवमुत्पत्तिः - पूर्वस्मात् 2 मण्डलादनन्तरेऽनन्तरे मण्डले दिवसो द्वाभ्यां 2 मुहूर्तैकषष्टिभागाभ्यां हीनः स्यात्, प्रतिमुहूर्तैकषष्टिभागं चाष्टादश एकस्य षष्टिभागस्य सत्का एकषष्टिभागा हीयन्ते, ततः उभयमीलने षट्त्रिंशत् स्यु, ते चाष्टादश भागाः कलया न्यूना लभ्यन्ते न परिपूर्णा परं व्यवहारतः पूर्वं परिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वं प्रतिमण्डलं भवत् यदा द्वयशीत्यधिकशततमण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागास्त्रुटयन्ति । 443 एतदपि व्यवहारतः परमार्थतः किञ्चिदधिकमपि त्रुट्यदवसेयम्, ततोऽमी अष्टषष्टिकषष्टिभागा अपसार्यन्ते, तदपसारणे पञ्चाशीतिर्योजनानि नव षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इति जातं सर्वबाह्यमण्डलानन्तरार्वाक्त- नद्वितीयमण्डलगतर्दृष्टिपथप्राप्ततापरिमाणादेकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानां एकोनचत्वारिंशत्षष्टिभागा योजनंस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः, इत्येवंरूपाच्छोध्यते ततो यथोक्तं सर्वबाह्यमण्डले दृष्टिपथपराप्ततापरिमाणं भवति, तच्चाग्रे वक्ष्यति, तत एवं पुरुषच्छायायां दृष्टिपथप्राप्ततारूपायां द्वितीयादिषु केषुचिन्मण्डलेषु चतुरशीतिं किञ्चिन्न्यूनानि उपरितनेषु मण्डलेष्वधिकान्यधिकतराणि उक्तप्रकारेणाभिवर्द्धयन् 2 तावदवसेयो यावत्सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, तत्र पञ्चाशीतिग्रहणं तद् देहलीप्रदीपन्यायेनो भयपार्श्ववर्त्तिन्योस्त्रयशीतिपञ्चाशीत्योर्ग्रहणार्थमिति । अथोक्ते एव मण्डल क्षेत्रे पश्चानुपूर्व्या सूर्यस्य मुहूर्त्तगत्याद्याह - 'जया ण' मित्यादि, यदा भगवन् ! सूर्य सवबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेनमुहूर्तेन कियत् क्षेत्रं गच्छति गौतम! पञ्च पञ्च योजनसहस्राणि त्रीणि पञ्चोत्तराणि योजनशतानि पञ्चदशषष्टिभागान् योजनस्य एकैकेन गच्छति, कथमिति चेत्, उच्यते-अस्मिन् मण्डले परिरयपरिमाणं तिनो लक्षा अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ट्या भक्ते लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिपरिमाणमिति, अत्र दृष्टिपथप्राप्ततापरिमाणमाह- सर्वबाह्यमण्डलचारचरणकाले इहगतस्य मनुष्यस्येति प्राग्वत् एकत्रिंशता योजनसहस्रैरष्टभिश्चैकत्रिंशदधिकैर्योजनशतैस्त्रिंशता च षष्टिभागैर्योजनस्य सूर्य शीघ्रं चक्षुस्पर्शमागच्छति । तथाहि-अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्त्त प्रमाणो, दिवसस्यार्द्धेन यावन्मात्रं क्षेत्रं व्याप्यते तावति स्थित उदयमानः सूर्य उपलभ्यते, द्वादशानां च मुहूर्त्तानामर्द्धे षट् मुहूर्त्तास्ततो यदत्र मण्डले मुहूर्तगतिपरिमाणं पञ्च योजनसहस्राणि त्रीणि शतानि पञ्चोत्तराणि पञ्चदश च षष्टिभागा योजनस्य तत् षड्भिर्गुण्यते, दिवसार्द्धगुणिताया एव मुहूर्त्तगते ष्टिप Page #447 -------------------------------------------------------------------------- ________________ 444 - - - जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/258 थप्राप्तताकरणत्वात्, ततो यथोक्तमत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, यद्यप्युपान्त्यमण्डलष्टिपथप्राप्ततापरिमाणात्पञ्चाशीतिर्योजनानिनवषष्टिभागायोजनस्य एकस्यषष्टिभागस्य सत्काःषष्टिरेकषष्टिभागाः इत्येवंराशौ शोधितेइदमुपपद्यतेएतच्च प्राग्भावितंतथापि प्रस्तुतमण्डलस्योत्तरायणगतमण्डलानामवधिभूतत्वेनान्यमण्डलकरणनिरपेक्षतया क्र्न्नान्त्र्म्कारि। इदंचसर्वाभ्यन्तरानन्तरमण्डलात्पूर्वानुपूर्व्यागण्यमानंत्र्यशीत्यधिकशततम,प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि त्र्यशीत्यधिकशततमस्तेनायं दक्षिणायनस्य चरमो दिवस इत्याधभिधातुमाह-एसणंपढमेछम्मासे एसणमित्यादि, एष चदक्षिणायनसत्कव्यशीत्यधिकशतदिनरूपोराशि प्रथमः षण्मासः-अयनरूपः कालविशेषः, षट्सङ्ख्याकाःमासाः पिण्डीभूता यत्रेतिव्युत्पत्तेरिदंसमाधेयं, अन्यथाप्रथमः षण्मास इत्येकवचनानुपपत्तिरिति, अथवा पात्र्यादि गणान्तः पाठात् स्त्रत्वाभावे अदन्तद्विगुत्वेऽपि न ङीप्रत्ययस्तेनैव तत्प्रथमं षण्मासं आर्षत्वात् पुंस्त्वं, एतच्च प्रथमस्य षण्मासस्य दक्षिणायनरूपस्य पर्यवसानं, अथ सर्वबाह्यमण्डलचारानन्तरं सूर्यो द्वितीयं षण्मासं प्राप्नुवन् गृह्णन् इत्यर्थः प्रथमे अहोरात्रे उत्तरायणस्येति गम्यं, बाह्यानन्तरं पश्चानुपूर्व्या द्वितीयं मण्डलमुपसंक्रम्य चारं चरति । अतात्र गत्यादिप्रश्नार्थं सूत्रमाह_ 'जया णं यदा भगवन् ! सूर्य बाह्यानन्तर- माक्तनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरतितदाभगवन्! एकैकेन मुहूर्तेन कियत्क्षेत्रंगच्छति?, भगवानाह-gau0 पञ्च योजनसहस्राणि त्रीणिच चतुरुत्तराणियोजनशतानि सप्तपञ्चाशतंचषष्टिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति तथाहि-अस्मिन् मण्डले परिरयपरिमाणंत्रीणि लक्षाणिअष्टादशसहस्राणि द्वेशते सप्तनवत्यधिके योजनानां ततोऽस्य षष्ट्या भागे हृते लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिप्रमाणं, अत्रापि दृष्टिपथप्राप्तताप-रिमाणमाह-तदा इहगतस्य मनुष्यस्येति प्राग्वत् एकत्रिंशता योजनसहनैः षोडशाधिकैः नवभिश्च योजनशतैरेकोनचत्वारिंशता च षष्टिभागैर्योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्वा तस्य सत्कैः षष्ट्या चूर्णिकाभागैः सूर्यश्चक्षुस्पर्शमागचछति, तथाहि अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिकः तेषां चार्द्ध षड् मुहूर्तीः एके मुहूर्तेकषष्टिभागेनाभ्यधिकास्ततः सवर्णनार्थं षडपि मुहूर्ता एकषष्ट्या गुण्यन्ते तत एकः षष्टिभागस्तत्राधिकः प्रक्षिप्यते, ततो जातानि त्रिणिशतानि सप्तषष्ट्यधिकानिएकषष्टिभागानांततः प्रस्तुतमण्डले यत्परिमाणं त्रीणि लक्षाणिअष्टादशसहस्राणि द्वे शते सप्तनवत्यधिके, इदं च योजनराशिं षष्ट्या गुणयित्वा सवर्णिता मुहूर्तगतिरिति यथा व्यवह्रियते तथा प्रागुक्तम्, एतदेभिस्त्रिभिः शतैः सप्तषष्ट्याऽधिकैर्गुण्यते जाता एकादश कोट्योऽष्टषष्टिर्लक्षाश्चतुर्दशसहस्राणि नवशतानि नवनवत्यधिकानि, एतस्य एकषष्ट्यागुणितया षष्ट्या भागो ह्रियते लब्धान्येकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि, शेषमुद्धरति चतुर्विंशतिशतानि एकोनचत्वारिंशदधिकानि न चातो योजनान्यायान्ति ततः षष्टिभागानयनार्थमेकषष्ट्या भागो ह्रियते लब्धा एकोनचत्वारिंशत् षष्टिभागाः एकस्य चषष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः |अथ् तृतीयं मण्डलं _ 'से पविसमाणे' इत्यादि, अथ प्रविशन्-जंबूद्वीपाभिमुखं चरन् सूर्य द्वितीयेऽहोरात्रे उत्तरायणसत्केइत्यर्थः बाह्यतृतीयंमण्डलमुपसंक्रयचारंचरति, तदाकिमित्याह-'जयाणमित्यादि, Page #448 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 445 यदा भगवन् ! सूर्य बाह्यतृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत क्षेत्रं गच्छति?, भगवानाह-गौतम ! पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशतंच षष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्छति, तथाहि-अस्मिन् मण्डले परिरयपरिमाणं तिईन लक्षा अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके अस्य च षष्ट्या मागे हृते लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिप्रमाणं अथात्र दृष्टिपथप्राप्तता-तदाइहगतस्य मनुष्यस्यएकाधिकइआत्रिंशतासहस्रकोनपञ्चाशता च षष्टिभागैरेकं च षष्टिभागमेकषष्टिधा छित्वा तस्य सत्कैस्त्रयोविंशत्या चूर्णिकाभागैः सूर्य चक्षुस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसो द्वादशमुहूर्तप्रमाणश्चतुर्भिर्मुहूर्तेकषष्टिभागैरधिकस्तस्या षटमुहूर्त्ता द्वाभ्यामेकषष्टिभागाभ्यामधिकास्ततःसामस्त्येनैकषष्टिभागकरणार्थं षडपि मुहूर्ता एकषष्ट्या गुण्यंते गुणयित्वा च तत्र द्वावेकषष्टिभागी प्रक्षिप्येते ततोजातानि त्रीणि शतानि अष्टषष्ट्यधिकानिएकषष्टिभागानां, ततोऽस्मिन् मण्डले यत्परिरयप्रमाणंत्रीणि लक्षाणि अष्टादशसहस्राणि द्वे शते एकोनाशीत्यधिके एतत् त्रिभिः शतैः अष्टषष्ट-यधिकैर्गुण्यते जाता एकादश कोट्यः एकसप्ततिशतसहस्राणि षड्विंशति सहस्राणिषट्शतानि द्विसप्तत्यधिकानि, अस्य एकषष्ट्या गुणितयाषष्ट्या भागे लब्धानि द्वात्रिंशत्सहस्रं एकोत्तराणि शेषं त्रीणि सहस्राणि द्वादशोत्तराणि तेषां षष्टिभागा- नयनार्थमेकषष्ट्या भागे हृते लब्धा एकोनपञ्चाशत् षष्टिभागाः एकस्य षष्टिभागस्य सत्कास्त्र-योविंशतिचूर्णिकाभागाः इति, स्म्वायान्ग्गे॥ ___ 'जयाणंसूरिएबाहिराणंतरतच्चं मंडलंउवसंकमित्ताचारंचरैतयाणंइहगयस्सपुरिसस्स तेत्तीसाए जोअणसहस्सेहिं किंचिविसेसूणेहिं चक्खुफासं हव्वमागच्छइति एतदवृत्तौ च इह तु यदुक्तंत्रयस्त्रिंशत् किञ्चिन्यूनास्तत्र सातिरेकयोजनस्यापिन्यूनसहस्रता विवक्षितेति सम्भाव्यते इति, अथात्रापि चतुर्थमण्डलादिष्वतिदेशमाह-"एवं खलु' इत्यादि, एवमुक्तेन प्रकारेण खलुनिश्चितमेतेनोपायेन-शनैः 2 तत्तदनन्तराभ्यन्तरमण्डलाभिमुखगमनरूपेणाभ्यन्तरं प्रविशन् सूर्यस्तदनन्तरान्मण्डलात् तदनन्तरं मण्डलं संक्रामन् 2 एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र द्वितीया पूर्ववत् मुहूर्तगतिपरिमाणे अष्टादश 2 षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान् निश्चयतः किञ्चिदूनान् निवर्द्धयन् 2 हापयन्नित्यर्थः, पूर्वमण्डलात् अभ्यन्तराभ्यन्तरमण्डलस्य परिरयमधिकृत्याष्टादशयोजनीनत्वात्, पुरुषच्छायामित्यत्रापि द्वितीयापूर्ववत्, ततोऽयमर्थः पुरुषच्छायायां दृष्टिपथप्राप्ततारूपायां नवभिः षष्टिभागैः षष्ट्या च चूर्णिकाभागैः सातिरेकाणि-समधिकानि पञ्चाशीतिं 2 योजनान्यभिवर्द्धयन् 2 प्रथमद्वितीयादिषु कतिपयेषु मण्डलेषुइयंवृद्धिज्ञैयासर्वमण्डलापेक्षयातुयेनैवक्रमेण सर्वाभ्यन्तरान्मण्डलात्परतोष्टिपथप्राप्ततां हापयनिर्गतस्तेनैव क्रमेण सर्वबाह्यान्मण्डलादर्वाक्तनेषु दृष्टिपथप्राप्ततामभिवर्द्धयन्प्रविशति, तत्र सर्वबाह्यमण्डलादकितनद्वितीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमाणात् सर्वबाह्ये मण्डले पञ्चाशीति योजनानि नव षष्टिभागान् योजनस्य एकंचषष्टिभागमेकषष्टिधा भित्वा तस्य सत्कान् षष्टिभागान् हापयति, एतच्च प्रागेव भावितं तस्मात् सर्वबाह्यादकितने द्वितीये मण्डले प्रविशन् तावद्भूयोऽपि दृष्टिपथप्राप्ततापरिमाणेऽभिवर्द्धयति तच्च ध्रुवं, ततोऽकितनेषुमण्डलेषुयस्मिन् Page #449 -------------------------------------------------------------------------- ________________ 446 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/258 मण्डले दृष्टिपथप्राप्तता ज्ञातुमिष्यते तृतीयमण्डलादारभ्य तत्तन्मण्डलसङ्ख्यया षट्त्रिंशद्गुण्यते, तद्यथा-तृतीयमण्डलचिन्तायामेकेन चतुर्थमण्डलचिन्तायां द्वाभ्यां एवं यावत्सर्वाभ्यन्तरमण्डलचिन्तायांद्वयशीत्यधिकेन शतेन, इत्थंचगुणयित्वायल्लभ्यतेतध्रुवराशेरपनीय शेषेणध्रुवराशिना सहितं पूर्वरमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं तत्र मण्डले द्रष्टव्यं । यथा तृतीये मण्डले षट्त्रिंशदेकेन गुण्यते, 'एकेन च गुणितं तदेव भवतीति जाता षट्त्रिंशदेव साध्रुवराशेरपनीयते, जातं शेषमिदं-पञ्चाशीतिर्योजनानिनवषष्टिभागायोजनस्य एकस्य च षष्टिभागस्य सत्काश्चतुर्विंशतिरेकषष्टिभागाः एतेन पूर्वमण्डलगत दृष्टिपथप्राप्तापरिमाणंएकत्रिंशत्सहस्राणिनवशतानिषोडशोत्तराणि योजनानामेकोनचत्वारिंशदेवकषष्टिभागायोजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इत्येवंरूपसहितं क्रियते कृते च तृतीये मण्डले यथोक्तं दृष्टिपथप्राप्ततापरिमाणं भवति तच्च प्रागेव प्रदर्शितं, चतुर्थे मण्डले षट्त्रिंशद द्वाभ्यां गुण्यते गुणयित्वा ध्रुवराशेरपनीय शेषेण ध्रुवराशिना तृतीयमणडलगतं दृष्टिपथप्राप्ततापरिमाणं सहितंक्रियते, ततैदंतत्रमण्डले दृष्टिपथप्राप्ततापरिमाणंभवति-द्वात्रिंशत्सहस्राणि षडशीत्यधिकानि योजनानामष्टपञ्चाशत् षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः एकादशैकषष्टिभागाः एवं शेषेष्वपि मण्डलेषु भावनीयं, यदा तु सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा षट्त्रिंशद् द्व्यशीत्यधिकेन शतेन गुण्यते । तृतीयमण्डलादारभ्य सर्वाभ्यन्तरस्स्मण्डलस्यद्व्यशीत्यधिकशततमत्वात्, ततोजातानि पञ्चषष्टिः शतानि द्विपञ्चाशदधिकानि, तेषामेकषष्ट्या मागे हृते लब्धं सप्तोत्तरंशतं षष्टिभागानां शेषाः पञ्चविंशति, एतत्पञ्चाशीतिर्योजनानि नवषष्टिभागायोजनस्य एकस्यषष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इत्येवंरूपा ध्रुवराशेःशोध्यते,जातानिपश्चात् त्र्यशीतिर्योजनानि द्वाविंशति षष्टिभागायोजनस्य एकस्यषष्टिभागस्य सत्काः पञ्चत्रिंशदेक-षष्टिभागाः,इहषट्त्रिंशदेकषष्टिभागाः कलया न्यूनाः परमार्थतो लभ्यन्ते, एतच्च प्रागेवोपदर्शितं, तच्च कलायान्यूनत्वंप्रतिमण्डलं भवत् यदाद्वयशीत्यधिकशततमण्डले एकत्र पिण्डितं सत्चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागा लभ्यन्ते ततस्ते भूयः प्रक्षिप्यन्ते ततो जातमिदंत्र्यशीतिर्योजनानि त्रयोविंशतिः षष्टिभागाः योजनस्य एकस्य षष्टिभागस्य सत्काद्विचत्वारिंशदेकषष्टिभागाः, एतेन सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि शतमेकोनाशीत्यधिकं योजनानां सप्तपञ्चाशत् षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागाः इत्येवंरूपसहितं क्रियतेततोयथोक्तंसर्वाभ्यन्तरे मण्डले सृष्टिपथप्राप्ततापरिमाणंभवति, तच्च सप्तचत्वारिंशत्सहस्राणि द्वेशतेत्रिषष्ट्यधिके योजनानामेकविंशतिश्च षष्टिभागायोजनस्य एवं दृष्टिपथप्राप्ततायांकतिपयेषु मण्डलेषुसातिरेकाणिपञ्चाशीतिर योजनानि अग्रेतनेषुचतुरशीति 2 पर्यन्तेयथोक्ताधिकसहितानि त्र्यशीति योजनानि अभिवर्द्धयन् 2 तावद्वक्तव्योयावत् सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चार्ण्च्र्ति। इदं च सर्वाभ्यन्तरमण्डलं सर्वबाह्यानन्तरात् मण्डलात् पश्चानुपूर्व्या गण्यमानं त्र्यशीत्यधिकशततमं, प्रतिमण्डलं चाहारात्रगणनादहोरात्रोऽपित्र्यशीत्यधिकशततम-स्तेनायमुत्तरायणस्य चरमो दिवस इत्याद्यभिधातुमाह-"एस णं दोचे छम्मासे' इत्यादि, एष द्वितीयः Page #450 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 447 षण्मासः-प्रागुक्तयुक्तयाअयनविशेषो ज्ञातव्यः, एतत् द्वितीयस्यषण्मासस्य पर्यवसानं त्र्यशीत्यधिकशततमाहोरात्रत्वात्, एषआदित्यः संवत्सरः-आदित्यचारोपलक्षितः संवत्सरैति, इत्यनेन नक्षत्रादिसंवत्सरव्युदासः, एतच्चादित्यस्य संवत्सरस्य पर्यवसानं चरमानयचरमदिवसत्वात् इति समाप्तं मुहूर्तगतिद्वारम्, तत्सम्बद्धाच्च दृष्टिपथवक्तव्यताऽपि । अथाष्टमं दिनरात्रिवृद्धिहानिद्वारं निरूप्यते मू. (259) जया णं भंते ! सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं केमहालए दिवसे केमहालिया राई भवै?, गोअमा! तयाणं उत्तमकट्ठपत्ते उक्कोसएअट्ठारसमुहुत्ते दिवसे भवैजहन्निआदुवालसमुहुत्ता राई भवै, सेनिक्खममाणे सूरिए नवं संवच्छरंअयमाणे पढमंसि अहोरत्तंसि अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं च्रि। जया णं भंते ! सरिए अभंतराणंतरं मंडलं उवसंकमित्ता चारं चरै तयाणं केमहालए दिवसे हेमहालिया राईभवै ?, go0! तयाणं अट्ठारसमुहत्ते दिवसेभवै दोहिंएगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवै दोहि अ एगट्ठिभागमुहुत्तेहिं अहिअत्ति, से निखममाणे सूरिए दोचंसि अहोरत्तंसि जाव चारं चरै तया णं केमहालए दिवसे केमहालिया राई भवै ?, गोयमा तया णं अट्ठारसमुहुत्ते दिवसे भवै चौहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवै चौहि एगसट्ठिभागमुहुत्तेहिं अहिसत्ति, एवं खलु एएणंउवाएणंनिक्खममाणे सूरिएतयाणंतराओ मंडलाओ तयानंतरं मंडलं संकममाणे दो दो एगहिभागमुहुत्तेहिं मंडले दिवसखित्तस्स निब्बुद्धमाणे 2 रयणिखित्तस्स अमिवद्धेमाणे 2 सव्वबाहिरं मंडलं उवसंकमित्ता चारं च्रित्ति। जया णं सूरिए सव्वबंभंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै तया णं सव्वब्भंतरंमंडलं पणिहाय एगेणं तेसीएणं राइंदिअसएणं तिन्नि छावठे एगसट्ठिभागमुहत्तसए दिवसखेत्तस्स निब्बुद्धत्ता रयणिखेत्तस्स अभिवुद्धत्ता चारं च्रित्ति॥ ___ जया णं भंते ! सूरिए सव्वाबाहिरं मंडलं उवसंकमित्ता चारं चरै तया णं केमहालए दिवसे केमहालिया राई भवै ?, गोअमा! तया णं उत्तमकट्टपत्ता उक्कोसिआ अट्ठारसमुहुत्ता राई भवैजहन्नएदुवालसमुहुत्तेदिवसेभवैत्ति, एसणं पढमे छम्मासे एसणं पढमस्स छम्मासस्स पज्जवसाणे । से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिरानंतरं मंडलं उवसंकमित्ता चारंचरै, जया णं भंते ! सूरिए बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरै तया गं केमहालए दिवसे भवै हेमहालिया राई भवै ?, go0 ! अट्ठारसमुहुत्ता राई भवै दोहिं एगसट्ठिभागमुहुत्तेहिं UNA दुवालसमुहुत्ते दिवसे भवै दोहिं एगसट्ठिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोव्वंसि अहोरत्तंसि बाहिरतचं मंडलं उवसंकमित्ता चारं च्रि॥ ___ जयाणं भंते! सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरै तयाणं केमहालए दिवसे भवै हेमहालिया राई भवै?, go0! तयाणं अट्ठारसमुहुत्ता राई भवैचौहि एगसट्ठिभागमुत्तेहिं UNA दुवालसमुहुत्ते दिवसे भवै चौहिं एगसट्ठिभागमुहुत्तेहिं अहिए इति । ___ एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयानंतराओ मंडलाओ तयानंतरं मंडलं संकममाणे संकममाणे दो दो एगसट्ठिभागमुहुत्तेहिं एगमेगे मंडले रयणिखेत्तस्स निवुद्धेमाणे 2 Page #451 -------------------------------------------------------------------------- ________________ 448 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/259 दिवसखेत्तरस अमिवुद्धमाणे 2 सव्वभंतरं मंडलं उवसंकमित्ता चारं चरैत्ति, जया णं भंते ! सूरिए सव्वाबाहिराओ मंडलाओ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरईतयाणं सव्वबाहिरं मंडलं पहिहाय एगेणं तेसीएणंराइंदिअसएणं तिन्निछावढे एगसट्ठिभागमुहत्तसए रयणिखेत्तस्स णिव्वुद्धत्ता दिवसखेत्तस्स अमिवद्धत्ता चारं चरै, एसणं दोचे छम्मासे एस णंदुच्चस्स छम्मासस्स पज्जवसाणे एस णं आइच्चे संवच्छरे एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे पन्नते 8 / वृ. 'jayANa'mityAdi, यदा भगवन् ! सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारंचरति तदा कोमहान् आलयो-व्याप्यक्षेत्ररूपः आश्रयो यस्यासौ किंमहालयः कियानित्यर्थः दिवसो भवति, किंहालया-कियती रात्रिर्भवति?- भगवानाह-गौतम! तदा उत्तमकाष्ठां प्राप्तः-उत्तमावस्था प्राप्तः आदित्यसंवत्सरसत्कषटषष्ट्यधिकत्रिशतदिवसमध्ये यतो नापरः कश्चिदधिक इत्यर्थः अत एवोत्कर्षकः उत्कृष्ट इत्यर्थः अष्टादशमुहूर्तप्रमाणो दिवसो भवति, यत्र मंडले यावप्रमाणो दिवसस्तत्रतदपेक्षयाअ (शेषा) होरात्रप्रमाणारात्रिरितिजघन्यिका द्वादशमुहूर्ता रात्रिः, सर्वस्मिन् क्षेत्रे काले वाऽहोरात्रस्य त्रिशन्मुहूर्तसङ्ख्याकत्वस्य नइय्त्यात्। ननु यदा भरतेऽष्टादशमुहूर्तप्रमाणो दिवसस्तदा विदेहेषु जघन्या द्वादशमुहूर्तप्रमाणा रात्रिस्तर्हि द्वादशमुहूर्तेभ्यः परं रात्रेरतिक्रान्तत्वेन षट् मुहूर्तान् यावत्केन कालेन भाव्यं?, एवं भरतेऽपिवाच्यम्, उच्यते, अत्र षड्मुहूर्तगम्यक्षेत्रेऽवशिष्टेसतितत्रसूर्यस्योदयमानत्वेन दिवसेनेति, तच्च सर्योदयास्तान्तरविचारणेन तन्मण्डलगतष्टिपथप्राप्तताविचारणेन च सूपपन्न, आह-एवं सति सूर्योदयास्तमयने अनियसे आपन्ने, भवतु नाम, न चैतदनार्षम्, य्दुक्त्म्॥1॥ "जह जह समए समए पुरओ संचरै bhakkharo gynne| taha taha iovi नियमा जायै रयणीइ भाव्त्थो॥ ॥ 2 ॥ एवं च सइ नराणं उदयत्थणणाई hot'niyyaaii। सइ देसकालभेए कस्सइ किंचीय दिस्सए निय्मा॥ ॥ 3 ॥ सैचेव य निद्दिठ्ठो रुद्दमुहत्तो कमेण स्व्वेसिण्। केसिंचीदाणिपिअविसयपमामो रवी जेसि ॥ति। यत्तुसूर्यप्रज्ञप्तिवृत्तौ सूर्यमण्डलसंस्थित्यधिकारे समचतुरनसंस्थितिवर्णनायांयुगादौ एकः सूर्यो दक्षिणस्यां एकश्चन्द्रो दक्षिणापरस्यां द्वितीयः सूर्य पश्चिमोत्तरस्यां द्वितीयः चन्द्रः उत्तरपूर्वस्यामित्युक्तं यत्तु दक्षिणादिभागेषु मूलोदयापेक्षया इति बोध्यं, अयं च सर्वोत्कृष्टो दिवसः पूर्वसंवत्सरस्यचरमो दिवस इति वक्तुमाह-'सेनिक्खममाणे' इत्यादि, अथ निष्कामन् सूर्यनवं संवत्सरमयमानः-प्राप्नुवन्नाददान इत्यर्थः, प्रथमे अहोरात्रेऽभ्यन्तरानन्तरं द्वितीयमण्डलमुपसंक्रम्य चारं चरति इति, अथ दिनरात्रिवृद्धयपवृद्धयर्थमाह 'जया Na'mityAdi, यदा भगवन् ! सूर्य अभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा भगवन् ! किंमहालयः-किंप्रमाण दिवसः किंमहालया-किंप्रमाणारात्रि?,भगवानाहगौतम! तदा अष्टादशमुहूर्तप्रमाणो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूनो दिवसो भवति, अत्र सूत्रे प्राकृतत्वात् पदव्यत्ययः, द्वादशमुहूर्तप्रमाणा द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिका रात्रिर्भवति, Page #452 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 449 अत्रोपपत्तिर्यथा-अष्टादशमुहूर्ते दिवसे द्वादश ध्रुवमुहूर्ताः षट् चरमुहूर्ताः, ते च मण्डलानां त्र्यशीत्यधिकशतेन वर्द्धन्ते चापवर्द्धन्ते, ततोऽत्र त्रैराशिकावतारः-यदि मण्डलानां त्र्यशीत्यधिकशतेन षट् मुहूर्ताः वर्द्धन्ते चापवर्द्धन्ते तदा एकेन मण्डलेन किं वर्द्धते चापवर्द्धते अत्रान्त्यराशिना एककलक्षणेन मध्यराशिषट्कलक्षणो गुण्यते, गुणितेच 'एकेन गुणितं तदेव0 षडेव स्थितास्ते चादिराशिना भज्यन्ते अल्पत्वा भागंन प्रयच्छन्तीति भाज्यभाजकराश्योस्त्रिंकेणापवर्तना कार्या, जात उपरितनोराशिद्विकरूपः अधस्तन एकषष्टिरूपः आगतंद्वावेकषष्टिभागौ मुहूर्तस्य अतो दिवसेऽपवढेते रात्रौ च वर्द्धते इति, एवमग्रेऽपि करणभावना कार्या। अथाग्रेतनमण्डलगते दिनरात्रिवृद्धिहानी पृच्छन्नाह-'से निक्खममाणे' इत्यादि, अथ निष्क्रामन्सूर्योदक्षिणायनसत्के द्वितीये अहोरात्रे अत्र यावच्छब्दाद् 'अब्मंतरतचंमंडलं उवसंकमित्ता' इति ज्ञेयं, सर्वाभ्यन्तरमण्डलापेक्षया तृतीयं मण्डलमुपसंक्रम्य चारंचरतितदा किंप्रमाणो दिवसः किंप्रमाणा रात्रिर्भवति?, गौतम! तदाअष्टादशमुहूर्तप्रमामो द्वाभ्यां पूर्वमण्डलसत्काभ्यां द्वाभ्यांच प्रस्तुतमण्डलसत्काभ्यामित्येवं चतुर्भिर्मुहूर्तेकषष्टिभागैरूनोदिवसो भवति द्वादशमुहूर्ता उक्तप्रकारेणैव चतुर्भिर्मुहूर्तेकषष्टिभागैरधिकारात्रिर्भवति, उक्तातिरिक्तमण्डलेष्वतिदेशमाह____एवंखलुएएण मित्यादि, एवंमण्डलत्रयदर्शितरीत्याखलु-निश्चितमेतेन-अनन्तरोक्तेनोपायेन प्रतिण्डलं दिवसरात्रिसत्कमुहूर्तेकषष्टिभागद्वयवृद्धिहानिरूपेण निष्क्रामन्-दक्षिणाभिमुखं गच्छन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संक्रामन् द्वौ द्वौ मुहूर्तेकषष्टिभागावेककस्मिन् मण्डले दिवसक्षेत्रस्य निवर्द्धयन् 2-हापयन् 2 रजनिक्षेत्रस्य तावेवाभिवर्द्धयन् 2, कोऽर्थः मुहूर्तेकषष्टिभागद्वयगम्यं क्षेत्रं दिवसक्षेत्रे हापयन् तावदेव रजनिक्षेत्रे अभिवर्द्धयन्निति सर्वबाह्यमण्डलमुपसंक्रय चारंचरति, प्रतिमण्डलं भागद्वयहानिवृद्धी उक्ते, असर्वमण्डलेषुभागानां हानिवृद्धिसर्वाग्रं वक्तुमाह 'जया Na'mityAdi, यदा सूर्य सर्वाभ्यन्तरान्मण्डलादित्यत्र यबलोपे पञ्चमी वक्तव्या, तेन सर्वाभ्यन्तरं मण्डलमारभ्य सर्वबाह्यमण्डलमुपसङ्कम्य चारं चरति तदा सर्वाभ्यन्तरं मण्डलं प्रणिधाय-मर्यादीकृत्यततः परस्माद् द्वितीयान्मण्डलादारभ्येत्यर्थः एकेन त्र्यशीतेनत्र्यशीत्यधिकेन रात्रिन्दिवानां-अहोरात्राणां शतेन त्रीणि षट्षष्टानि-षट्षष्ट्यधिकानि मुहूर्तेकषष्टिभागशतानि दिवसक्षेत्रस्याभिवद्धर्यकोऽर्थः ?-षट्षष्ट्यधिकत्रिशतमुहूर्तेकषष्टिभागैर्यावन्मानं क्षेत्रंगम्यतेतावन्मात्रंक्षेत्रंहापयित्वा इत्यर्थः, तावदेव क्षेत्रं रजनिक्षेत्रस्याभिवद्धर्यचारंचरति, अयमर्थदक्षिणायनसत्कत्र्यशीत्यधिकमण्डलेषुप्रत्येकंहीयमान भागद्वयस्य त्र्यशीत्यधिकशतगुणनेन षटषष्ट्यधिकत्रिशतराशिरुपपद्यत इति तावदेव रजनिक्षेत्रे वर्द्धते इत्यर्थः, एतदेव पश्चानुपूर्व्या पृच्छति_ 'जयाण मित्यादि, प्रश्नसूत्रप्राग्वत्, उत्तरसूत्रेगौतम! तदा उत्तमकाष्ठाप्राप्ता-प्रकृष्टावस्था प्राप्ता अत एवोत्कर्षिका उत्कृष्टा, यतो नान्या प्रकर्षवती रात्रिरित्यर्थः, अष्टादशमुहूर्तप्रमाणा रात्रिर्भवति तदा त्रिंशन्मुहूर्तसङ्ख्यापूरणाय जघन्यको द्वादशमुहूर्तप्रमाणो दिवसो भवति, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य, एष चाहोरात्रो दक्षिणायनस्य चरम इत्यादि प्रज्ञापनार्थमाह-'एस 131291 Page #453 -------------------------------------------------------------------------- ________________ 450 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/259 ण' मित्यादि, एतच्च प्रागुक्तार्थम्, अथात्र द्वितीयं मण्डलं पृच्छन्नाह-'जया Na'mityAdi, यदा भगवन् ! सूर्य सर्वबाह्यानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा किंप्रमाणो दिवसो भवति, किंप्रमाणा रात्रिर्भवति?, गौतम ! अष्टादशमुहूर्ता द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूना रात्रिर्भवति, द्वादशमुहूर्तो द्वाभ्यांमुहूर्तेकषष्टिभागाभ्यामधिको दिवसो भवति, भागयोन्यूनाधिकत्वकरणयुक्ति प्राग्वत्, अथ तृतीयण्डलप्रश्नायाह ___ से पविसमाणे त्तिप्राग्वत्, प्रश्नसूत्रमपितथैव, उत्तरसूत्रे गौतम! तदाअष्टादशमुहूर्ता द्वाभ्यां पूर्वमण्डलसत्काभ्यां द्वाभ्यां च प्रस्तुतमण्डलसत्काभ्यां इत्येवं चतुर्भि-चतुःसङ्ख्याकैमुहूर्तेकषष्टिभागैरूना रात्रिर्भवति, द्वादशमुहूर्त्तश्च तथैव चतुर्भिर्मुहूर्तेकषष्टिभागैरधिको दिवसो भवति, उक्तातिरिक्तेषुमण्डलेष्वतिदेशमाह-एवं खलु' इत्यादि, एवं-मण्डलत्रयदर्शितरीत्या एतेनानन्तरोक्तेनोपायेनप्रतिमण्डलंदिवसरात्रिसत्कमुहूर्तेकषष्टिभागद्वयवृद्धिहानिरूपेण प्रविशन् जंबूद्वीपे मण्डलानि कुर्वन् सूर्यस्तदनन्तरान्मण्डलात् तदनन्तरं मण्डलं संक्रमन् 2 द्वौ द्वौ मुहूर्तेकषष्टिभागौ एकैकस्मिन् मण्डले रजनिक्षेत्रस्य निवर्द्धयन् 2 दिवसक्षेत्रस्यतावेवाभिवर्द्धयन् 2 सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति, अत्रापि सर्वमण्डलेषुभागानांहानिवृद्धि निर्दिशन्नाह 'जया ण' मित्यादि, यदा भगवन् ! सूर्य सर्वबाह्यात् सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदासर्वबाह्यंमण्डलं प्रणिधाय-मर्यादीकृत्य तदर्वाकतना द्वितीयान्मण्डलादारभ्येत्यर्थः एकेनत्र्यशीत्यधिकेनरात्रिन्दिवशतेनत्रीणि षट्षष्ट्यधिकानिमुहूर्तेकषष्टिभागशतानिरजनिक्षेत्रस्य निवर्द्धय 2 दिवसक्षेत्रस्य तान्येवाभिवर्द्धय 2 चारं चरति एष चाहोरात्र उत्तरायणस्य चरम इत्यादि निगमयन्नाह- 'एस णमित्यादि प्राग्वत् ॥अथ् नवमंतापक्षेत्रद्वार मू. (260) जया णं भंते ! सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं किंसंठिआतावखित्तसंठिई पन्नत्ता?, गो! उद्धीमुहकलंबुआपुप्फसंठाणसंठिआतावखेत्तसंठिई पन्नत्ताअंतो संकुआबाहिं वित्थडा अंतो वट्टा बाहिं विहुला अंतो अंकमुहसंठिआबाहिं सगडुद्धीमुहसंठिआ उत्तरपासे णं तीसे दो बाहाओ अवडिआओ हवंति पणयालीसं 2 जोअणसहस्साइं आयामेणं, दुवे अणं तीसे बाहाओ अणवडिआओ हवंति, तंजहा-सव्वब्भंतरिआ चेव बाहा सब्बबाहिरिआ चेव बाहा, तीसे णं सव्वब्भंतरिआ बाहा मंदरपव्वयंतेणं नवजोअणसहस्साई चत्तारि छलसीए जोअणसए नव य दसभाए जोअणस्स परिक्खेवेणं, एसणं भंते! परिक्रोवविसेसेकआहिएति वएजा?, गोअमा! जेणं मंदरस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस परिक्खेवविसेसे आहिएति वदेज्जा, तीसेणंसव्वबाहिरिआबाहा लवणसमुदंतेणंचउनवईजोअणसहस्साइंअट्ठसढेजोअणसए चत्तारि अदसभाए जोअणस्स परिक्खेवेणं । सेणंभंते! परिक्खेवविसेसेकओआहिएतिवएजा?, go0! जेणंजंबुद्दीवस्स परिक्खेवे तंपरिक्खेवं तिहिं गुणेत्ता दसहि छेत्ता दसभागे हीरमाणे एस णं परिक्खेवविसेसे आहिएत्ति वेज्जाइति|त्यान्न्ण्भ्ण्ते! तावखित्ते केवइअंआयामेणंपं0?, go0! अट्टहत्तरिंजोअणसहस्साई तिन्नि अतेत्तीसे जोअणसए जोअणस्स तिभागं च आयामेणं pnntte। Page #454 -------------------------------------------------------------------------- ________________ 451 vR. 'जया ण 'मित्यादि, यदा भगवन् ! सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा किंसंस्थिता-किंसंस्थाना तापक्षेत्रस्य - सूर्यातपव्याप्ताकाशखण्डस्य संस्थितिः - व्यवस्था प्रज्ञप्ता सूर्यातपस्य किं संस्थानमितियावत्, भगवानाह - गौतम ! ऊर्ध्वमुखं अधोमुखत्वे तस्य वक्ष्यमाणाकारसम्भवात् यत् कलम्बुकापुष्पं - नालिकापुष्पं तत्संस्थानसंस्थिता प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः, इदमेव संस्थानं विशिनष्टि - अन्तः - मेरुदिशि सङ्कुचिता बहि- लवणदिशि विस्तृता, तथा अन्तःमेरुदिशि वृत्ता- अर्धवलयाकारा सर्वतो वृत्तमेरुगतान् त्रीन् द्वौ वा दशभागान् अभिव्या- प्यास्या व्यवस्थितत्वात् बहिः - लवणदिशि पृथुला-मुत्कलभावेन विस्तारमुपगता, एतदेव संस्थानकथनेन स्पष्टयति-अन्तर्मेरुदिशि अङ्कः पद्मासनोपविष्टस्योत्सङ्गरूप आसनबन्धस्तस्य मुखंअग्रभागोऽर्द्धवलयाकारस्तस्येव संस्थितं-संस्थानं यस्याः सा तथा, बहि-लवणदिशि शकटस्योद्धिः प्रतीता तस्याः मुखं यतः प्रभृति निश्रेणिकाया फलकानि बध्यन्ते तच्चातिविस्तृतं भवति तत्संस्थाना, अन्तर्बहिर्भागी प्रतीत्य यथाक्रमं सङ्कचिता विस्तृता इति भावः आदर्शान्तरे तु 'बाहिं सोत्थिअमुहसंठिआ' पाठस्तत्र स्वस्तिकः प्रतीतस्तस्य मुखं- अग्रभागस्तस्येवातिविस्तीर्णतया संस्थितं - संस्थानं वक्षस्कारः -7 यस्याः सा तथा, अथास्याः आयाममाह 'उभओपासे ण' मित्यादि, उभयपार्श्वेन-मंदरस्योभयोः पार्श्वयोः तस्यास्तापक्षेत्रसंस्थितेः सूर्यभेदेन द्विधाव्यवस्थितायाः प्रत्येकमेकैकभावेन द्वे बाहे - द्वे द्वे पार्श्वे अवस्थिते - अवृद्धिहानिस्वभावे सर्वमण्डलेष्वपि नियतपरिमाणे भवतः, अयमर्थः - एका भरतस्थसूर्यकृता दक्षिणपार्श्वे द्वितीया ऐरवतस्थसूर्यकृता उत्तरपार्श्वे इति द्विप्रकारा, सा च पञ्चचत्वारिंशतं 2 योजनसहस्राणि आयामेन, मध्यवर्त्तिनो मेरोरारभ्य द्वयोर्दक्षिणोत्तरभागयोः पञ्चचत्वारिंशता योजनसहस्रैर्व्यवहिते जंबूद्वीपपर्यन्ते व्यवस्थितत्वात् एवं पूर्वापरभागयोरपि, यदा तत्र सूर्यौ तदाऽयमायामो बोध्यः, एतच्च सूत्रं जंबूद्वीपगतायाममपेक्ष्य बोध्यं, लवणसमुद्रे तु त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्र्यस्त्रिंशदधिकानि एकश्च त्रिभागो योजनस्येति एतच्च एकत्र पिण्डितं अष्टसप्ततः सहस्राणि योजनानां त्रीणि शतानि इत्यादिकं सूत्रकृदग्रे वक्ष्यति तत्र सोपपत्तिकं निगदिष्यते तेनात्र पुनरुक्तभिया नोक्तं । सम्प्रत्यनवस्थितबाहास्वरूपमाह - तस्याः - एकैकस्यातापक्षेत्रसंस्थितेः द्वे च बाहे अनवस्थिते-अनियतपरिमाणे भवतः, प्रतिमण्डलं यथायोगं हीयमानवर्द्धमानपरिमाण त्वात्, तद्यथा - सर्वाभ्यन्तरा सर्वबाह्या चैवशब्दौ प्रत्येकमनवस्थितस्वभावद्योतनार्थी, तत्र या मेरुपार्श्वे विष्कम्भमधिकृत्य बाहा सा सर्वाभ्यन्तरा या तु लवणदिशि जंबूद्वीपपर्यन्तमधिकृत्य बाहा सा सर्वबाह्या, आयामश्च दक्षिणोत्तरायततया प्रतिपत्तव्यो विष्कम्भः पूर्वापरयततयेति, साम्प्रतं सर्वाभ्यन्तरापरिमाणं निर्दिशति 'तस्या - एकैसकस्याः तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरा बाहा मेरुगिरिसमीपे नव योजनसहस्रणि चत्वारि षडशीत्यधिकानि योजनशतानि नव च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपत्यर्थं प्रश्नमाह - 'एस ण' मित्यादि, एषः - अनन्तरोक्तप्रमाणः परिक्षेपविशेषो-मंदरपरिरयपरिक्षेपविशेषः कुतः - कस्मात् एवंप्रमाण आख्यातो नोनोऽधिको वा इति वदेत् ?, भगवानाह - gau0 यो मंदरस्य परिक्षेपस्तं त्रिभिर्गुणयित्वा दशभिश्छित्वा दशभि Page #455 -------------------------------------------------------------------------- ________________ 452 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/260 विभज्य मेरुणा प्रतिहन्यमानः सूर्यातपो मेरुपरिधिं परिक्षिप्य स्थित इति मेरुसमीपेऽभ्यन्तरतापक्षेत्रविष्कम्भचिन्ता, अथैवं सतिसत्रयो-विंशतिषट्शताधिकैकत्रिंशत्सहस्रयोजनमानःसर्वोऽपि मेरुपरिधिरस्य तापक्षेत्रस्य विष्कम्भतामा-पद्येत इति चेत्, नसर्वाभ्यन्तरे मण्डले वर्तमानः सूर्यो दीप्तलेश्याकत्वाजम्बूद्वीपचक्रवालस्य यत्र तत्र प्रदेशे तत्तचक्रवालक्षेत्रानुसारेण त्रीन् दशभागान् प्रकाशयति दशभागानां त्रयाणां मीलने यावत् प्रमाणं क्षेत्रं ताव्त्ताप्य्तीत्य्र्थ्ः। ननु तर्हि मेरुपरिधेस्त्रिगुणीकरणं किमर्थं ? दशभागानां त्रिधागुणनेनैव चरितार्थत्वात्, सत्यं, विनेयानां सुखावबोधाय, भगवतीवृत्तौ तु श्रीअभयदेवसूरिपादा दशभागलब्धं त्रिगुणं चक्रुरिति, अथ दशभिर्भागे को हेतुरिति चेत्, उच्यते, जंबूद्वीपचक्रवालक्षेत्रस्य त्रयो भागा मेरुदक्षिणपार्श्वे त्रयस्तस्यैवोत्तरपार्श्वे द्वौ भागौ पूर्वतो द्वौ चापरतः सर्वमीलने दश, तत्र भरतगतः सूर्य सर्वाभ्यन्तरे मण्डले चरन् त्रीन् भागान् दाक्षिणात्यान् प्रकाशयति, तदानीं च त्रीनौत्तराहाम् ऐरवतगतः तदा द्वौ भाग पूर्वतो रजनी द्वौ चापरतोऽपि, यथा यथा क्रमेण दाक्षिणात्य औत्तराहो वा सूर्यसञ्चरति तथा तथा तयोः प्रत्येकंतापक्षेत्रमग्रतोवर्द्धतेपृष्ठतश्चहीयते, एवंक्रमेणसञ्चरणशीले तापक्षेत्रे यदैकः सूर्य पूर्वस्यां परोऽपरस्यां वर्तते तदा पूर्वपश्चिमदिशोः प्रत्येकंत्री भागांस्तापक्षेत्रं द्वौ भागौ दक्षिणोत्तरयोः प्रत्येकं रजनीति, अथ गणितकर्मविधानं, तत्र मेरुव्यासः 10000 एषां च वर्गो दश कोट्यः ततो दशभिर्गुणने जातं कोटिशतं अस्य वर्गमूलानयने लब्धान्येकत्रिशद्योजनसहस्राणि षट् शतानि त्रयोविंशत्यधिकानि एष राशिस्त्रिभिर्गुण्यते जातानि चतुर्नवतिसहस्राणि अष्टौ शतान्येकोनसप्तत्यधिकानि एषा दशभिर्भागे लब्धानि नव योजनसहस्राणि चत्वारि शतानि षडशीत्यिकानि नव च दशभागा योजनस्य । अथ सर्वबाह्यबाहापरिमाणं___'तीसेण मित्यादि, तस्याः-तापक्षेत्रसंस्थितेः सर्वबाह्यालवणसमुद्रस्यान्ते-समीपेचतुर्नवतिं योजनसहस्राणि अष्टौ च षष्ट्यधिकानि योजनशतानि चतुरश्च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपादकसूत्रमाह-'सेणंभंते! परिक्खेवे' इत्यादि, स भदन्त! परिक्षेपविशेषोऽनन्तरोक्तो य इतिगम्यं कुतआख्यात इति गौतमो वदेद्, वदति भगवानाह-गौतम! योजंबूद्वीपपरिक्षेपस्तं परिक्षेपं त्रिभिर्गुणयित्वा दशभिश्छित्वा-दशभिर्विभज्य इदमेव पर्यायेणाह-दशभिर्भागे ह्रियमाणे एषपरिक्षेपविशेष आख्यातोमयाऽन्यैश्चाप्तैरिति वदेत्स्वशिष्येभ्यः, इदमुक्तं भवति-तापक्षेत्रस्य परमविष्कम्भःप्रतिपिपादयिषितव्यः, सचजंबूद्वीपपर्यन्त इतितत्परिधिस्थाप्यःयोजन 316227 क्रोश 3 धनूंषि 128 aM13 अर्धाङ्गुलं 1 एतावता च योजनमेकं किञ्चिदूनमिति व्यवहारतः पूर्णं विवक्ष्यते-सांशराशितो निरंशराशेर्गणितस्य सुकरत्वात्, ततो जातं 316228, एतत् त्रिगुणं क्रियते जातानि नव लक्षाणि अष्टचत्वारिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिकानि 748684, एषांदशभिर्भजने लब्धानि चतुर्नवतिर्योजनसहस्राणिअष्टौ शतानि अष्टषष्ट्यधिकानि चत्वारश्च दशभागा योजनस्य, अत्रापि त्रिगुणकरणादौ युक्ति प्राग्वत्, नन्वन्यत्र । ॥ 1 ॥ रविणो उदयत्थंतरचउणवइसहस्स पणसय छ्वीसा। बायाल सट्ठिभागा कक्कडसंकंतिदिअहमि । / इत्युक्तं । अत्रोदयास्तान्तरं प्रकाशक्षेत्रंतापक्षेत्रमित्येकार्थाः तत्रभेदे किं निबन्धनमिति चेत्, उच्यते, Page #456 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 453 सर्वाभ्यन्तरमण्डलवर्ती सूर्यो मंदरदिशिजंबूद्वीपस्य पूर्वतोऽपरतश्चाशीत्यदिकं शतं योजनानामवगाह्यचारंचरतितेनाशीत्यधिकशतयोजनानि द्विगुणानि 360 अस्य वर्गदशगुणवर्गमूलानयने जातानि 1138 एतच्च द्वीपपरिधितः 316227 रूपात् शोध्यते ततः स्थितं 315089, अस्य दशभिर्भागेआगतं 31508अवशिष्टभागाः, अनयोरंशच्छेदयोः षड्भिर्गुणने जातं, */- अथास्य राशेस्त्रिगुणनेसम्पद्यतेयथोक्तराशिः, तथाहि-945262/.. इदंच सूक्ष्मेक्षिकया दर्शितं, न चैतत् स्वमत्युप्रेक्षितमिति भाव्यं, श्रीमुनिचन्द्रसूरिकृतसूर्यमंडलविचारेऽस्य सुविचारितत्वात्, प्रस्तुतेचस्थूलन-याश्रयणेन द्वीपर्यन्तमात्रविवक्षणेन सूत्रोक्तं प्रमाणं सम्पद्यते, द्वीपोदधिपरिधेरेव सर्वत्राप्यागमेदशांशकल्पनादिश्रवणात्, अनेनपरिधितः परतोलवणोदषड्भागं यावत्प्राप्यमाणेतापक्षेत्रेतच्चक्रवालक्षेत्रानुसारेणतत्र विष्कम्भसम्भवात्परमविष्कम्भस्तत्रकथनीय इति निरस्तं, अयमेव चतुर्नवतिसहस्रपञ्चशतादियोजनादिको राशिर्बहुबहुश्रुतैः प्रमाणीकृतः करणसंवादित्वात्, तथाहि-स्वस्वमण्डलपरिधि षष्ट्य भक्तो मुहूर्तगतिं प्रयच्छति, सा च दिवसार्द्धगतमुहूर्तराशिना गुणिताचक्षुस्पर्श साचोदयतः सूर्यस्याग्रतोयावानस्तमयतश्च पृष्ठतोऽपि तावानिति द्विगुणितः सन् तापक्षेत्रं भवति, एतच्च चक्षुस्पर्शद्वारे सुव्यक्तं निरूपितमस्ति, इदं च तापक्षेत्रकरणं सर्वबा- ह्यमण्डलसत्कतापक्षेत्रबाहानिरूपणे विभावयिष्यत इति नात्रोदाह्रियते, यदुक्तं चेत् दशभागान् प्रकाशयति इति, तत्र भागः षणमुहूर्ताक्रमणीयक्षेत्रप्रमाणः, कथं ? सर्वाभ्यन्तरे मण्डले चरति सूर्ये दिवसोऽष्टादशमुहूर्त्तमानः नवमुहूर्ताक्रमणीयेच क्षेत्रे स्थितः सूर्यो दृश्यो भवति तत एतावप्रमाणं सूर्यात्प्राक्तापक्षेत्रंतावच्च अपरतोऽपि, इत्यं चाष्टादशमुहूर्ताक्रमणयक्षेत्रप्रमाणमेकस्य सूर्यस्य तापक्षेत्रं, तच्च किल दशभागत्रयात्मकं ततो भवत्येकस्मिन् दशभागे षण्मुहूर्ताक्रमणीयक्षेत्रप्रमाणतेति । सम्प्रतिसामस्त्येनायामतस्तापक्षेत्रपरिमाणंपिपृच्छिषुराह-'tayANa'mityAdi, यदा भगवन् एतावांस्तापक्षेत्रपरमविष्कम्भ इति गम्यं तदा भगवंस्तापक्षेत्रं सामस्त्येन दक्षिणोत्तरायततया कियदायामेन प्रज्ञप्तम् ?, भगवानाह-गौतम! अष्टसप्ततिंयोजनसहस्राणि त्रीणिच त्रयस्त्रिंशदधिकानि योजनशतानि योजनस्यैकस्य त्रिभागं च यावदायामेन प्रज्ञप्तं, पञ्चचत्वारिंशद्योजनसहस्राणि द्वीपगतानि, त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि च योजनशतानि त्रयस्त्रिंशदधिकानि उपरिच योजनविभागयुक्तानि लवणगतानि, द्वयोः सङ्कलने यथोक्तं मानं, इदं च दक्षिणोत्तरत आयाम-परिमाणमवस्थितं न क्वापि मण्डलचारे विपरिवर्तेतेति । मू. (261) मेरुस्स मज्झयारे जाव य लवणस्स रुण्द्छ्ब्भागो। तावायामो एसो सगडुद्धीसंठिओ निय्मा॥ वृ. एनमेवार्थं सामस्त्येन द्रढयति-'मेरुस्स मज्झयारे' इत्यादि, इह मेरुणा सूर्यप्रकाशः प्रतिहन्यत इत्येकेषां मतं नेत्यपरेषां, तत्राद्यानां मते इतंय सम्मतिरूपा गाथा, तस्मिन् पक्षे एवं व्याख्येया-करणं कारो मध्ये कारो मध्यकारः-मध्ये करणं मेरोस्ततस्मिन् सति, कोऽर्थः ? - चक्रवालक्षेत्रतापक्षेत्रस्य मेरुं मध्ये कृत्वा यावल्लवणस्य रुंदस्य-निर्देशस्य भावप्रधानत्वाद्रुन्दतायाः-विस्तारस्यषड्भागः-षष्ठोभागः एतावप्रमाणः तापस्य-तापक्षेत्रस्यायामः, तन्नमेरोरारम्य Page #457 -------------------------------------------------------------------------- ________________ 454 . जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/261 जंबूद्वीपपर्यन्तं यावत्पञ्चचत्वारिंशद्योजनसहस्राणि तथा लवणविस्तारो द्वेयोजनलक्षेतयोः षष्ठो भागस्त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशद्योजनानि एको योजनविभाग इति रूपःतत उभयमीलने यथोक्तप्रमाणः, एषचनियमात्शकटोद्धिसंस्थितः,शकटोद्धिसंस्थानोऽन्तः सङ्कुचितो बहिर्वस्तृत इति॥ __ -अथ येषां मेरुणा न सूर्यप्रकाशः प्रतिहन्यते इति मतं तेषामर्थान्तरसूचनायेयं गाथा तत्पक्षे चैवं व्याख्येया, मेरोर्मध्यभागो-मंदरार्धंयावच्च लवणरुन्दताषड्भागः एतेन मंदरार्द्धत्कपञ्चयोजन-सहस्राणिपूर्वराशौ प्रक्षिप्यन्ते जायतेचत्र्यशीतिसहस्रयोजनानि त्रीणियोजनशतानि व्यस्त्रिंशदधिकानिएकश्चयोजनत्रिभागः,अनेन च मंदरगतकन्दरादीनामप्यन्तः प्रकाशः स्यादिति लभ्यते, तत्वस्मिन् व्याख्याने श्रीमलयगिरिपादैः सूर्यप्रज्ञप्तिवृत्तौ - "युक्तं चैतत् सम्भावनया तापक्षेत्रायामपरिमाणमन्यथाजंबूद्वीपमध्येतापक्षेत्रस्य पंचचत्वारिंशद्योजनसहस्रपरिमाणाभ्युपगमे यथासूर्योबहिनिष्कामति तथात प्रतिबद्धतापक्षेत्रमपि, ततो यदा सूर्य सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा सर्वथा मंदरसमीपे प्रकाशो न प्राप्नोति, अथ च तदापि तत्र मंदरपरिरयपरिक्षेपेणाविशेषंपरिमाणमग्रेवक्ष्यते, तस्मात्पादलिप्तसूरिव्या-khyAnamabhyupagantavyamitI"tyuktaM, तत्र तत्रभवत्पादानां गम्भीरमाशयं न विद्मः, बाह्यमण्डलस्थेऽपि सूर्ये इयत्प्रमाणस्य तापक्षेत्रायामस्यावस्थितत्वेन प्रतिपादनात्, उक्ता सर्वाभ्यन्तरे मण्डले ताप्क्स्सेत्र्स्ण्स्थितिः। मू. (262) तयाणंभंते! किंसंठिआअंधकारसंठिई पन्नत्ता? गोअमा! उद्धीमुहकलंबुआपुप्फसंठाणसंठिआ अंधकारसंठिई पन्नता, अंतो संकुआबाहिं वित्थडातंचेव जाव तीसेणं सव्वब्भंतरिआबाहामंदरपब्वयंतेणं छज्जोअणसहस्साइंतिन्निअचउवीसेजोअणसे छच्च दसभाए जोअणस्स प्रिक्खेवेन्न्ण्ति|सेन्न्ण् भंते ! परिक्खेवविसेसे कओ आहिएतिवएज्जा?, go0! जेणं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं दोहि गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एसणं परिक्खेवविसेसे आहिएति वएज्जा, तीसे णं सव्वबाहिरिआ बाहा लवणसमुस्तेणं तेसठ्ठी जोअणसहस्साइं दोन्नि य पणयाले जोअणसए छच्च दसभाए जोअणस्स प्रिक्खेवेन्न्ण्। सेणंभंते! परिक्खेवविसेसेकओ आहिएतिवएजा?, go0! जेणंजंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जावतं चेव तया णं भंते ! अंधयारे केवइए आयामेणं paM0?, go0 ! अट्ठहत्तरि जोअणसहस्साइं तिन्नि अ तेत्तीसे जोअणसए तिभागंच आयामेणं pN0| जयाणंभंते! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चाचरै तयाणंकिसंठिआतावक्खित्तसंठिई paM0?, go0? उद्धीमुहकलंबुआपुप्पसंठाणसंठिआपन्नत्ता, तं चेव सव्वं नेअव्वं नवरं नाणत्तंजंअंधयारसंठीए पुव्ववण्णिअंपमाणं तंतावखित्तसंठिईएनेअब्बं, जंतावखित्तसंठिईए पुव्ववण्णिअंपमाणं तं अंधयारसंठिईए neavvNti। vR. सम्प्रतिप्रकाशपृष्ठलगत्वेन तद्विपर्ययभूतत्वेन च सर्वाभ्यन्तरमण्डलेऽन्धकारसंस्थितिं पृच्छति-तदा-सर्वाभ्यन्तरमण्डलचरणकाले कर्कसंक्रान्तिदिने किंसंस्थाना अन्धकारसंस्थिति प्रज्ञप्ता?, यद्यपि प्रकाशतमसोः सहावस्थायित्वविरोधात्समानकालीनत्वासंभवः तथापिअवशिष्टेषु चतुर्षु जंबूद्वीपचक्रवालदशभागेषु सम्भावनया पृच्छत आशयानोक्तविरोधः, ननु आलो Page #458 -------------------------------------------------------------------------- ________________ 455 शाभावरूपस्य तमसः संस्थानासंभवेन कुतस्तत्पृच्छौचितीमंचति ?, उच्यते, नीलं शीतं बहलं तम इत्यादिपुदगलधर्माणामभ्रान्तसार्वजनीनव्यवहारसिद्धत्वेनास्य पौदगलिकत्वे सिद्धे संस्थानस्यापि सिद्धेः, यथा चास्य पौद्गलिकत्वं तथाऽन्यत्र पूर्वाचार्यै सुचर्चितत्वान्नात्र विस्तारभिया चर्च्यते इति, ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थिता अन्धकारसंस्थिति प्रज्ञप्ता, अन्तः संकुचिता बहिर्विस्तृतेत्यादि तदेव-तापक्षेत्रसंस्थित्यधिकारोक्तमेव ग्राह्यं कियत्पर्यन्तमित्याह - यावत्तस्याःअन्धकारसंस्थितेः सर्वाभ्यन्तरिका बाहा मंदरपर्वतान्ते षड् योजनसहस्राणि त्रीणि चतुर्विंशत्यधिकानि योजनशतानि षट् च दशभागान् योजनस्य परिक्षेपेण । अत्रोपपत्तिं सूत्रकृदेवाह - 'से 0 प्राग्वत्, उत्तरसूत्रे यो मेरुपरिक्षेपः स त्रयोविंशतिषट्शताधिकैकत्रिंशद्योजनसहस्रमानस्तं परिक्षेपं द्वाभ्यां गुणयित्वा सर्वाभ्यन्तरमण्डलस्थे सूर्ये तापक्षेत्रसत्कानां त्रयाणां भागानामपान्तराले रजनिक्षेत्रस्य दशभागद्वय 2 मानत्वात् दशभिर्विभज्य - दशभिर्भागे हियमाणे एष परिक्षेपविशेष आख्यात इति वदेदेतद्भगवन् ! gau0 स्वशिष्येभ्यः, 31623 एतद् द्वाभ्यां गुण्यते जातानि त्रिषष्टिसहस्राणि द्वे शते षट्चत्वारिंशदधिके एषां दशभिर्भागे लब्धं यथोक्तं मानं । अथ बाहामाह-'तीसे Na'mityAdi, तस्याः - अन्धकारसंस्थितेः सर्वबाह्यबाहा पूर्वतोऽपरतश्च परमविष्कम्भो लवणसमुद्रान्ते त्रिषष्टिं योजनसहस्राणि द्वेच पंचचत्वारिंशदधिके योजनशते षट् च दशभागान् योजनस्य परिक्षेपेणेति, अत्रोपपत्तिं सूत्रकृदेवाह - 'से ण' मित्यादि, व्यक्तं, नवरं जंबूद्वीपपरिक्षेपः 316228 तंपरिक्षेपं प्रागुक्तहेतुना द्वाभ्यां गुणयित्वा दशभिर्भागे हियमाणे एष परिक्षेपविशेष आख्यात इति वदेत्, अथास्या अवस्थितबाहामाह - तदा सर्वाभ्यन्तरमण्डलचारकाले अन्धकारं कियदायामेन प्रज्ञप्तम् ?, gau0 अष्टसप्ततिं योजनसहस्राणि त्रीणिच त्रयस्त्रिंशदधिकानि योजनशतानि योजनत्रिभागं चैकं, अवस्थिततापक्षेत्रसंस्थित्यायाम इवायमपि बोध्यः, तेन मंदरार्द्धसत्कपंचसहस्रयोज - नान्यधिकानि मन्तव्यानि सूर्यप्रकाशाभाववति क्षेत्रे स्वत एवान्धकारप्रसरणात् कन्दरादौ तथा प्रत्यक्षदर्शनात्, सूत्रेऽविवक्षितान्यपि व्याख्यातो विशेषप्रतिपत्तिरिति दर्शितानि । अथ पश्चानुपूर्व्या तापक्षेत्रसंस्थितिं पृच्छति 'जया ण 'मित्यादि, यदा भगवन् ! सूर्य सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा किंसंस्थानसंस्थिता तापक्षेत्रसंस्थिति प्रज्ञप्ता ?, गौतम ! ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थिता प्रज्ञप्ता, तदेव-अभ्यन्तरमण्डलगततापक्षेत्रसंस्थितिसत्कमेव सर्वमवस्थितानवस्थितबाहादिकं नेतव्यं, नवरमिदं नानात्वं- विशेषः यदन्धकार संस्थितेः पूर्वं सर्वाभ्यन्तरमंडलगततापक्षेत्र संस्थिति प्रकरणे वर्णितं 63245 6,, इत्येवंरूपं प्रमाणं तत्तापक्षेत्र संस्थितेः प्रमाणं नेतव्यं, द्वीपपरिधिदशभागसत्कभागद्वयप्रमाणत्वात्, यत्तापक्षेत्रसंस्थितेः पूर्ववर्णितम् 94868 /,, इत्येवंरूपं प्रमाणं तदन्धकारसंस्थिर्नेतव्यं द्वीपपरिधि - दशभागसत्कभागत्रयप्रमाणत्वात्, यदत्र तापक्षेत्रस्याल्पत्वं तमसश्चानल्पत्वं तत्र मंदलेश्याकत्वं हेतुरिति, एवं सर्वाभ्यन्तरमण्डलेऽभ्यन्तरबाहाविष्कम्भे यत्तापक्षेत्रपरिमाणं 9486%, इत्येवंरूपं तदत्रान्धकारसंस्थितेर्ज्ञेयं, यच्च तत्रैव विष्कम्भेऽन्धकारसंस्थितेः 6324, इत्येवं तापक्षेत्रस्यात्र मन्तव्य, ननु इदं सर्वबाह्यमंण्डलसत्कतापक्षेत्रप्ररूपणं, यदि तन्मंडलपरिधौ 318315 रूपे षष्टिभक्ते लब्धा 5305 रूपा मुहूर्त्तगति तदा च 10 वक्षस्कारः -7 Page #459 -------------------------------------------------------------------------- ________________ 456 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 7/262 सर्वजघन्य दिवसो द्वादशमुहूर्तप्रमाणोऽतो द्वादशभिः सा गुण्यते तथा च कृते 63663 इत्येवंरूपो राशि स्यात् । यदिवोक्तपरिधिर्द्विगुणितो दशभिर्भज्यते तदाप्यमयमेव राशिर्द्विधाकरमरीतिलब्धस्तत्किमेतस्मात् सूत्रोक्तराशिर्विभिद्यते ?, उच्यते, सूत्रकारेण द्वीपपरिध्यपेक्षयैव करणरीतेर्दर्श्यमानत्वान्नात्र दोषः, अभ्यन्तरमण्डले परिधिर्यथा न न्यूनीक्रियते तथा बाह्यमंडले नाधिकीक्रियते तत्र विवक्षैव हेतुरिति ॥ सम्प्रति सूर्याधिकारादेत्सम्बन्धिनं दूरासन्नादिदर्शनरूपं विचारं वक्तुं दशमं द्वारमाह मू. (263) जंबुद्दीवे णं भंते ! दीवे सूरिआ उग्गमणमुहुत्तंसि दूरे अ मूले अदीसंति मज्झति अमुहुत्तंसि मूले अ दूरे अ दीसंति अत्यमणमुहुत्तंसि दूरे अ मूले अ दीसंति ?, हंता go0 तं चैव जाव दीसंति, जंबुद्दीवे णं भंते! सूरिआ उग्गमणमुहुत्तंसि अ मज्झतिअमुहुत्तंसि अ अत्थमणमुहुत्तंसि अ सव्वत्थ समा उच्चत्तेणं ?, हंता तं चेव जाव उच्चत्तेणं । जै णं भंते! जंबुद्दीवे दीवे सूरिआ उग्गमणमुहुत्तंसि अ मज्झं0 अत्थ0 सव्वत्थ समा उच्चत्तेणं, कम्हा णं भंते! जंबुद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि दूरे अ मूले अदीसंति0, go0 लेसापडिघाएणं उग्गमणमुहुत्तंसि दूरे अमूले अदीसंति इति लेसाहितावेणं मज्झति अमुहुत्तंसि मूले अ दूरे अदीसंति लेसापडिघाएणं अत्थमणमुहुत्तंसि दूरे अ मूले अदीसंति, एवं खलु go0 जाव दिसंति । वृ. जंबूद्वीपे द्वीपे भदन्त ! सूर्यौ उद्गमनमुहूर्त्ते - उदयोपलक्षिते मुहूर्ते एवमस्तमनमुहूर्ते, सूत्र यकारलोप आर्षत्वात्, दूरे च द्रष्टस्थानापेक्षया विप्रकृष्टे मूले च-द्रष्टप्रतीत्यपेक्षया आसन्ने दृश्यते, द्रष्टारो हि स्वरूपतः सप्तचत्वारिंशता योजनसहस्रैः समधिकैर्व्यवहितमुदगमनास्तमनयोः सूर्यं पश्यन्ति, आसन्नं पुनर्मन्यन्ते, विप्रकृष्टं सन्तमपि न प्रतिपद्यन्ते, 'मध्यान्तिकमुहूर्त' इति मध्यो- मध्यमो ऽन्तो- विभागो गमनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्त्तस्यास्ति स मध्यान्तिकः स चासौ मुहूर्त्तश्चेति मध्यान्तिको - मध्याह्नमुहूर्त्त इत्यर्थः, तत्र मूले चासन्ने देशे द्रष्टस्थानापेक्षया दूरे च - विप्रकृष्टे देशे द्रष्टप्रतीत्यपेक्षया सूर्यौ दृश्येते द्रष्टा हि मध्याह्ने उदयास्तमयनदर्शनापेक्षय आसन्नं रविं पश्यति, योजनशताष्टकेनैव तदाऽस्य व्यवहितत्वात् मन्यते पुनरुदयास्तमयनप्रतीत्यपेक्षया व्यवहितं इति, अत्र सर्वत्र काका प्रश्नोऽवसेयः, अत्र भगवानाह - तदेव यद्भवताऽनन्तरमेव प्रश्नविषयीकृतं तत्तथैवेत्यर्थः यावद् ध्श्यते इति । अत्र चर्मध्शां जायमाना प्रतीतिर्मा ज्ञानध्शां प्रतीत्या सह विसंवदत्विति संवादाय पुनर्गौतमः पृच्छति - 'जंबुद्दीवे ण' मित्यादि, जंबूद्वीपे भदन्त ! द्वीपे उदगमनमुहूर्ते च मध्यान्तिकमुहूर्ते च अस्तमयनमुहूर्त्ते च अत्र चशब्दा वाशब्दार्थो सूर्यौ सर्वत्र - उक्तकालेषु समौ उच्चत्वेन, अत्रापि काकुपाठात् प्रश्नावगति, भगवानाह - तदेव यद्भवता मां प्रति पृष्टं यावदुच्चत्वेनेति, सर्वत्रौद्गमनमुहूर्त्तादिषु समौ समव्यवधानावुच्चत्वेन समभूतलापेक्षयाऽष्टौ योजनशतानीतिकृत्वा, न हि सतीं जनप्रतीतिं वयमपलपाम इति भगवदुक्तमेवानुवदन्नत्र विप्रतिपत्तीबीजं praSTumAha'jai ण' मित्यादि, प्रश्नसूत्रं स्पष्टं, उत्तरसूत्रे गौतम! लेश्यायाः - सूर्यमंडलगततेजसः प्रतिघातेन दूरतरत्वादुद्गमनदेशस्य तदप्रसरणेनेत्यर्थः उद्गमनमुहूर्ते दूरे च मूले च दृश्यते, लेश्याप्रतिघाते हि सुखश्यत्वेन स्वभावेन दूरस्थोऽपि सूर्य आसन्नप्रतीतिं जनयति, एवमस्तमय Page #460 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 457 मुहूर्तेऽपि व्याख्येयं द्वयोः समगमकत्वात्, मध्यान्तिकमुहूर्त्ते तु लेश्याया अभितापेन - प्रतापेन सर्वतस्तेजः प्रतापेनेत्यर्थः, मूले च दूरे च दृश्येते, मध्याह्ने ह्यासन्नोऽपि सूर्यस्तीव्रतेजसा दुर्दर्शत्वेन दूरप्रतीतिं जनयति एवमेवासन्नत्वेन दीप्तलेश्याकत्वं दिनवृद्धिधर्म्मादयो भावा दूरतरत्वेन मन्दलेश्याकत्वं दिनहानिशीतादयश्च वाच्याः । मू. (264) जंबुद्दीवे णं भंते! दीवे सूरिआ किं तीअं खेत्तं गच्छंति पडुप्पन्नं खेत्तं गच्छंति अनागयं खेत्तं गच्छंति ?, go0 ! नो तीअं खेत्तं गच्छंति पडुप्पन्नं खेत्तं गच्छंति नो अनागयं खेत्तं गच्छंत्ति, तं भंते! किं पुढं गच्छंति जाव नियमा छद्दिसिंति, एवं ओभासेति । तं भंते! किं पुठ्ठे ओभासेति ? एवं आहारपयाइं नेअव्वाइं पुट्ठोगाढमनंतर अणुमहआदिविसयाणुपुव्वी अ जाव निअमा छद्दिसिं, एवं उज्जोवेति तवेति पभासेति । वृ. उद्गमनास्तमयनादीनि च ज्योतिष्काणां गतिप्रवृत्ततया जायन्ते इति तेषां गमनप्रश्नायैकादशं द्वारमाह-जंबूद्वीपे भदन्त ! द्वीपे सूर्यौ किमतीतं गतिविषयीकृतं क्षेत्रं गच्छतः - अतिक्रामतः उत प्रत्युत्पन्नं - वर्त्तमानं गतिविषयीक्रियमाणं उत अनागतं गतिविषयीकरिष्यमाणं, एतेन इह च यदाकाशखण्डं सूर्य स्वतेजसा व्याप्नोति तत्क्षेत्रमुच्यते तेनास्यातीतेत्यादिव्यवहारविषयत्वं नोपपद्यते अनादिनिधनत्वादिति शङ्का निरस्ता, भगवानाह - gau0 नोशब्दस्य निषेधार्थत्वान्नातीतं क्षेत्रं गच्छतः, अतीतक्रियाविषयीकृते वर्त्तमान- क्रियाया एवासम्भवात्, प्रत्युत्पन्नं गच्छतः वर्त्तमानक्रियाविषये वर्त्तमानक्रियायाः सम्भवात्, नो अनागतं अनागतक्रियाविषयेऽपि तदसम्भवात्, अत्र प्रस्तावाद् गतिविषयं क्षेत्रं की क स्यादिति प्रष्टुमाह 'तं भंते! किं पुट्ठे' इत्यादि, अत्र यावत्पदसंग्रहोऽयं - 'पुठ्ठे गच्छंति, गोअमा ! पुठ्ठे गच्छंति, नो अटुं गच्छंति, तं भंते! किं ओगाढं गच्छंति अनोगाढं गच्छंति ?, गोअमा ! ओगाढं गच्छंति, नो अणोगाढं गच्छति, तं भंते! किं अनंतरोगाढं गच्छंति, परंपरोगाढं गच्छति ?, गोअमा ! अनंतरोगाढं गच्छंति नो परंपरोगाढं गच्छंति, तं भंते! किं अणुं गच्छंति बायरं गच्छति ?, गोमा ! अपि गच्छंति बायरंपि गच्छंति । तं भंते ! किं उद्धं गच्छंति अहे गच्छंति तिरियं गच्छंति ?, go0 तिन्निवि । तं भंते! किं AI गच्छंति मज्झे गच्छंति पज्जवसाणे गच्छंति ? go0 तिन्निवि, तं भंते! किं सविसयं गच्छंति, अविसयं गच्छंति ?, गोअमा ! सविसयं गच्छंति, नो अविसयं गच्छंति, तं भंते! किं आणुपुव्विं गच्छंति अणाणुपुव्विं गच्छंति ?, go0 ! आणुपुव्वि गच्छंति नो अणापुव्विं गच्छंति, तं भंते! किं एगदिसिं गच्छंति छद्दिसिं गच्छंति?, go0 ! नियमा छद्दिसिं गच्छंति' त्ति, अत्र व्याख्या तद् भदन्त ! क्षेत्रं किं स्पृष्टं -सूर्यबिम्बेन सह स्पर्शमागतं गच्छतः - अतिक्रामतः उतास्पृष्टं, अत्र पृच्छकस्यायमाशयः- गम्यमानं हि क्षेत्रं किञ्चितस्पृष्टमतिक्रम्यते यथाऽपवरकक्षेत्रं किंचिच्चास्पृष्टं यथा देहलीक्षेत्रमतोऽत्र कः प्रकार इति, भगवानाह - स्पृष्टं गच्छतः नास्पृष्टं, अत्र सूर्यबिम्बेन सह स्पर्शन सूर्यबिम्बावगाहक्षेत्राद्वहिरपि सम्भवति स्पर्शनाया अवगाहनातोऽधिकविषयत्वात्, ततः प्रश्नयति-तद्भदन्त ! स्पृष्टं क्षेत्र अवगाढं - सूर्यबिम्बेनाश्रयीकृतंअधिष्ठितमित्यर्थः उतानवगाढं तेनानाश्रयीकृतं नाधिष्ठितमित्यर्थः, भगवानाह - गौतम ! अवगाढं क्षेत्रं गच्छतः नानावगाढं, Page #461 -------------------------------------------------------------------------- ________________ 458 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/264 आश्रितस्यैव त्यजनयोगात्, अथ यद्भदन्त! अवगाढंतदनन्तरावगाढं-अव्यवधानेनाश्रयीकृतं उतपरम्परावगाढं-व्यवधानेनाश्रयीकृतं ?, भगवानाह-गौतम! अनन्तरावगाढंनपुनः परम्परावगाढं, किमुक्तं भवति?-यस्मिन्नाकाशखण्डे यो मण्डलावयवोऽव्यवधानेनावगाढः स मण्डलावयवस्तमेवाकाशखण्डं गच्छति न पुनरपरमण्डलावयवावगाढं तस्य व्यवहितत्वेन परम्परावगाढत्वात्, तच्चाल्पमनल्पमपियादित्याह-तद्भदन्त ! अणुंगच्छतःबादरंवा?,गौतम अण्वपि सर्वाभ्यन्तरमण्डलक्षेत्रापेक्षया बादरमपि सर्वबाह्यमण्डलक्षेत्रापेक्षया, तत्तच्चक्रवालक्षेत्रानुसारेण गमनसम्भवात्, गमनंच ऊर्ध्वाधस्तिर्यग्गतित्रयेऽपि सम्भवेदिति प्रश्नयति तद्भदन्त ! क्षेत्रमूर्ध्वमधस्तिर्यग्वा गच्छतः ?, गौतम ! ऊर्ध्वमपि तिर्यगप्यधोऽपि, ऊर्ध्वाधस्तिर्यक्त्वंच योजनैकषष्टिभागरूपचतुर्विंशतिभागप्रमाणोत्सेधापेक्षया द्रष्टव्यं, अन्यथा 'जावनियमाछद्दिसिं' इतिचरमसूत्रेण सह विरोधः स्यात्, इदंचव्याख्यानं प्रज्ञापनोपाङ्गतैकादश भाषापदाष्टाविंशतितमाहारपदगतो/धस्तिर्यग्विषयकनिर्वचनसूत्रव्याख्यानुसारेण कृतमिति बोध्यं, गमनं च क्रिया सा च बहुसामयिकत्वात्रिकालनिर्वर्तनीया स्यादित्यादिमध्यादिप्रश्नः, तद्भदन्त! किमादौगच्छतः किंमध्येउतपर्यवसानेवा?, भगवानाह-गौतम! षष्टिमुहूर्तप्रमाणस्य मण्डलसंक्रमकालस्यादावपि मध्येऽपि पर्यवसानेऽपिवा गच्छतः, उक्तप्रकारत्रयेण म्ण्द्द्ल्काल्स्माप्नात्|अथ् तद्भदन्त! स्वविषयं-स्वोचितं क्षेत्रंगच्छतः उत अविषयंवा स्वानुचितमित्यर्थः, gau0 स्वविषयं स्पृष्टावगाढनिरन्तरावगाढस्वरूपं गच्छतः न अविषयं-अस्पृष्टानवगाढपरम्परावगाढक्षेत्राणांगमनायोग्यत्वात्, तद्भदन्त! आनुपूर्व्या क्रमेण यथासन्नंगच्छतः उतानानुपूर्व्या-क्रमेणानासन्नमित्यर्थः, सूत्रे द्वितीया तृतीयार्थे, gau0 आनुपूर्व्या गच्छतः नानानुपूर्व्या व्यवस्थाहानेः,प्रागुक्तमेव दिकप्रश्नंव्यक्त्या आह-तद्भदन्त! किमेकदिग्विषयकं क्षेत्रं गच्छतः यावत्षदिग्विषयकं?,gau0 नियमात् षड्दिशि, तत्रपूर्वादिषुतिर्यगदिक्षूदितः सन्स्फुटमेव गच्छन् श्यते, ऊर्ध्वाधोदिग्गमनंच यथोपपद्यते तथा praagdrshitN। सम्प्रत्येतदतिदेशेनावभासनादिसूत्राण्याह-evaMobhAseti'ityAdi, eva'mitigamanasUtraprakAreNa अवभासयतः-ईषदुद्योतयतः, यथा स्थूरतरमेव दृश्यते, तमेव प्रकारमीषदर्शयतितद्भदन्त ! क्षेत्रं स्पृष्टं-सूर्यस्तेजसा व्याप्तं अवभासयतः उतास्पृष्टं?, भगवानाह-स्पृष्टं नास्पृष्टं, दीपादिभास्वरद्रव्याणां प्रभाया गृहादिस्पर्सपूर्वकमेवावभासकत्वदर्शनात्, एवं-स्पृष्टपदरीत्या आहारपदानि-चतुर्थोपाङ्गगताष्टाविंशतितमपदे आहारग्रहणविषयकानि पदानि-द्वाराणि नेतव्यानि, तद्यथा-'पुट्ठो' इत्यादि,प्रथमतः स्पृष्टविषयंसूत्रं, ततोऽवगाढसूत्रं ततोऽणुबादरसूत्रं तत ऊर्ध्वाधःप्रभृतिसूत्रं, तत AI इति उपलक्षणमेतत् आदिमध्यावसानसूत्रं ततो विषयसूत्रं तदनन्तरमानुपूर्वीसूत्रं, ततो यावत् नियमात्षड्दिशीतिसूत्रं, अत्र यथासम्भवं विपक्षसूत्राम्युपलक्षणाद् ज्ञेयानि, अत्र चोर्ध्वादिदिग्भावना सूत्रकृत् स्वयमेव वक्ष्यति, एवमुदद्योतयतो-भृशं प्रकाशयतः यथा स्थूलमेव 6श्यते, तापयतः-अपनीतशीतं कुरुतः, यथा सूक्ष्म पिपीलिकादि दृश्यते तथा कुरुतः, प्रभासयतः-अतितापयोगादविशेषतोऽपनीतशीतं कुरुतो यथा सूक्ष्मतरं दृश्यते, उक्तमेवार्थं शिष्यहिताय प्रकारान्तरेण प्रश्नयितुं द्वादशद्वारमाह Page #462 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 459 मू. (265) जंबुद्दीवेणं भंते ! दीवे सूरिआणं किंतीते खित्ते किरिआ कज्जइ पडुप्पण्मे0 अणागए0?, गो! नो तीए खित्तेकिरिआकजइ पडुप्पन्ने कजइ नो अणागए, साभंते! किं पुट्ठा कज्जइ0?, गोअमा! पुट्ठा0- नो अणापुट्ठा कज्जइ जाव निअमा छ्द्दिसिण्। वृ. 'jaMbuddIveNa'mityAdi, जंबूद्वीपे भदन्त! द्वीपे द्वयोः सूर्ययोः किमतीते क्षेत्रे-पूर्वोक्तस्वरूपे क्रिया-अवभासनादिका क्रियते, कर्मकर्तरिप्रयोगोऽयंतेन भवतीत्यर्थः, प्रत्युत्पनेअनागते वा?, भगवानाह-गौतम! नोऽतीते क्षेत्रे क्रिया क्रियते, प्रत्युत्पन्ने क्रियते, नोअनागते, व्याख्यानं प्राग्वत्, सा क्रिया भगवन् ! किंस्पृष्टा क्रियते उतास्पृष्टा क्रियते?, गौतम! स्पृष्टा तेजसा स्पर्शनं स्पृष्टं भावे क्तप्रत्ययविधानात् तद्योगाद्या सा स्पृष्टा उच्यते, कोऽर्थः ?-सूर्यतेजसा क्षेत्रस्पर्शनेऽवभासनमुद्योतनंतापनंप्रभासनंचेत्यादिका क्रिया स्यादिति, अथवा स्पृष्टात्-स्पर्शनादिति पञ्चमीपरतया व्याख्येयंन अस्पृष्टाक्रियते,अत्रयावत्पदाताहारपदानिग्राह्याणि, तत्रेयं सूत्रपद्धति सेणं भंते! किं ओगाढा अनोगाढा ?, ओगाढा नो अणोगाढा, अत्रापि भावे क्तप्रत्ययविधानादवगाढं-अवगाहनं क्षेत्रे तेजःपुद्गलानामवस्थानंतद्योगाद्यासाऽवगाढा क्रिया, एममनन्तरावगाढपरम्परावगाढसूत्रं, 'साणं भंते ! अणू किजइ बायरा किजइ?, गोअमा! अणूवि बायरावित्ति, सा क्रियाअवभासनादिका किमणुर्वाबादरावा क्रियते?, गौतम ! अणुरपि-सर्वाभ्यन्तरमण्डलक्षेत्रावभासनापेक्षया बादराऽपि-सर्वबाह्यमण्डलक्षेत्रावभासनापेक्षया,ऊर्ध्वाधस्तिर्यकसूत्रविभावनां सूत्रकृदनन्तरमेव करिष्यति, साणंभंते! किंआइंकिजैमझे किजैपज्जवसाणे किजइ?, गोअमा! आइंपिकिजइ मज्झवि किजैपज्जवसाणेवि किज्जइतिगमनसूत्र इवात्रापि भावना एवं विषयसूत्रमानुपूर्वीसूत्रं षड्दिक्सूत्रं च ज्ञेयमिति । अथ त्रयोदशद्वारमाह मू. (266) जंबुद्दीवे णं भंते ! दीवे सूरिआ केवइअंखेत्तं उद्धं तवयंति अहे तिरिअंच गोअमा! एगं जोअणसयं उद्धंतवयंति अट्ठारससयजोअणाइंअहे तवयंति सीआलीसंजोअणसहस्साई दोन्नि अ तेवढे जोअणसए एगवीसंच सद्विभाए जोअणस्स तिरिअंतवयंतित्ति 13 / वृ. 'जंबुद्दीवे ण मित्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे गौतम ! ऊर्ध्वमेकं योजनशतं तापयतः, स्वविमानस्योपरि योजनशतप्रमाणस्यैव तापक्षेत्रस्य भावत्, अष्टादशशतयोजनान्यधस्तापयतः, कथं?, सूर्याभ्यामष्टासु योजनशतेष्वधोगतेषुभूतलं, तस्माच्च योजनसहने अधोग्रामाः स्युस्तांश्च यावत्तापनात्, सप्तचत्वारिंशद्योजनसहस्राणि इत्यादि प्रमाणं क्षेत्रं तिर्यक् तापयतः, एतच्च सर्वोत्कृष्टदिवसचुःस्पशपिक्षया बोध्यं, तिर्यगदिक्कथनेन पूर्वपश्चिमयोरेवेदं ग्राह्यं, उत्तरतस्तु 180न्यून 45 योजनसहस्राणि याम्यतःपुन:पे 180योजनानि,लवणे तु योजनानि 33 shsraanni3shtaanitrystriNshddhikaaniyojnvibhaagyutaanii|अथ्म्नुस्स्य्क्स्सेत्र्व्र्तिज्योतिस्स्क्स्व्रूप्ण्प्र्स्स्त्तुण् मू. (267) अंतोणंभंते! माणुसुत्तरस्सपव्वयस्सजे चंदिमसूरिअगहगणनक्खत्ततारारुवा णं भंते ! देवा किं उद्घोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारढिईआ गइरइआ गैसमावण्णगा?, go0 अंतोणंमाणुसुत्तरस्स पव्वयस्सजेचंदिमसूरिअजाव तारारूवे तेणं देवा नो उद्धोववण्णगानो कप्पोववण्णगा विमाणोववण्णगाचारोववण्णगानो चारहिईआ गइरइआ गैसमावण्णगा उद्धीमुहकलंबुआपुष्फसंठाणसंठिएहिं जोअणसाहस्सिएहिं तावखेत्तेहिं Page #463 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/267 साहस्सिआहिं वेउव्विआहिं बाहिराहिं परिसाहिं महयाहयनट्टगी अवाइअतंतीतलतालतुडिअघणमुइंगपडुप्पवाइअरवेणं दिव्वाइं भोगभोगाई भुंजमाणा महया उक्तिट्ठिसीहणायबोलकलकलरवेणं अच्छं पव्वयरायं पयाहिणावत्तमण्डलचारं मेरुं अणुपरि अवंति । वृ. 'अंतो णं भंते' इत्यादि, अन्तर्मध्ये भदन्त ! मानुषोत्तरस्य मनुष्येभ्य उत्तरः- अग्रवर्ती एनवमधीकृत्य मनुष्यामामुत्पत्तिविपत्तिसिद्धिसम्पत्तिप्रभृतिभावात् अथवा मनुष्याणामुत्तरोविद्यादिशक्त्यभावेऽनुल्लंघनीयो मानुषोत्तरस्तस्य पर्वतस्य ये चन्द्रसूर्यग्रहगणनक्षत्रतारारूपज्योतिष्काः ते भदन्त ! अत्रैकस्मिन्नेव प्रश्ने यद्भदन्तेति भगवत्सम्बोधनं पुनश्चक्रे तत्पृच्छकस्य भगवन्नामोच्चारेऽतिप्रीतिमत्वात् देवाः किमूर्ध्वोपपन्नाः - सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य ऊर्ध्वं ग्रैवेयकानुत्तरविमानेषूपपन्नाः - उत्पन्नाः - कल्पातीता इत्यर्थः कल्पोपपन्नाः - सौधर्मादिदेवलोकोत्पन्नाः विमानेषु - ज्योतिसम्बन्धिषु उपपन्नाः चारो - मण्डलगत्या परिभ्रमणं तमुपपन्नाआश्रितवन्तः उत चारस्य - यथोक्तस्वरूपस्य स्थितिः - अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः गतौ रति- आसक्तिः प्रीतिर्येषां ते गतिरतिकाः, अनेन गतौ रतिमात्रमुक्तं । 460 सम्प्रति साक्षाद् गतिं प्रश्नयति-गतिसमापन्ना - गतियुक्ताः ?, भगवानाह - गौतम ! अन्तर्मानुषोत्तरस्य पर्वतस्य ये चन्द्रसूर्यग्रहणनक्षत्रतारारूपज्योतिष्कास्ते देवा नोर्ध्वोपपन्नाः नो कल्पोपन्नाः विमानोपपन्नाः चारोपपन्नाः नो चारस्थितिकाः अत एव गतिरतिकाः गतिसमायुक्ताः, ऊर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थितैरिति प्राग्वत्, योजनसाहस्रिकैः - अनेकयोजनसहस्नप्रमाणैस्तापक्षेत्रैः, अत्रेत्थंभावे तृतीया, तेनेत्थंभूतैस्तैर्मेरुं परिवर्त्तन्त इति क्रियायोगः, कोऽर्थः उक्तस्वरूपाणि तापक्षेत्राणि कुर्वन्ति जंबूद्वीपगतं मेरु परितो भ्रमन्ति, तापक्षेत्रविशेषणं चन्द्रसूर्याणामेव, नतु नक्षत्रादीनां यथासम्भवं विशेषणानां नियोज्यत्वात्, अथैतान् साधारण्येन विशेषयन्नाह--साहम्नकाभिः, नाट्यगानवादनादिकर्मप्रवणत्वात्, न तु तृतीयपर्षद्रूपाभि, पर्षद्भिदेवसमूहरूपाभि कर्तृभूताभिः, बहुवचनं चात्र नाट्यादिगणापेक्षया, महता प्रकारेणाहतानि - भृशं ताडितानि नाटये गीते वादित्रेच - वादनरूपे त्रिविधेऽपि सङ्गीते इत्यर्थः, तन्त्रीतलतालरूपत्रुटितानि शेषं प्राग्वत् । तथा स्वभावतो गतिरतिकैः - बाह्यपर्षदन्तर्गतैर्देवैर्वेगेन गच्छत्सु विमानेषूत्कृष्टो यः सिंहनादो मुच्यते यौ च बोलकलकलौ क्रियेते, तत्र बोलो नाम मुखे हस्तं दत्वा महता शब्देन पूत्करणं, कलकलश्च व्याकुलशब्दसमूहस्तद्रवेण महता 2 समुद्ररवभूतमिव कुर्वाणा मेरुमिति योगः, किंविशिष्टमित्याह-अच्छं - अतीवनिर्मलं जाम्बूनदमयत्वात् रत्नबहुलत्वाच्च पर्वतराजं-पर्वतेन्द्रं 'प्रदक्षिणावर्त्तमण्डलचार' मिति प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्त्तने-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः प्रदक्षिणः आवर्त्तो येषां मण्डलानां तानि तथा तेषु यथा चारो भवति तथा क्रियाविशेषण तेन प्रदक्षिणावर्त्तमण्डलं चारं यथा स्यात्तथा मेरुं परिवर्त्तन्ते इति योज्यं, अयमर्थः - चन्द्रादयः सर्वेऽपि समयक्षेत्रवर्त्तिनो मेरुं परितः प्रदक्षिणावर्त्तमंडलचारेण भ्रमन्तीति । अथ पञ्चदशमं द्वारमाह मू. (268) तेसि णं भंते! देवाणं जाहे इंदे चुए भवै से कहमियाणिं पकरेंति ?, go0 ! ताहे चत्तारि पंच वा सामानिआ देवा तं ठाणं उवसंपज्जित्ता णं विहरंति जाव तत्थ अन्ने इंदे उव Page #464 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 461 वण्णे भवै । इंदट्ठाणे णं भंते! केवइअं कालं उववाएणं विरहिए ?, go0 ! जहन्नेणं एवं समयं उक्कोसेणं छम्मासे उववाएणं विरहिए । बहिआ णं भंते! माणुसुत्तरस्स पव्वयस्स जे चंदिम जाव तारारूवा तं चेव नेअव्वं नामत्तं विमाणोव्वण्णा नो चारोववण्णगा चारठिईआ no gairaiA no गैसमावण्णगा पक्किट्ठगसंठाणसंठिएहिं जो अणसयसाहस्सिएहिं, तावखित्तेहिं संयसास्सिआहिं वेउव्विआहिं बाहिराहिं परिसाहिं महयाहयनट्ट जाव भुंजमाणा सुहलेसा मंदलेसा मंदातवलेसा चित्तंतरलेसा अन्नोन्नसमोगाढाहिं साहिं कूडाविव ठाणठिआ सव्वओ समंता ते पएसे ओभासंति उज्जोवेति पभासेतित्ति । तेसि णं भंते! देवाणं जाहे इंदे चुए से कहमियाणिं पकरेति जाव जहन्नेणं एक्कं समयं उक्कोसेणं छम्मासा इति । वृ. 'तेसि ण' मित्यादि, तेषां भदन्त ! ज्योतिष्कदेवानां यदा इन्द्रश्चच्यवते तदा ते देवा इदानीं - इन्द्रविरहकाले कथं प्रकुर्वन्ति ?, भगवानाह - गौतम ! तदा चत्वारः पञ्च वा सामानिका देवाः संभूय एकबुद्धितया भूत्वेत्यर्थः तत्स्थानं - इन्द्रस्थानमुपसम्पद्य विहरन्ति - तदिन्द्रस्थानं परिपालयन्ति, कियन्तं कालमिति चेदत आह-यावदन्यस्तत्र इन्द्र उपपन्नः - उत्पन्नो भवति । इदानीमिन्द्रविरहकालं प्रश्नयन्नाह - 'इंदट्ठाणे ण' मित्यादि, इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन - इन्द्रोत्पादेन विरहितं प्रज्ञप्तम् ?, भगवानाह - गौतम ! जघन्येनैकं समयं यावत् उत्कर्षेण षण्मासान् यावत्ततः परमवश्यमन्यस्येन्द्रस्वोत्पादसम्भवात् इति । सम्प्रति समयक्षेत्र - हिर्वर्त्तिज्योतिष्काणां स्वरूपं पृच्छति - 'बहिआ ण 'मित्यादि, बहिस्ताद् भगवन् ! मानुषोत्तरस्य पर्वतस्य ये चन्द्रादयो देवास्ते किमूर्ध्वोपपन्ना इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनसूत्रे तु नोर्ध्वोपपन्नाः, नापि कल्पोपपन्नाः, किन्तु विमानोपपन्नाः तथा नो चारोपपन्नाः नो चारयुक्ताः, किन्तु चारस्थितिकाः, अत एव नो गतिरतयो नापि गतिसमान्नकाः, पक्वेष्टकासंस्थानसंस्थितैर्योजनशतसाहसिकैस्तापक्षेत्रैस्तान् प्रदेशान् अवभासयन्तीत्यादिक्रियायोगः, पक्वेष्टकासंस्थानं चात्र यथा पक्वेष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरनाच, तेषामपि मनुष्यक्षेत्राद्वहिर्वर्तिनां चन्द्रसूर्यामामातपक्षेत्राणि आयामतोऽनेकयो जनलक्षप्रमाणानि विष्कम्भत एकलक्षयोजनप्रमाणानि । इयमत्र भावना - मानुषोत्तरपर्वतात् योजनलक्षाद्धतिक्रमे करणविभावनोक्तकरणानुसारेण प्रथणा चन्द्रसूर्यपङ्क्तिस्ततो योजनलक्षातिक्रमेद्वितीया पंक्तिस्तेन प्रथमपंक्तिगतचन्द्रसूर्याणामेतावांस्तापक्षेत्रस्यायामः विस्तारश्च, एकसूर्यादपरः सूर्यो लक्षयोजनातिक्रमे तेन लक्षयोजनप्रमाणः, इयं च भावना प्रथमपंक्त्यपेक्षया बोद्धव्या, एवमग्रेऽपि भाव्यं, 'सयसाहस्सिएहिं' इत्यादि प्राग्वत्, कथंभूता इत्याह- सुखलेश्याः, एतच्च विशेषणं चन्द्रान् प्रति, तेन ते नातिशीततेजसः मनुष्यलोके इव शीतकालादौ न एकान्ततः शीतरश्मय इत्यर्थः, मन्दलेश्या एतच्च सूर्यान् प्रति, तेन ते नात्युष्णतेजसः मनुष्यलोके इव निदाघ समये न एकान्तत उष्णरश्मय इत्यर्थः, एतदेव व्याचष्टे - मन्दातपलेश्या - मन्दा - नातयुष्णस्वभावा आतपरूपा लेश्या - रश्मिसंघातो येषां ते तथा, तथा च चित्रान्तरलेश्याः - चित्रमन्तरं लेश्या च येषां ते तथा, भावार्थश्चास्य चित्रमन्तरं सूर्याणां चन्द्रान्तरितत्वात्, चित्रलेश्या चन्द्रमसां शीतरश्मित्वात् सूर्याणामुष्णरश्मित्वात्, काभिरवभासयन्तीत्याह - अन्योऽन्य Page #465 -------------------------------------------------------------------------- ________________ 462 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/268 सवगाढाभि-परस्परं संश्लिष्टाभिर्लेश्याभिः, तथाहि चन्द्रमसांसूर्याणांचप्रत्येकंलेश्या यजनशतसहस्रप्रमाणविस्ताराचन्द्रसूर्याणांचसूचीपंक्त्या व्यवस्थितानां परस्परमन्तरंपञ्चाशद्योजनसहस्राणिततश्चन्द्रप्रभामिश्राःसूर्यप्रभाः सूर्यप्रभामिश्राश्चन्द्रप्रभाः, इत्थं चन्द्रसूर्यप्रभाणां मिश्रीभावः एषां स्थिरत्वदृष्टान्तेनद्योतयति-कूटानीव-पर्वतोपरिव्यवस्थितशिखराणीव स्थानस्थिताः-सदैवैकत्र स्थाने स्थिताः, सर्वतः समन्तात्, तान् प्रदेशान्-स्वस्वप्रत्यासन्नान् अवभासयन्ति उद्योतयन्ति तापयन्ति प्रभासयन्तीत्यादि प्राग्वत् । एषामपीन्द्राभावे व्यवस्थां प्रश्नयनाह-'तेसिणं भंते ! देवाणमित्यादि प्राग्वत् । इतिकृतापञ्चदशानुयोगद्वारैः सूर्यप्ररूपणा, अथचन्द्रवक्तमाह-तत्र सप्तानुयोगद्वाराणि, मण्डलसङ्ख्याप्ररूपमा 1 मण्डलक्षेत्रप्ररूपणा 2 प्रतिमण्डलमन्तरप्ररूपणा3मण्डलायामादिमानं 4 मंदरमधिकृत्य प्रथमादिमण्डलाबाधा 5 सर्वाभ्यन्तरादिमण्डलायामादि 6 मुहूर्तगतिः 7 / तत्रादौ मण्डलसङ्ख्याप्रलपणां पृच्छति मू. (269) कैणंभंते ! चंदमंडला paM0?, go0! पन्नरस चंदमंडला पन्नत्ता! जंबुद्दीवे णं भंते ! दीवे केवइअं ओगाहित्ता केवइआ चंदमंडला paM0 ?, go0 ! जंबुद्दीवे 2 असीयं जोअणसयं ओगाहित्ता पंच चंदमंडला पन्नत्ता । लवणे णं भंते ! पुच्छा, go0 ! लवणे णं समुढे तिन्नितीसे जोअणसएओगाहित्ताएत्थणंदस चंदमंडला पन्नता, एवामेवसपुव्वावरेणंजंबुद्दीवे दीवे लवणे य समुहे पन्नरस चंदमंडला भवंतीतिमक्खायं । / वृ.कति भदन्त! चन्द्रमण्डलानिप्रज्ञप्तानि?, भगवानाह-गौतम! पञ्चदशचन्द्रमण्डलानि प्रज्ञप्तानि । अथैषां मध्ये कति द्वीपे कति लवणे इति व्यक्त्यर्थः पृच्छति-जंबूद्वीपे भदन्त! द्वीपे कियदवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञप्तानि?, गौतम ! जंबूद्वीपे 2 अशीत्यधिकं योजनशतमवगाह्य पञ्च चन्द्रमण्डलानि प्र्ज्ञ्य्प्तानि। अथ लवणसमुद्रे भदन्त ! प्रश्नः, gau0 लवणसमुद्रे त्रिंशदधिकानि त्रीणि योजशतानि अवगाह्य अत्रान्तरे दश चन्द्रमण्डलानि प्रज्ञप्तानि, एवमेव सपूर्वापरेण जंबूद्वीपे द्वीपेलणसमुद्रे पञ्चदश चन्द्रमण्डलानि भवन्तीति आख्यात्मिति। मू. (270) सव्वबंतराओ मंभंते! चंदमंडलाओणं केवइआए अबाहाए सव्वबाहिरए चंदमंडले paM0?, गोअमा! पंचदसुत्तरे जोअणसए अबाहाए सव्वबाहिरए चंदमंडले प्न्न्ते। वृ.अथ मण्डलक्षेत्रप्ररूपणां प्रश्नयन्नाह-savvaaMtarAoNa'mityAdi, सर्वाभ्यन्तराद् - भदन्त !चन्द्रमण्डलात् कियत्या अबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तं ? किमुक्तं भवति? -चन्द्रमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यान्तैर्यव्याप्तमाकाशंतन्मण्डलक्षेत्रंतत्रचचक्रवालताय विष्कम्भः पञ्च योजनशतानि दशोत्तराणि अष्टचत्वारिंशच्चैकषष्टिभागायोजनस्य इदंचव्याख्यातोऽधिकंबोध्यं, तथाहि-चन्द्रस्य मण्डलानिपञ्चदश चन्द्रबिम्बस्यचविष्कम्भः एकषष्टिभागात्मकयोजनस्य षट्पञ्चाशदभागाः तेन ते पञ्चदशभिर्गुण्यन्ते जातं 840 तत एतेषां योजनानयनार्थं एकषष्ट्या भागे हृते लब्धानि त्रयोदश योजनानि शेषाः सप्तचत्वारिंशत्, तथा पञ्चदशानां मण्डलानामन्तराणि चतुर्दश, एकैकस्यान्तरस्यप्रमाणं पञ्चत्रिंशद्योजनानि त्रिंशच्च एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सप्तधाच्छिन्नस्य stkaashctvaarobhaagaaH| Page #466 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 463 ततः पञ्चत्रिंशचतुर्दशभिर्गुण्यन्ते जातानि चत्वारि योजनशतानि नवत्यधिकानि येऽपि च त्रिंशदेकषष्टिभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जातानि चत्वारि शतानि विंशत्यधिकानि, अयं चराशिरेकषष्टिभागात्मकस्तेन एकषष्टिभागास्तिष्ठन्ति, येच एकस्यैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जाताः षट्पञ्चाशत तेषां सप्तभिर्भागे हृते लब्धा अष्टावेकषष्टिभागास्तेऽनन्तरोक्तचतुःपञ्चाशतिप्रक्षिप्यन्तेजाता द्वाषष्टिः तत्रैकषष्टिभागैर्योजनं लब्धं तच्च योजनराशौ प्रक्षिप्यते एकश्चैकषष्टिभागः शेषः 497 योज्ञ्'..॥ इदं च मण्डलान्तरक्षेत्रं, योऽपि च बिम्बक्षेत्रराशिस्त्रयोदशयोजनसप्तचत्वारिंशदेकषष्टिभागात्मकः सोऽपि मण्डलान्तरराशौप्रक्षिप्यतेजातंयोजनानि 510, यश्चपूर्वोद्धरितः एकः एकषष्टिभागः स सप्तचत्वारिंशति प्रक्षिप्यते जातं 48 एकषष्टिभागाः, ननु पञ्चदशसुमण्डलेषु चतुर्दशान्तरालसम्भावाच्चतुर्दशभिर्भजनं युक्तिमत्, सप्तवत्वारो भागा इति कथं सङ्गच्छते ? उच्यते मण्डलान्तरक्षेत्र राशेः 497', मण्डलान्तरैश्चतुर्दशभिर्भजने लब्धानि 35 योजनानि, उद्धरितस्य योजनराशेरेकषष्ट्या गुणने मूलराशिसत्कैकषष्टिभागप्रक्षेपे च जातं 428 एषां चतुर्दशभिर्भजने आगतोऽशराशिः 30 शेषा अष्टौ तेषां चतुर्दशभिर्भागाप्राप्तौ लाघवार्थं द्वाभ्यामपवर्तने जातं भाज्यभाजकराश्योः । iti susthN। mU. (271) चंदमंडलस्सणं भंते !चंदमंडलस्स केवइआए अबाहाए अंतरे paM0 ? go0! पणतीसं 2 जोअणाइं तीसंच एगसहिभाए जोअणस्स एगसट्ठिभआगं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए चंदमंडलस्स चंदमंडलस्स अबाहाए अंतरे पन्नत्ते । वृ.सम्प्रतिमण्डलान्तरप्ररूपणाप्रश्नमाह-चंदमंडलस्सणमित्यादि, चन्द्रमण्डलस्यभदन्त चन्द्रमण्डलस्य कियत्याअवाधयाअन्तरं प्रज्ञप्तम्?, गौतम! पञ्चविंशत्पञ्चत्रिंशद्योजनानि त्रिंशच्चैकषष्टिभागान्योजनस्य एकंच एकषष्टिभागंसप्तधा छित्वाचतुरश्चूर्णिकाभागान्, एतच्चचन्द्रमण्डलस्य 2 अबाधया अन्तरं प्रज्ञप्तं, अत्र सप्त चत्वारश्चूर्णिका यथा समायान्ति तथाऽनन्तरं व्याख्यातं । मू. (272) चंदमंडलेणं भंते! केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणं केवइअं बाहल्लेणं पन्नते?, गोअमा! छप्पन्नं एगसट्ठिभाएजोअणस्सआयामविक्खम्भेणंतंतिगुणंसविसेसं परिक्खेवेणंअट्ठावीसंच एगसट्ठिभाए जोअणस्स बाह्ल्लेन्न्ण्4| वृ. सम्प्रति मण्डलायामादिमानद्वारम्-'चंदमण्डले णं भंते ! केवैयं आयाम' इत्यादि, चन्द्रमण्डलं भगवन्! कियदायामविष्कम्माभ्यां कियत्परिक्षेपेण कियद्वाहल्येन-उच्चैस्त्वेन प्रज्ञप्तम् गौतम!षट्पञ्चाशतमेकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां, एकस्ययोजनस्य एकषष्टिभागीकृतस्य यावत्प्रमाणा भागास्तावतप्रमाणषटपञ्चाशदभागप्रमाणमित्यर्थः, तत्त्रिगुणं सविशेषं-साधिकंपरिक्षेपेण करणरीत्या द्वेयोजने पञ्चपञ्चाशदभागाः साधिका इत्यर्थः, अष्टाविंशतिमेकषष्टिभागान् योजनस्य बाहल्येन । अथ मंदरमधिवृत्य प्रथमादिमण्डलाबाधाप्रश्नमाह मू. (273) जंबुद्दीवेदीवे मंदरस्स पव्वयस्स केवइआएआबाहाए सव्वब्भंतरएचंदमंडले पन्नत्ते?, गोअमा! चोआलीसंजोअणसहस्साइंअट्ठय वीसे जोअणसए अबाहाए सव्वब्भंतरे चंदमंडले पन्नत्ते, जंबुद्दीवे 2 मंदरस्स पव्वयस्स केवैयाए अबाहाए अब्भंतराणंतरे चंदमंडले ___ Page #467 -------------------------------------------------------------------------- ________________ 464 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/273 पन्नते?, go0! चोआलीसंजोअणसहस्साइंअट्ठय छप्पन्ने जोअणसएपणवीसंच एगसट्ठिभाए जोअणस्स एगट्ठिभागंच सत्तहा छेत्ता चत्तारि चुण्णिआभाए अबाहाए अब्भंतराणंतरे चंदमंडले पन्नते । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए अब्भंतरतच्चे मंडले paM0?, go0 चोआलीसं जोअणसहस्साइं अट्ठय बानउए जोअणसए एगावण्णं च एगसट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं अबाहाए अब्मंतरतच्चे मंडले पन्नत्ते, एवं खलु एएणं उवाएणं निक्खममाणे चंदे तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे 2 छत्तीसं छत्तीसंजोअणाइंपणवीसंचएगट्ठिभाएजोअणस्सएगट्ठिभागंचसत्तहा छेत्ताचत्तारिचुण्णिआभाए एगमेगे मंडले अबाहाए बुद्धि अमिवद्धेमाणे 2 सव्वबाहिरं मंडलं उवसंकमित्ता चारं च्रि। ____जंबुद्दीवेदीवेमंदरस्सपव्वयस्स केवइआए अबाहाएसब्बाहिरेचंदमंडलेपं0?, पणयालीसं जोअणसहस्साइं तिन्निअतीसे जोअणसए अबाहाए सव्वबाहिरए चंदमंडले pa0, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए बाहिराणंतरे चंदमंडले पन्नते?, go0 ! पणयालीसं जोअणसहस्साइंदोन्निअतेनउए जोअणसएपणतीसंचएगसद्विभाएझजोणस्स एगट्ठिभागंच सत्तहाछेत्ता तिन्निचुण्णिआभाए अबाहाए वाहिराणन्तरे चंदमंडले पन्नत्ते, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए बाहिरतच्चे चंदमंडले paM0?, go0! पणयालीसंजोअणसहस्साई दोन्नि अ सत्तावन्ने जोअणसए नव य एगट्ठिभाए जोअणसए नव य एगट्ठिभाए जोअणस्स एगट्ठिभागंच सत्तहा छेत्ताछ चुण्णिआभाए अबाहाए बाहिरतचे चंदमंडले pN0॥ एवंखलु एएणं उवाएणंपविसमामेचंदे तयाणंतराओ मंडलाओतयानंतरं मंडलं संकममाणे 2 छत्तीसं2 जोअणाई पणवीसंचएगसट्ठिभाए जोअणस्स एगट्ठिभागंएगट्ठिभागंच सत्तहाछेत्ता चत्तारिचुण्णिआभाए एगमेगे मंडले अबाहाए बुद्धिं निव्वुद्धैमाणे 2 सव्वांतरं मंडलं उवसंकमित्ता चारं cri5| वृ. 'जंबुद्दीवे 2' इत्यादि, जंबूद्वीपे 2 भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरंचन्द्रमण्डलं प्रज्ञप्तं ?, गौतम! चतुश्चत्वारिंशद्योजनसहस्राणिअष्टचविंशत्यधिकानि योजनशतान्यबाधया सर्वाभ्यन्तरं चन्द्रमण्डलं प्रज्ञप्तमिति, उपपत्तिस्तु प्राक् सूर्यवक्तव्यतायां दर्शिता, द्वितीयमण्डलाबाधांप्रश्नयन्नाह-'जंबुद्दीवे2' इत्यादि, जंबूद्वीपे 2 भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया अभ्यन्तरानन्तरंद्वितीयं चन्द्रमण्डलंप्रज्ञप्तम् ?, गौतम! चतुश्चत्वारिंशद्योजनसहस्राणि अष्टौ च षट्पञ्चाशदधिकानि योजनशतानि पञ्चविंशतिं चैकषष्टिभागान् योजनस्य एकंच एकषष्टिभागं सप्तधा छित्वा चतुरश्चूर्णिकाभागानबाधया सर्वाभ्यन्तरानन्तरं द्वितीयंचन्द्रमण्डलं प्रज्ञप्तं, अत्रोपपत्तिप्रागुक्तेऽभ्यन्तरमण्डलगतराशौमण्डलान्तरक्षेत्रमण्डलविषकम्भराश्योः प्रक्षेपे जायते, तथाहि - 44820 रूपः पूर्वमण्डलयोजनराशि, अस्मिन् मण्डलान्तरक्षेत्रयोजनानि 35, तथाऽन्तरसत्कत्रिंशदेकषष्टिभागानां मण्डलविष्कम्भसत्कषट्पञ्चाशदेकषष्टिभागानांच परस्परमीलने जातं 86 एकषष्ट्या भागे चागतं योजनमेकं तच्च पूर्वोक्तायां पञ्चत्रिंशति प्रक्षिप्यते जाता षटत्रिंशद्योजनानांशेषाः पञ्चविंशतिरेकषष्टिभागाश्चत्वारश्चूर्णिकाभागाइति, अथतृतीयं-'जंबुद्दीवे 2' इत्यादि,प्रश्नसूत्रप्राग्वत्, उत्तरसूत्रेद्वितीयमण्डलसत्कराशौ 36योजनानि25 एकषष्टिभागा Page #468 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 465 श्चत्वारश्चूर्णिकाभागा इत्यस्य प्रक्षेपे जातं यथोक्तं, अथ चतुर्थादिमण्डलेष्वतिदेशमाह 'एवं खलु इत्यादि, एवमुक्तरीत्यामण्डलत्रयदर्शितयेत्यर्थः, एतेनोपायेनप्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण निष्कामन्-लवणाभिमुखं मण्डलानि कुर्वन्चन्द्रस्तदनन्तराद्-विवक्षितापूर्वस्मान्मण्डलाद्विवक्षितमुत्तरमण्डलं संक्रामन् 2 षट्त्रिंशद्योजनानि, अत्र योजनसंख्यागतवीप्सा भागसंख्यापदेष्वपि ग्राह्या, तेन पञ्चविंशतिं 2 एकषष्टिभागान् योजनस्य एकं चैकषष्टिभागं सप्तधा छित्वाचतुरश्चर्णिकाभागान् एकैकस्मिन् मण्डले अबाधाया वृद्धिं अभिवर्द्धयन् 2 सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, अथ पश्चानुपूर्व्यपि व्याख्यानाङ्गमित्यन्त्यमण्डलान्मण्डलाबाधां पृच्छन्नाह- 'जंबुद्दीवेऽत्ति, जंबूद्वीपे द्वीपे भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तं?, gau0 पञ्चचत्वारिंशद्योजनसहस्राणि त्रीणि च त्रिंशदधिकानि योजनशतान्यबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तम्, उपपत्तिस्तु प्राग्वत्, अथ द्वितीयमण्डलं पृच्छन्नाहजंबूद्वीपे भगवन् ! मंदरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तं?, गौतम! पञ्चचत्वारिंशद्योजनसहस्राणिद्वेच त्रिनवत्यधिके योजनशतेपञ्चत्रिंशच्चैकषष्टिभागान् योजनस्य एकं चैकषष्टिभागं सप्तधा छित्वा त्रींचूर्णिकाभागानबाधया सर्वबाह्यानन्तरं द्वितीयंचन्द्रमण्डलंप्रज्ञप्तं, सर्वबाह्यमण्डलराशेः षट्त्रिंशद्योजनानि पञ्चविंशतिश्चयोजनैकषष्टिभागा एकस्यैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः पात्यन्ते जायते यथोक्तराशिः अथ तृतीयमण्डलपृच्छा-'जंबुद्दीवे 2' इत्यादि, प्रश्नसूत्रं सुगमं, एकषष्टिभागं सप्तधा छित्वाषट्चूर्णिकाभागान् अबाधयाबाह्यतृतीयं चन्द्रमण्डलंप्रज्ञप्तं, उपपत्तिस्तुबाह्यद्वितीयमण्डलराशेस्तमेव षटत्रिंशदयोजनादिकं राशिं पातयित्वा यथोक्तंमानमानेतव्यं अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवंखलु इत्यादि व्यक्तम्, नवरंअबाधायाः वृद्धिं निवर्द्धयन् 2 हापयन् 2 इत्यर्थः । अथ सर्वाभ्यन्तरादिमण्डलायामाद्याह मू. (274) सव्वबंतरेणंभंते! चंदमंडले केवइअंआयामविक्खम्भेणं केवइअंपरिक्खेवेणं पन्नते?, go0 ! नवनउई जोअणसहस्साइंछच्चचत्ताले जोअणसए आयामविक्खम्भेणं तिन्नि अजोअणसयसहस्साइंपन्नरस जोअणसहस्साइंऔणानौतिं च जोअणाइं किंचिविसेसाहिए परिक्खेवेणं paM0 / अब्भंतरानंतरे सा चेव पुच्छा, go0! नवनउइंजोअणसहस्साइंत्तय बारसुत्तरे जोअणसए एगावण्णं च एगट्ठिभागे जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं आयामविक्खम्भेणं तिन्नि अजोयणसयसहस्साई पन्नर सहस्साइंतिन्निअएगूणवीसे जोअणसए किंचिवेसाहिए प्रिक्खेवेन्न्ण्। अब्भंतरतच्चेणंजावपं0?, go0! नवनउइंजोअणसहस्साइंसत्तय पञ्चासीएजोअणसए इगतालीसंव एगतालीसंवएगट्ठिभाएजोअणस्सएगट्ठिभागंच सत्तहाछेत्तादोन्निअचुण्णिआभाए आयामविक्खंभेणं तिन्नि अ जोअणसयसहस्साइं पन्नरस जोअणसहस्साइं पंच य इगुणापन्ने जोअणसे किंचिविसेसाहिए परिक्खेवेणंति । एवं खलु एएणं उवाएणं णिक्खममाणे चंदे जाव संकममाणे 2 बावत्तरि 2 जोअणाइंएगावण्णं च एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा । 1330 Page #469 -------------------------------------------------------------------------- ________________ 466 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/274 छेत्ताएगंच चुण्णिआभागंएगमेगेमंडले विक्खम्भबुद्धिं अमिवद्धमाणे 2 दोदोतीसाइं जोअणसयाई परिरयवुद्धिं अमिवद्धमाणे 2 सव्वबाहिरं मंडलं उवसंकमित्ता चारं च्रि। सव्वबाहिरएणंभंते!चंदमंडले केवइअंआयामविक्खम्भेणं केवइअंपरिक्खेवेणं pa0?, go0 ! एगंजोयणसयसहस्सं छच्चसट्टे जोअणसए आयामविक्खम्भेणं तिन्नि अजोसणसयसहस्साइं अट्ठारस सहस्साई तिन्नि अ पन्नरसुत्तरे जोअणसए प्रिक्खेवेन्न्ण्। बाहिरानंतरे णं पुच्छा, go0 ! एगंजोअणयसहस्सं पञ्च सत्तासीए जोअणसए नव य एगट्टिभाएजोअणस्स एगट्ठिभागंच सत्तहाछेताछ चुण्णिआभाए आयामविक्खम्भेणं तिन्नि अ जोअणसयसहस्साइं अट्ठारस सहस्साइं पंचासीइंच जोअणाई प्रिक्खेवेन्न्ण्। बाहिरतच्चेणं भंते! चंदमण्डले0 paM0?, go0! एगंजोअणसयसहस्संपंच यचौदसुत्तरे जोअणसए एगूणवीसं चएगसट्ठिभाए जोअणस्स एगट्ठिभागंच सत्तहा छेत्तापंच चुण्णिआभाए आयामविक्खम्भेणं तिन्निअ जोअणसयसहस्साई सत्तरस सहस्साइंअट्ठय पणपन्ने जोअणसए परिक्खेवेणं, एवं खलु एएणं उवाएणं पविसमाणे चंदे जाव संकममाणे 2 बावत्तरि 2 जोअणाई एगावन्नं च एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं एगमेगे मंडले विक्खम्भवुद्धिं निब्बुद्धेमाणे 2 दो दो तीसाइंजोअणसयाइंपरिरयवुद्धिं निवुद्धेमाणे 2 सव्वब्भंतरं मंडलं उवसंकमित्ता चारं cri6| - वृ. सर्वाभ्यन्तरं भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण प्रज्ञप्तम् गौतम ! नवनवतिं योजनसहस्राण्येकोननवतिं च योजनानि किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तं, उपपत्तिस्तूभयत्रापि सूर्यमण्डलाधिकारे दर्शिता, अथ द्वितीयं 'अब्भंतरानंतरे इत्यादि, अभ्यन्तरानन्तरे सैव पृच्छा या सर्वाभ्यन्तरेमण्डले, उत्तरसूत्रेगौतम! नवनवतिं योजनसहस्राणि सप्त च द्वादशोत्तराणियोजनशतानिएकपञ्चाशतंचएकषष्टिभागान् योजनस्य एकंचैकषष्टिभागं सप्तधाछित्वा एकंचूर्णिकाभागमायामविष्कम्भाभ्यां, तथाहि एकतश्चन्द्रमा द्वितीये मण्डले संक्रामन् षट्त्रिंशद्योजनानि पञ्चविंशतिं चैकषष्टिभागान् योजनस्य एकस्य चैकषष्टिभागस्य सप्तधा छिन्नस्य सत्कान् चतुरो भागान् विमुच्य संक्रामति अपत्तोऽपि तावन्त्येव योजनानि विमुच्य संक्रामति उभयमीलने जातं द्वासप्ततिर्योजनानि एकपञ्चाशदेकषष्टिभागा योजनस्य एकस्य एकषष्टिभागस्य सप्तधा छिन्नस्य सत्क एको भागो द्वितीयमण्डले विष्कम्भायामचिंतायामधिकत्वेन प्राप्यत इति, तच्च पूर्वमण्डलराशौ प्रक्षिप्यते जायते यथोक्तं द्वितीयमण्डलायामविष्कम्भमानं, त्रीणियोजनशतसहस्राणि त्रीणि चैकोनविंशत्यधिकानि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण द्वितीयं मण्डलं प्रज्ञप्तं, उपपत्तिस्तु प्रथममण्डलपरित्थे द्वासप्ततियोजनादीनांपरिरयेत्रिंशदधिकद्वियोजनशतरूपेप्रक्षिप्ते सति यथोक्तं मानं, अथ तृतीयं- 'अब्भंतरतच्चे NaM0 अभ्यन्तरतृतीये चन्द्रमण्डले यावत्पदात् 'चन्दमण्डले केवइअं आयामविक्खम्भेणं केवइअं परिक्खेवण मिति प्रा. उत्तरसूत्रे गौतम ! नवनवतिं योजनसहस्राणिसप्त च पञ्चाशीत्यधिकानियोजनशतानि एखचत्वारिंशतंचैकषष्टिभागान्योजनस्य एकंच एकषष्टिभागंसप्तधा छित्वा द्वौच चूर्णिकभागावायामविष्कम्भाभ्यां, अथ द्वितीयमण्डल Page #470 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 467 गतराशौ द्वासप्ततिं योजनान्येकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकं च चूर्णिकाभागं प्रक्षिप्य यथोक्तं मानमानेतव्यं, त्रीणि योजनलक्षाणिपञ्चदश योजनसहस्राणि पञ्च चैकोनपञ्चाशदधिकानि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, इह पूर्वमण्डलपरिरयराशौ द्वे योजनशते त्रिंशदधिके प्रक्षिप्योपपत्तिः कार्या, अथ चतुर्थादिमण्डलेष्वतिदेशमाह 'एवं खलु' इत्यादि, पूर्ववत्, निष्क्रामंश्चन्द्रो यावत्पदात् 'तयानंतराओ मंडलाओ तयानंतरं मंडल' मितिग्राह्यं, संक्रामन् 2 द्वासप्ततिं 2 योजनानि योजनसंख्यापदगतावीप्सा भागसंख्यापदेष्वपि ग्राह्या, तेनैकपञ्चाशतं एकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्वा एकमेकं चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिमभिवर्द्धयन् 2 द्वे द्वेत्रिंशदधिके योजनशते रिरयवृद्धिमभिवर्द्धयन् 2 सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरतीति । सम्प्रति पश्चानुपूर्व्या पृच्छति - 'सव्वबाहिरए ण 'मित्यादि, सर्वबाह्यं भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियत् परिक्षेपेण प्रज्ञप्तम् ?, गौतम ! एकं योजनलक्षं षट् षष्ट्रानिषष्ट्यधिकानि योजनशतान्यायामविष्कम्भाभ्या, उपपत्तिस्तु जंबूद्वीपो लक्षं उभयोः प्रत्येकं त्रीणि योजनशतानि त्रिंशदधिकानि उभयमीलने योजनानां षट् शतानि षष्ट्यधिकानीति, त्रीणि च योजनलक्षाणि अष्टादश सहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण, अत्रोपपत्ति जंबूद्वीपपरिधी षष्ट्यधिकषट्शतपरिधौ प्रक्षिप्ते भवति यथोक्तं मानं । अथ द्वितीयं बाह्यानन्तरं द्वितीयं मण्डलमित्यर्थः पृच्छति प्रश्नालापकस्तथैव, उत्तरसूत्रे gau0 एकं योजनलक्षं पञ्च सप्ताशीत्यधिकानि योजनशतानि नव चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्वा षट् चूर्णिकाभागान् आयाम-विष्कम्भाभ्यां, अत्रोपपत्ति पूर्वराशेद्वसप्ततिं योजनान्येकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकस्य च एकषष्टिभागस्य सप्तधा छिन्नस्य एकं भागमपनीय कर्त्तव्या, त्रीणि योजनलक्षाणि अष्टादश सहस्राणि पञ्चाशीतिं योजनानि परिक्षेपेण, सर्वबाह्यमण्डपरिधेर्बे शते त्रिंशदधिके योजनानामपनयने यथोक्तमानं । अथ तृतीयं 'बाहिरतच्चेण 'मित्यादि, बाह्यतृतीयं भदन्त ! चन्द्रमण्डलं यावच्छब्दात् सर्वं प्रश्नसूत्रं ज्ञेयं, उत्तरसूत्रे - गौतम! एकं योजनलक्षं पञ्च चतुर्दशोत्तराणि योजनशतानि एकोनविंशतिं चैकषष्टिभागानू योजनस्य एकं चैकषष्टिभागं सप्तधा छित्वा पञ्च चूर्णिकाभागान् आयमविष्कम्भाभ्यां, अत्र सङ्गतिस्तु द्वितीयमण्डलराशेः द्वासप्ततियोजनादिकं राशिमपनीय कार्या त्रीणि योजनलक्षाणि सप्तदश सहस्राणि अष्ट च पञ्चपञ्चाशदधिकानि योजनशतानि परिक्षेपे, उपपत्तिस्तु पूर्वराशेर्देव शते त्रिंशदधिके अपनीय कार्या । अथ चतुर्थादिमण्डलेष्वतिदेशमाह - 'एवं खलु' इत्यादि, पूर्ववत्, प्रविशंश्चन्द्रो यावत्पदात् 'तयानंतराओ मंडलाओ तयानंतरं मण्डल 'मिति ग्राह्यं, संक्रामन् 2 द्वासप्ततिं 2 योजनानि एकपञ्चाशतमेकपंचाशतं चैकषष्टिभागान् योजनस्य एकं एकषष्टिभागं च सप्तधा छित्वा एकमेकं चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिं निवर्द्धयन् 2 हापयन् 2 इत्यर्थः द्वे द्वे त्रिंशदधिके योजनशते परिरयवृद्धिं निवर्द्धयन् 2 हापयन् हापयन्नित्यर्थः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति ॥ अथ मुहूर्त्तगतिप्ररूपणा मू. (275) जया णं भंते ! चंदे सव्वब्धंतरमण्डलं उवसंकमित्ता चारं चरै तया णं Page #471 -------------------------------------------------------------------------- ________________ 468 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/275 एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा! पंच जोअणसहस्साइं तेवत्तरिंच जोअणाई सत्तत्तरिं च चोआले भागसए गच्छइ मंडलं तेरसहिं सहस्सेहिं सत्तहि अ पणवीसेहिं सएहिं छेत्ता इति, तया णं इहगयस्स मणूसस्स सीआलीसाए जोअणसहस्सेहिं दोहि अ तेवद्वेहिं जो अणएहिं एगवीसाए अ सट्टिभाएहिं जोअणस्स चंदे चक्खुप्फासं हव्वमागच्छइ । जया णं भंते! चंदे अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरै जाव केवइअं खेत्तं गच्छइ ?, go0 ! पंच जोअणसहस्साइं सत्तत्तरिं च जोअणाई छत्तीसं च चोअत्तरे भागसए गच्छइ, मंडलं तेरसहिं सहस्सेहि जाव छेत्ता, जया णं भंते! चंदे अब्भंतरतच्चं मंडलं उवसंकमित्ता चारं चरै तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, go0 ! पंच जोअणसहस्साइं असीइं च जोअणाई तेरस य भागसहस्साइं तिन्नि अ एगूणवीसे भागसए गच्छइ मंडलं तेरसहिं जाव छेत्ता इति । एवं खलु एएणं उवाएणं निक्खममाणे चंदे तयाणंतराओ जाव संकममाणे 2 तिन्नि 2 जोअणाई छन्नउइंच पंचावण्णे भागसए एगमेगे मंडले मुहुत्तगैं अमिवद्धेमाणे 2 सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै । जया णं भंते ! चंदे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, go0 ! पंच जोअणसहस्साइं एगं च पणवीसं जोअणसयं औणत्तरिंच नउए भागसए गच्छि मंडलं तेरसहिं भागसहस्सेहिं सत्तहि अजाव छेत्ता इति, तया णं इहगसयस्स मणूसस्स एकतीसाए जो अणसहस्सेहिं अट्ठहि अ एगत्तीसेहिं जोअणसएहिं चन्दे चक्खुफासं हव्वमागच्छइ । जया णं भंते! बाहिराणंतरं पुच्छा, गोअमा ! पंच जोअणसहस्साइं एक एक्कवीसं जो अणसयं एक्कारस य सट्टे भागसहस्से गच्छइ मंडलं तेरसहिं जाव छेत्ता, जया णं भंते! बाहिरतच्चं पुच्छा, गोअमा! पंच जोअणसहस्साइं एगं च अट्ठारसुत्तंर जोअणसयं चोद्दस य पंचुत्तरे भागसए गच्छइ मंडलं तेरसहिं सहस्सेहिं सत्तहिं पणवीसेहिं सएहिं छेत्ता । एवं खलु एएण उवाएणं जाव संकममाणे 2 तिन्नि 2 जोअणाई छन्नौतिं च पंचावन्ने भागसए एगमेगे मंडले मुहुत्तगैं निवुद्धेमाणे 2 सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै । वृ. 'जया ण' मित्यादि, पूर्ववत्, भदन्त ! चन्द्र सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्त्तेन कियत् क्षेत्रं गच्छति ?, भगवानाह - गौतम ! पंच योजनसहस्राणि त्रिसप्ततिं च योजनानि सप्तसप्ततिं च चतुश्चत्वारिंशदधिकानि भागशतानि गच्छति, कस्य सत्का भागा इत्याह-मण्डलं प्रक्रमात् सर्वाभ्यन्तरं त्रयोदशभि सहस्र सप्तभिश्च शतैः पञ्चविंशत्यधिकैर्भागैरिश्छित्वा - विभज्यैतत् पंचसहस्रयोजनादिकं गतिपरमाणमानेतव्यं, तथाहि-- प्रथमतः सर्वाभ्यन्तरमण्डलपरिधि योजन 315089 रूपो द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं 69634669, अस्य राशेः त्रयोदशभिः सहस्रैः सप्तभिः शतैः पंचविंशत्यधिकैर्भागे हते लब्धानि पंच योजनसहस्राणि त्रिसप्तत्यधिकानि अंशाश्च सप्तसप्ततिशतानि चतुश्चत्वारिंशदधिकानि ननु यदि मण्डलपरिधिस्त्रयोदशसहस्रादिकेन भाजकेन राशिना भाज्यस्तर्हि किमित्येकविंशत्यधिकाभ्यां द्वाभ्यां शताभ्यां मण्डलपरिधिर्गुण्यते ?, उच्यते, चन्द्रस्य मण्डलपूरणकालो द्वाषष्टिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य सत्काम्नयोविंशतिरेकविंशत्यधिकशतद्वयभागाः, अस्य च भावना चन्द्रस्य Page #472 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 469 मुहूर्तभागगत्यवसरे विधास्यते, मुहूर्तानां सवर्णनार्थमेकविंशत्यधिकशतद्वयेन गुणने त्रयोविंशत्यंशप्रक्षेपे च जातं 13725, अतः समभागानयनार्थं मण्डलस्याप्येकविंशत्यधिकशतद्वयेन गुणनं स्न्ग्ग्त्मेवेति। अयंभावः यथासूर्यषष्ट्या मुहूर्तेर्मण्डलंसमापयतिशीघ्रगतित्वाद् लघुविमानगामितवाच्च तथा चन्द्रो द्वाषष्ट्या मुहूर्तेः स्त्रयोविंशत्येक विंशत्यधिक धिकशतद्वयभागैर्मंडलं पूरयति मन्दगतित्वाद् गुरुविमानगामित्वाच्च, तेन मण्डलपूर्तिकालेन मण्डलपरिधिभक्तः सन्मुहूर्तगतिं प्रयच्छतीति सर्वसम्मतं, आह-- एकविंशत्यधिकशतद्वयभागकरणे किंबीजमितिचेद्, उच्यते, मण्डलकालानयने अस्यैव छेदकराशेः समानयनात्, मण्डलकालनिरूपणार्थमिदंत्रैराशिकं-यदिसप्तदशभिशतैः मण्डलकालानयने अस्यैवछेदकराशेः समानयनात्, मण्डलकालनिरूपणार्थमिदं रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकेनमण्डलेनेतिभावः कति रात्रिन्दिवानि लभ्यन्ते?, raashitrysthaapnaa1768|18302 अत्रान्त्येन राशिनाद्विकलक्षणेनमध्यस्य राशेः 1830 रूपस्य गुणने जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि 3660 तेषामायेन राशिना 1768 रूपेण भागे हृते लब्धे द्वे रात्रिन्दिवे, शेषं तिष्ठति चतुर्विंशत्यधिकं शतं 124 तत एकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि 3720 तेषां सप्तदर्शभि शतैः अष्टषष्ट्यधिकैर्भागे हृते लब्धौ मुहूत्र्ती, शेषाः 184, अथ छेद्यच्छेदकराश्योरष्टकेनापर्तने जातः छेद्यो राशिस्त्रयोविंशति छेदकराशिरेकविंशत्यधिकशतद्वयरूप इति । अथास्य दृष्टिपथप्राप्ततामाह-'तया णं ihagayassa'ityAdi, तदा इहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहनैआभ्यां च त्रिषष्ट्यधिकाभ्यां योजनशताभ्यामेकविंशत्या च षष्टिभागैर्योजनस्य चन्द्रः चक्षुस्पर्श शीघ्रमागच्छति, अत्रोपपत्ति सूर्याधिकारे दर्शितापिकिञ्चिद्विशेषाधानाय दर्शाते, यथा सूर्यस्य सर्वाभ्यन्तरमण्डले जंबूद्वीपचक्रवालपरिधेर्दशभागीकृतस्य दश त्रिभागान् यावत्तापक्षेत्र तथास्यापि प्रकाशक्षेत्रं तावदेव पूर्वतोऽपरतश्च तस्याः चक्षुपथप्राप्ततापरिमाणमायाति, यत्तु षष्टिभागीकृतयोजनसत्कैकविंशतिभागाधिकत्वंतत्तु सम्प्रदायगम्यं, अन्यथा चन्द्राधिकारे साधिकद्वाषष्टिमुहूर्तप्रमाणमण्डलपूर्तिकालस्य छेदराशित्वेन भणनात् सूर्याधिकारे वाच्यस्य षष्टिमुहूर्तप्रमाणमण्डलपूर्तिकालरुपस्य chedraashernuppdymaantvaat| अथ द्वितीयमण्डले मुहूर्तगतिमाह-'तया णं एगमेगेणं muhutteNa'miti गम्यते, कियत् क्षेत्रंगच्छति?, गौतम! पञ्च योजनसहस्राणि सप्तसप्ततिं च योजनानिषट्त्रिंशतंच चतुःसप्तत्यधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभि सहसैः यावत्पदात् 'सत्तहि अ पणवीसेहि सएहि मिति ग्रहामु, छित्वा-विभज्य, एतत् सूत्रप्राग्भावितार्थमिति नेह पुनरुच्यते, अत्रोपपत्तिः द्वितीयचन्द्रमण्डले परिरयपरिमाणं315319 एतत्द्वाभ्यामेकविंशत्यधिकाभ्यांशताभ्यांगुण्यते जातं 69685499 एषां त्रयोदशभिः सहसैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे लब्धानि पञ्च योजनसहस्राणि सप्तत्यधिकानि 5077, शेष षटत्रिशच्छतानि चतुःसप्तत्यधिकानि भागानां 13725 360/13725 Page #473 -------------------------------------------------------------------------- ________________ 470 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/275 अथ तृतीयं 'जया Na'mityAdi, यदा भदन्त ! चन्द्रः अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारंचरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति?, गौतम ! पञ्च योजनसहस्राणि अशीति च योजनानि त्रयोदश च भागसहस्राणि त्रीणि च एकोनत्रिंशदधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहनैरित्यादि पूर्ववत्, अत्रोपपत्तिर्यथा-अत्र मण्डले परिरयः 315549 एतद् द्वाभ्यामेकविंशत्यधिकाभयां शताभ्यां गुण्यते जातं 69736329, एषां त्रयोदशभिः सहस्र सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हृते लब्धानि पञ्च सहस्राण्यशीत्यधिकानि 5080, शेषं त्रयोदश सहस्राणि त्रीणि शताण्येकोनत्रिंशदधिकानि भागानां 13329/... ____ अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं खलु eeNa'mityAdi, पूर्ववत्, निष्क्रामन् चन्द्रस्तदनन्तरात्यावतशब्दात् मण्डलात्तदनन्तरंमण्डलं संक्रामन् 2 त्रीणि 2 योजनानिषन्नवतिं च पञ्चपञ्चाशदधिकानि भागशतान्येकैकस्मिन् मण्डले मुहूर्तगतिभिवर्द्धयन् 2 सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, कथमेतदवसीयत इति चेत्, उच्यते, प्रतिचन्द्रमण्डलं परिरयवृद्धिढे शते त्रिंशदधिके, अस्य च त्रयोदशसहनदिकेन राशिना भागे ते लब्धानि त्रीणि योजनानिशेषं षन्नवति पञ्चपञ्चाशदधिकानि भागशतानि 3 9655/,,, अथ पश्चानुपूर्व्या पृच्छति-'जया णमित्यादि, यदा भदन्त ! चन्द्रः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रंगच्छति?, गौतम! पञ्चयोजनसहस्राणि एकंचपञ्चविंशत्यधिकंयोजनशतमेकोनसप्ततिं च नवधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिर्भागसहनैः सप्तभिश्च यावच्छब्दात् पञ्चविंशत्यधिकैः शतैर्विभझायष अत्रोपपत्ति-अत्रमण्डले परिरयपरिमाणं318315 एतद् द्वाभ्यामेकविंसत्यधिकाभ्यांशताभ्यांगुण्यते जातं70347615एषांत्रोयदशभिःसहनेःसप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हृते लब्धानि 5125 शेषं भागा 6990/... ____ अथात्र मण्डले दृष्टिपथप्राप्ततामाह-'तया णमिति, तदा-सर्वबाह्यमण्डलचरणकाले इहगतानांमनुष्याणामेकत्रिंशता योजनसहनैः अष्टभिश्चैकत्रिंशदधिकैः योजनशतैश्चन्द्रश्चक्षुस्पर्श शीघ्रमागच्छति, अत्र सूर्याधिकारोक्तं 'तीसाए सहिभाए इत्यधिकंमन्तव्यं, उपपत्तिस्तु प्राग्वत्, अथ द्वितीयं मण्डलं-'जया णमित्यादि, यदा भदन्त ! सर्वबाह्यानन्तरं द्वितीयमित्यादि प्रश्नः प्राग्वत्, गौतम! पञ्च योजनसहस्राणि एकंचैकविंशत्यधिकंयोजनशतं एकादशचषष्ट्यधिकानि भागसहस्राणि गच्छति, मण्डलं त्रयोदशभिर्यावतपदात् सहन सप्तभिः शतैः पञ्चविंशत्यधिकैः छित्वा, अत्रोपपत्ति-अत्रमण्डले परिरयः 318085 एतद् वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं70296785 एषां 13725 एभिर्भागे हृते लब्धं 5121 शेषं 1060, अथ तृतीयं-'जया ण मित्यादि, प्रश्नः प्राग्वत्, गौतम ! पञ्च योजनसहस्राण्येकं चाष्टादशाधिकं योजनशतं चतुर्दश च पञ्चाधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहनै सप्तभिः शतैः पञ्चविंशत्यधिकैः छित्वा, अत्रोपपत्ति-अत्रमण्डले परिरयप्रमाणं 317855 एतद्धाभ्यामेकविंशत्यधिकाभ्यांशताभ्यां गुण्यतेजातं70245955 एषां 13725 एभिर्भागे हृते लब्धं 5118शेष भागा405/-... अथ चतुर्थादिमण्डलेष्वतिदेशमाह-'एवं khalu'ityAdi, एतेनोपायेन यावच्छब्दात् 'पविसमाणेचंदे तयानंतराओ मंडलाओ तयनंतरं मंडल मिति ग्राह्यं, 13725 Page #474 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 471 संक्रामन् 2 त्रीणि योजनानि षन्नवतिंच पञ्चपञ्चाशदधिकानि भागशतानि एकैकस्मिन् मण्डले मुहूर्तगतिं निवर्द्धयन् 2 सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति, उपपत्ति पूर्ववत्, अत्र सर्वाभ्यन्तरसर्वबाह्यचन्द्र- मण्डलयोईष्टिपथप्राप्तता दर्शिता, शेषमण्डलेषु तु सा अत्र ग्रन्थे चन्द्रप्रज्ञप्तिबृहतक्षेत्रसमासवृत्यादिषु च पूर्वै क्वापि न दर्शिता तेनात्र नदीत इति । __अथ नक्षत्राधिकारः, तत्राष्टौ द्वाराणियथामण्डलसङ्ख्याप्ररूपणा 1 मण्डलचारक्षेत्रप्ररूपणा 2 अभ्यन्तरादिमण्डलास्थायिनामष्टाविंशतेनक्षत्राणां परस्परमन्तरनिरूपणा 3 नक्षत्रविमानानामायामादिनिरूपणं 4 नक्षत्रमण्डलानां मेरुतोऽबाधानिरूपणं 5 तेषामेवायामादिनिरूपणं 6 मुहूर्तगतिप्रमाणनिरूपणं 7 नक्षत्रमण्डलानां चन्द्रमण्डलैः समवतारनिरूपणं 8 / तत्रादौ मण्डलसङ्ख्याप्ररूपणाप्रश्नमाह मू. (276) कैणं भंते ! नक्खत्तमण्डपापं0?, गोअमा! अठ्ठ नक्खत्तमण्डला pa01 जंबुद्दीवे दीवे केवइअंओगाहित्ता केवइआ नक्खत्तमंडला पन्नत्ता?, गोअमा! जंबुद्दीवे दीवे असीअं जोअणसयं ओगाहेत्ता एत्थ णं दो नक्खत्तमंडला पन्नत्ता, लवणे णं समुढे केवइअं ओगाहेत्ता केवइआ नक्खत्तमंडला pa0 go0 ! तिन्नि तीसे जोअणसए ओगाहित्ता एत्थ णं छ नक्खत्तमंडला pa0, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे लवणसमुहे अठ्ठ नक्खत्तमंडला भवंतीतिमक्खायमिति 2 / सव्वन्भंतराओ णं भंते ! नक्खत्तमंडलाओ केतइआए अबाहाए सव्वबाहिरए नक्खत्तमंडले pa0 go0 पंचदसुत्तरे जोअणसए अबाहाए सव्वबाहिरए नक्खत्तमंडे pa0 नक्खत्तमंडलस्सणं भंते ! नक्खत्तमंडलस्स य एस णं केवइआए अबाहाए अंतरे pa0 go0 दो जोअणाइं अबाहाए अंतरे पन्नत्ते 3 / नक्खत्तमंडलेणंभंते! केवइअंआयामविक्खम्भेणं केवइअंपरिक्खेवेणं केवइअंबाहल्लेणं pa0 go0! गाउअं आयामविक्खम्भेणंतं तिगुणं सविसेसंपरिक्खेवेणं अद्धगाउअंबाहल्लेणंप0 जंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वब्भंतरे नक्खत्तमंडले पन्नते?, गोअमा! चोयालीसं जोअणसहस्साइं अट्ठय वीसे जोअणसए अबाहाए सव्वभंतरे नक्खत्तमंडले पन्नतेइति, जंबुद्दीवेणं भंते! दीवेनंदरस्सपब्वयस्स केवइआएअबाहाए सब्बबाहिरए नक्खत्तमंडले पन्नते?, गोअमा ! पणयालीसं जोअणसहस्साइं तिन्नि अ तीसे जोअणसए अबाहाए सव्वबाहिरए नक्खत्तमंडले पन्नत्ते इति 5 / / सव्वब्भंतरे नखत्तमंडले केवइअंआयामविक्खंभेणं केवइअंपरिक्खेवेणं paM0?, go0 नवनौतिं जोअणसहस्साइं छच्चचत्ताले जोअणसए आयामविक्खंभेणं तिन्नि अ जोअणसयसहस्साइं पन्नरस सहस्साइं एगूणनवतिं च जोअणाइं किंचिविसेसाहिए परिक्खेवेणं पन्नत्ते, सव्वबाहिरएणं भंते! नक्खत्तमंडले केवइअंआयामविक्खंभेणं pa0 go0 एगंजोअणसयसहस्सं छच्च सट्टे जोअणसए आयामविक्खंभेणं तिन्नि अजोअणसयसहस्साइं अट्ठारस य सहस्साइंतिन्नि अ पन्नरसुत्रे जोअणसए परिक्खेवेणं, जया णं भंते! नक्खत्ते सव्वभंतरमंडलं उवसंकमित्ता चारं चरै तया णं एगमगेणं मुहत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा ! पंच जोअणसहस्साइं दोन्नि य पन्नढे जोअणसए अट्ठास्स य भागसहस्से दोन्नि अ तेवढे भागसए Page #475 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 7/276 472 गच्छइ मंडलं एक्कवीसा ए भागसहस्सेहिं नवहि अ सट्टेहिं सएहिं छेत्ता । जया णं भंते! नक्खत्ते सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोयमा ! पंच जोअणसहस्साइं तिन्नि अ एगूणवीसे जोअणसए सोलस य भागसहस्सेहिं तिन्नि अ पन्नट्टे भागसए गच्छइ, मंडलं एगवीसाए भागसहस्सेहिं नवहि अ सट्टेहिं सएहिं छेत्ता, एते णं भंते! अट्ठ नक्खत्तमंडला कतिहिं चंदमंडलेहिं समोअरंति go0 ! अठ्ठहिं चंदमंडलेहिं समोअरंति, तंजहा पढमे चंदमंडले ततिए छठ्ठे सत्तमे अठ्ठमे दसमे इक्कारसमे पन्नरसमे चंदमंडले, एगमेगेणं भंते! मुहुत्ते केवइआई भागसयाइं गच्छइ ?, go0 ! जं जं मंडलं उवसंकमित्ता चारं चरै तस्स 2 मंडलपरिक्खेवस्स सत्तरस अठ्ठे भागसए गच्छइ, मंडलं सयसहस्सेणं अठ्ठानउइए अ सएहिं छेत्ता इति । एगमेगेणं भंते! मुहुत्तेणं सूरिए केवइआई भागसयाइं गच्छइ ?, गोअमा ! जं जं मंडलं उवसंकमित्ता चारं चरै तस्स 2 मंडलपरिक्खेवस्स अठ्ठारसतीसे भागसए गच्छइ, मंडलं सयसहस्सेहिं अठ्ठाणततीएस सएहिं छेत्ता, एगमेगेणं भंते! मुहुत्तेणं नक्खत्ते केवइआई भागसयाइं गच्छइ ?, go0 ! जं जं मंडलं उवसंकमित्ता चारं चरै तस्स तस्स मंडलपरिक्खेवस्स अट्ठारस पणतीसे भागसए गच्छइ मंडलं सयसहस्सेणं अठ्ठाणउईए अ सएहिं छेत्ता । वृ. 'कै णं भंते!' इत्यादि, कति भदन्त ! नक्षत्रमण्डलानि प्रज्ञप्तानि ?, गौतम ! अष्ट नक्षत्र मण्डलानि प्रज्ञप्तानि, अष्टाविंशतेरपि नक्षत्राणां प्रतिनियतस्वस्वमण्डलेष्वेतावत्स्वेव सञ्चरणात्, यथा चैतेषु सञ्चरणं तथा निरूपयिष्यति एतदेव क्षेत्रविभागेन प्रश्नयति- जंबूद्वीपे द्वीपे कियत्क्षेत्रमवगाह्य कियन्ति नक्षत्रमण्डलानि प्रज्ञप्तानि ?, गौतम ! जंबूद्वीपे द्वीपे अशीतंअशीत्यधिकं योजनशतमवगाह्यात्रान्तरे द्वे नक्षत्रमण्डले प्रज्ञप्ते, लवणसमुद्रे कियदवगाह्य कियन्ति नक्षत्रमण्डलानि प्रज्ञप्तानि ?, गौतम ! लवणसमुद्रे त्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्यात्रान्तरे षट् नक्षत्रमण्डलानि प्रज्ञप्तानि अत्रोपसंहारवाक्येनोक्तसङ्ख्यां मीलयति एवमेव सपूर्वापरेण जंबूद्वीपे द्वीपे लवणसमुद्रे चाष्टौ नक्षत्रमण्डलानि भवन्ति इत्याख्यातं, मकारोऽत्रागमिकः । अथ मण्डलचारक्षेत्रप्ररूपणा - 'सव्वब्भन्तरा' इत्यादि, सर्वाभ्यन्तराद् भदन्त ! नक्षत्रमण्डलात् कियत्या अबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तम् ?, गौतम ! पञ्चदशोत्तराणि योजनशतान्यबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तं, इदं च सूत्रं नक्षत्रजात्यपेक्षया बोद्धव्यं, अन्यथा सर्वाभ्यन्तरमण्डलस्थायिनामभिजिदादिद्वादशनक्षत्राणामवस्थितमण्डलकत्वेन सर्वबाह्यमण्डलस्यैवाभावात्, तेनायमर्थ सम्पन्नः - सर्वाभ्यन्तरनक्षत्रमण्डलजातीयात् सर्वबाह्यं नक्षत्रमण्डलजातीयं इयत्या अबाधया प्रज्ञप्तमिति बोध्यं । अथाभ्यन्तरादिमण्डलस्थायिनामष्टाविंशतेर्नक्षत्राणां परस्परमन्तरनिरूपणा - 'नक्खत्त' - इत्यादि, नक्षत्रमण्डलस्य- नक्षत्रविमानस्य नक्षत्रविमानस्यच भदन्त ! कियत्या अबाधया अन्तरं प्रज्ञप्तम् ?, गौतम ! द्वे योजने नक्षत्रविमानस्य नक्षत्रविमानस्य चाबाधयाऽन्तरं प्रज्ञप्तम्, अयमर्थः- अष्टास्वपि मण्डलेषु यत्र 2 मण्डले यावन्ति नक्षत्राणां विमानानि तेषामन्तरबोधकमिदं सूत्रं, यथा अभिजिन्नक्षत्रविमानस्य श्रवणनक्षत्रविमानस्य च परस्परमन्तरं द्वे योजने, न तु नक्षत्रसत्कसर्वाभ्यन्तरादिमण्डलानामन्तरसूचकं, अन्यथा नक्षत्रमण्डलानां Page #476 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 473 वक्ष्यमाणचन्द्रमण्डलसमवतारसूत्रेण सह विरोधात् । अथ नक्षत्रविमानानामायामादिप्ररूपणा - 'नक्खत्त' इत्यादि नक्षत्रमण्डलं भदन्त ! कियदायामविष्कम्भाभाभ्यां कियत् परिक्षेपेण कियद्वाहलयेन - उच्चैस्त्वेन प्रज्ञप्तम् ?, गौतम ! गव्युतमायामविष्कम्भाभ्यां तत्त्रिगुणं सविशेषं परिक्षेपेण अर्द्धक्रोशं बाहल्येन प्रज्ञप्तमिति । सम्प्रत्येषामेव मेरुमधिकृत्याबाधाप्ररूपणा - 'जंबुद्दीवे' त्ति जंबूद्वीपे भदन्त ! द्वीपे मंदरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तम्, उपप्तिस्तु सूर्याधिकारे निरूपिता, अथ बाह्यमण्डलाबाधां पृच्छति - 'जंबुद्दीवे' त्ति, जंबूद्वीपे भदन्त ! द्वीपे मंदरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तम् ?, गौतम ! पंचचत्वारिंशद्योजनसहस्राणि त्रीणि च त्रिंशदधिकानि योजनशतान्यबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तम्, उपपत्तिस्तु प्राग्वत् । अथ एतेषामेवायामादिनिरूपणम्- 'सव्वमन्तरेण' मित्यादि, प्राग्वत्, अथ सर्वबाह्यमण्डलं पृच्छति - 'सव्वबाहिरए' इत्यादि, प्राग्वत्, मध्यमेषु षट्सु मंडलेषु तु चन्द्रमंडलानुसारेणायामविष्कम्भपरिक्षेपाः परिभाव्याः, अष्टावपि नक्षत्रमंडलानि चन्द्रमंडले समवतरन्तीति भणिष्यमाणत्वात् अथ मुहूर्त्तगतिद्वारम् -'जया णमित्यादि, यदा भदन्त ! नक्षत्रं सर्वाभ्यन्तरमंडलमुपसंक्रम्य चारं चरति तदैकैकेन मुहूर्तेन कियत्क्षेत्रं गच्छति ?, नक्षत्रमित्यत्र जात्यपेक्षयैकवचनं, अन्यथाऽभ्यन्तरमंडलगतिचन्तायां द्वादशानामपि नक्षत्राणां संग्रहाय बहुवचनस्यौचित्यात्, गौतम ! पञ्च योजनसहस्राणि द्वे च पञ्चषष्ट्यधिके योजनशते अष्टादश च भागसहस्राणि द्वे च त्रिषष्ट्यधिकभागशते गच्छति, मंडलमेकविंशत्या भागसहस्नर्नवभिश्च षष्ट्यधिकैः शतैः छित्वा इति, अत्रोपपत्ति-इह नक्षत्रमंलकाल एकोनषष्टिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य सप्तषष्ट्यधिकत्रिशतभागानां त्रीणि शतानि सप्तोत्तराणीति, अयं च नक्षत्राणां मुहूर्त्तभागो गत्यवसरे भावयिष्यते, इदानी - मेतदनुसारेण मुहूर्तगतिश्चिन्त्यते तत्र रात्रिन्दिवे त्रिंशन्मुहूर्त्ताः तेषु उपरितना एकोनत्रिंशन्मुहूर्त्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्तानां ततः सवर्णनार्थं त्रिभि शतैः सप्तषष्ट्याऽधिकैः गुणयित्वा उपरितनानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते जातान्येकविंशतिसहस्राणि नव शतानि षष्ट्यधिकानि अयं च प्रतिमंडलं परिधेः छेदकराशि, तत्र सर्वाभ्यन्तरमंडलपरिधिः 315089, अयं च योजनात्मको राशिर्भागात्मकेन राशिना भजनार्थं त्रिभिः सप्तषष्ट्यधिकैः शतैः गुण्यते, जातं 115637663, अस्य राशेरेकविंशत्या सहस्त्रैः नवभिः शतैः षष्ट्यधिकैर्भागे हृते लब्धानि 5265 शेषं 18263/ भागाः, एतावती सर्वाभ्यन्तरमंडलेऽभिजिदादीनां द्वादशनक्षत्राणां मुहूर्त्तगतिः । अथ बाह्ये नक्षत्रमंडले मुहूर्त्तगतिं पृच्छति - 'जयाण' मित्यादि, यदा भदन्त ! नक्षत्रं सर्वबाह्यं मण्डलं उपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, अत्राप्येकवचनं प्राग्वत्, गौतम ! पञ्च योजनसहस्राणि त्रीणि चैकोनविंशत्यधिकानि योजनशतानि षोडश च भागसहस्राणि त्रीणि च पञ्चषष्ट्यधिकानि भागशतानि गच्छति मण्डलमेकविंशत्या भागसहसैर्नवभिश्च षष्ट्यधिकैः शतैः छित्वा इति, अत्रोपपत्तिः - अत्र मण्डले परिधिः 318315, अयं त्रिभिः सप्तषष्ट्यधिकैः शतैः गुण्यते जातं 116821605, अस्य राशेरेकविंशत्या सहस्रैर्नवभिः 21960 Page #477 -------------------------------------------------------------------------- ________________ 474 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/276 शतैः षष्ट्यधिकैः भागे लब्धानि 5319 योजनानि शेषं 16365/.....भागाः, एतावती सर्वबाह्ये नक्षत्रमण्डले मृगशीर्षप्रभृतीनामष्टानां नक्षत्राणांमुहूर्तगि, उक्ता तावत्सर्वाभ्यन्तरसर्वबाह्यमण्ड- ; लवर्तिनांनक्षत्राणामुहूर्तगति, अथ नक्षत्रतारकाणामवस्थितमण्डलकत्वेन प्रतिनियतगतिकत्वेन चावशिष्टेषु षट्सु मण्डलेषु मुहूर्तगतिपरिज्ञानं दुष्करमिति तत्कारणभूतं मण्डलपरिज्ञानं कर्तुं नक्षत्रमण्डलानांचन्द्रमण्डलेषुसमवतारप्रश्नमाह-एतानि भदन्त! अष्टौ नक्षत्रमण्डलानि कतिषु चन्द्रमण्डलेषुसमवतरन्तिअन्तर्भवन्ति, चन्द्रनक्षत्राणांसाधारणमण्डलानिकानीत्यर्थः, भगवानाहगौतमाष्टासुचन्द्रमण्डलेषु समवतरन्ति, तद्यथा-प्रथमे चन्द्रमण्डले प्रथमंनक्षत्रमण्डलं, चारक्षेत्रसञ्चारिणामनवस्थितचारिणांचसर्वेषांज्योतिष्काणां जंबूद्वीपेऽशीत्यधिकयोजनशतमवगायैव मण्डलप्रवर्तनात्, तृतीयेचन्द्रमण्डले द्वितीयं, एतेच द्वेजंबूद्वीपे, षष्ठे लवणे भाविनि चन्द्रमण्डले तृतीयं, तत्रैव भाविनि सप्तमे चतुर्थं अष्टमे पञ्चमं दशमे षष्ठं एकादशे सप्तमं पञ्चदशेऽष्टमं शेषाण तु द्वितीयादीनि सप्त चन्द्रमण्डलानि नक्षत्रैविरहितानि, तत्र प्रथमे चन्द्रमण्डले द्वादश नक्षत्राणि, तद्यथा-अभिजिच्छ्रवणो धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा रेवती अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वातिश्च, द्वितीये पुनर्वसु मघा च, तृतीये कृत्तिका, चतुर्थे रोहिणी चित्राच, पञ्चमे विशाखाषष्ठे अनराधा सप्तमे ज्येष्ठा अष्टमे मृगशिरः आर्द्रापुष्यः अश्लेषा मूलो हस्तश्च, पूर्वाषाढोत्तराषाढयोद्धे द्वे तारे अभ्यन्तरतो द्वे वे बाह्यत इति, एवं स्वस्वमण्डलावतारसत्कचन्द्रमण्डलपरिध्यनुसारेण प्रागुक्तरीत्याद्वितीयादीनामपि नक्षत्रमण्डलानां मुहूर्तगति परिभावनीया, उक्ता प्रतिमण्डलं चन्द्रादीनां योजनात्मिका मुहूर्तगति, अथ तेषामेव प्रतिमण्डलं भागात्मिकां मुहूर्तगतिं परिभावनीया, उक्ता प्रतिमण्डलं चन्द्रादीनां योजनात्मिका मुहूर्तगति, अथ तेषामेव प्रतिमण्डलं भागात्मिकां मुहूर्तगतिं prshnyti। "एगमेगेण मित्यादि, एकैकेन भगवन् ! मुहूर्तेन चन्द्रः कियन्ति भागशतानि गच्छति?, गौतम! यद्यन्मण्डलमुपसंक्रम्य चारं चरति तस्य तस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य सप्तदश शतान्यष्टषष्टिभागैरधिकानि गच्छति, मण्डलपरिक्षेपमेकेन लक्षणाष्टनवत्याचशतैः छित्वा-विभज्य, इयमत्र भावना-इह प्रथमतश्चन्द्रस्य मंडलकालो निरूपणीयस्तदनन्तरं तदनुसारेण मुहूर्तगतिपरिमाणंभावनीयं, तत्रमंडलकालनिरूपणार्थमिदंत्रैराशिकं-यदि सप्तदशभिः शतैरष्टषष्ट्यधिकैः सकलयुगवतिभिरर्द्धमंडलैश्चन्द्रद्वयापेक्षयातुपूर्णमंडलैरष्टादशशतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमंडलाभ्यामेकेन मण्डलेनेति भाव्ः। कति रात्रिन्दिवानि लभ्यन्ते ?, राशित्रयस्थापना अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि तेषामादि- राशिना भागहरणं लब्धे द्वे रात्रिन्दिवेशेषं तिष्ठति चतुर्विंशत्यधिकंशतंतत्रैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि तेषां सप्तदशभिशतैः अष्टषष्ट्यधिकैर्भागे हते लब्धो द्वौ मुहूतौ, ततः छेद्यच्छेदकराश्योरष्टकेनापवर्तनाजातः छेद्यो राशिस्त्रयोविंशतिछेदकराशिट्टै शतेएकविंशत्यधिकेआगतं मुहूर्तस्यैकविंशत्य-धिकशतद्वयभागास्त्रयोविंशति2, एतावताकालेन द्वेअर्द्धमंडले परिपूर्णेचरति, किमुक्तंभवति ? एतावताकालेनपरिपूर्णमेकंमंडलं cndrshcrti|tdevN Page #478 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 475 चन्द्रमण्डलकालप्ररूपणा, अथैतदनुसारेण मुहूर्तगति, तत्र ये द्वे रात्रिन्दिवे ते मुहूर्त- करणार्थं त्रिंशता गुण्येते, जाताःषष्टिर्मुहूर्ताः उपरितनयोर्द्वयोः क्षेपेजाताद्वाषष्टिः, एषां सवर्णनार्थं द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते, गुणयित्वा चोपरितनांशत्रयोविंशति प्रक्षिप्यते, जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानीति, एतदेकमण्डलकालगत- मुहूर्त - सत्कैकविंशत्यधिकशतद्वयभागानांपरिमाणं, ततौराशिककरणं, यदि त्रयोदशभिःसहस्रः सप्तभिः शतैः पञ्चविंशत्यधिकैरेकविंशत्यधिकशतद्वयभागानांमंडलभागाएकंशतसहस्रमष्टानव-तिशतानि लभ्यन्ते तत एकेन मुहूर्तेन किं लभामहे? इहाद्यो राशिर्मुहूर्तगतैकविंशत्यधिकशतद्वयभागस्वरूपस्ततः सवर्णनार्थमन्त्यो राशिरेकलक्षणोद्वाभ्यां शताभ्यामेकविंशत्यधि-काभ्यांगुण्यते, जाते द्वेशते एकविंशत्यधिके, ताभ्यां मध्यो राशिगुण्यते, जाते द्वेकोटयौ द्विचत्वारिं-शल्लक्षाः पञ्चषष्टि सहस्राण्यष्टौ शतानि, तेषांत्रयोदशभिःसहःसप्तभिःशतैः पञ्चविंशत्यधिकैर्भागो ह्रियते, लब्धानि सप्तदशशतान्यष्ट- षष्ट्यधिकानि, एतावतोभागान्यत्रतत्र वा मण्डले चन्द्रोमुहूर्तेन गच्छति, अयमर्थः इहाष्टाविंशत्या नक्षत्रैः स्वगत्या स्वस्वकालपरिमाणेन क्रमशो यावत् क्षेत्रबुध्या व्याप्यमानं सम्भाव्यते तावदेकमर्द्धमण्डलमुपकल्प्यते, एतावतप्रमाणमेव द्वितीयमर्द्धमण्डलं द्वितीयाष्टाविंशतिनक्षत्रसत्कत्तद्भागञ्जनितमित्येवंप्रमाणबुद्परिकल्पितमेकमण्डलश्छेदो ज्ञातव्यः एकं लक्षं परिपूर्णानि चाष्टानवतिशतानि, कथमेतस्योत्पत्तिरिति चेत्, उच्यते, इह त्रिविधानि नक्षत्राणि, तद्यथा-समक्षेत्राण्यर्द्धक्षेत्राणि व्यर्धक्षेत्राणि च, इह यावत्प्रमाणं क्षेत्रमहोरात्रेण गम्यते सूर्येण तावप्रमाणं चन्द्रेण सह योगं यानि नक्षत्राणि गच्छंति तानि समक्षेत्राणि, समं-अहोरात्रप्रमितं क्षेत्रं येषां तानि समक्षेत्राणीति व्युत्पत्तेः, तानि च पञ्चदश, तद्यथा-श्रवणं धनिष्ठा पूर्वभद्रपदा रेवती अश्वनी कृत्तिका मृगशिरः पुष्यो मघा पूर्वाफाल्गुनी हस्तः चित्रा अनुराधा मूलः पूर्वाषाढा इति, तथा यानि अर्द्धमहोरात्रप्रमितस्य क्षेत्रस्य चन्द्रण सह योगमश्रुवते तान्यर्द्धक्षेत्राणि, अर्धार्द्धप्रमाणं क्षेत्रं येषां तान्यर्द्धक्षेत्राणीति व्युत्पत्तिभावात्, तानि च षट्, तद्यथा-शतभिषक् भरणी आर्द्राअश्लेषास्वातिज्येष्ठेति, तथा द्वितीयमर्द्धयस्य तद्व्यर्द्ध सार्द्धमित्यर्थः, व्यर्द्धार्द्धनाधिकं क्षेत्रमहोरात्रप्रमितं चन्द्रयोग्यं येषां तानि व्यर्द्धक्षेत्राणि, तान्यपि षट् । तद्यथा-उत्तरभद्रपदोत्तरफल्गुनी उत्तराषाढा रोहिणी पुनर्वसु विशाखा चेति, तत्रेह सीमापरिमाणचिन्तायामहोरात्रः सप्तषष्टिभागीकृतः परिकल्प्यते इति समक्षेत्राणांप्रत्येकं सप्तषष्टिभागाः परिकल्प्यन्ते, अर्द्धक्षेत्राणां त्रयस्त्रिंशद च, द्व्यर्द्धक्षेत्राणां शतमेकमद्धं च, अभिजिन्नक्षत्रस्यैकविंशति सप्तषष्टिभागाः, समक्षेत्राणि नक्षत्राणि पञ्चदशेति सप्तषष्टि पञ्चदशभिर्गुण्यते, जातं सहस्रपञ्चोत्तरं, अर्द्धक्षेत्राणि षडिंति सार्धात्रयम्रशत्षड्भिर्गुण्यते जाते द्वेशते एकोत्तरे, व्यर्द्धक्षेत्राण्यपि षट् ततः शतमेकमद्धं च षड्भिर्गुणितं जातानि षट् शतानि व्युत्तराणि, अभिजिन्नक्षत्रैकविंशति, सर्वसंङ्ख्यया जातान्यष्टादश शतानि त्रिंशदधिकानि, एतावदभागपरिमाणमेकमर्द्धमंडलमेतावदेव द्वितीयमपीति त्रिंशदधिकान्यष्टादशशतानि द्वाभ्यां गुण्यन्ते जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि , एकैकस्मिन्नहोरात्रे किल त्रिंशन्मुहूर्त्ता इति प्रत्येकमेतेषु षष्ट्यधिकषटत्रिंशच्छतसङ्खयेषु भागेषु त्रिंशदभागकल्पनायां त्रिंशता गुण्यन्ते, Page #479 -------------------------------------------------------------------------- ________________ 476 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/276 जातमेकशतसहस्रमष्टानवति शतानि, तदेवं मंडलच्छेदपरिमाणमभिहितं, ननु यानि नक्षत्राणि यन्मण्डलस्थायीनि तेषांतन्मंडलेषु चन्द्रादियोगयोग्यमंडलभागस्थापनं युक्तिमत् न तु सर्वेष्वपि मंडलेषुसर्वेषांभागकल्पनमितिचेत्, उच्यते, नहि नक्षत्राणां चन्द्रादिभिर्योगो नियते दिने नियते देशे नियतवेलायामेव भवतिकिन्त्वनियतदिनादौतेनतत्तन्मंडलेषु तत्तन्नक्षत्र-सम्बन्धिसीमाविष्कम्भे चन्द्रादिप्राप्तौ सत्यां योगः सम्पद्यत इति, मंडलच्छेदश्च सीमाविष्कम्भादौ स्प्त्योज्ञ्ः। अथ सूर्यस्य भागात्मिकां गतिं प्रश्नयन्त्राह-"एगमेगेणं भंते!' इत्यादि, एकैकेन भगवन् मुहूर्तेन सूर्य कियन्ति भागशतानि गच्छति?, गौतम ! यद्यन्मण्डलमुपसक्रम्य चारं चरति तस्य तस्य मंडलसम्बन्धिनः परिक्षेपस्याष्टादश भागशतानि त्रिंशदधिकानिगच्छति, मण्डलंशतसहस्रणाटानवत्याचशतैः छित्वा, कथमेतदवसीयत इति चेत्?, उच्यते, त्रैराशिककरणात्, तथाहि-षष्ट्या मुहूतैरेकं शतसहस्रमष्टानवति शतानि मंडलभागाना लभ्यन्ते ततः एकेन मुहूर्तेन कति भागान् लभामहे, अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनं, जातःसतावानेव, एकेन गुणितं तदेवभवतीतिवचनात्, ततस्तस्यायेन राशिना षष्टिलक्षणेन भागो ह्रियते, लब्धान्यष्टादश शतानि त्रिंशदधिकानि, एतावतोभागान्मण्डलस्य सूर्य एकैकेनमुहूर्तेन गच्छति, अथ नक्षत्राणांभागात्मिका गतिप्रश्नयनाह- 'एगमेगेण मित्यादि, प्रश्नसूत्रंसुगम, उत्तरसूत्रेतुगौतम! यद्यदात्मीयमात्मीयं प्रतिनियतं मण्डलमुपसंक्रम्य चारं चरति तस्य तस्यात्मीयस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परिधेरष्टा-दशभागशतानि पञ्चत्रिंशदधिकानिगच्छति, मण्डलंशतसहस्रेणाष्टनवत्या चशतैः छित्वा, इहापि प्रथमतो मण्डलकालोनिरूपणीयस्ततस्तदनुसारेणैव मुहूर्तगतिपरिमाणभावना, तत्र मण्डलकालप्रमाणचिन्तायां इदं त्रैराशिकं यद्यष्टादशभि शतैः पञ्चत्रिंशदधिकैः सकलयुगवर्तिभिरर्द्धमण्डलैर्द्धितीयाष्टाविंशतिनक्षत्रापेक्षया तु पूर्णमण्डलैरित्यर्थः अष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानांलभ्यन्तेततोद्वाभ्यामर्द्धम्णडलाभ्यामेकेन परिपूर्णेन मण्डलेनेति भावः किं लभामहे? __अत्रान्त्येन राशिनामध्यराशेर्गुणनंजातानिषटत्रिंशच्छतानिषष्ट्यधिकानि, तत आयेन राशिनालक्षणेन भागहरणंलब्धमेकंरात्रिन्दिवं,शेषाणितिष्ठन्त्यष्टादशशतानि पञ्चविंशत्यधिकानि, ततो मुहूर्तान- यनार्थमेतानि त्रिंशता गुण्यन्ते, जातानि चतुःपञ्चाशत्सहस्राणि सप्त शतानि पञ्चाशदधिकानि , तेषामष्टादशभिः शतैः पञ्चत्रिंशदधिकैर्भागे हृते लब्धा एकोनत्रिंशन्मुहूर्ताः, ततः शेषच्छेद्यच्छेदकराश्योः पञ्चकेनापवर्तना जात उपरितनो राशिस्त्रणि शतानि सप्तोत्तराणि छेदकराशिस्त्रणि शतानि सप्तषष्ट्यधिकानि , तत आगतमेकं रात्रिन्दिवमेकस्य च रात्रिन्दिवस्यैकोनत्रिंशन्मुहूर्ताः एकस्य च मुहूर्तस्य सप्तषष्ट्यधिकत्रिशतभागानांत्रीणिशतानि सप्तोत्तराणि इदानीमेतदनुसारेण मुहूर्तगतिपरिमाणं चिन्त्यते, तत्र रात्रिन्दिवे त्रिंशन्मुहूर्ताः तेषु उपरितना एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्तानां ततः सा सवर्णनाथ त्रिभिः शतैः षष्ट्यधिकैर्गुण्यते, गुणयित्वा चोपरितनानि त्रीणिशतानि सप्तोत्तराणिप्रक्षिप्यन्तेजातान्येकविंशति सहस्राणिनव शतानिषष्ट्यधिकानि, ततस्तैराशिक-यदि मुहूर्तगतसप्तषष्ट्यधिकत्रिशतभागानामेकविंशत्या सहसैः नवभिः शतैः षष्ट्यधिकैरेकं शतसहस्रमष्टानवतिशतानिमण्डलभागानांलभ्यन्ते ततएकेन मुहूर्तेन किं लभामहे? अत्राद्योराशिर्मुहूर्तगतसप्तषष्ट्यधिकत्रिशतभागरूपस्ततोऽन्त्योऽपि Page #480 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 477 राशिस्त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुण्यते जातानि त्रीण्येव शतानि सप्तषष्ट्यधिकानि तैर्मध्यो राशिगुण्यते जाताश्चतस्रः कोट्यो द्वेलक्षे षन्नवति सहस्राणिषट्शतानि, तेषामाद्येन राशिना एकविंशतिसहस्राणिनवशतानिषष्ट्यधिकानि इत्येवंरूपेण भागो हियते, लब्धान्यष्टादशशतानि पञ्चत्रिंशदधिकानि, एतावतो भागानक्षत्रं प्रतिमुहूर्त गच्छति, इदं च भागात्मकं गतिविचारणं चन्द्रादित्रयस्य यथोत्तरं गतिशीघ्रत्वे सप्रयोजनं, तथाहि सर्वेभ्यो नक्षत्राणि शीघ्रगतीनि, मण्डलस्योक्तागीकृतस्य पञ्चत्रिंशदधिकाष्टादशशतभागानामेकैकस्मिन् मुहूर्तेआक्रमणात्, तेभ्यो मन्दगतयः सूर्या, एकैकस्मिन् मुहूर्ते त्रिंशदधिकाष्टादशभागानामाक्रमणात्, तेभ्यश्चन्द्रा मन्दगतयः एकैकस्मिन् मुहूर्ते अष्टषष्ट्यधिकसप्तशतभागानामाक्रमणात्, ग्रहास्तु वक्रानुवक्रादिगतिभावतोऽनियतगतिकास्तेन न तेषां मण्डलादिचिन्ता नापि गतिप्ररूपणा, तारकाणामप्यवस्थितमण्डलकत्वाच्चन्द्रादिभि सह योगाभावचिन्तनाच्च न मण्डलादिप्ररूपणा कृता । सम्प्रति सूर्यस्योदगमनास्तमयनेअधिकृत्यबहवो मिथ्याभिनिविष्टबुद्धयो विप्रतिपन्नास्तेन तद्विप्रतिपत्तिमपाकर्तु प्रश्नमाह मू. (277) जंबुद्दीवेणं भंते! दीवे सूरिआउदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति 1पाइणदाहिणमुग्गच्छ दाहिणपडिणमागच्छंति 2 दाहिणपडीणमुग्गच्छ पडीणउदीणमागच्छंत 3 पडीणउदीममुग्गच्छ उदीणपाईणमागच्छंति 4?, हंता गोअमा! जहा पंचमसए पढमे उद्देसे जाव नेवत्थि उस्सप्पिणी अवट्ठिए णं तत्थ काले paM0 समणाउसो !, इच्चेसा जंबुद्दीवपन्नत्ती सूरपन्नत्ती वत्थुसमासेणं सम्मत्ता भवै । जंबुद्दीवे णं भंते ! दीवे चंदिमा उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति जहा सूरवत्तव्वया जहा पंचमसयस्स दसमे उद्देसे जाव अवट्ठिएणंतत्थ काले pa0सम0, इच्चेसा जंबुद्दीवपन्नत्ती वत्थुसमासेणं सम्मत्ता भवै । वृ. 'जंबुद्दीवे Na'mityAdi, जंबूद्वीपे भदन्त ! द्वीपे द्वौ सूर्यौ जंबूद्वीपे द्वयोरेव भावात्, उदीचीनप्राचीनं उदगेव उदीचीनंत तदुदीच्या आसन्नत्वात् प्राचीनंच प्राच्याः प्रत्यासन्नत्वादुदीचीनप्राचीनं, अत्र स्वार्थे इन् प्रत्ययः, दिगन्तरं क्षेत्रदिगपेक्षयोत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया, उद्गत्य-पूर्वविदेहापेक्षयोदयं प्राप्य प्राचीनदक्षिणे दिगन्तरे प्रागदक्षिणस्यामाग्रेयकोणे इत्यर्थः आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इहचोदगमनमस्तमयनं चद्रष्टलोकविवक्षयाऽवसेयं, तथाहि-येषामध्श्यौसन्तौ श्यौ तौ स्यातां, ते तयोरुदयं व्यवहरन्ति, येषां तु दृश्यौ सन्तावश्यौ तौ स्तस्ते तयोस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयाविति, अत्र काकुपाठात् प्रश्नोऽवगन्तव्यः, ततो भरतादिक्षेत्रापेक्षया प्रागदक्षिणस्यामुदगत्य दक्षिणप्रतीच्यामागच्छतस्तत्रापि दक्षिणप्रतीच्यामपरविदेहापेक्षयेद्गत्य प्रतीचीनोदीचीने-वायव्यकोणे आगच्छतस्तत्रापि च वायव्यामैरावतादिक्षेत्रायोद्गत्योदीचीनप्रतीचीनेईशानकोणे आगच्छतः, एवं सामान्यतः सूर्ययोरुदयविधिः |vishesstH पुनरेवं-यदैकः सूर्य आग्नेयकोणे उद्गच्छति तत्रोदगतश्च भरतादीनि मेरुदक्षिणदिग्वर्तीनि क्षेत्राणि प्रकाशयति तदा परोऽपि वायव्यकोणे उद्गतो मेरुत्तरदिग्भा-वीन्यैरावतादीनि क्षेत्राणि प्रकाशयति, भारतश्चसूर्यो मण्डलभ्राम्या भ्रमन् नैऋतकोणे उद्गतः सन्नपरमहाविदेहान् प्रकाशयति, ऐरावतस्तु ऐशान्यामुद्गतः पूर्वविदेहान ___ Page #481 -------------------------------------------------------------------------- ________________ 478 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/277 प्रकाशयति, ततः एष पूर्वविदेहप्रकाशको दक्षिणपूर्वस्यां भरतादिक्षेत्रापेक्षयोदयमासादयति, अपरविदेहप्रकाशकस्त्वपरोत्तरस्यामैरवतादिक्षेत्रापेक्षयोदयमासादयति, अत्रैशान्यादिदिग्व्यहारो मेरुतो बोध्यः, अन्यथा भरतादिजनानां स्वस्वसूर्योदयदिशि पूर्वदिकत्वे आग्नेयादिकोणव्यवहारानुपपत्तेरिति, एवं प्रश्ने कृते भगवानाह हन्तेत्यव्ययमभ्युपगमार्थे तेन हे गौतम! इत्थमेवयथा त्वंप्रश्नयसि तथैवेत्यर्थः, अनेन च सूर्यस्यतिर्यगदिक्षुगतिरुक्ता, नतु तत्थरवी dasajoaNa'ityAdigAthoktasvasthAnAdUrdhvaMnApyadhaH, तेन ये मन्यते ऽसूर्य पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रे udetI'tyAdi, तन्मतं निषिद्धमिति । अथ सूत्रकृद् ग्रन्थगौरवभयादतिदेशवाक्यमाह-यथा पञ्चमशते प्रथमे उद्देशके तथा भणितव्यं, कियत्पर्यन्तमित्याह-यावत् 'Neva'tthi उस्सप्पिणी neva'sthiosappiNI अवट्ठिए णंतत्थ काले pa0' इति सूत्रं, तद्यथा- 'जया णं भंते ! जंबुद्दीवे दीवे दाहिणद्धे दिवसे भवै तया णं उत्तरद्धेवि दिवसे भवै, जया णं उत्तरद्धे दिवसे भवै तया णं जंबुद्दीवे 2 मंदरस्स पव्वयस्स पुरस्थिमपञ्चत्थिमेणं राई भवै?,हंतागोअमा! जयाणं जंबुद्दीवेदीवेदाहिणद्धे दिवसेजावराई भवै, जयाणंभंते!जंबुद्दीवेदीवेमंदरस्सपव्वयस्सपुरस्थिमेणं दिवसे भवैतयाणंपञ्चस्थिमेणवि दिवसे भवै, जयाणंपञ्चस्थिमेणंदिवसे भवैतयाणंजंबुद्दीवेर मंदरस्स पव्वयस्स उततरदाहिणेणं राई भवै?, हन्ता! गोअमा ! जयाणंजंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमेणं दिवसे जाव राई भवै, जया णं भंते ! जंबुद्दीवे दीवे दाहिणाद्रि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै तया णं जंबुद्दीवे दीवे मंदरस्स पुरथिमपञ्चत्थिमेणं जहन्निया दुवालसमुहुत्ता राई भवै?, हन्ता गोअमा जाव दुवालसमुहुत्ता राई भ्वि॥ जयाणं भंते! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जाव तयाणं जंबुद्दीवे 2 दाहिणेणं जाव राई भवै, जयाणं भंते! जंबुद्दीवे दीवे दाहिणद्धे अट्ठारसमुहुत्तानंतरे दिवसे भवैतया णंउत्त0 अट्ठारसमुहुत्तानंतरे दिवसे भवै जयाणं उत्तरद्धे अट्ठार0भवै तया णं जंबुद्दीवे 2 मंदर0 पुरथिमेणं सातिरेगा दुवालसमुहुत्ता राई भवै ? हता! गोअमा! जया णं जंबुद्दीवे 2 जाव राई भवै । जया णं भंते ! जंबुद्दीवे 2 मंदरस्स पुरस्थिमेमं अट्ठारसमुहुत्तानंतरे दिवसे भवै तया णं पञ्चत्थि0, जया णं पञ्चत्थिमेणं तया णं जंबुद्दीवे दीवे मंदरस्स0 उत्तरदाहिणेणं साइरेगा दुवाल- समुहुत्ता राई भवै, एवं एतेणं कमेणं ऊसारेअव्वं, सत्तरसमुहुत्तेदिवसे तेरसमुहुत्ता राई सत्तरमुत्ता-नंतरे दिवसे सातिरेगतेरसमुहत्ताराईसोलसमुहुत्ते दिवसे चोद्दसमुहुत्ता राई सोलसमुहुत्तानंतरे दिवसे सातिरेगाचोद्दसमुहुत्ता राईपन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राई पन्नरसमुहुत्ताणंतरे दिवसे साइरेगपन्नरसमुहुत्ता राई चोद्दसमुहुत्ते दिवसे सोलसमुहुत्ता राई चोद्दसमुहुत्ताणंतरे दिवसे सातिरेगसोलसमुहुत्ता राई भवै तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राई तेरसमुहुत्तामंतरे दिवसे सातिरेगसत्तरसमुहुत्ता राई, जयाणं भंते ! जंबुद्दीवे दीवे दाहिणद्धे जहन्नए दुवालसमुहुत्ते दिवसे भवै तयाणं उत्त्र्द्धेवि। __ जया णं उत्तरद्धे0 तया णं जंबुद्दीवे दीवे मंदरस्स पुरथिमपच्चस्थिमेणं उक्कोसिआ अट्ठारसमुहुत्ता राई भवै?, हंता! गोअमा! एवं चेव उच्चारेअव्वं जाव राई भवै, जयाणंभंते Page #482 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 .479 जंबुद्दीवे 2 मंदरपुरस्थिमेणं जहन्नए दुवालसमुहुत्ते दिवसे भवै तयाणं पञ्चत्थिमेणवि0 जयाणं पच्चस्थिमेणवि0 तया णं जंबुद्दीवे दीवे मंदरस्स उत्तरदाहिणेणं उक्कोसिआ अट्ठारसमुहुत्ता राई भवै?, हंता गोअमा! जाव राई भवै, जयाणं भंते!जंबुद्दीवे 2 दाहिणद्धे वासाणं पढमे समए पडिवजइ तया णं उत्तरद्धेवि वासाणं पढमे समए पडिवज्जइ, जया णं उत्तरद्धे वासाणं पढमे समएपडिवज्जैतयाणंजंबुद्दीवे2 मंदरस्सपव्वयस्सपुरस्थिमपञ्चत्थिमेणंअनंतरपुरे-क्खडसमयंसि वासाणं पढमे समए पडिवनै तया णं जंबुद्दीवे 2 मंदरस्स पुरथिमपञ्चत्थिमेमं अनंतरपुरेक्खडसमयंसि वासाणं पढमे समए पडिवज्जइ?, हंता गोअमा! जयाणं भंते ! जंबुदीवे 2 दाहिणद्धे वासाणं पढमे समए पडिवाइ तहेवजावपडिवज्जइ, जयाणंभंते! जंबुद्दीवे2 मंदरस्स पव्वयस्स पुरथिमेणं वासाणं पढमे समए पडिवजइ तया णं पञ्चत्थिमेणवि वासाणं pddhmesme|jyaannNpnycsthimennN वासामं पढमे समएतयाणंजाव मंदरस्सपव्वयस्स उत्तरदाहिणेणं अनंतरपच्छाकडसमयंसि वासाणं पढमे समए पडिवण्णे भवै, हंता! गोअमा! जयाणंभंते! जंबुद्दीवे दीवे मंदरस्स पुरथिमेणं एअंचेव सव्वं उच्चारेअव्वं जाव पडिवण्णे भवै, एवं जहा समएणं अभिलावो भणिओ वासाणं तहा आवलिआएवि भणिअव्वो, आणापाणूवि थोवेणवि लवेणवि मुहुत्तेणवि अहोरत्तेणवि पक्खेणवि मासेणवि उऊणवि, एएसिसव्वेसि जहा समयस्स अभिलावो तहा भाणिअव्वो,जया णं भंते ! जंबुद्दीवे 2 हेमंताणं पढमे समए पडिवज्जइ, जहेव वासाणं अभिलावो तहेव हेमंताणवि गिम्हाणवि भाणिअव्वो, जाव उत्तर0, एवं एए तिन्निवि, एतेसिंतीसं आलावगा भान्निअव्वा। जया णं भंते! जंबुद्दीवे 2 मंदरस्स दाहिणद्धे पढमे अयणे पडिवज्जइ तया मंउत्तरद्धेवि पढमे अयणेपडिवज्जइ जहासमएणंअभिलावोतहेव अयणेणविभाणिअव्वो जावानंतरपच्छाकडसमयंसिपढमे अयमेपडिवण्णे भवै, जहा अयणेणंअभिलावोतहा संवच्छरेणविभाणिअव्वो जुएणविवाससएणविवाससहस्सेणविवाससयसहस्सेणवि पुव्वंगेणवि पव्वेणवितडिअंगणवि तुडिएणवि, एवंपुव्वे 2 तुडिए 2 अडडे 2 अववे 2 हूहूए 2 uppale 2 paume 2 naliNe 2 atthaniure 2 aue 2 naue a 2 paue a 2 चूलिए अ 2 सीसपहेलिए अ 2 पलिओवमेणवि सागरोवमेणवि भान्निअव्वो|ज्यान्न्ण्भ्ण्ते! जंबुद्दीवेदीवेदाहिणद्धे पढमाओसप्पिणी पडिवज्जइ तयाणं उत्तरद्धेवि पढमा ओसप्पिणी पडिवाइ, तयाणं उत्तरद्देविपढमाओसप्पिणी पडिवाइ, जया णं उत्तरद्धे पढमा तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणं-नेवस्थि ओसाप्पिणी नेवत्थि उस्सप्पिणी अवट्ठिएणं तत्थ काले पन्नत्ते समणाउसो !, हंता गोअमा! तं चेव उच्चारेअव्वं जावसमणाउसो!,जहाओसप्पिणीएआलावओ भणिओएवं उस्सप्पिणीएवि भाणि अव्वोत्ति अत्र व्याख्या-अथोक्तक्षेत्रविभागानुसारेण दिवसरात्रिविभागमाह-यदा भगवन् ! जंबूद्वीपे द्वीपे मेरुतो दक्षिणार्द्धदक्षिणभागे दिवसो bhavitadottarArddha'pi दिवसो भवति, एकस्य सूर्यस्यैकदिशि मण्डलचारेऽपरस्य सूर्यस्य तत्सम्मुखीनायामेवापरस्यां दिशि मण्डलचारसम्भवत्, इह यद्यपि यथा दक्षिणार्द्ध तथोत्तरार्द्ध इत्युक्तंतथापि दक्षिणभागेउत्तरभागे चेति बोध्यं, अर्द्धशब्दस्य भाग-मात्रार्थत्वात्, यतो यदि दक्षिणार्द्ध उत्तरार्द्धच समग्र एव दिवसः Page #483 -------------------------------------------------------------------------- ________________ 480 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 7/277 स्यात्तदा कथं पूर्वेणापरेण च रात्रि स्यादिति वक्तुंयुज्येत ?, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात्, इतश्च दक्षिणार्द्धादिशब्देन दक्षिणादिभागमात्रमवसेयं, नत्वर्द्ध, तदा च जंबूद्वीपे द्वीपे मंदरस्य पर्वतस्य पूर्वस्यामपरस्यां च रात्रिर्भवति, तत्रैकस्यापि सूर्यस्याभावात् । इत्येवं काक्वा प्रश्ने कृते भगवानाह - 'हंता ! गोअमे' त्यादि, यदा जंबूद्वीपे द्वीपे दक्षिणार्द्धे दिवसो यवद्रात्रिर्भवतीत्यन्तं प्रत्युच्चारणीयं । त्रपरावृत्या दिवसरात्रिविभागं पृच्छन्नाह - यदा भदन्त ! जंबूद्वीपे द्वीपे मंदरस्य पर्वतस्य पूर्वेण दिवसो भवति तदा पश्चिमायामपि दिवसो भवति, प्रागुक्तयुक्तेरेव यदा च पश्चिमायां दिवसस्तदा मेरोर्दक्षिणोत्तरयो रात्रि, प्रश्नसूत्रं चैतत्, 'हंता ! गोअमे' त्यादि उत्तरसूत्रं तथैव, उक्तः सामान्यतो दिवसरात्रिविभागः, सम्प्रति तमेव विशेषत आह-यदा भदन्त ! जंबूद्वीपे द्वीपे दक्षिणार्द्धे उत्कर्षतोऽष्टादशमुहूर्त्ते दिवसो भवतीत्यादिकं सूत्रं प्रायो निगदसिद्धं, तथापि किञ्चिदेतदवृत्यादिगतं लिख्यते-इह किल सूर्यस्य चतुरशीत्यधिकं मण्डलशतं भवति, तत्र किल जंबूद्वीपमध्ये पञ्चषष्टिर्मण्डलानि भवन्ति, एकोनविंशत्यधिकं च शतं तेषां लवणसमुद्रमध्ये भवति, तत्र सर्वाभ्यन्तरे मण्डले यदा सूर्यो भवति तदाऽष्टादशमुहूर्तो दिवसो भवति, यदा सर्वबाह्ये मण्डले सूर्यो भवति तदा सर्वजघन्यो द्वादशमुहूर्ती दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यां दिनस्य वृद्धी त्र्यशीत्यधिकशततममण्डले षट् मुहूर्त्ता वर्द्धन्त इत्येवमष्टादशमुहूर्तो दिवसो भवति । 1 अत एव द्वादशमुहूर्ता रात्रिर्भवति, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य, 'अट्ठारसमुहुत्ताणंतरे' त्ति यदा सर्वाभ्यन्तर-मण्डलानन्तरे मण्डले सूर्यो भवति तदा मुहूर्तैकषष्टिभागाद्वयहीनोऽष्टादशमुहूर्त्तो दिवसो भवति, स चाष्टादशमुहूर्त्ताद्दिवसादनन्तरोऽष्टादशमुहूर्त्तानन्तर इति व्यपदिष्टः, तदा द्वाभ्यां मुहूर्तेक षष्टिभागाभ्यामधिका द्वादशमुहूर्ता रात्रिर्भवति यावता भागेन दिनं हीयते तावता रात्रिर्वर्द्धते, त्रिंशन्मुहूर्तत्वादहोरात्रस्येति, एवं एएणं कमेणं' ति एवमित्युपसंहारे एतेनानन्तरोक्तेनोपायेन 'जया णं भंते! जंबुद्दीवे दीवे दाहिणद्धे' इत्येतेनेत्यर्थः, 'ऊसारे अव्वं 'ति दिनमानं ह्रस्वीकार्यं, तदेव दर्शयति-तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादार - भ्यैकत्रिंशत्तममण्डलार्द्धे यदा सूर्यस्तदा सप्तदशमुहूर्तो दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्त्ता च रात्रिरिति, 'सत्तर समुहुत्ताणंतरे' त्ति मुहूर्तैकषष्टिभागद्वयहीनसप्तदशमुहूर्त्तप्रमाणी दिवसोऽयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्द्धे भवति, एवमनन्तरत्वमन्यत्राप्यह्यं, मुहर्तेकषष्टिभागद्वयेन सातिरेकत्वं, एवं सर्वत्र, 'सोलसमुहुत्ते दिवसेत्ति, द्वितीयादारभ्यैकषष्टितममण्डले षोडशमुहूर्तो दिवसो भवति, 'पन्नरसमुहुत्ते दिवसे' त्तिद्विनवतितमण्डलार्द्धे वर्त्तमाने सूर्ये 'चोद्दसमुहुत्ते दिवसे' त्ति द्वाविंशत्युत्तरशततमे मण्डले 'तेरसमुहुत्ते दिवसे' त्ति सार्द्धद्विपञ्चशदुत्तरशततमे मण्डले ऽबारसमुहुत्ते दिवसेऽत्ति त्र्यशीत्यधिकशततमे मण्डले सर्वबाह्ये इत्यर्थः ! / कालाधिकारादिदमाह - 'जया णं भंते! जंबुद्दीवे 2 दाहिणद्धे वासाण' मित्यादि, 'vAsANa'miti चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी प्रथमः- आद्यः समयः क्षणः प्रतिपद्यते, सम्पद्यते भवतीत्यर्थः, तदोत्तरार्द्धेऽपि वर्षाणां प्रथमः समयो भवति, समकालनैयत्येन दक्षिणार्द्धे उत्तरार्द्धे च सूर्ययोश्चारभावात्, यदा चोत्तरार्द्धे वर्षाकालस्य प्रथमः समयः तदा जंबूद्वीपे द्वीपे मंदरस्य पर्तस्य पूर्वापरयोर्दिशोरनन्तरपुरस्कृते समये अनन्तरो - निर्व्यवधानो दक्षिणार्द्धवर्षाप्रथमतापेक्षया स Page #484 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 481 चातीतोऽपि स्यादतआह-पुरस्कृतः-पुरोवर्ती भविष्यन्नित्यर्थः समयः प्रतीतः ततः पदत्रयस्य कर्मधारयोऽतस्तत्र, तथाअनन्तरंपश्चात् कृतेसमयेपूर्वापरविदेह प्रथमसमयापेक्षयायोऽनन्तरः पश्चात्कृतः-अतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयोभवतीति, इह यस्मिन् समये दक्षिणा? उत्तरार्द्धच वर्षाकालस्य प्रथमः समयः तदनन्तरे अग्रेतने द्वितीये समये पूर्वपश्चिमयोर्वर्षाणांप्रथमः समयो भवतीत्येतावन्मात्रोक्तावपि यस्मिन् समयेपूर्वपश्चिमयोः वर्षाकालस्य प्रथमः समयो भवति ततोऽनन्तरे पश्चाभाविनि समये दक्षिणोत्तरार्द्धयोः वर्षाकालस्य प्रथमः समयो भवतीति गम्यते तत्किमर्थमस्योपादानं ?, उच्यते, इह क्रमोक्रमाभ्यां अभिहितोऽर्थ प्रपञ्चितज्ञानां शिष्याणामतिसुनिश्चितो भवति त्त्स्तेस्साम्नुग्र्हायैत्दुक्त्मित्य्दोस्स्ः। एवंजहासमएणमित्यादि, एवंयथासमयेन वर्षाणामभिलापोभणितस्तथा आवलिकाया अपि भणितव्यः, स चैवं-'जया णं भंते ! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिआ पडिवज्जइ तया णं उत्तरद्धेवि वासाणं पढमा आवलिआ पडिवज्जइ, जया णं उत्तरद्धे वासाणं पढमा आवलिआ पडिवाइ, तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणं अनंतरपुरेक्खडसमयंसि वासाणं पढमा आवलिआपडिवाइ?, हंता गोअमा! जया णं भंते! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिआपडिवजइ तहेव जावपडिवाइ, जयाणं भंते जंबुद्दीवे दीवेमंदरस्सपव्वयस्सपुरस्थिमेमंवासाणंपढमाआवलिआपडिवाइ, तयाणंजंबुद्दीवे दीवे मंदरस्स पव्यस्स पुरथिमपञ्चत्थिमेणं अनंतरपुरेक्खडसमयंसि वासाणं पढमा आवलिआ पडिवाइ?, हंता गोअमा! जया णं भंते! जंबुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिआ पडिवज्जइ तहेव जाव पडिवज्जइ, जया णं भंते ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं वासाणं पढमाआवलिआपडिवज्जइ, जयाणंपञ्चत्थिमेणं पढमा आवलिआपडिवाइ, तयाणं जंबुद्दीवे 2 मंदरस्सपव्वयस्स उत्तरदाहिणेणंअनंतरपच्छाकडसमयंसिवासाणं पढमाआवलिआ पडिवन्ना भवै ?, हंता ! गोअमे' त्यादि, तदेवोच्चारणीयमित्यर्थः, एवं आनप्राणादिपदेष्वपि, आवलिकाद्यर्थस्तुप्राग्वत्, हेमंताणं तिशीतकालचतुर्मासानां, 'गिम्हाणं ति ग्रीष्माणांचतुर्मासानां, 'पढमे अयमे ति दक्षिणायनं श्रावणादित्वात् संवत्सरस्य 'jueNavi'tti युगं पंचसंवत्सरमानं, अत्र च युगेन सहेत्यतिदेशकरणात् युगस्यापि दक्षिणोत्तरयोः पूर्वसमये प्रतिपत्ति प्रागपरयोस्तु तदनन्तरे पुरोवर्तिनि समये प्रतिपत्ति, ज्योतिष्करण्डे तु॥1॥ "सावणबहुलपडिवए बालवकरणे अभीइन्क्ख्त्ते। . सव्वत्थ पढमसमए जुगस्स AI विआणाहि ॥ " इत्यस्यागाथायाव्याख्याने सर्वत्रभरतेऐरवतेमहाविदेहेषुच श्रावणमासेबहुलपक्षेकृष्णपक्षे प्रतिपदि तिथौ बालवकरणे अभिजिन्नक्षत्रे प्रथमसमये युगस्यादि विजानीहीतीदं वाचनान्तरं ज्ञेयं, यतोज्योतिष्करण्डसूत्रकर्ताआचार्योवालभ्यः एष भगवत्यादिसूत्रादर्शस्तुमाथुरवाचनानुगत इति न किञ्चिदनुचितं, युक्त्यानुकूल्यं तुन युगपत्प्रतिपत्तिसमये सम्भावयामः, तथाहि-'सव्वे कालविसेसा सूरपमाणेण हुंति नायव्वा' इति वचनाद् यदि सूर्यचारविशेषेण कालविशेषप्रतिपतिर्दक्षिणोत्तरयोराद्यसमये प्रागपरयोरुत्तरसमये तर्हि दक्षिणोत्तरप्रतिपत्ति समये पूर्वकालस्याप[13/31 Page #485 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 7 / 277 र्यवसानं वाच्यं, पूर्वापरविदेहापेक्षयाऽस्त्येव तदिति चेत् सूर्ययोश्चीर्णचरणं अपरं वा सूर्यद्वयं वाच्यं, ययोश्चारविशेषाद्दक्षिणोत्तरप्रतिपत्तिसमयापेक्षयोत्तसमये पूर्वापरयोः कालविशेषप्रतिपत्तिरित्यादिको भूयान् परवचनावकाश इत्यलं प्रसङ्गेन, 'पुव्वंगेणवि' त्ति पूर्वाङ्गं चतुरशीतिवर्षलक्षप्रमाणं "पुव्वेणवित्ति पूर्वं - पूर्वाङ्गमेव चतुरशीतिवर्षलक्षगुणितं, एवं चतुरशीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भवति, चतुर्नवत्यधिकं चाङ्कशतमन्तिमे स्थाने भवतीति, 'पढमा ossappiNI'ti अवसर्पिण्याः प्रथमो विभागः प्रथमाऽवसर्पिणी चाङ्कशतमन्तिमे स्थाने भवतीति, 'पढमा ossappiNI'ti अवसर्पिण्याः प्रथमो विभागः प्रथमाऽवसर्पिणी । 482 'जया णं भंते! दाहिणद्धे पढमा osa0 पडि0 तया णं उत्तरद्धेवि', इत्यादि व्यक्तं, नवर नैवास्त्यवसर्पिणी नैवास्त्युत्सर्पिणी, कुत इत्याह- अवस्थितः - सर्वथा एकस्वरूपस्तत्र कालः प्रज्ञप्तः श्रमण ! हे आयुष्मन् ! इति, अथ प्रस्तुताधिकारमुपसंहरन्नाह - इत्येषा - अनन्तरोक्तस्वरूपा जंबूद्वीपप्रज्ञप्ति - आद्यद्वीपस्य यथावस्थितस्वरूपनिरूपिका ग्रन्थपद्धतिस्तस्यामस्मिन्नुपाङ्गे इत्यर्थः, सूत्रे च विभक्तिव्यत्ययः प्राकृतत्वात्, सूर्याधिकारप्रतिबद्धा पदपद्धतिर्वस्तूनां - मण्डलसङ्ख्यादीनां समासः- सूर्यप्रज्ञप्तयादिमहाग्रन्थापेक्षया संक्षेपस्तेन समाप्ता भवति । अथ चन्द्रवक्तव्यप्रश्नमाह- 'जंबुद्दीवे ण' मित्यादि, जंबूद्वीपे भदन्त ! द्वीपे चन्द्रावुदीचीनप्राचीनदिग्भागे उद्गत्य प्राचीनदक्षिणदिग्भागे आगच्छतः इत्यादि यथा सूरवक्तव्यता तथा चन्द्रवक्तव्यता, यथा वाशब्दोऽत्र गम्यः पञ्चमशतस्य दशमे उद्देशके चन्द्रनाम्नि कियत्पर्यन्तं सूत्रं ग्राह्यमित्याह-यावदवस्थितः तत्र कालः प्रज्ञप्तः हे श्रमण ! हे आयुष्मन् ! इति, अत्राप्युपसंजिहीर्षुराह - 'इच्चेसा' इत्यादि, व्याख्यानं पूर्ववत्, परं सूर्यप्रज्ञप्तिस्थाने चन्द्रप्रज्ञप्तिर्वाच्या । एतेषां ज्योतिष्काणां चारविशेषात् संवत्सरविशेषाः प्रवर्त्तवन्त इति तद्भेदप्रश्नमाह मू. (278) कति णं भंते! संवच्छरा पन्नत्ता ?, go0 ! पंच संवच्छरा paM0, taM0-नक्खत्तसंवच्छरे जुगसं0 पमाणस ए लक्खणसंवच्छरे सणिच्छरसंवच्छरे । नक्खत्तसंवच्छरे णं भंते ! कैविहे pa0 ?, go0 ! दुवालसविहे paM0, सावणे भद्दवए आसोए जाव आसाढे, जं वा विहफई महग्गहे दुवालसेहिं संवच्छरेहिं सव्वनक्खत्तमंडलं समाणेइ सेत्तं नक्खत्तसंवच्छरे । जुगसंवच्छरे णं भंते! कतिविहे pa0go0 पंचविहे paM0, तंजहा - चंदे चंदे अभिवद्धिए चंदे अमिवद्धिए चेवेति, पढमस्स णं भंते ! चन्दसंवच्छरस्स कै पव्वा pa0?, go0 चोव्वीसं पव्वा pa0 / बितिअस्स णं भंते! चंदसंवच्छरस्स कै पव्वा pa0, go0 ! चउव्वीसं पव्वा pa0 एवं पुच्छा ततिअस्स, go0 ! छव्वीसं पव्वा pa0, चउत्थस्स चंदसंवच्छरस्स चोव्वीसं पव्वा, पंचमस्स णं अहिवद्धिअस्स छव्वीसं पव्वा य pa0 एवामेव सपुव्वावरेणं पंचसंवच्छरिए जुए एगे चउव्वीसे पव्वसए pa0 सेत्तं जुगसंवच्छरे । पमाणसंवच्छरे णं भंते! कतिविहे पन्नत्ते ?, गोअमा! पंचविहे पन्नत्ते, तंजहा - नक्खत्ते चन्दे उऊ आइचे अभिवद्धिए, सेत्तं पमाणसंवच्छरे इति । लक्खणसंवच्छरे णं भंते! कतिविहे पन्नत्ते ?, गोअमा ! पंचविहे प e, तंजहा वृ. तत्र नक्षत्रेषु भवो नाक्षत्रः, किमुक्तं भवति ? - चन्द्रश्चारं चरन् यावता कालेनाभिजित आरभ्योत्तराषाढानक्षत्रपर्यन्तं गच्छति तत्प्रमाणो नाक्षत्रो मासः, यदिवा चन्द्रस्य नक्षत्रमण्डले Page #486 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 483 परिवर्तनतानिष्पन्न इत्युपचारतोमासोऽपिनक्षत्रं, सच द्वादशगुणोनक्षत्रसंवत्सरः,प्रमाणं-परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादि प्रमाणसंवत्सरः, स एव लक्षणानां वक्ष्यमाणस्वरूपाणांप्रधानतया लक्षणसंवत्सरः, यावता कालेन शनैश्चरोनक्षत्रमेकमथवा द्वादशापि राशीन् भूक्ते स शनैश्चरसंवत्सर इति। नामनिरुक्तमुक्त्वाऽथैतेषां भेदानाह-'nakkhatta'ityAdi, नक्षत्रसंवत्सरो भगवन् ! कतिविधःप्रज्ञप्त?,गौतम! द्वादशविधःप्रज्ञप्तः, तद्यथा-श्रावणः भाद्रपदः आश्विनः यावत्पदात् कार्तिताकिदसंग्रहः, द्वादशआषाढः, अयं भावः-इह एकः समस्तनक्षत्रयोगपर्यायो द्वादशभिगुणितोनक्षत्रसंवत्सरः,ततोयेनक्षत्रसंवत्सरस्य पूरका द्वादशमस्तनक्षत्रयोगपर्यायाः श्रावणभाद्रपदादिनामानस्तेऽप्यवयवेसमुदायोपचारात् नक्षत्रसंवत्सरः, ततः श्रावणादिद्वादशविधो नक्षत्रसंवत्सरः, वा इति पक्षान्तरसूचने, अथवा बृहस्पतिर्महाग्रहो द्वादशभि संवत्सरैः योगमधिकृत्य यत्सर्वं नक्षत्रमण्डलमभिजिदादीन्यष्टाविंशतिनक्षत्राणि परिसमापयति तावान् कालविशेषो द्वादशवर्षप्रमाणो न्क्स्स्त्र्स्ण्व्त्स्र्ः। ___अथद्वितीयः 'जुगसंवच्छरे' इत्यादि,प्रश्नःप्रतीतः, उत्तरसूत्रेगौतम! युगसंवत्सरः पञ्चविधः प्रज्ञप्तः, तथाहि-चन्द्रश्चन्द्रोऽभिवर्धितश्चन्द्रोऽभिवर्द्धितश्च, चन्द्रेभवश्चान्द्रः, युगादौ श्रावणमासे बहुलपक्षप्रतिपदः आरभ्य यावत्पौर्णमासीपरिसमाप्तिस्तावत्कालप्रमाणश्चान्द्रोमासः, एकपूर्णिमासीपरावर्तश्चान्द्रोमास इतियावत्, अथवा चन्द्रनिष्पन्नत्वादुपचारतोमासोऽपिचन्द्रः, सचद्वादशगुणश्चन्द्रसंवत्सरः, चन्द्रमासनिष्पन्नत्वादिति, द्वितीयतुर्यावप्येवं व्युत्पत्तितोऽवगन्तव्यौ, तृतीयस्यु युगसंवत्सरोऽवर्द्धितो नाममुख्यतस्त्रयोदशचन्द्रमासप्रमाणः संवत्सरोद्वादश[चन्द्र]मासप्रमाणः संवत्सर उपजायते, कियता कालेन सम्भवतीत्युच्यते- ' इह युगं चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवद्धितरूपपञ्चसंवत्सरात्मकं सूर्यसंवत्सरापेक्षया परिभाव्यमामन्यूनातिरिक्तानि पंच वर्षाणि भवन्ति, सूर्यमासश्च सार्द्धत्रिंशदहोरात्रप्रमाणश्चन्द्रमासश्चैकोनत्रिंशद्दिनानि द्वात्रिंशन द्वाषष्टिआंगा दिनस्य तत गणितसम्भावनया सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चान्द्रमासोऽधिको लभ्यते, सच यथालभ्यते तथा पूर्वाचार्यप्रदर्शितेयं क्र्न्न्गाथा॥1॥ "चंदस्स jo viseso Aiccassa ya havija maasss| तीसैगुणिओ संतो हवै हु अहिमासगो इक्को॥" अस्या अक्षरगमनिका आदित्यसम्बन्धिनो मासस्य मध्यात् चन्द्रस्य-चन्द्रमासस्य यो भवति विश्लेषः, इह विश्लेषे कृते सति यदवशिष्यते तदप्युपचाराद्विश्लेषः, स त्रिंशता गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात् सार्द्धत्रिंशदहोरात्ररूपाच्चन्द्रमासपरिमाणमेकोनविंशद्दिनानि द्वात्रिंशच द्वाषष्टिभागादिनस्येत्येवंरूपंशोध्यते ततः स्थितं पश्चाद्दिनमेकमेकेन द्वाषष्टिभागेनन्यनंतच दिनंत्रिंशता गुण्यतेजातानि त्रिंशद्दिनानि एकश्चद्वाषष्टिशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागादिनस्यद्वाषष्टिभागास्तेत्रिंशद्दिनेभ्यः शोध्यन्तेततःस्थितानिशेषाणिएकोनत्रिंशदिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य एतावत्परिमाणश्चन्द्रमास इति भवति सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एखोऽधिकमासो, युगेचसूर्यमासाः षष्टिः ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंश Page #487 -------------------------------------------------------------------------- ________________ 484 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/278 न्मासातिक्रमे द्वितीयोऽधिकमासो भवति, उक्त्ण्च्॥1॥ "सट्ठीए ऐआए हवै हु अहिमासगो जुग्द्ध्मि। बावीसे पव्वसए हवै अबीओ जुग्ण्त्ण्मि॥" अस्याप्यक्षरगमनिका-एकस्मिन् युगे-अनन्तरोदितस्वरूपे पर्वणां-पक्षाणां षष्ठी अतीतायां-षष्ठिसङ्येषु पक्षेष्वतिक्रान्तेषु इत्यर्थः एतस्मिन् अवसरे युगा?-युगार्द्धप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासो द्वाविंशेद्वाविंशत्यधि पर्वशते-पक्षशतेऽतिक्रान्ते युगस्यान्ते-युगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीये संवत्सरेऽधिक मासः पञ्चमे वेति द्वौ युगेऽभिवर्द्धितसंवत्सरौ, यद्यपि सूर्यवर्षपंचकात्मके युगे चन्द्रमासद्वयवनक्षत्रमासाधिक्यसम्भवस्तथापिनक्षत्रमासस्य लोकेव्यवहाराविषयत्वात्,कोऽर्थः?-यथा चन्द्रमासोलोकेविशेषतो यवनादिभिश्च व्यवह्रियतेतथाननक्षत्रमास इति, एतेषांचनक्षत्रादिसंवत्सराणांमासदिनमानानयनादि प्रमाणसंवत्सराधिकारे वक्ष्यते । एते च चन्द्रादयः पञ्च युगसंवत्सराः पद्धभिः पूर्यन्ते इति तानि कति प्रतिवर्ष भवन्तीति पृच्छन्नाह प्रथमस्य- युगादौ प्रवृत्तस्य भगवन् ! चन्द्रसंवत्सरस्य कति पर्वाणि- पक्षरूपाणि प्रज्ञप्तानि?, gau0! चतुर्विंशति पर्वाणि, द्वादशमासात्मके नास्य प्रति-मासं पर्वद्वयसम्भवात्, द्वितीयस्यचतुर्थस्यच प्रश्नसूत्रेएवमेव, अभिवर्धितसंवत्सरसूत्रेषड्विंशतिपर्वाणितस्य त्रयोदश चन्द्रमासात्मकेनप्रतिमासं पर्वद्वयसम्भवात्, एवमन्योऽभिव-र्द्धितोऽपि,एवमेवपूर्वापरमीलनेन चतुर्विंशं पर्वशतं भवतीत्याख्यातम् । अथ तृतीयः- पमाणसंवच्छरे इत्यादि, प्रमाणसंवत्सरः कतिविधः प्रज्ञप्तः?, गौतम! पंचविधःप्रज्ञप्तः, तद्यथा-नाक्षत्रं चान्द्रःऋतुसंवत्सरःआदित्यःअभिवर्धितश्च, अवनक्षत्रचन्द्राभिवर्द्धिताख्याः स्वरूपतः प्रागभिहिताः, ऋतवो-लोकप्रसिद्धा वसन्तादयः तदव्यवहारहेतुः संवत्सरः ऋतुसंवत्सरः, ग्रन्थान्तरे चास्य नाम सावनसंवत्सरः कर्मसंवत्सर श्चेति, आदित्यचारेण दक्षिणोत्तरायणाभ्यां निष्पन्नः आदित्य्स्ण्व्त्स्र्ः। प्रमाणप्रधानत्वादस्य संवत्सरस्य प्रमाणमेवाभिधीयते, तस्य च मासप्रमाणाधीनत्वादादौ मासप्रमाणं, तथाहि-इह किल चन्द्रचन्द्राभिर्वर्द्धितचन्द्राभिवर्द्धितनामकसंवत्सरपंचकप्रमाणे युगेअहोरात्रराशिस्त्रिंशदशशतप्रमाणो भवति, कथमेतदवसीयते इतिचेत्, उच्यते, इह सूर्यस्य दक्षिणमुत्तरं वाऽयनं त्र्यशीत्यधिकदिनशतात्मकंयुगेच पंच दक्षिणायनानि पंच चोत्तरायणानि इति सर्वसङ्ख्यया दशायनानि, ततस्त्रयशीत्यधिकंदिनशतंदशकेन गुण्यते इत्यागच्छति यथोक्तो दिनराशिः, एवंप्रमाणं दिनराशिं स्थापयित्वा नक्षत्रचन्द्रऋत्वादिमासानां दिनानयनार्थं यथाक्रम सप्तषष्ट्येकषष्टिषष्टिद्वाषष्टिलक्षणैर्भागहारैर्भागं हरेत्, ततो यथोक्तं नक्षत्रादिमासचतुष्कगतदिनपरिमाणमागच्छति, तथाहि-युगदिनराशि 1830 रूपः, अस्य सप्तषष्टियुगे मासा इति सप्तषष्ट्या भागो ह्रियते यल्लब्यं तन्नक्षत्रमासमानं तथाऽस्यै व युगदिनराशैः 1830 रूपस्य एकषष्टियुगेऋतुमासा इतिएकषष्ट्या भागहरणेलब्धंऋतुमासमानं, तथा युगे सूर्यमासाःषष्टिरिति ध्रुवराशेः 1830 रूपस्य षष्ट्या भागहारे यल्लब्धं तत्सूर्यमासमानं, तथाऽभिवर्द्धिते वर्षे तृतीये पंचमेवा त्रयोदशचन्द्रमासाभवन्तितद्वर्षं द्वादशभागीक्रियते तत एकैको भागोऽभिवर्द्धितमास Page #488 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 इत्युच्यते । इह किलाभिवर्द्धितसंवत्सरस्य त्रयोदशचन्द्रमासमानस्य दिनप्रमाणं त्र्यशीत्यधिकानि त्रीणि शतानि चतुश्चत्वारिंशच्च द्वाषष्टिभागाः, कथमिति चेत्, उच्यते-चन्द्रमासमानं दिन 29/ एतद्रूपं त्रयोदशभिर्गुण्यते जातानि सप्तसप्तत्युत्तराणि त्रीणि त्रीणि शतानि दिनानां षोडशोत्तराणि चत्वारि शतानि चांशानां ते च दिनस्य द्वाषष्टिभागास्ततो दिनानयनार्थं द्वाषष्ट्या भागो हियते, लब्धानि षड् दिनानि तानि च पूर्वोक्तदिनेषु मील्यन्ते जातानि त्रीणि शतानि त्र्यशीत्यधिकानि दिनानां चतुश्चत्वारिंशच्च द्वाषष्टिभागाः, ततो वर्षे द्वादश मासा (इति मासा) नयनाय द्वादशभिर्भागो हियते लब्धा एकत्रिंशदहोरात्राः, शेषास्तिष्ठन्त्यहोरात्रा एकादश, ते च द्वादशानां भागं न प्रयच्छंति तेन यदि एकादश चतुश्चत्वारिंशद् द्वाषष्टिभागमीलनार्थं द्वाषष्ट्या गुण्यन्ते तदा पूर्णो राशिर्न त्रुटयति शेषस्य विद्यमानत्वात् तेन सूक्ष्मेक्षिकार्थं द्विगुणीकृतया द्वाषष्ट्या चतुर्विंशत्यधिकशतरूपया एकादश गुण्यन्ते जाते 1364 चतुश्चत्वारिंशद् द्वाषष्टिभागा अपि सवर्णनार्थं द्विगुणीक्रियन्ते कृत्वा च मूलराशी प्रक्षिप्यन्ते जातं 1452, एषां द्वादशभिर्भागे हृते लब्धमेकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशतभागानां एतावदभिवर्द्धितमासप्रमाणं । नाक्षत्रादिसंवत्सरमानं, स एष प्रमाणसंवत्सर इति निगमनवाक्यं, एषांच मध्ये ॠतुमासऋतुसंवत्रावेव लोकैः पुत्रवृद्धिकलान्तरवृद्धयादिषु व्यवहियेते, निरंशकत्वेन सुबोधत्वात्, यदाह 119 11 - 485 "कम्मो निरंसयाए मासो ववहारकारगो लोए । साउ संसयाए ववहारे दुक्करा धेत्तु ॥ " अत्र व्याख्या - आदित्यादिसंवत्सरमासानां मध्ये कर्मसंवत्सरसम्बन्धी मासो निरंशतयापूर्णत्रिंशदहोरात्रप्रमाणतया लोकव्यवहारकारकः स्यात्, शेषास्तु सूर्यादयो व्यवहारे ग्रहीतुं दुष्कराः साशंतया न व्यवहारपथमवतरन्तीति, निरंशता चैवं - षष्टि पलानि घटिका ते च द्वे मुहूर्तेः ते च त्रिंशदहोरात्रः ते च पञ्चदश पक्षः तौ द्वौ मासः ते च द्वादश संवत्सर इति, शास्त्रवेदिभिस्तु सर्वेऽपि मासाः स्वस्वकार्येषु नियोजिताः, तथाहि - अत्र नक्षत्रमासप्रयोजनं सम्प्रदायगम्यं । 119 11 "वैशाखे श्रावणे मार्गे, पौषे फाल्गुन एव हि । कुर्वीत वास्तुप्रारम्भं, न तु शेषेषु सप्तसु । / " इत्यादी चन्द्रमासस्य प्रयोजनं, ॠतुमासस्य तु पूर्वमुक्तं, 'जीवे सिंहस्थे धन्विमीनस्थितेऽर्के, विष्णौ निद्राणे चाधिमासे नलग्नं' इत्यादौ तु सूर्यमासाभिवर्द्धितमासयोरिति, पूर्वं नक्षत्रसंवत्सरादयः स्वरूपतो निरूपिताः अत्र तु दिनमानानयनादिप्रमाणकरणेन विशेषेण निरूपिता इति न पौनरुक्त्यं विभाव्यम्त, निशीथभाष्यकाराशयेन 'नक्षत्रचन्द्रसूर्याभिवर्द्धितरूपकं मासपञ्चकं तदद्वादशगुणः संवत्सर' इति संवत्सरपञ्चकमेव युक्तिमत्, अन्यथा उद्देशाधिकारे नक्षत्रसंवत्सरोद्देशकरणं युगसंवत्सराधिकारे चन्द्राभिवर्द्धितयोरुद्देशकरणं पुनः प्रमाणसंवत्सराधिकारे तेषामेव प्रमाणकरणमित्यादिकं गुरवे गौरवाय भवति, यत्तु स्थानाङ्गचन्द्रप्रज्ञप्त्यादावत्र चोपाङ्गे इत्थं संवत्सरपञ्चकवर्णनं तद् बहुश्रुतगम्यम् । अथ लक्षणसंवत्सरप्रश्नमाह - लक्षणसंवत्सरो भदन्त कतिविधः प्रज्ञप्तः ?, gau0 पंचविधः प्रज्ञप्तः, नक्षत्रादिभेदात्, तद्यथा मू. (279) "समयं नक्खत्ता जोगं जोअंति समयं उऊ परिणामंति । Page #489 -------------------------------------------------------------------------- ________________ 486 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/279 नचुण्ह नाइसीओ बहूइओ hoi nkkhtte। vR. समकंसमतया नक्षत्राणि-कृत्तिकादीनि योगं-कार्तिकीपूर्णिमास्यादितिथिमि सह सम्बन्धंयोजयन्ति कुर्वन्तीत्यर्थः, इदमुक्तंभवति-यानि नक्षत्राणियासुतिथिषूत्सर्गतो भवन्ति यथा कार्तिक्या कृत्तिकास्तानि तास्वेव यत्र भवन्ति, य्थोक्त्म्॥1॥ "जेठो वच्चै मूलेण, सावणो ध्नित्त्त्थाहिण्। अद्दासु अमग्गसिरो, सेसा नक्खत्तनामिआ मास ॥"त्ति। तथायत्रसमतयैव ऋतवः परिणमन्तिन विषमतया, कार्तिक्या अनन्तरं हेमन्तु पौष्याः अनन्तरं शिशिरतुरित्येवमवतरन्तीतिभावः, यश्च संवत्सरोनात्युष्णः नातिशीतः तथा चबहूदकः सचभवति लक्षणतो निष्पन्न इति नक्षत्रचारलक्षणलक्षितत्वात्नक्षत्रसंवत्सर इति, अत्रगाथाच्छन्दसि प्रथमार्द्ध मात्राया आधिक्यमप्यार्षत्वादस्य न दुष्टं, न ह्याणि छन्दांसि सर्वाणि व्यक्त्या वक्तुं शक्यानि, किश्च यथादर्शनमनुसतव्यानि, एवमन्यत्रापि ज्ञ्येय्मिति। मू. (280) ससि समगपुण्णमासिंजोएती विस्म्चारिन्क्ख्त्ता। बहुदओ आ तमाहु संवच्छरं cNdN॥ vR. atha candra 'sasi samaga इत्यादि, विभक्तिलोपात् राशिना समकं योगमुपगतानि विषमचारीणि-मासविसध्शनामकानि नक्षत्राणि तां तां पौर्णमासीं-मासान्ततिथिं योजनन्तिपरिसमापयन्ति यस्मिन्निति गम्यं, यश्च कटुकः-शीतातपरोगादिदोषबहुलतया परिणामदारुणो बहूदकः, चस्य दीर्घत्वंप्राकृतत्वात, तमाहुर्महर्षयश्चान्द्रं चन्द्रसम्बन्धिनं चन्द्रानुरोधात्तत्रमासानां परिसमाप्तेः, न maassdhshnaamknksstraanurodhtH| - मू. (281) विसमं पवालिणो परिणमंति अणुऊसु diti pupphphlN। " वासंन सम्म वासइ तमाहु संवच्छरं kmmN॥ ... vR. atha कर्माख्यः-'visama'mityAdi, यस्मिन् संवत्सरे वनस्पतयो विषम-विषमकालं प्रवालिनः परिणमन्ति-प्रवालाः-पल्लवाङरास्तधुक्ततया परिणमन्ति, तथा अनृतुष्वपि-स्वस्वऋत्वभावेऽपपुष्पंच फलंच ददति, अकाले पल्लवान् अकाले पुष्पफलानि दघते इत्यर्थः तथा वर्ष-वृष्टिं न सम्यग्वर्षति-करोति मेघ इति तमाहुः-संवत्सरं कर्माख्यं । मू. (282) पुढविदगाणं च रसं पुष्फफलाणं च देइ आइचो। अप्पेणवि वासेणं सम्मं niphajae sssN॥ vR.अथसौरः-'puDhavi'ityAdi, पृथिव्याउदकस्य च तथा पुष्पाणांफलानांचरसमादित्यःआदित्यसंवत्सरो ददाति, तथा अल्पेनापि-स्तोकेनापि वर्षेण-वृष्टया शस्यं निष्पद्यतेअन्तर्भूतण्यर्थत्वात् शस्यनिष्पादयतिकिमुक्तंभवति? यस्मिन् संवत्सरेपृथिवीतथाविधोदकसम्पर्कादतीव सरसा भवति उदकमपिपरिणामसुन्दरसोपेतंपरिणमतिपुष्पानां च-मधूकादिसम्बन्धिनांफलानां च-आम्रफलादीनांरसः प्रचुरोभवति, स्तोकेनापिवर्षेण धान्यं सर्वत्र सम्यक् निष्पद्यतेतमादित्यसंवत्सरं पूर्वर्षय updishnti। मू. (283) आइचतेअतविआ खणलवदिवसा उऊ प्रिन्न्म्ण्ति। पूरेइ अनिन्नथले तमाहु अभिवद्धिअंजाण ॥ Page #490 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 487 वृ. अथाभिवद्धितः-'Aica'ityAdi, यस्मिन् संवत्सरे क्षणलवदिवसा ऋतव आदित्यतेजसा कृत्वाअतीवतप्ताः परिणमन्ति, यश्च सर्वाग्यपि निम्नस्थानानिस्थलानिचजलेन पूरयति तं संवत्सरे जानीहि यथा तं संवत्सरमभिवर्द्धितमाहुः पूर्वर्षय इति। मू. (284) सनिच्छरसंवच्छरेणं भंते ! कतिविहे pa0go0 अठ्ठाविसैविहे pa0 taM0 -जावउत्तराओआसाढाओवासणिचरे महग्गहेतीसाएसंवच्छरेहिं सव्वंनंक्खत्तमंडलं समाणेइ सेत्तं स्न्निच्र्स्ण्व्च्छ्रे। मू. (285) अभिई सवणे धनिट्ठा सयमिसया दो अ होतिं भ्द्द्व्या। रेवै अस्सिणि भरणी कत्तिअ तह रोहिणी चेव्॥ वृ. सम्प्रति शनैश्चरसंवत्सरप्रश्नमाह-'saNicchara'ityAdi, शनैश्चरसंवत्सरो भदन्त ! कतिविधः प्रज्ञप्तः ?, गौतम ! अष्टाविंशतिविधः प्रज्ञप्तः, तद्यथा- अभिजिच्छनैश्चरसंवत्सरः श्रवणशनैश्चरसंवत्सरः घनिष्ठाशनैश्चरसंवत्सरःभरणीशनैश्चर-संवत्सरःकृत्तिकाशनैश्चरसंवत्सरः रोहिणीश0 saM0 यावत्पदात् मृगशिरःशनैश्चरसंवत्सर इत्यादि ग्राह्य्ण्। अन्तेचोत्तराषाढाशनैश्चरसंवत्सरः, तत्रयस्मिन्संवत्सरेअभिजितानक्षत्रेण सह शनैश्चरो योगमुपादत्ते सोऽभिजिच्छनैश्चरसंवत्सरः श्रवणेन सह यस्मिन् संवत्सरे योगमुपादत्तेस श्रवणशनैश्चरसंवत्सरः, एवं सर्वत्र भावनीयं, अथवा शनैश्चरो महाग्रहस्त्रिंशता संवत्सरैः सर्वनक्षत्रमण्डलमभिजिदादिकं समापयति एतावान् कालविशेषः त्रिंशद्वर्षप्रमाणः शनैश्चरसंवत्सर इति। उक्ताः संवत्सराः, अर्थतेषु कति मासा भवन्तीति पृच्छन्नाह मू. (286) एगमेगस्स णं भंते ! संवच्छरस्स कै मासा पन्नत्ता ?, गोअमा! दुवालस मासा पन्नता, तेसि णं दुविहा नामधेजा paM0 taM0-लोइआ लउत्तरिआ य, तत्त लोइआ नामा इमे, taM0-सावणे भद्दवए जाव आसाढे, लउत्तरिआ नामा इमे, तंजहा वृ. एकैकस्य भदन्त! संवत्सरस्य कतिमासाः प्रज्ञप्ताः?, गौतम! द्वादशमासाः प्रज्ञप्ताः, तेषां द्विविधानि नामधेयानि प्रज्ञप्तानि, तद्यथा-लौकिकानि लोकोत्तराणि च, तत्र लोकःप्रवचनबाह्योजनस्तेषुप्रसिद्धत्वेन तत्सम्बन्धीनि लौकिकानिलोकः प्रागुक्त एव तस्मात्सम्यग्ज्ञानादिगुणयुक्तत्वेन उत्तराः-प्रधानाः लोकोत्तराः-जैनास्तेषु प्रसिद्धत्वेनतत्सम्बन्धीनिलोकोत्तराणि, अत्र वृद्धिविधानस्य वैकल्पिकत्वेन यथाश्रुतरूपसिद्धिः, तत्र लौकिकानि नामान्यमूनि, तद्यथाश्रावणोभाद्रपदः यावत्करणात् आश्वयुजः कार्तिको मार्गशीर्ष पौषो माघः फाल्गुनश्चैत्रः वैशाखो ज्येष्ठ आषाढ इति,लोकोत्तराणि नामान्यमूनी, तद्यथामू. (287) अमिनंदिए पैढे a, विजए पीइव्द्ध्न्ने। सेअंसे य सिवे चेव, सिसरे ashemvN॥ म. (288) नवमे वसंतमासे, dasame ksmsNbhve| एक्कारसे निदाहे a, वनविरोहे अबार्स्मे॥ कृ-प्रथमः श्रावणोऽभिनन्दितोद्वितीयः प्रतिष्ठितस्तृतीयोविजयः चतुर्थप्रतिवर्द्धनः पञ्चमः श्रेयान् षष्ठः शिवः सप्तमः शिशिरः अष्टमः हिमवान्, सूत्रे च पदपूरणाय सहशब्देन समासः तेन हिमवता सह शिशिर इत्यागतं शिशिरः हिमवांश्चेति नवमो वसन्तमासः दशमः कुसुमसम्भवः Page #491 -------------------------------------------------------------------------- ________________ 488 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/280 एकादशो निदाघः द्वादशो वनविरोह इति, अत्र सूर्यप्रज्ञप्तिवृत्तौ अभिनन्दितस्थाने अभिनन्दः वनविरोहस्थाने तुवनविरोधी इति । अथ प्रतिमासं कति पक्षा इतिप्रश्नयन्नाह मू. (289) एगमेगस्स मंभंते! मासस्स कति पक्खा पन्नत्ता? गोअमा! दो पक्खा pa0 taM0 बहुलपक्खे अ सुक्कपक्खे । एगमेगस्सणं भंते! पक्खस्स कै दिवसा pa0 go0 पन्नरस दिवसा pa0taM0-पडिवादिवसे बितिआदिवसे जाव पन्नरसीदिवसे, एतेसिणं भंते! पन्नरसण्हं दिवसाणं कै नामधेज्जा pa0go0 पन्नरस नामधेजा पतं0 वृ. 'egamegassa'ityAdi, एकैकस्य भदन्त! मासस्य कति पक्षाः प्रज्ञप्ताः?, गौतम! द्वौ पक्षौप्रज्ञप्ती, तद्यथा-कृष्णपक्षोयत्रध्रुवराहुःस्वविमानेनचन्द्रविमानमावृणोतितेनयोऽन्धकारबहुलः पक्षः स बहुलपक्षः शुक्लपक्षो यत्र स एव चन्द्रविमानमावृत्तं मुञ्चति तेन ज्योत्स्नाधवलिततया शुक्लः पक्षः स शुक्लपक्षः, द्वौ चकारौ तुल्य ताद्योतनार्थं तेन द्वावपि पक्षौ सध्शतिथिनामको सशसङ्ख्याको भवत इतिअथानयोर्दिवससङ्ख्यांपृच्छन्नाचष्टे ऽएगमेगस्सण मित्यादि, एकैकस्य पक्षस्य कृष्णशुक्लान्यतरस्य भदन्त ! कति दिवसाः प्रज्ञप्ताः?, यद्यपि दिवसशब्दोऽहोरात्रे रूढस्तथापि सूर्यप्रकाशवतःकालविशेषस्यात्रग्रहणं, रात्रिविभागप्रश्नसूत्रस्याग्रेविधास्यमानत्वात्, गौतम ! पञ्चदश दिवसाः प्रज्ञप्ताः, एतच्च कर्ममासापेक्षया द्रष्टव्यं, तत्रैव पूर्णाना पञ्चदशानामहोरात्राणां सम्भवात्तद्यथा-प्रतिपद्दिवसः प्रतिपद्यते पक्षस्याद्यतयाइति प्रतिपत्प्रथमो दिवस इत्यर्थः, तथा द्वितीया द्वितीयो दिवसो यावत्करणात् तृतीया तृतीयो दिवस इत्यादिग्रहः अन्ते पञ्चदशी पञ्चदशो दिवसः, एतेषां भदन्त ! पञ्चदशानां दिवसानां कति! नामधेयानिप्रज्ञप्लानि?, गौतम! पञ्चदशनामधेयानि प्रज्ञप्तानि, तद्यथामू. (290) पुव्वंगे सिद्धमनोरमे अतत्तो मनोरहे चेव्। जसभद्दे अजसधरे छटेसव्वकामसमिद्धे a॥ मू. (291) इंदमुद्धाभिसित्ते अ सोमनस धनंजए अबोद्धब्वे ॥ ___ अत्थसिद्धे अभिजाए अचसणे सयंजए चेव्॥ कृ-प्रथमः पूर्वाङ्गोद्वितीयः सिद्धमनोरमस्तृतीयः मनोहरःचतुर्थोयशोभद्रः पञ्चमोयशोधरः षष्ठः सर्वकामसमृद्धः सप्तमैन्द्रमूर्धाभिषिक्तोऽष्टमः सौमनसोनवमोधनञ्जयः दशमोऽर्थसिद्धः एकादशोऽभिजातो द्वादशोऽत्यशनः त्रयोदशः शतञ्जयः चतुर्दशोऽग्निवेश्म पञ्चदश उपशम इति दिवसानां भवन्ति नामधेयानि इति |स्म्प्र्त्येस्सां दिवसानां पञ्चदश तिथीः पिपृच्छिषुराह मू. (292) अग्गिवेसे उवसमे दिवसाणं होति नामधेजा ॥एतेसिन्न्ण्भ्ण्ते! पन्नरयसण्हं दिवसाणं कति तिही पन्नत्ता?, go0 ! पन्नरस तिही पन्नत्ता, taM0-नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी । पुनरवि नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी । पुनरवि नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पन्नरसी, एवं ते तिगुणा तिहीओ सव्वेसि दिवसाणंति । एगमेगस्स णं भंते ! पक्खस्स कै राईओ पन्नत्ताओ?, गोअमा! पन्नरस राईओ पन्नत्ताओ, taM0-पडिवाराईजाव पन्नरसीराई, एआसि णं भंते ! पन्नरसण्हं राईणं कै नामधेजा पन्नत्ता ?, go0 ! पन्नरस नामधेजा पन्नत्ता, तंजहा वृ- 'एतेसि णमित्यादि, एथेषां-अनन्तरोक्तानां पञ्चदशानां दिवसानां भदन्त ! कति Page #492 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 489 तिथयः प्रज्ञप्ताः ?, गौतम ! पञ्चदश तिथयः प्रज्ञप्ताः, तद्यथा-नन्दो भद्रो जयस्तुच्छोऽन्यत्र रिक्तः पूर्णः, अत्र तिथिशब्दस्य पुंसि निर्द्दिष्टतया नन्दादिशब्दानामपि पुंसि निर्देशः, ज्योतिष्करण्डकसूर्यप्रज्ञप्तिवृत्यादी तु नन्दा भद्रा जया इत्यादिस्त्रीलिङ्गनिर्देशेन संस्कारो दृश्यते, स च पूर्णः पञ्चदश तिथ्यात्मकस्य पक्षस्य पञ्चमी इति रूढः, एतेन पञ्चमीतः परेषां षष्ट्यादितिथीना नन्दादिक्रमेणैव पुनरावृत्तिर्दर्शिता, तथैव सूत्रे आह-पुनरपि नन्दः भद्रः जयः तुच्छः पूर्णः, सच पक्षस्य दशमी, अनेन द्वितीया आवृत्तिः पर्यवसिता, पुनरपि नन्दः भद्रः जयः तुच्छः पूर्ण, सच पक्षस्य पञ्चदशी, उक्तमर्थं निगमयति- एवमुक्तरीत्या आवृत्तित्रयरूपया एते अनन्तरोक्ता नन्दाद्याः पंच त्रिगुणाः पञ्चदशसंख्याकास्तिथयः सर्वेषां पञ्चदशानामपि दिवसानां भवन्ति, एताश्च दिवसतिथय उच्यन्ते, आह-दिवसतिथ्योः कः प्रतिविशेषो येन तिथिप्रश्नसूत्रस्य पृथग्विधानं ? उच्यते, सूर्यचारकृतो दिवसः स च प्रत्यक्षसिद्ध एव, चन्द्रचारकृता तिथि, कथमिति चेत् ? उच्यते, पूर्वपूर्णिमापर्यवसानं प्रारभ्य द्वाषष्टिभागीकृतस्य चन्द्रमण्डलस्य सदानावरणीयौ द्वौ भागौ वर्जयित्वा शेषस्य षष्टिभागात्मकस्य चतुर्भागात्मकः पंचदशो भागो यावता कालेन ध्रुवराहुविमानेन आवृतो भवति अमावास्यान्ते च स एव प्रकटितो भवति तावान् कालविशेषस्तिथि अथ रात्रि वक्तव्यप्रश्नमाह - एगमेगस्स' इतियादि, एकैकस्य भदन्त ! पक्षस्य कति रात्रयोऽनन्तरोक्तदिवसानामेव चरमांशरूपाः प्रज्ञप्ताः ?, गौतम ! पञ्चदश रात्रय प्रज्ञप्ताः, तद्यथा-प्रतिपद्रात्रि यावत्करणाद् द्वितीयादिरात्रिपरिग्रहः, एवं पंचदशीरात्रिरिति । 'एआसि ण' मित्यादि, प्रश्नसूत्रं सुगमं, उत्तरसूत्रे गौतम! पञ्चदश नामधेयानि प्रज्ञप्तानि तद्यथा मू. (293) उत्तमाय सुनक्खत्ता, एलावत्ता जसोहरा । सोमनसा चैव तहा, सिरिसंभूआ य बोद्धव्वा ॥ मू. (294) विजया य वेजयंति जयंति अपराजिआ य इच्छा य । समाहारा चेव तहा तेआ य तहा अईतेआ । / वृ. उत्तमा प्रतिपद्रात्रिः सुनक्षत्रा द्वितीयारात्रिः एलापत्या तृतीया यशोधरा चतुर्थी सौमनसा पञ्चमी श्रीसम्भूता षष्ठी विजया सप्तमी वैजयन्ती अष्टमी जयन्ती नवमी अपराजिता दशमी इच्छा एकादशी समाहारा द्वादशी तेजास्त्रयोदशी अतितेजाश्चतुर्दशी देवानन्दा पंचदशी निरत्यपि पंचदश्या नामान्तरं, इमानि रजनीनां नामधेयानि । यथा अहोरात्राणां दिवसरात्रिविभागेन संज्ञान्तराणि कथितानि तथा दिवसतिथिसंज्ञान्तराणि प्रागुक्तानि । मू. (295) देवानंदा निरई रयणीणं नाम्धिज्जाइण्। एयासि णं भंते! पन्नरसण्हं राईणं कै तिही paM0 ?, go0 ! पन्नरस तिही paM0 taM0-उग्गवई भोगवई जसवई सव्वसिद्धा सुहनामा, पुनरवि जाव सुहनामा, पुनरवि जाव सुहनामा, एवं तिगुणा एते तिहीओ सव्वेसिं राईणं, एगमेगस्स णं भंते! अहोरत्तस्स कै मुहुत्ता pa0go0 तीसं मुहुत्ता paM0, taM0 वृ- अथ रात्रितिथिसंज्ञान्तराणि प्रश्नयन्नाह - 'एतासिणं' इत्यादि, एतासां भदन्त ! पञ्चदशानां रात्रीणां कति तिथयः प्रज्ञप्ताः ? गौतम ! पञ्च तिथयः प्रज्ञप्ताः, तद्यथा-प्रथमा उग्रवती नन्दातिथिरात्रिः, द्वितीया भोगवती भद्रातिथिरात्रिः, तृतीया यशोमती जयातिथिरात्रिः, चतुर्थी सर्वसिद्धा तुच्छातिथिरात्रिः, पञ्चमी शुभनामा पूर्णतिथिरात्रिः, पुनरपि षष्ठी उग्रवती नन्दातिथिरात्रिः भोगवती Page #493 -------------------------------------------------------------------------- ________________ 490 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/295 भद्रातिथि सप्तमी रात्रिः, यशोमती जयातिथिरष्टमी रात्रिः, सर्वसिद्धातुच्छा तिथिर्नवमी रात्रिः, शुभनामापूर्णातिथिदशमी रात्रिः, पुनरपिउग्रवतीनन्दातिथिरेकादशीरात्रिः, भोगवतीभद्रातिथिदशी रात्रिः, यशोमती जयातिथिस्त्रयोदशी रात्रिः सर्वसिद्धातुच्छा तिथिश्चतुर्दशी रात्रिः, शुभनामा पूर्णातिथि पञ्चदशी रात्रिरिति, यथा नन्दादिपञ्चतिथीनां त्रिरावृत्यापंचदश (दिन) तिथयोभवन्ति तथोग्रवतीप्रभृतीनां त्रिरावृत्या पंचदश रात्रितिथयो भवन्तीति । अथैकस्याहोरात्रस्य मुहूर्तानि गणयितुं पृच्छति-'एगमेगस्स Na'mityAdi, एकैकस्य भदन्त अहोरात्रस्य कति मुहूर्ताः प्रज्ञप्ताः?, गौतम ! त्रिंशन्मुहूर्ताः प्रज्ञप्ताः, तद्यथामू. (296) rudde see mitte वाउ सुबीए तहेव अमिचंदे । माहिंद बलव बंभे बहुसच्चे चेव ईसाणे ॥ मू. (297) तटे अभाविअप्पा वेसमणे वारुणे अ आन्ण्दे। विजए अवीससेणे पायावचे उवसमे a॥ मू. (298) गंधव्व अग्गिवेसे सयवसहे आयवे य अममे a। ___अणवं भोमे वसहे सव्वट्टे रक्खसे चेव ॥ वृ.प्रथमो रुद्र-द्वितीयः श्रेयान्तृतीयोमित्रः चतुथो वायुः पंचमः सुपीतः षष्ठोऽभिचन्द्रः सप्तमो माहेन्द्रः अष्टमो बलवान् नवमो ब्रह्मा दशमो बहुसत्यः एकादश ऐशानः द्वादशस्त्वष्टा त्रयोदशो भावितात्मा चतुर्दशो वैश्रमणः पंचदशो वारुणः षोडश आनन्दः सप्तदशो विजयः अष्टादशोविश्वसेनः एकोनविंशतितमः प्राजापत्यः विंशतितम उपशमः एखविंशतितमोगंधर्वः द्वाविंशतितमोऽग्निवेश्यः त्रयोविंशतितमः शतवृषभः चतुर्विंशतितमः आतपवान् पंचविंशतितमोऽममः षड्विंशतितमऋणवान् सप्तविंशतितमो भौमः अष्टाविंशतितमो वृषभः एकोनत्रिंशत्तमः सर्वार्थ त्रिंशत्तमोराक्षसः |athtithiprtibddhtvaatkrnnaanaaNttsvruupprshnmaah मू. (299) कति णं भंते ! करणा pa0go0 एक्कारस करणा पतं0बवं बालवं कोलवं थीविलोअणं गराइ थणिजं विट्ठी सौणी चउप्पयं नागं किंत्युग्घन, एतेसिणं भंते ! एक्कारसण्हं करणाणं कति करणा चरा कति करणा थिरा pa0go0! सत्त करणा चरा चत्तारि करणा थिरा pa0taM0बवं बालवं कोलवं थिविलोअणं गरादि वणिजं विट्ठी, एते णं सत्त करणा चरा, चत्तारि करणा थिरा paM020-सौणी चउप्पयंनागंकित्युग्धं, एतेणंचत्तारिकरणा थिराप्0॥ एतेणं भंते! चरा थिरा वाकया भवन्ति?, गोअमा! सुक्कपक्खस्स पडिवाए राओ भवे करणे भवै, बितियाए दिवा बालवे करणे भवै, राओ कोलवे करणे भवै, ततिआए दिवा थीविलोअणं करणंभवै, राओ गराइ करणं भवै, चउत्थीए दिवा वणिजंराओ विट्ठी, पंचमीए दिवा बवं राओ बालवं, छट्ठीए दिवा कोलवं राओ थीविलोअणं, सत्तमीए दिवा गराइ राओ वणिज्जंअट्ठमीए दिवा विट्ठीराओबवंनवमीए दिवा बालवंराओ कोलवंदसमीए दिवा थीविलोअणं राओ गराइएक्कारसीए दिवा वणिज्जं राओ विट्ठी बारसीए दिवा बवं राओ बालवं तेरसीए दिवा कोलवं राओथीविलोअणं चउद्दसीए दिवा गरातिंकरणंराओवणिजंपुण्णिभाए दिवा विट्ठीकरणं राओ बवं करणं भवै । बहुलपक्खस्स पडिवाए दिवा बालवं राओ कोलवं बितिआए दिवा थीविलोअणं छठ्ठीए दिवा गराइं राओ वणिजं राओ विठ्ठी चउत्थीए दिवा बवं राओ बालवं ___ Page #494 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 491 पंचमीए दिवा कोलवं राओ थीविलोअणं छट्ठीए दिवा गराइं राओ वणिजं सत्तमीए दिवा विट्ठी राओ बवं अट्ठमीए दिवा बालबं राओ कोलवं नवमीए दिवा थीविलोअणं राओ गराइंदसमीए दिवावणिजं राओविट्ठीएक्कारसीए दिवाबवंराओबालवंबारसीएदिवा कोलवंराओथीविलोअणं तेरसीए दिवा गराईराओ वणिज्जंचउद्दसीए दिवा विट्ठी राओ सौणी अमावासाए दिवा चउप्पयं राओ मार्ग सुक्कपक्खस्स पाडिवए दिवा किंत्थुग्धं करणं भवै । .. वृ. 'कति णं भंते !'इत्यादि कति भदन्त ! करणानि प्रज्ञप्तानि ?, गौतम ! एकादश करणानि प्रज्ञप्तानि, तद्यथा-बवं बालवं कौलवं स्त्रीविलोचनं अन्यत्रास्य स्थाने तैतिलमिति गरादिअन्यत्र गरंवणिजं विष्टिशकुनि चतुष्पदं नाग्ण्किण्स्तुज्मिति। एतेषांचचरस्थिरत्वादिव्यक्तिप्रश्नमाह- एतेषां भदन्त! एकादशानांकरणानांमध्ये कति करमानिचराणिकति करमानि स्थिराणि प्रज्ञप्तानि?, चकारोऽत्र गम्यः, भगवानाह-गौतम! सप्त करणानि चराणि अनियततिथिभावित्वात्चत्वारिकरणानि स्थिराणि नियतिथिभावित्वात्, तद्यथा-बवादीनि सूत्रोक्तानि ज्ञेयानि, एतानि सप्त करमानि चराणि इत्येतन्निगमनवाक्यं, चत्वारि करणानि स्थिराणइ फारज्ञप्तानि, तद्यथा-शकुन्यादीनि सूत्रोक्तानि, एतानि चत्वारि करणानि स्थिराणिप्रज्ञप्तानि इति तुनिगमनवाक्यं, प्रारम्भकनिगमनवाक्यद्वयभेदेन नात्र पुन्रुक्ति। एतेषां स्थाननियम प्रष्टुमाह-'एतेसि णमित्यादि, सर्वं चैतन्निगदसिद्धम्, नवरं दिनरात्रिविमागेन यत्पृथक्कथनं तत्करणानां तिथ्यर्द्धप्रमाणत्वात्, कृष्णचतुर्दश्यां रात्रौ शकुनि अमावास्यायांदिवा चतुष्पदंरात्रौ नागंशुक्लपक्षप्रतिपदि दिवा किंस्तुघ्नं चेतिचत्वारि स्थिराणि आस्वेवतिथिषु भ्व्न्तीत्य्र्थ्ः|अथ् यद्यपि सर्वस्यापि कालस्य सदा परिवर्तनस्वभावत्वेनाद्यन्ताभावाद्वक्ष्यमाणसूत्रारम्भोऽनुपपन्नस्तथाप्यस्त्येवकालविशेषस्याद्यन्तविचारःअतीतः पूर्व संवत्सरः सम्प्रतिपन्नश्चोत्तर-संवत्सर इत्यादिव्यवहारस्याध्यक्षसिद्धत्वात्,तेन कालविशेषाणामादिपृच्छति मू. (300) किमाइआणं भंते! संवच्छरा किमाइआ अयणा किमाइआ उऊ किमाइआ मासा किमाइआ पक्खा किमाइआ अहोरत्ता किमाइआ मुहुत्ता किमाइआ करणा किमाइआ नक्खत्ता पन्नता?, गोअमा! चंदाइआ संवच्छरा दक्खिणाइया अयणा पाउसाइआ उऊ सावणाइआ मासाबहुलाइआपक्खा दिवसाइआअहोरत्तारोदाइआमुहुत्ता बालवाइआ करणा अमिजिआइआ नक्खत्ता पन्नत्ता समणाउसो! इति । पंचसंवच्छरिएणंभंते! जुगे केवइआ अयणा केवइआ उऊ एवं मासा पक्खा अहोरत्ता केवइआ मुहुत्ता पन्नत्ता?, go0! पंचसंवच्छरिएणं जुगे दस अयणा तीसं उऊ सट्ठी मासा एगे वीसुत्तरे पक्खसए अट्ठारसतीसा अहोरत्तसया चउप्पन्नं मुहुत्तसहस्सा नव सया प्न्न्त्ता। वृ. 'kimAiANa'mityAdi, कश्चन्द्रादिपंचकान्तर्वर्ती आदि-प्रथमो येषां ते किमादिकाः संवत्सराः, इदंच प्रश्नसूत्रं चन्द्रादिसंवत्सापेक्षया ज्ञेयं, अन्यथा परिपूर्णसूर्यसंवत्सरपंचकात्मकस्य युगस्य कः आदि कश्चरम इति प्रश्नावकाशोऽपिनस्यात्, किं-दक्षिणोत्तरायणयोरन्यतरदादिर्ययोस्ते किमादिके अयने, बहुवचनं च सूत्रे प्राकृतत्वात्, कः प्रावृडादीनामन्यतर आदौ येषां ते किमादिकाः ऋतवः, कः श्रावणादिमध्यवर्ती आदिर्येषां ते किमादिका मासाः, एवं किमादिको पक्षौ कमादिकाअहोरात्राः किमादिकानि करणानि किमादिकानि नक्षत्राणिप्रज्ञप्तानीतिप्रश्नसूत्रं, Page #495 -------------------------------------------------------------------------- ________________ 492 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/300 . भग0 gau0 चन्द्र आदिर्येषां ते चन्द्रादिकाः संवत्सराः, चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितनामकसंवत्सरपंचकात्मकस्य युगस्य प्रवृत्तौ प्रथमतोऽस्यैव प्रवर्तनात्, न त्वभिवर्द्धितस्य, तस्य युगे त्रिशन्मासातिक्रमेसद्भावादिति, ननु युगस्यादौ वर्तमानत्वात्चन्द्रसंवत्सरःसंवत्सराणामादिरुक्तस्तर्हि युगस्यादित्वं कथं?, युगे प्रतिपद्यमाने सर्वे कालविशेषाः सुषमसुषमादयः प्रतिपद्यन्ते युगे पर्यवस्यति ते पर्यवस्यन्ति, अन्वञ्च सकलज्योतिश्चरमूलस्य सूर्यदक्षिणायनस्य चन्द्रोत्तरायमस्य च युगपत् प्रवृत्तियुगस्यादावेव सोऽपि चन्द्रायणस्याभिजिद्योगप्रथमसमय एव सूरायणस्य तु पुष्यस्य त्रयोविंशतौ सप्तषष्टिभागेषु व्यतीतेषु तेन सिद्धं युगस्यादित्वमिति, तथा दक्षिणायनंसंवत्सरस्य प्रथमे षण्मासास्तदादिर्ययोस्ते तथा, आदित्वंचास्य युगप्रारम्भे प्रथमतः प्र्वृत्त्त्वात्। __एतच्च सूर्यायनापेक्षवचनं,चन्द्रायनापेक्षयातूत्तरायणस्यादितावक्तव्यास्यात्,युगारम्भे चन्द्रस्योत्तरायणप्रवृत्तत्वात्, प्रावॄतुः-आषाढश्रावणरूपमासद्वयात्मकआदिर्येषांतेप्रावृडादिका ऋतवः, युगादौ ऋत्वेकदेशस्य श्रावणमासस्य प्रवर्त्तमानत्वात्, एवं श्रावणादिकामासाःप्रागुक्तहेतोरेव, बहुलपक्षादिको पक्षौ श्रावणबहुलपक्ष एव युगादिप्रवृत्तेः, दिवसादिका अहोरात्राः, मेरुतो दक्षिणोत्तरयोः सूर्योदय एव युगप्रतिपत्तेः, भरतैरवतापेक्षया इदं वचनं, विदेहापेक्षया तु रात्रौ तत्प्रवृत्तेः, तथारुद्रस्त्रशतो मुहूर्तानांमध्ये प्रथमःसआदिर्येषांते तथा प्रातस्तस्यैव प्रवृत्तेः, तथा बालवादिकानि करणानि, बहुलप्रतिपद्दिवसे तस्यैव सम्भवात्, तथाऽभिजिदादिकानि नक्षत्राणि, तत एवारभाय नक्षत्राणां क्रमेण युगे प्रवर्त्तमानत्वात्, तथाहि उत्तराषाढानक्षत्रचरमसमयषाश्चात्ये युगस्यान्तःततोऽभिनवयुगस्यादिनक्षत्रभिजिदेवेति, हे श्रमण ! हे आयुष्मन्!, अन्ते च सम्बोधनं शिष्यस्य पुनः प्रश्नविषयकोद्यमविधापनार्थ अत एवोल्लसनूमना युगे युगेऽयनादिप्रमाणं पृच्छति-पञ्चसंवत्सरासौरामानमस्येति पञ्चसंवत्सरिकं युगं, अनेन नोत्तरसूत्रेण दश अयना इत्यादिकेन विरोधः, चन्द्रसंवत्सरोपयोगिनां चन्द्रायणानां तु चतुस्त्रिंशदधिकशतस्य सम्भवात्, तत्र भदन्त कत्ययनानि प्रज्ञप्तानि ?, कियन्त ऋतवः, एवमित सौत्रं पदं एवं सर्वत्र योजना कार्येत्यर्थाभिव्यञ्जकं, तेन यन्तो मासाः पक्षाः अहोरात्राः कियन्तो मुहूर्ता प्रज्ञप्ताः ? भगवानाह- gau0 पञ्चसंवत्सरिके युगे दश अयनानि, प्रतिवर्षमयनद्वयसम्भवात्, एवं त्रिंशद्दतवः प्रत्ययनं ऋतुत्रयसम्भवात्, अत्र सूर्यसंवत्सरषष्ठांश एकषष्टिदिनमानः सूर्यऋतुरेव, न तुऋतुसंव-त्सरषष्ठांशः षष्ठिदिनप्रमाणो लौकिकर्तु, तथा च सति षष्टिसा इत्युत्तरसूत्रं विरुणद्धि, तथा षष्टिर्मासाः सौराः प्रतिऋतु मासद्वयसम्भवात्, एकविंशत्युत्तरं पक्षशतं, प्रतिमासं पक्षद्वयसम्भवात्, अष्टादश शतानि त्रिंशदधिकान्यहोरात्राणां प्रत्ययनं अहोरात्रास्ते च दशगुणाः मुहूर्ताश्च चतुष्पञ्चाशत्सहस्राणि नव च शतानि प्रत्यहोरात्रं त्रिंशन्मुहूर्ता इति युगाहोरात्राणां सङ्घयाङ्कानां त्रिंशता गुणने उक्त्स्न्ग्ख्यास्म्भ्वात्॥ उक्तं चन्द्रसूर्यादीनां गत्यादिस्वरूपम्, अथ योगादीन् दशार्थान् विवक्षुरगाथामाहमू. (301)जोगा 1 देवय 2 तारग्ग 3 गोत्त 4 संठाण 5 चंदरविजोगा 6 / कुल 7 पुण्णिम अवमंसा य 8 सण्णिवाए 9 अ नेता य 10 ॥ वृ. 'जोगो देवय' इत्यादि, योगोऽष्टाविंशतेर्नक्षत्राणा किं नक्षत्रं चन्द्रेण सह दक्षिणयोगि किंनक्षत्रमुत्तरयोगि इत्यादिको दिग्योगः 1 देवताः-नक्षत्रदेवताः2 ताराग्रं-नक्षत्रामांतारापरिमाणं Page #496 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 493 3 गोत्राणि नक्षत्राणां 4 संस्थानानि नक्षत्राणां 5 चन्द्ररवियोगो - नक्षत्राणां चन्द्रेण रविणा च सह योगः 6, कुलानि - कुलसंज्ञकानि नक्षत्राणि उपलक्षणादुपकुलानि कुलोपकुलानि च 7 कति पूर्णिमाः कति अमावास्याश्च 8 सन्निपातः - एतासामेव पूर्णिमामावास्यानां परस्परापेक्षया नक्षत्राणां सम्बन्धः 9, चः समुच्चये, नेता -मासस्य परिसमापकस्त्रिचतुरादिनक्षत्रगणः 10, चः समुच्चये, छायाद्वारं तु नेतृद्वारानुयायित्वेन न पृथक्कृतमिति । मू. (302) कति णं भंते! नक्खत्ता paM0 ?, go0 ! अट्ठावीसं नक्खत्ता paM0, अभिई 1 सवणो 2 घणिट्ठा 3 सयमिसया 4 पुव्वभध्वया 5 उत्तरभध्वया 6 रेवई 7 अस्सिमी 8 भरणी 9 कत्तिआ 10 रोहिणी 11 मिअसिर 12 अद्दा 13 पुमव्वसू 14 पूसो 15 अस्सेसा 16 मघा 17 पुव्वफग्गुणि 18 उत्तरफग्गुणि 19 हत्थे 20 चित्ता 21 साई 22 विसाहा 23 अणुराहा 24 जिट्ठा 25 मूलं 26 पुव्वासाढा 27 उत्तरासाढा 28 इति । वृ. अथ चन्द्रस्य नक्षत्रे सह दक्षिणादिदिग्योगो भवति तेन प्रथमतो नक्षत्र परिपाटीमाह-अत्र शब्दसंस्कारा इमे, अभिजित् 1 श्रवणः 2 धनिष्ठा 3 शतभिषक् 4 पूर्वभद्रपदा 5 उत्तरभद्रपदा 6 रेवती 7 अश्विनी 8 भरणी 9 कृत्तिका 10 रोहिणी 11 मृगशिरः 12 आर्द्रा 13 पुनर्वसु 14 पुष्यः 15 अश्लेषा 16 मघा 17 पूर्वाफाल्गुनी 18 उत्तराफाल्गुनी 19 हस्तः 20 चित्रा 21 स्वाति 22 विशाखा 23 अनुराधा 24 ज्येष्ठा 25 मूलं 26 पूर्वाषाढा 27 उत्तराषाढा 28 / अयं च नक्षत्रावलिकाक्रमोऽश्विन्यादिकं कृत्तिकादिकं वा लौकिकं क्रममुल्लङ्घय यज्ञ्जिनप्रवचने दर्शितः स युगादौ चन्द्रेण सहाभिजिद्योगस्य प्रथमं प्रवृत्तत्वात्, न चात्र 'बहि मूलोऽभंतरे अभिई' इति वचनादभिजितः सर्वतोऽभ्यन्तस्थायित्वेन नक्षत्रावलिकाक्रमेण पूर्वसुपन्यास इति वाच्यं, नक्षत्रक्रमनियमे चन्द्रयोगक्रमस्यैव कारणत्वात् न तु सर्वाभ्यन्तरादिमम्डलस्थायित्वस्य अन्यथा षष्ठादिमण्डलस्थायिनां कृत्तिकादीनां भरण्यनन्तरमुपन्यासो न स्यात्, अथ यद्यभिजितः प्रारभ्य नक्षत्रावलिकाक्रमः क्रियते तर्हि सप्तविंशतिनक्षत्राणामिव कथमस्य व्यवहारासिद्धत्वं ?, उच्यते, अस्य चन्द्रेण सह योगकालस्याल्पीयस्त्वेन नक्षत्रान्तरानुप्रविष्टतया विवक्षणात्, यदुक्तं समवायाङ्गे सप्तविंशतितमे समवाये - "जंबुद्दीवे दीवे अभिईवजेहिं सत्तावीसाए नक्खत्ताहिं संववहारे वट्टै" एतद्ध त्तिर्यथा - "जंबूद्वीपे न धातकीखण्डादौ अभिजिद्वजैः सप्तविंशत्या नक्षत्रैः व्यवहारः प्रवर्त्तते, अभिजिन्नक्षत्रस्योत्तराषाढाचतुर्थपादानुप्रवेशनादिति," ॥ अथ प्रथमोष्टिं योगद्वारमाह मू. (303) एतेसि णं भंते! अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ता जे णं सया चंदस्स दाहिणेणं जोअं जोएंति कयरे नक्खत्ता जे णं सया चंदस्स उत्तरेणं जोअं जोएंति कयरे नक्खत्ता जेणं चंदस्स दाहिणेणवि उत्तरेणवि पमद्दपि जोगं जोएंति कयरे नक्खत्ता जे णं चंदस्स दाहिणेणंपि पमद्दपि जोअं जोएंति कयरे नक्खत्ता जे णं सया चंदस्स पमद्दं जोअं z2ओएंति ?, go0 ! एतेसि णं अट्ठावीसाए नक्खत्ताणं तत्थ जे ते नक्खत्ता जेणं सया चंदस्स दाहिणेणंजोअंजोएंति ते णंछ, तंजहा वृ. 'एतेसि ण' मित्यादि, एतेषां भदन्त ! अष्टाविंशतेर्नक्षत्राणां मध्ये कतराणि नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणेन- दक्षिणस्यां दिशि व्यवस्थितानि योगं योजयन्ति ? - सम्बन्धं कुर्वन्ति 1 तथा कतराणि नक्षत्राणि यानि सदा चन्द्रस्योत्तरस्यां दिशि व्यवस्थितानि योगं योजयन्ति 2 Page #497 -------------------------------------------------------------------------- ________________ 494 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 7/303 तथा कतराणि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामप्युत्तरस्यामपि प्रमर्द्दमपिनक्षत्रविमानानि विभिद्य मध्ये गमनरूपं योगं योजयन्ति, केषा नक्षत्रविमानानां मध्येन चन्द्रो गच्छतीत्यर्थः 3 तथा कतराणि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि प्रमर्द्दमपि योगं योजयन्ति 4 तथा कतरन्नक्षत्रं यत् सदा चन्द्रस्य प्रमंर्द्द योगं योजयति ? 5, भगवानाह - गौतम ! एतेषामष्टाविंशतेर्नक्षत्राणां दिग्विचारं ब्रूम इति शेषः, तत्र यानि तानीति भाषामात्रे नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणस्यां योगं योजयन्ति तानि षट्, तद्यथा मू. (304) संठाण 1 अद्द 2 पुस्सो 3 'सिलेस 4 हत्यो 5 तहेव मूलो अ 6 / बाहिरओ बाहिरमंडलस्स छप्पेत नक्खत्ता । / वृ. संस्थानं - मृगशिरः 1 आर्द्रा 2 पुष्यः 3 अश्लेषा 4 हस्तः 5 तथैव मूलश्च 6 बहिस्तात् बाह्यमण्डलस्य-चंद्रसत्कपञ्चदशमण्डलस्य भवन्ति । मू. (305) तत्थ णं जे ते नक्खत्ता जे णं सया चंदस्स उत्तरेणं जोमं जोएंति ते णं बारस, taM0 - अभिई सवणो धनिट्ठा सयभिसया पुव्वभध्वया उत्तरभध्वया रेवै अस्सिणी भरणी पुव्वाफग्गुणी उत्तराफग्गुणी साई, तत्थ णं जेते नक्खत्ता जेणं सया चंदस्स दाहिणओवि उत्तर ओवि पमद्दपि जोगं जोएंति ते णं सत्त, तंजहा कत्तिआ रोहिणी पुणव्वसू मघा चित्ता विसाहा अणुराहा, तत्थ णं जे ते नक्खत्ता जेणं सया चन्दस्स दाहिणओवि पमहंपि जोगं जोएंति, ताओ मं दुवे आसाढाओ सव्वबाहिरए मंडले जोगं जोअंसु वा 3, तत्थ णं जे से णक्खत्ते जे णं सया चन्दस्स पमद्दं जोएइ सा णं एगा जेट्ठा इति । बृ. कोऽर्थः ? - समग्रचारक्षेत्रप्रान्तवर्तित्वादिमानि दक्षिणदिग्व्यवसथायीनि चंद्रश्य द्वीपतो मण्डलेषु चरन् 2 तेषामुत्तरस्थायीति दक्षिणदिग्योगः, ननु 'बहि मूलोऽब्यंतरे अभिई' इति वचनात् मूलस्यैव बहिश्चरत्वं तथाऽभिजित एवाभ्यन्तरचरत्वं तर्हि कथमत्र षडित्युक्तानि, वक्ष्यमाणेऽनन्तरसूत्रे च द्वादशाभ्यन्तरत इति वक्ष्यते ?, उच्यते, मृगशिरआदीनां षण्णां समानेऽपि बहिश्चारित्वे मूलस्यैव सर्वतो बहिश्चरत्वं, तेन बहिमूलो इत्युक्तं, तथा अनन्तरोत्तरसूत्रे वक्ष्यमाणानां द्वादशानामप्यभ्यन्तरमण्डलचारित्वे समानेऽपि अभिजित एव सर्वतोऽभ्यन्तरवर्तित्वात् 'अब्यंतरे अभिई' इति, तत्र यानि तानीति प्राग्वत् नक्षत्राणि यानि सदा चन्द्रस्योत्तरस्यां योगं योजयन्ति तानि द्वादश, तद्यथा - अभिजित श्रवणो धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा रेवती अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वाति, यदा चैतैः सह चंद्रस्य योगस्तदा स्वभावाच्चन्द्रः शेषेष्वेव मण्डलेषु स्यात्, यथा च भिन्नमण्डलस्थायिना चन्द्रेण सह भिन्नमण्डलस्थायिनक्षत्राणां योगस्तथा मण्डलविभागकरणाधिकारे प्रतिपादितं, यतः सदैवैतान्युत्तरदिगवस्थितान्येव चन्द्रेण सह योगमायान्तीति, यत्तु समवायाङ्गे ऽअभिजिआइआ णं नव नक्खत्ता चंदस्स उत्तरेणं जोगं जोति, अभिई सवणो जाव भरणी' इत्युक्तं तन्नवमसमवायानुरोधेनाभिजिन्नक्षत्रमादौ कृत्वा निरन्तर - योगित्वेन नवानामेव विवक्षितत्वात् । उत्तरयोगिनामपि पूर्वफाल्गुन्युत्तरफाल्गुनीस्वातीनां कृत्तिकारोहिणीमृगशिरः प्रमुखनक्षत्रयोगानन्तरमेव योगसम्भवात्, तत्र यानि तानि नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणेनापि उत्तरेणापि प्रमर्द्दमपि योगं योजयन्ति अपि सर्वत्र परस्परसमुच्चयार्थः तानि सप्त, तद्यथा- कृत्तिका रोहिणी Page #498 -------------------------------------------------------------------------- ________________ 495 वक्षस्कारः -7 पुनर्वसु मघा चित्रा विशाखा अनुराधा, एतेषां च त्रिधापि योग इत्यर्थः, यत्तु स्थानाङ्गेऽष्टमाध्ययने समवायाङ्गेऽष्टमसमवाये च- 'अट्ठ नक्खत्ता चंदेण सद्धिं पमद्दं जोगं जोएंति कत्तिआ रोहिणी पुनवसु महा चित्ता विसाहा अनुराहा जेट्ठा' इति, तत्राष्टसङ्ख्यानुरोधेनैकस्यैव प्रमर्दयोगस्य विवक्षितत्वेन ज्येष्ठापि सङ्ग्रहीता । यत्तु लोकश्रीटीकाकृता उभययोगीतिपदं व्याख्यानयता एतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते कदाचिद्भेदमपि उपयान्तीति, तच्च वक्ष्यमाणज्येष्ठासूत्रेण सह विरोधीति न प्रमाणं, तथा तत्र ये ते नक्षत्रे सदा चन्द्रस्य दक्षिणतोऽपि प्रमर्दमपि च योगं योजयतस्ते द्वे आषाढे - पूर्वाषाढोत्तराषाढारूपे, ते हि प्रत्येकं चतुस्तारे, तत्र द्वे द्वे तारे सर्वबाह्यस्य पञ्चदशस्य मण्डलस्याभ्यन्तरतो द्वे द्वे बहिः, तयो ये द्वे द्वे तारे अभ्यन्तरतस्तयोर्मध्येन चन्द्रो गच्छति इति तदपेक्षया प्रमर्दं योगं युक्त इत्युच्यते, ये तु द्वे द्वे तारे बहिस्ते चन्द्रस्य पञ्चदशेऽपि मण्डले चारं चरतः सदा दक्षिणदिग्व्यवस्थिते ततस्तदपेक्षया दक्षिणेन योगं युक्त इत्युक्तं, अनेन चाषाढाद्वयमपि प्रमर्दयोगिनक्षत्रगणमध्ये कथं नोक्तमिति वदतो निरासः, अनयोर्दक्षिणदिग्योगविशिष्टप्रमर्दयोगस्य सम्भधादिति, सम्प्रत्येतयोरेव प्रमर्दयोगभावनार्थं किञ्चिदाह - ते च नक्षत्रे सदा सर्वबाह्ये मण्डले व्यवस्थिते चन्द्रेण सह सह योगमयुक्तां युक्तो योक्ष्यते इति, तथा यतन्नक्षत्रं यत् सदा चन्द्रस्य प्रमर्दं - प्रमर्दरूपं योगं युनक्ति एका सा ज्येष्ठा । अथ देवता द्वारमाह मू. (306) एतेसि णं भंते! अट्ठावीसाए नक्खत्ताणं अभिई नक्खत्ते किंदेवयाए पन्नत्ते go0 ! बम्हदेवया पन्नत्ते, सवणे नक्खत्ते विण्हुदेवयाए पन्नत्ते, घणिट्ठा वसुदेवया pa0 / एए णं कमेणं नेअव्वा अणुपरिवाडी इमाओ देवयाओ - बम्हा विण्हु वसू वरुणे अय अभिवद्धी पूसे आसे जमे अग्गी पयावई सोमे रुद्दे अदिती वहस्सई सप्पे पिउ भगे अज्जम सविआ तट्ठा वा इंदग्गी मित्तो इंदे निरई आउ विस्सा य, एवं नक्खत्ताणं एआ परिवाडी नेअव्वा जाव उत्तरासाढा किंदेवया पन्नत्ता ?, गोअमा ! विस्सदेवया पन्नत्ता । वृ. 'एतेसि ण' मित्यादि, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये भदन्त ! अभिजिनक्षत्रं को देवताऽस्येति किंदेवताकं प्रज्ञप्तम् ?, अत्र बहुव्रीहौ कः प्रत्ययः, देवता चात्र स्वामी अधिप इतियावत् यत् तुष्टया नक्षत्रं तुष्टं भवति अतुष्टया चातुष्टं, एवमग्रेऽपि ज्ञेयं, ननु नक्षत्राण्येव देवरूपाणि तर्हि किं तेषु देवानामाधिपत्यं ?, उच्यते, पूर्वभवार्जिततपस्तारतम्येन तत्फलस्यापि तारतम्यदर्शनात्,मनुष्येष्विव देवष्वपि सेव्यसेवकभावस्य स्पष्टमुपलभ्यमानत्वात्, यदाह - "सक्कस्स देविंदस्स देवरन्नो सोमस्स महारन्नो इमे देवा आणाउववायववणनिद्देसे चिट्ठति, तंजहा सोमकाइआ सोमदेवकाइआ विज्जुकुमारा विज्जुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा वाउकुमारीओ चंदा सूरा गहा नक्खत्ता तारारूवा जे आवण्णे तहप्पगारा सव्वे ते अब्मत्तिआ तब्मारिआ सक्करस देविंदस्स देवरन्नो सोमस्स महारन्नो आणावयणणिद्देसे चिट्टंती" ति, भगवानाह - गौतम ! ब्रह्मदेवताकं प्रज्ञप्तम्, अत्राशयज्ञो गुरु सूत्रेऽदृश्यमनत्वात् गूढान्यपि शिष्यप्रश्नानि निर्वाचनसूत्रेणैव समाधत्ते, श्रवण नक्षत्रं विष्णुदेवताकं प्रज्ञप्तं, धनिष्ठा वसुदेवता प्रज्ञप्ता, एतेनोक्तवक्ष्यमाणेन क्रमेण नेतव्या - पाठं प्रापणीया भणितव्या इत्यर्थः अनुपरिपाटि - अभिजिदादिनश्तरपरिपाट्यनुसारेण देवतानाम्नामावलिका । Page #499 -------------------------------------------------------------------------- ________________ 496 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/306 इमाश्चदेवतास्ताः-ब्रह्मा 1 विष्णुः2 वसुः 3 वरुणः 4 अजः 5अभिवृद्धि 6अन्यत्राहिर्बुन इति, पूषा-पूषनामको देवो न तु सूर्यपर्यायस्तेन रेवत्येव पौष्णमिति प्रसिद्धं, अश्वनामको देवविशेषः 8 यमः 9 अग्नि 10 प्रजापतिरिति ब्रह्मनामको देवः, अयं च ब्रह्मणः पर्यायान् सहते, तेन ब्राह्मयमित्यादि प्रसिद्धम् 11 सोमः-चन्द्रस्तेन सौम्यं चान्द्रममित्यादि प्रसिद्धम् 12 रुद्रः-शिवस्तेन रौद्री कालिनीति प्रसिद्धं 13 अदिति देवविशेषः 14 बृहस्पति प्रसिद्धः 15 सर्पः 16पितृनामा 17भगनामादेवविशेषः 18अर्यमा-अर्यमनामकोदेवविशेषः19सवितासूर्य 20 त्वष्टात्वष्टनामको देवस्तेन त्वाष्ट्री चित्रा इति प्रसिद्ध 21 वायुः 22 इन्द्राग्नी 23 तेन विशाखा द्विदैवतमिति प्रसिद्धं, मित्रो-मित्रनामको देवः 24 इन्द्रः 25 नैऋतः-राक्षसस्तेन मूलः आम्रप इति प्रसिद्धं 26 आपो-जलनामा देवस्तेन पूर्वाषाढा तोयमिति प्रसिद्ध 27विश्वे devaastryodsh28|suutraalaapkaantsthitshckaarH समुच्चये, एवमभिजितसूत्रदर्शितप्रश्नोत्तरीत्या नक्षत्राणांदेवा इत्य्धिकार्तोग्म्य्म्। एतया-ब्रह्मविष्णुवरुणादिरूपयापरिपाट्यानतुपरतीर्थिकप्रयुक्ताश्वयमदहनकमलजादिरूपया नेतव्या-परिसमाप्तिं प्रापणीयायावदुत्तराषाढा किंदेवता प्रज्ञप्ता?, गौतम ! विश्वदेवता प्र्ज्ञ्य्प्तेति। ... मू. (307) एतेसिणं भंते ! अट्ठावीसाए नक्खत्ताणं अभिईणक्खत्ते कतितारे pa0?, गोअमा! तितारे paM0, एवं नेअव्वा जस्स जइआओ ताराओ, इमंचतं तारग्गं वृ.अथ तारासङ्ख्याद्वारमाह-'etesiNa'mityAdi, एतेषां भदन्त! अष्टाविंशतेर्नक्षत्राणां मध्येऽभिजिनक्षत्रं कति तारा अस्येति कतितारं प्रज्ञप्तम् ?, भगवानाह-गौतम ! तिम्रस्तारा अस्येति त्रितारं प्रज्ञप्तम्, ताराश्चात्र ज्योतिष्कविमानानि, अधिकारान्नक्षत्रजातीयज्योतिष्कानां विमानानीत्यर्थः, नतुपञ्चमजातीयज्योतिष्कास्तारकाः, नहि तासां द्वित्रादिविमानैरेकंनक्षत्रमिति व्यवहारः सम्यक्, अन्यजातीयेन समुदायेनान्यजातीयः समुदायीति विरोधात्। विरोधश्चात्र नक्षत्राणां विमानानिमहान्ति तारकाणांचविमानानिलघूनि, तथाजंबूद्वीपे एकशशिनस्तारकाणां कोटाकोटीनांषट्षष्टि सहस्राणि नव शतानिपञ्चसप्ततिश्चेतिया सङख्या साऽप्यतिशयीत नक्षत्रसङ्ख्या चाष्टाविंशतिरूपामूलत एवसमुच्छिद्येत, ननुतर्हिएतेषांविमानानां केऽधिपाः?, उच्यते, अभिजिदादिनक्षत्र एव, यथा कश्चित् महर्द्धिको गृहद्वयादिपतिर्भवति, एवमभिजिन्नक्षत्रन्यायेन नेतव्या यस्य नक्षत्रस्य यावत्यस्तारा, इदं च तत्ताराग्रंमू. (308) तिगतिगपंचगसयदुग दुगबत्तीसगतिगंतह तिग्ण्च्। छप्पंचगतिगएकगपंचगतिग छक्कगं वेव्॥ मू. (309) सत्तगदुगदुग पंचग एक्कक्कग पंच cutigNcev। एक्कारसग चउक्कं चउक्कगं चेव तारग्गं ॥ इति । वृ. तारासङ्ख्यापरिमाणं, यथा त्रिकमभिजितः 1 त्रिकं श्रवणस्य 2 पञ्चकं धनिष्ठायाः 3शतं शतभिषजः 4 द्विकं पूर्वभद्रपदायाः 5द्विकमत्तरभद्रपदायाः 6द्वात्रिंशद्रेवत्यः 7त्रिकमश्विन्याः 8 तथा त्रिकं भरण्याः 9, चः समुच्चये, षट कृत्तिकायाः 10 पञ्चकं रोहिण्याः 11 त्रिकं मृगशिरसः 12 एककं आर्द्रायाः 13 पञ्चकं पुनर्वस्वोः, यदन्यत्र चतुष्कमाहुस्तन्मतान्तरं 14 त्रिकंपुष्यस्य 15 षट्कमश्लेषायाः 16चैवेति समुच्चये सप्तकंमघायाः 17द्विकं पूर्वफाल्गुन्याः Page #500 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 497 18 द्विकमुत्तरफाल्गुन्याः 19 पञ्चकं हस्तस्य 20 एकश्चित्रायाः 21 एककः स्वातेः 22 पञ्च विशाखायाः 23 चत्वारः अनुराधायाः 24 त्रिकं ज्येष्ठायाः 25 चैवशब्दः पूर्ववत् एकादशकं मूलस्य 26 चतुष्कं पूर्वाषाढायाः 27 चतुष्कमुत्तराषाढायाः 28 चैवेति तथैव ताराग्र्मिति। तारासङ्ख्याकथनप्रयोजनंच यन्नक्षत्रंयावत्तारासंख्यापरिमाणकंभवति तत्संख्याकोतिथिं शुभकार्ये वर्जयेत्, शतभिषगरेवत्योस्तु क्रमेण शतस्य द्वात्रिंशतश्च तिथिभिर्भागे हृते यदवशिष्टं तप्रमाणा तिथिर्वर्जनीयेति । अथ गोत्रद्वारम्-इहनक्षत्रणां स्वरूपतो न गोत्रसम्भवः, यत इदं गोत्रस्य स्वरूपं लोके प्रसिद्धिमुपागमत्-प्रकाशकाद्यपुरुषाभिधानस्तदपत्यसन्तानो गोत्रं, यथा गर्गस्यापत्यसन्तानो गर्गाभिधानो गोत्रमिति, न चैवस्वरूपं नक्षत्राणां गोत्रं सम्भवति, तेषामौपपातिकत्वात्, तत इत्थं गोत्रसम्भवो द्रष्टव्यो-यस्मिन्नक्षत्रे शुभैरशुभैर्वा ग्रहैः समानं यस्य गोत्रस्य यथाक्रमं शुभमशुभं वा भवति तत्तस्य गोत्रं, ततः प्रश्नोपपत्ति, तत्सूत्रम् मू. (310) एतेसिणं भंते ! अट्ठावीसाए नक्खत्ताणं अमिई नक्खत्ते किंगोत्ते paM0?, go0 ! मोग्गलायणसगोत्ते, गाथा वृ. etesiNa'mityAdi, एतेषामष्टाविंशतेर्नक्षत्राणांमध्ये भदन्त ! अभिजिन्नक्षत्रंकिंगोत्रं प्रज्ञप्तम् ?,गौतम! मोद्गल्यायनैः-मौद्गल्यगोत्रीयैः सगोत्रं-समानगोत्रं मोद्गल्यायनगोत्रमित्यर्थः-, एवमग्रेऽपि ज्ञेयं, अथाऽभिजितः प्रारभ्य लाघवार्थमत्र गाथा इति, ताश्चेमाःमू. (311) मोग्गल्लायण 1 संखायणे 2 अतह अग्गभाव 3 कण्णिले 4 / तत्तो अजाउकण्णे 5 धनंजए 6 चेव बोद्धब्बे ॥ मू. (312)पुस्सायणे 7 अ अस्सायणे a8 bhaggavese 9 a aggivese 10 / goama 11 भारदाए 12 लोहिच्चे 13 वेव वासिढे 14 ॥ मू. (313)ओमज्जायण 15 भंडव्वायणे 16 अपिंगायणे 17 अगोवल्ले 18 / कासव 19 कोसिय 20 दब्मा 21 य चामरच्छाय 22 सुंगा य 23 ॥ मू. (314) गोवल्लायण 24 तेगिच्छायणे 25 अ कच्चायणे 26 हवै मूले। ततो बज्झिआयण 27 वग्धावचे अगोत्ताई 28 ॥ वृ. 'moggalAyaNa'mityAdi, मौद्गल्यायनं 1 साङ्ख्यायनं 2 तथा अग्रभावं 3 'कण्णिल्ल मित्यत्र पदैकदेशे पदसमुदायोपचारात्कण्णिलायनमिति गाह्यं4, ततश्चजातुकर्णं 5धनञ्जयं 6चैवशब्दः समुच्चयेबोद्धव्यम् पुष्यायनं7चः समुच्चयेआश्वायनंच 8 मार्गवेशंच 9अग्निवेश्यं च 10 गौतमं 11 भारद्वाजं 12 लौहित्यं चैवेति अत्रापि पूर्ववदुपचारे लौहित्यायनं 13 वासिष्टं 14अवमज्जायनं 15 माण्डव्यायनंच 16पिङ्गायनंच 17 गोवल्लमित्यत्रापिपदैकदेशेपदसमुदायापचारात् गोवल्लायनं 18 काश्यपं 19 कौशिकं 20 दार्भायनं 21 चामरच्छायनं 22 शुङ्गायनं 23त्रिष्वेषुणकारलोपः प्राकृतशैलीप्रभवः गोलव्यायनं 24 चिकित्सायनं 25 कात्यायनं भवति मूले 26 ततश्च वज्झियायणनामकं बाभ्रव्यायनं 27 व्याघ्रापत्य 28 चेति गोत्राणि । मू. (315) एतेसिणं भंते ! अट्ठावीसाए नक्खत्ताणं अभिईनक्खत्ते किंसंठिए पन्नते गोअमा! गोसीसावलिसंठिए paM0, गाहा। 1332 Page #501 -------------------------------------------------------------------------- ________________ 498 जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् 7/315 1. अथ संस्थानद्वारम्-'एतेसि Na'mityAdi, एतेषां भदन्त ! अष्टाविंशतेर्नक्षत्राणां अभिजिनक्षत्रं कस्येव संस्थितं-संस्थानं यस्य तत्तथा, प्रज्ञप्तम् ?, गौतम! - मू. (316)गोसीसावलि 1 काहार 2 सौणि 3 पुष्फोवयार 4 वावी य 5-6 / नावा 7 आसक्खंधग 8 भग 9 छुरघरए 10 असगडुद्धो 11 ॥ मू. (317)मिगसीसावलि 12 रुहिरबिंदु 13 तुल्ल 14 वद्धमाणग 15 पडागा 16 / पागारे 17 पलिअंके 1818 हत्ये 210 मुहफुल्लए 21 चेव ॥ मू. (318) स्त्री लग 22 दामणि 23 एगावली 24 अगयदंत 25 विच्छुअसले ya26 / गयविक्कमे 27 अतत्तों सीहनिसीही य 28 संठाणा ॥ वृ. गोशीर्षं तस्यावली-तत्पुद्गलानां दीर्घरूपा श्रेणिस्तत्समसंस्थानं प्रज्ञप्तम्, एवं शेषनक्षत्रसंस्थानानि ज्ञेयानि, तानीमानि-अभिजितोगोशीर्षावलिसंस्थानंश्रवणस्य कासारसंस्थान धनिष्ठायाःशकुनिपञ्जरसंस्थानं शतभिषजः पुष्पोपचारसंस्थानंपूर्वभद्रपदायाः अर्द्धवापीसंस्थानं उत्तरभद्रपदाया अप्यर्द्धवापीसंस्थानं एतदर्द्धवापीद्वयमीलनेन परिपूर्णा वापी भवति तेन सूत्रे वापीत्युक्तं, अतः संस्थानानांनसंख्यान्यूनताविचारणीया, रेवत्यानौसंस्थानं, अश्विन्याः अश्वस्कन्धसंस्थानं, भरण्याः भगसंस्थानं, कृत्तिकायाः क्षुराधारसंस्थानं, रोहिण्याः शकटोद्धिसंस्थानं, मृगशिरसः मृगशीर्षसंस्थानं, आर्द्राया रुधिरबिन्दुसंस्थानं, पुनर्वस्वोः तुलासंस्थानं, पुष्यस्य सुप्रतिष्ठितवर्द्धमानकसंस्थानं, अश्लेषायाः पताकासंस्थानं, मघायाःप्राकारसंस्थानं, पूर्वफल्गुन्या अर्द्धपल्यङ्कसंस्थानंउत्तरफल्गुन्याअप्यर्द्धपल्यसंस्थानं, अत्रापिअर्द्धपल्यङ्कद्वयमीलनेन परिपूर्ण पल्यङ्क भवतितेन संख्यान्यनतान, हस्तस्य हस्तसंस्थानं, चित्रायाः मुखमण्डनसुवर्णपुष्पसंस्थानं, स्वातेः कीलकसंस्थानं, विशाखायाः दामनिः-पशुरज्जुसंस्थानं, अनुराधाया एकावलिसंस्थानं, ज्येष्ठायाः गजदन्तसंस्थानं मूलस्य वृश्चिकलांगूल- संस्थानं, पूर्वाषाढायाः गजविक्रमसंस्थानं, उत्तराषाढायाः सिंहनिषीदनसंस्थानं इति संस्थानानि । अथ चन्द्रवियोगद्वारम् मू. (319) एतेसिणं भंते ! अट्ठावीसाए नक्खत्ताणं अभिईनक्खत्ते कतिमुहुत्ते चंदेण सद्धिं जोगं जोएइ ?, गोअमा ! नव मुहत्ते सत्तावीसं च सत्तट्ठिभाए मुहत्तस्स चंदेण सद्धिं जोगं जोएइ, एवं इमाहिं गाहाहिं अनुगंतव्वं वृ. 'एतेसि णमित्यादि, एतेषां च भदन्त ! अष्टाविंशतेनक्षत्राणां मध्ये अभिजिन्नक्षत्रं कति मुहूर्तान् चन्द्रेण सार्द्ध योगंयोजयति?,सम्बन्धंकरोतीत्यर्थः, gau0 नवमुहूतान् एकस्य च मुहूर्तस्य सप्तविंशति सप्तषष्टिभागान् चन्द्रेण सार्द्ध योगं योजयति, कथमेतदवसीयते? मू. (320) अभीस्स चंदजोगो सत्तट्ठिसंडिओ म्होर्त्तो। ते हुंति नव मुहुत्ता सत्तावीसं कलाओ a॥ वृ.इहाभिजिन्नक्षत्रंसप्तषष्टिखण्डीकृतस्याहोरावस्यैकविंशतिभागान्चन्द्रेणसहयोगमुपैति, ते च एकविंशतिरपि भागा मुहूर्तगतभागकरणार्थं ओहारात्रे त्रिंशन्मुहूर्ता इति त्रिंशता गुण्यन्ते जातानि षट् शतानि त्रिंशदधिकानि एषां सप्तषष्ट्या भागे हृते लब्धा नव मुहूर्ता एकस्य मुहूर्तस्य सप्तविंशतिसप्तषष्टिभागाअयंचसर्वजघन्यः चन्द्रस्य नक्षत्रयोगकालः, यत्तुश्रीअभयदेयसूरिपादेः समवायाङ्गेनवमसमवाय वृत्तौ नवमुहूर्तान् चतुर्विंशतिंच द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य Page #502 -------------------------------------------------------------------------- ________________ 67 वक्षस्कारः-7 499 सप्तषष्टिधा छिन्नस्य षट्षष्टिभागान् यावदस्य चन्द्रयोग उक्तस्तत्तु पूर्णिमाऽमावास्यापरिसमाप्तिकालभाविनक्षत्रपरिज्ञानोपाये उक्तात् षट्षष्टिर्मुहूर्ताः पञ्च च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तषष्टिच्छिन्नस्यैकः सप्तषष्टिभाग इत्येवंरूपाद् ध्रुवराशेर्नक्षत्रशोधनाधिकारे सप्तविंशति सप्तषष्टिभागाःदुःशोधा इति सप्तविंशतिसप्तषष्टिभागाः सवर्णनार्थ द्वाषष्ट्या गुण्यन्ते जातं 1674 एषां सप्तषष्ट्या भागे हृते आगतं .. 6/.. / ___"एव मिति यथाऽभिजित एकविंशतिभागेभ्यः समधिकनवमुहूर्तरूपो योगकाल आनीतस्तथाप्रकारेणेत्यर्थः, इमाभिर्वक्ष्यमाणाभिर्गाथाभिरवगन्तव्यं, चन्द्रयोगकालमानमिति गम्यं, तद्यथा-अभिजितश्चन्द्रयोगः सप्तषष्टिखण्डीकृतोऽहोरात्रः कल्प्यते, ते पूर्वोक्ता एकविंशतिभागाः पूर्वोक्तेन करणेन नव मुहूर्ताः सप्तविंशतिश्च कला भवन्ति तथा शतभिषक् भरणी आर्द्राआश्लेषा स्वातिःज्येष्ठाचः समुच्चये एतानि षट् नक्षत्राणिपञ्चदश मुहूर्तान् यावत् चन्द्रेण सह संयोगः-सम्बन्धो येषां तानि तथा, तद्यथा-एतेषां षण्णामपि नक्षत्राणां प्रत्येक सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कान् सार्धान्त्रयस्त्रिंशद्भागान्यावच्चन्द्रेण सह योगोभवति ततो मुहूर्तगतसप्तषष्टिभागकरणार्थं त्रयस्त्रिंशत् त्रिंशता गुण्यन्ते जातानि नव शतानि नवतानि-नवत्यधिकानि यदपि चाद्धं तदपि त्रिंशता गुणयित्वा द्विकेन भज्यते लब्धाः पञ्चदश मुहूर्तस्य सप्तषष्टिभागास्तेपूर्वराशौ प्रक्षिप्यन्ते जातः पूर्वराशि सहस्रं पञ्चोत्तरं, अस्य सप्तषष्ट्या भागे हृते लब्धा पञ्चदश मुहूर्ता इति । मू. (321) सयमिसया भरणीओ अद्दा अस्सेस साइ जेहाय्। एते छन्नक्खत्ता pnnrsmuhttsNjogaa| vR. timra उत्तराः-उत्तरफल्गुनी उत्तराषाढा उत्तरभद्रपदा इत्येवंरूपाः पुनर्वसू रोहिणी विशाखा, चः समुच्चये, एतानि एवकारस्य भिन्नक्रमत्वादेतान्येवेति योज्यं, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, षट् नक्षत्राणि पञ्चचत्वारिंशतं मुहूर्तान् यावच्चन्द्रेण सह संयोगो येषां तानि तथा, तद्यथा-अत्रापि षण्णां नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कानां भागानां शतमेकमेकस्य च भागस्याद्धं चन्द्रेण सह योगस्तत्रैषां भागानां मुहूर्तगतभागकरणार्थं शतं प्रथमतस्त्रिंशता गुण्यते जातानि त्रीणि सहस्राणि पञ्चदशोत्तराणि एतेषां सप्तषष्ट्या भागे हृते लब्धाः पञ्च चत्वारिंशन्मुहूर्ता इति। मू. (322) तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहाय्। एएछन्नक्खतता प्न्न्याल्मुहुत्त्स्ण्जोगा। - वृ. तथा अवशेषाणि-उक्तातिरिक्तानि नक्षत्राणि श्रवणो धनिष्ठा पूर्वभद्रपदा रेवती अश्विनी कृत्तिकामृगशिरःपुष्योमघा पूर्वाफाल्गनी हस्तश्चित्राऽनुरामूलः पूर्वाषाढाइति पञ्चदशापि भवन्तित्रिंशन्मुहूर्तानीति-त्रिंशन्मुहूर्तान्यावच्चन्द्रेण सहयोगमश्नुवते, तद्यथा-एषांपञ्चदशानां नक्षत्राणां चन्द्रेण सह सम्पूर्णमहोरात्रं यावद्योगस्ततो मुहूर्तगतभागकरणार्थं सप्तषष्टि त्रिंशता गुण्यतेजाते द्वे सहस्रेदशोत्तरे एषांचसप्तषष्ट्या भागेहतेलब्धास्त्रशन्मुहूर्ताइति, चन्द्रे-चन्द्रविषये एषः-अनन्तरोक्तो योगो नक्षत्राणां ज्ञातव्य इति । एतानिचाभिजिद्वानि क्रमेणार्द्धनद्रव्यर्द्धक्षेत्रसमक्षेत्रसंज्ञकानि सिद्धान्ते रूढानि, एषां किल चिरन्तनज्योतिशास्त्रष्वेवं भूक्तिरासीत् नतु Page #503 -------------------------------------------------------------------------- ________________ 500 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/322 यथाऽधुना sarvANyapyekadinabhogAnI'ti श्रीमदावश्यकबृहदृत्तिटिप्पनके, एषां चोप्योग्ः। ॥ 1 ॥ "दुन्नि उदिवद्धखित्ते दब्ममया पुत्तला उ कायव्वा । समखित्तंमि ऐक्को अवद्धखित्ते न काय्व्यो। इत्यादि उक्तश्चन्द्रयोगः, अथ रवियोगःमू. (323) अवसेसा नक्खत्ता pannarasavihu~ti तीसिमुहुत्ता। चंदंमि एस जोगो नक्खत्ताणं मुन्नेअव्वो॥ वृ. 'एतेसिणं भंते!' इत्यादि, एतेषां भदन्त! अष्टाविंशतेर्नक्षत्राणांमध्ये अभिजिन्नक्षत्रं कति अहोरात्रान् सूर्येण सार्द्ध योगं योजयति ?, गौतम ! चतुरोऽहोरात्रान् षट् च मुहूर्तान् सूर्येण सार्द्ध योगंयोजयति, कथमिति चेत्, उच्यते, यन्नक्षत्रमहोरात्रस्य यावतः सप्तषष्टिभागान् चन्द्रेण सह समवतिष्ठते तनक्षत्रं तावतः एकविंशत्यादीनित्यर्थः पञ्चभागान्-रात्रिन्दिवस्य पञ्चमांशरूपान्, तैः पञ्चभिरेकं रात्रिन्दिवं भवतीत्यर्थः, सूर्येण समं व्रजति, इदमत्र हृदयं यस्य नक्षत्रस्ययावंतः सप्तषष्टिभागाश्चन्द्रयोगयोग्वास्तेपञ्चभिर्भज्यन्ते, लब्धतत्पञ्चमभागात्मकमहोरात्रं, शेष त्रिंशता गुणयित्वा पञ्चभिर्भज्यते लब्धं मुहूर्ताः, उक्त्ण्च्॥1॥ "जं रिक्वं. जावइए वच्चै चन्देण भाग्स्त्त्त्त्त्थी। तंपणभागे राइंदिअस्स सूरेण ताविए॥"त्ति। मू. (324) एतेसिणं भंते ! अट्ठवीसाए नक्खत्ताणं अभिईनक्खत्ते कति अहोरत्ते सूरेण सद्धिं जोगंजोएइ?, go0 ! चत्तारि अहोरत्ते छच्च मुहुत्ते0 एवं इमाहिं गाहाहिं नेअव्वंमू. (325) अभिई छच्च मुहुत्ते चत्तारि अकेवले अहोर्त्ते। . सूरेण समंगच्छइ एत्तो सेसाण वोच्छामि ॥ वृ. तद्यथा-अभिजिनक्षत्रमेकविंशतिं सप्तषष्टिभागान् चन्द्रेण समं वर्तते ततः एतावतः पञ्चभागान् अहोरात्रस्य सूर्येण समं वर्तनमवसेयम्, एकविंशतेश्च पञ्चभिर्भागे हृते लब्धाः षट् मुहूर्ता इति, एवमभिजिन्यायेन शेषनक्षत्राणां सूर्ययोगकालप्ररूपणं इमाभिर्वक्ष्यमाणाभिर्गाथाभिर्नेतव्यं, तत्राभिजिन्नक्षत्रं षण्मुहूर्तान् चतुरश्च केवलान्-परिपूर्णान् अहोरात्रान् सूर्येण समं गच्छति, अत्रोपपत्ति प्रथमतएव कृता, अथऊर्ध्वं शेषाणां नक्षत्रहाणांसूर्येण समंयोगान् कालपरिमाणमधिकृत्येति गम्यं व्क्स्स्यामि। मू. (326) सयमिसया भरणीओ अद्दा अस्सेस साइ जेवाय्। वच्चंति मुहुत्ते इक्कवीस chccev'horte। वृ. तथाहि-शतभिषक् भरणी आर्द्रा अश्लेषा स्वाति ज्येष्ठा चेत्येतानि षट् नक्षत्राणि प्रत्येकं सूर्येण समं व्रजन्ति मुहूर्तानेकविंशतिं षट् चाहोरात्रानिति, तद्यथा-एतानि नक्षत्राणि चन्द्रेण समं सार्द्धान् त्रयस्त्रिंशत् संख्यान् सप्तषष्टिभागान् व्रजन्ति, तत एतावतः पञ्चभागान् अहोरात्रस्य सूर्येण समं व्रजन्तीति प्रत्येकं प्रागुक्तकरणप्रामाण्यात् त्रयस्त्रिंशतश्च पञ्चभिर्भागे लब्धाः षट् अहोरात्राः शेषाः परिपूर्णमुहूर्तानयनाय दशभिर्भागो ह्रियते लब्धा ekviNshtirmuhuurtaa| मू. (327) तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहाय्। वच्चंति मुहुत्ते तिन्नि चेव वीसं अहोर्ते॥ Page #504 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 501 वृ. तथा तिम्रौत्तराः-उत्तरभद्रपदाउत्तरफाल्गुनी उत्तराषाढाइत्येवंरूपाः पुनर्वसूरोहिणी विशाखा च एतानि षट् नक्षत्राणि सूर्येण समंव्रजन्तिमुहूर्तान्त्रीण्येव विंशतिं चाहोरात्रानिति, तद्यथा-एतानि षट् नक्षत्राणि चन्द्रेण समं सप्तषष्टिभागानां शतमेकमेकस्य च भागस्या मेकं प्रत्येकं व्रजनति, ततः एतावतः पञ्चभागानहोरात्रस्य सूर्येण समं व्रजनमवगन्तव्यम्, तेन शतस्यपञ्चभिर्भागे हृते लब्धा विंशतिरहोरात्राः, यदर्द्ध तत् त्रिंशता गुण्यते जातास्त्रिंशत् तस्या दशभिर्भागे हृते लब्धास्त्रयो मुहूर्ता इति । मू. (328) अवसेसा नक्खत्ता पन्नरसवि सूरसहगया ज्ण्ति। बारस चेव मुहुत्ते तेरस य समे अहोर्त्ते॥ 1. तथा अवशेषाणि-श्रवणधनिष्ठापूर्वभद्रपदारेवत्यश्विनीकृत्तिकामृगशिरःपुष्यमघापूर्वफल्गुनीहस्तचित्राअनुराधामूलपूर्वाषाढारूपाणि नक्षत्राणि पञ्चदशापिसूर्येण सहगतानियान्ति द्वादशैव मुहूर्तान् त्रयोदश च समान्-परिपूर्णाहोरात्रानिति, तद्यथा-एतानि परिपूर्णान् सप्तषष्टिभागान्चन्द्रेणसमंव्रजन्ति, ततः सूर्येण सह तानि पञ्चभागानहोरात्रस्य सप्तषष्टिसंख्यान् गच्छंति, सप्तषष्टेश्च पञ्चभिर्भागे हृते लब्धास्त्रयोदशाहोरात्राः शेषौ द्वौ भागौ तौ त्रिंशता गुण्येते जाता षष्टिः तस्याः पञ्चभिर्भागे हृते लब्धा द्वादश मुहूर्ता इति, अत्र चप्रसङ्गसङ्गत्या सूर्ययोगदर्शनतश्चन्द्रयोगपरिमाणं यथा जायते तथा दर्श्यते ज्योतिस्स्क्र्न्न्द्दोक्त्ण्॥1॥ 'नक्खत्तसूरजोगो मुहुत्तरासीकओ अपञ्चगुणा । सत्तट्ठीएविभत्तो लद्धो चन्दस्स सो जोगो॥ नक्षत्राणांअर्द्धक्षेत्रादीनांयः सूर्येण सहयोगः समुहूर्तराशीक्रियते कृत्वाचपञ्चभिर्गुण्यते ततः सप्तषष्ट्या भागेहृते सति यल्लब्धंसचन्द्रस्य योगः, इयमत्र भावना-कोऽपि शिष्यः पृच्छति, यत्र सूर्यषदिवसानेकविंशतिंच मुहूर्तान् अवतिष्ठते तत्र चन्द्रः कियन्तं कालं तिष्ठतीति, तत्र मुहूर्तराशिकरणार्थंषदिवसास्त्रिंशतागुण्यन्ते गुणयित्वाचोपरितना एकविंशतिर्मुहूर्ताप्रक्षिप्यन्ते जाते द्वेशते एकोत्तरे, ते पञ्चभिर्गुण्यन्ते, जातं पञ्चोत्तरं सहस्रं, तस्य सप्तषष्ट्या भागे हृते लब्धाः पञ्चदश मुहूर्ताः, एतावानर्द्धक्षेत्राणां प्रत्येकं चन्द्रेण समं योग्ः। एवंसमक्षेत्राणांद्व्यर्द्धक्षेत्राणामभिजितश्च चन्द्रेण समंयोगो ज्ञेय इति|अथ् कुलद्वारम् मू. (329) कति णं भंते ! कुला कति उवकुला कति कुलोवकुला पन्नत्ता?, go0! बारस कुला बारस उवकुला चत्तारि कुलोवकुला पन्नत्ता, बारस कुला, तंजहा-घनिट्ठाकुलं 1 उत्तरभद्दवयाकुलं 2 अस्सिणीकुलं 3 कत्तियाकुलं 4 मिगसिरकुलं 5 पुस्सो कुलं 6 मघाकुलं 7 उत्तरफग्गुणीकुलं 8 चित्ताकुलं 9 विसाहाकुलं 10 मूलो कुलं 11 उत्तरासाढाकुलं 12 / वृ. 'कतिणं भंते! कुलाऽइत्यादि, कति भदन्त ! कुलानि-कुलसंज्ञकानि नक्षत्राणि तथा कति उपकुलानि तथा कति कुलोपकुलानि प्रज्ञप्तानि ?, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, भगवानाह-गौतम ! द्वादश कुलानि द्वादश उपकुलानि चत्वारि कुलोपकुलानि प्रज्ञप्तानि, तत्र द्वादश कुलानि, तद्यथा-धनिष्ठा कुलं उत्तरभद्रपदा कुलं अश्विनी कुलं कृत्तिका कुलं मृगशिरः कुलं पुष्यः कुलं मघा कुलं उत्तरफल्गुनी कुलं चित्रा कुलं विशाखा कुलं मूलः कुलं उत्तराषाढा कुलं, अथ किं कुलादीनां लक्षणं?, उच्यते Page #505 -------------------------------------------------------------------------- ________________ 502 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 7 / 330 मू. (330) मासाणं परिणामा होति कुला उवकुला उ हेट्ठिमगा । होति पुर्ण कुलोवकुला अभीभिसय अद्द अनुराहा । / वृ. मासानां परिणामानि - परिसमापकानि भवन्ति कुलानि, कोऽर्थः ? - इह यैर्नक्षत्रैः प्रायो मासानां परिसमाप्तय उपजायन्ते माससध्शनामानि च तानि नक्षत्राणि कुलानीति प्रसिद्धानि, तद्यथा - श्राविष्ठो मासः प्रायः श्रविष्ठया धनिष्ठापरपर्यायया परिसमाप्तिमुपैति भाद्रपदः उत्तरभद्रपदया अश्वयुक् अश्विन्या इति, श्रविष्ठादीनि प्रायो मासपरिसमापकानि माससध्शनामानि, प्रायोग्रहणादुपकुलादिभिरपि नक्षत्रैर्मासपरिसमाप्तिर्जायते इत्यसूचिः । मू. (331) बारस उवकुला taM0-सवणो उवकुलं 1 पुव्वभद्दवया उवकुलं रेवई उवकुलं भरणीउवकुलं रोहीणीउवकुलं पुन्नव्वसू उवकुलं उवकुलं अस्सेसा पुव्वफग्गुणी उवकुलं हत्थो उवकुलं साई उवकुलं जेट्ठा उवकुलं पुव्वासाढा उवकुलं । चत्तारि कुलोवकुला, तंजहा - अभिई कुलोवकुला सयमिसया कुलोवकुला अद्दा कुलोवकुला अनुराहा कुलोवकुला । कति णं भंते! पुण्णिमाओ कति अमावासाओ पन्नत्ताओ ?, गोअमा ! बारस पुण्णिमाओ बारस अमावासाओ paM0, taM0 - साविट्ठी पोट्ठवई आसोई कत्तिगी मग्गसिरी पोसी माही फग्गुणी चेत्ती वैसाही जेट्टा मूली आसाढी, साविट्ठिणि भंते! पुण्णिमासिं कति नक्खत्ता जोगं जोएंति go0 ! तिन्नि नक्खत्ता जोगं जोएंति, taM0 - अभीई सवणो घनिट्ठा 3 / पोट्ठवईणि भंते ! पुण्णिमं कै नक्खत्ता जोगं जोएंति ?, go0 ! तिन्नि नक्खत्ता जोएंति, taM0-सयमिसया पुव्वभद्दवया उत्तरभध्वया, अस्सोइण्णि भंते! पुण्णिमं कति नक्खत्ता जोगं जोएंति ?, go0 ! दो जोएंति taM0 - रेवई अस्सिणी a, कत्तइण्णं दो-भरणी कत्तिआ य, मग्गसिरिन्नं दो-रोहिणी मग्गसिरं च, पोसिं तिन्नि- अद्दा पुणव्वसू पुस्सो, माधिण्णंदो - अस्सेसा मघा य, फग्गुणिं णं दो- पुव्वाफग्गुणी य उत्तराफग्गुणी य, चेत्तिणं दो- हत्थो चित्ता य, विसाहिण्णं दो-साई विसाहा य, जेट्ठामूलिण्णं तिन्नि- अणुराहा जेट्ठा मूलो, आसाढिण्णं दो- पुव्वासाढा उत्तरासाढा । साविट्टिणं भंते! पुण्णिमं किं कुलं जोएइ उवकुलं जोएइ कुलोवकुलं जोएइ ?, go0 ! कुलं वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ, कुलं जोएमाणे धनिट्ठा नक्खत्ते जोएइ उवकुलं जोएमाणे सवणे नक्खत्ते जोएइ कुलोवकुलं जोएमाणे अभिई नक्खत्ते जोएइ, साविट्ठीण्णं पुण्णिमासिं णं कुलं वा जोएइ जाव कुलोवकुलं वा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता कुलोवकुलेण वा जुत्ता साविट्ठी पुण्णिमा जुत्तत्ति वत्तव्वं सिआ । पोट्ठवदिण्णं भंते! पुण्णिमं किं कुलं जोएइ 3 पुच्छा, go0 ! कुलं वा उवकुलं वा कुलोवकुलं वा जोएइ, कुलं जोएमाणे उत्तरभध्वया नक्खत्ते जोएइ u0 पुव्वभध्वया0 कुलोव0 सयमिसया0 नक्खत्ते जोएइ, पोट्ठवइण्णं पुण्णिमं कुलं वा जोएइ जाव कुलोवकुलं वा जोएइ कुलेण वा जुत्ता जाव कुलोवकुलेण वा जुत्ता पोट्ठवई पुण्णमासी जुत्तत्तिवत्तव्वं सिया । अस्सोइण्णं भंते! पुच्छा, go0 ! कुलं वा जोएइ उवकुलं वा जोएइ नो लब्भइ कुलोवकुलं, कुलं जोएमाणे अस्सिणीनक्खत्ते जोएइ उवकुलं जोएमाणे रेवैनक्खत्ते जोएइ, अस्सोइण्णं पुण्णिमं कुलं वा जोएइ उवकुलं वा जोएइ कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सोई पुण्णिमा जुत्तत्ति कत्तीण्णं भंते! पुण्णिमं किं कुलं 3 पुच्छा, go0! कुलं वा जोएइ उवकुलं वा जोएइ नो Page #506 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 503 कुलोवकुलंजोएइ, कुलंजोएमाणे कत्तिआनक्खत्तेजोएइ उव-भरणी कत्तीण्णंजाव वत्तव्वं, मग्गसिरिन्नं भंते ! पुण्णिमं किं कुलं तं चेव दो जोएइ नो भवै कुलोवकुलं, कुलं जोएमाणे मग्गसिरनक्खत्ते जोएइ u0 रोहिणी मग्गसिरन्नं पुण्णिमं जाव वत्तव्वं सिआ इति। एवं सेसिआओऽवि जाव आसाढिं, पोसिं जेट्ठामूलिं च कुलं वा u0 कुलोवकुलं वा, ससिआणं कुलं वा उवकुलं वा कुलोवकुलं न भ्न्न्न्नि। साविट्ठिण्णं भंते ! अमावासं कति नक्खत्ता जोएंति?, go0 ! दो नक्खत्ता जोएंति, taM0-अस्सेसा य महा य, पोट्ठवइण्णं भंते ! अमावासं कति नक्खत्ता जोएंति ? गोअमा! दो पुव्वाफग्गुणी उत्तराफग्गुणी a, अस्सोइण्णंभंते ! दो-हत्थेचित्ताय, कतीण्णंदो-साईविसाहा य, मग्गसिरिन्नंतिन्नि-अणुराहाजेट्ठामूलोअ, पोसिणि दो-पुव्वासाढा उत्तरासाढा, माहिण्णं तिन्नि-अभिईसवणोधणिट्ठा, फग्गुणिं तिन्नि-सयमिसयापुब्वभध्वया उत्तरभध्वया, चेत्तिण्णं दो-रेवई अस्सिणी a, वैसाहिण्णं दो-भरणी कत्तिआ य, जेट्ठामूलिण्णं दो-रोहिणी मग्गसिरं च, आसाढिण्णं तिन्नि-अद्दा पुनव्वसू पुस्सो इति। साविट्ठिण्णं भंते! अमावासं किं कुलंजोएइ उवकुलंजोएइ कुलोवकुलं जोएइ?, go0 कुलं वा जोइए उवकुलं वा जोएइ नो लब्भइ कुलोवकुलं, कुलं जोएमाणे महानखत्ते जोएइ, उवकुलं जोएमाणे अस्सेसानक्खत्ते जोएइ, साविट्टिण्णं अमावासं कुलं वा जोएइ उवकुलं वा जोएइ, कुलेण वाजुत्ता उवकुलेण वा जुत्ता साविट्ठीअमावासा जुत्तत्तिवत्तव्वं सिआ, पोट्ठवईण्णं भंते! अमावासंतंचेवदो जोएइ कुलं वाजोएइ उवकुलं0, कुलंजोएमाणे उत्तराफग्गुणीनक्खत्ते जोएइ uva0 पुवाफग्गुणी, पोट्टवइण्णं अमावासं जाव वत्तव्वं सिआ, मग्गसिरिन्त चेव कुलं मूले नक्खत्तेजोएइ u0 जेट्ठा कुलोवकु0 अनुराहाजावजुत्तत्तिवत्तव्वंसिआ, एवंमाहीए फग्गुणीए आसाढीए कुलं वा उवकुलं वा कुलोवकुलं वा, अवसेसिआणं कुलं वा उवकुलं वाजोएइ । जया णंभंते ! साविट्ठी पुण्णिमा भवै तयाणं माही अमावासा भवै ?, जया णं भंते ! माहीपुण्णिमा भवै तयाणं साविट्ठी अमावासा भवै ?, हंता! go0! जयाणं साविट्ठीतं चेव वत्तव्वं, जयाणं भंते! पोट्ठवई पुण्णिमा भवै तयाणं फग्गुणीअमावासा भवै जयाणं फग्गुणी पुण्णिमा भवै तयाणं पोट्टवई अमावासा भवै ?, हंता ! गोअमा! तं चेव, एवं एतेणं अभिलावेणं इमाओ पुण्णिमाओ अमावासाओ नेअव्वाओ-अस्सिणी पुण्णिमा चेत्ती अमावासा कत्तिगी पुण्णिमा वैसाही अमावासा मग्गसिरी पुण्णिमा जेट्ठामूली अमावासा पोसी पुण्णिमा आसाढी अमावासा । वृ. कुलानामधस्तनानि नक्षत्राणि श्रवणादीनि उपकुलानि कुलानां समीपमुपकुलं तत्र वर्तन्ते यानि नक्षत्राणि तान्युपचारादुपकुलानीतिव्युत्पत्तेः, यानि कुलानामुपकुलानांचाधस्तनानि तानि कुलोपकुलानि, अभिजिदादीनि द्वादशोपकुलानि, तद्यथा-श्रवणः उपकुलं पूर्वभद्रपदा उपकुलंरेवती उपकुलं भरणीउपकुलं रोहिणीउपकुलंपुनर्वसू उपकुलंअश्लेषाउपकुलंपूर्वाफाल्गुनी उपकुलं हस्तः उपकुलं स्वाति उपकुलंज्येष्ठा उपकुलं पूर्वाषाढा उपकुलं, चत्वारि कुलोपकुलानि तद्यथा-अभिजित् कुलोपकुलं शतभिषक् कुलोपकुलं आर्द्रा कुलोपकुलं अनुराधा कुलोपकुलं, कुलादिसंज्ञाप्रयोजनं तु Page #507 -------------------------------------------------------------------------- ________________ 504 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 7/331 ॥ 9 ॥ 'पुर्वेषु जाता दातारः, संग्रामे स्थायिनां जयः । अन्येषु त्वन्यसेवार्त्ता, यायिनां च सदा जयः ॥ ' इत्यादि । अथ पूर्णिमामावास्याद्वारम् - 'कति णं भंते!' इत्यादि, कति भदन्त ! पूर्णिमा:परिस्फुटषोडशकलाकचन्द्रोपेतकालविशेषरूपाः, पूर्णेन चन्द्रेण निर्वृत्ता इति व्युत्पत्तेः भावादिमः इतीमप्रत्यये रूपसिद्धिः, कति अमावास्याः - एककालावच्छेदेनैकस्मिन्नक्षत्रे चन्द्रसूर्यावस्थानाधारकालविशेषरूपाः, अमा- सह चन्द्रसूर्यौ वसतोऽस्यामिति व्युत्पत्तेः, औणादिकेऽप्रत्यये स्त्रीलिङ्गे ङीप्रत्यये, प्रज्ञप्ताः, gau0 जातिभेदमधिकृत्य द्वादश पूर्णिमाः द्वादश अमावास्याः प्रज्ञप्ताः तद्यथा - श्रविष्ठा - धनिष्ठा तस्यां भवा श्राविष्ठी - श्रावणमास भाविनी प्रौष्ठपदा - उत्तरभाद्रपदा तस्यां भवा प्रौष्ठपदी - भाद्रपदभाविनी अश्वयुग्-अश्विनी तस्यां भवा आश्वयुजी - आश्विनेयमासभाविनी, एवं कार्तिकी मार्गशीर्षी पौषी माघी फाल्गुनी चैत्री वैशाखी ज्येष्ठामूली आषाढी इति, प्रश्नसूत्रे पूर्णिमामावास्ययोर्भेदेन निर्देशेऽपि उत्तरसूत्रे यदभेदेन निर्देशस्तन्नामैक्यदर्शनार्थं, तेनामावास्या अपि श्राविष्ठी प्रौष्ठपदी आश्वयुजी इत्यादिभिर्व्यपदेश्याः ननु श्राविष्ठी पूर्णिमा श्रविष्ठायोगाद्भवति, अमावास्या तु श्राविष्ठी न तथा, अस्या अश्लेषामघायोगस्य भणिष्यमाणत्वात्, उच्यते श्राविष्ठी पूर्णिमा अस्येति श्राविष्ठः - श्रावणमासः तस्येयं श्राविष्ठी श्रावणमासभाविनीत्यर्थः, एवं प्रौष्ठपद्यादिष्वमावास्यासु वाच्यं । " सम्प्रति यैर्नक्षत्रैरेकैका पौर्णिमासी परिसमाप्यते तानि पिपृच्छिषुराह - श्राविष्ठीं पौर्णमासीं भदन्त ! कति नक्षत्राणि योगं योजयन्ति - योगं कुर्वन्ति ?, कति नक्षत्राणि चन्द्रेण सह संयुज्य परिसमापयन्तीत्यर्थः, भग0- gau0 त्रीणि नक्षत्राणि योगं योजयन्त, त्रीणि नक्षत्राणि चन्द्रेण सह संयुज्य परिसमापयन्ति, तद्यथा - अभिजित् श्रवणो धनिष्ठा, इह श्रवणधनिष्ठारूपे द्वे एव नक्षत्रे श्राविष्ठीं पौर्णमासीं परिसमापयतः, पञ्चस्वपि युगभाविनीषु पूर्णिमासु क्वाप्यभिजितः परिसमापकादर्शनात्, केवलमभिजिन्नक्षत्रं श्रवणेन सह सम्बद्धमिति तदपि परिसमापयतीत्युक्तं, किञ्च - सामान्यत इदं श्राविष्ठीसमापकनक्षत्रदर्शनं ज्ञेयं, पञ्चस्वपि श्राविष्ठीषु पूर्णिमासु कां पूर्णिमां किं नक्षत्रं कियत्सु मुहूर्त्तेषु कियत्सु भागेषु कियत्सु प्रतिभागेषु च गतेषु गम्येषु च परिसमापयतीति सूक्ष्मेक्षिकादर्शनार्थं त्विदं प्रवचनप्रसिद्धं करणं भावनीयं 119 11 'नाउमिह अमावासं जै इच्छसि कंमि होइ रिक्खंमि । अवहारं ठावेजा तत्तिअरूवेहिं संगुणिए । ' याममावास्यामिह युगे ज्ञातुमिच्छसि यथा कस्मिन्नक्षत्रे वर्त्तमाना परिसमाप्ता भवतीति, यावद्रूपैर्यावत्यो अमावस्या अतिक्रान्तास्तावत्या सङ्ख्यया इत्यर्थः, वक्ष्यमाणस्वरूपमवधार्यतेप्रथमतया स्थाप्यते इत्यवधार्यो - ध्रुवराशि तमवधार्यराशि पट्टिकादी स्थापयित्वा सगुणयेत्, अथ किंप्रमाणोऽसावधार्यंराशिरिति तत्प्रमाणनिरूपणार्थमाह ॥ 2 ॥ 'छावट्ठीय मुहुत्ता बिसट्टिभागा य पंच पडिपुण्णा । बासट्ठिभागसत्तट्ठिगो अ एक्को हवै भागो । ' षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च परिपूर्णा द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टितमो भाग इत्येतावत्प्रमाणोऽवधार्यराशिः, कथमेतावतप्रमाणस्योत्पत्तिरिति चेत्, उच्यते, इह यदि चतुर्विंशत्यधिकेत पर्वशतेन पञ्च सूर्यनक्षत्रपर्यायाः लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां Page #508 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 505 किं लभामहे ?, अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशि पञ्चकलक्षणो गुण्यते जाता दश तेषां च चतुर्विंशत्यधिकेन शतेन भागहरणं, तत्र छेद्यच्छेदक- राश्योर्द्विकेनापवर्त्तना जात उपरितनश्छेद्यो राशि पञ्चकरूपोऽधस्तनो द्वाषष्टिरूपः लब्धाः पञ्च द्वाषष्टिभागाः, एतेन नक्षत्राणि कर्त्तव्यानीति नक्षत्रकरणार्थमष्टादशभिस्त्रिंशदधिकैः शतैः सप्तषष्टिभागरूपैः गुण्यन्ते जातानि एकनवति शतानि पञ्चादधिकानि, छेदराशिरपि द्वाषष्टिप्रमाणः सप्तषष्ट्या गुण्यते जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, उपरितनराशिर्मुहूर्त्तानयनाय भूयस्त्रिंशता गुण्यते, जाते द्वे लक्षे चतुःसप्ततिसहस्राणि पचं शतानि तेषा चतुष्पंचाशदधिकैकचत्वारिंशच्छतैर्भागहरणं लब्धाः षट्षष्टिर्मुहूर्त्ताः शेषा अंशास्तिष्ठन्ति त्रीणि शतानि षट्त्रिंशदधिकानि ततो द्वाषष्टिभागा- नयनार्थं तानि षष्ट्या गुण्यन्ते जातानि विंशतिसहस्राणि अष्टौ शतानि द्वात्रिंशदधिकानि तेषामनन्तरोक्तच्छेदराशिना 4154 भागो हियते लब्धाः पंच द्वाषष्टिभागाः शेषास्तिष्ठन्ति द्वाषष्टिः ततश्चास्या द्वाषष्ट्या अपवर्त्तना क्रियते जात एकः छेदराशेरपि द्वाषष्ट्याऽपवर्त्तनायां जाता सप्तषष्टिः, तत आगतं षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्त्तस्य पंच परिपूर्णा द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इति तदेवमुक्तमवधार्यराशिप्रमाणं, सम्प्रति zeSavidhimAha'eamavahArarAsiM इच्छामावाससंगुणं कुज्जा । ॥ 3 ॥ नक्खत्ताणं इत्तो सोहणगविहिं निसामेह ॥ ' एनं - अनन्तरोदितस्वरूपमवधार्यराशिमिच्छामावास्यासंगुणं - याममावास्यां ज्ञातुमिच्छति तत्संगुणितं कुर्यात्, अत ऊर्ध्वं च नक्षत्राणि शोधनीयानि ततोऽत ऊर्ध्वं नक्षत्राणां शोधनकविधिशोधनप्रकारं वक्ष्यमाणं निशामयत- आकर्णयत । तत्र प्रथमतः punarvasuzodhanakamAha'bAvIsaM च मुहुत्ता छायालीसं बिसट्ठिभागा य । ॥ 4 ॥ एअं पुणव्वसुस्स य सोहेअव्वं हवै पुण्णं । / ' द्वाविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वाषष्टिभागाः एतत् - एतावत्प्रमाणं पुनर्वसुनक्षत्रस्य परिपूर्णं भवति शोद्धव्यं, कथमेवप्रमाणस्य शोधनकस्योत्पत्तिरिति चेत् ?, उच्यते, यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एकं पर्वातिक्रम्य कति पर्यायास्तेनैकेन पर्वणा लभ्यन्ते ?, अत्रान्त्येन राशिना एककलक्षणेन मध्यराशि पञ्चकरूपो गुण्यते जाताः पञ्चैव, 'एकेन गुणितं तदेव भवतीति वचनात् तेषां चतुर्विंशत्यधिकेन शतेन भागो ह्रियते, लब्धाः पञ्च चतुर्विंशत्यधिकशतभागाः, ततो नक्षत्रानयनाय एतेऽष्टादशभिः शतैः त्रिंशदधिकैः सप्तषष्टिभागरूपैर्गुणयितव्या इति गुणकारराशिच्छेदराश्योर्द्विकेना- पवर्त्तना जातो गुणकारराशि नव शतानि पञ्चदशोत्तराणि छेदराशिर्द्वाषष्टिः । तत्र पञ्च नवभि शतैः पञ्चदशोत्तरैर्गुण्यंते जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि छेदराशिर्द्वाषष्टिलक्षणः सप्तषष्ट्या गुण्यते जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, तथा पुष्यस्य त्रयोविंशतिभागाः प्राक्तन- युगचरमपर्वणि सूर्येण सह योगमायान्ति ते द्वाषष्ट्या गुण्यन्ते जातानि चतुर्दश शतानि षड्विंशत्यधिकानि तानि प्राक्तनात्, पञ्चसप्तत्यधिकपञ्चचत्वारिंशत्प्रमाणात् शोध्यन्ते, शेषं तिष्ठति एकत्रिंशच्छतानि एकोनपञ्चाशदधिकानि, एतानि मुहूर्तानयनार्थं त्रिंशता गुण्यन्ते, जातानि चतुर्नवतिसहस्राणि चत्वारि शतानि सप्तत्यधिकानि Page #509 -------------------------------------------------------------------------- ________________ 506 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/331 तेषांछेदराशिनाचतुष्पञ्चाशदधिकै-कचत्वारिंशच्छतरूपेण भागो हियते, लब्धा द्वाविंशतिर्मुहूर्ताः शेषं तिष्ठति त्रीणि सहस्राणि द्वयशीत्यधिकानि, एतानि द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुण्यन्ते, जातमेकं लक्ष एकनवतिसहस्राणि चतुरशीधिकानि, तेषां छेदराशिना 4154 भागो हियते लब्धा षट्चत्वारिंशत् मुहूर्तस्य द्वाषष्टिभागाः essaapunrvsunksstrshodhnknissptti|अथ् शेषनक्षत्राणां shodhnkaanyaah॥5|| 'बावत्तरं सयं फग्गुणीण बानउअबे विसाहासु । / चत्तारिअबायाला सोज्झा तह उत्त्रासाद्धा॥' द्वासप्ततं-द्वासप्तत्यधिकंशतं फल्गुनीनां-उत्तरफल्गुनीनांशोध्यं, द्विसप्तत्यधिकेन शतेन पुनर्वसुप्रभृतीनि उत्तरफल्गुनीपर्यन्तानि नक्षत्राणि शोध्यन्ते, एवमुत्तरत्रापि भावार्थो भावनीयः, तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु शोधनकं द्वे शते द्विनवत्यधिके, अथानन्तरमुत्तराषाढापर्यन्तानि नक्षत्राण्यधिकृत्य शोध्यानि-चत्वारि शतानि द्विचत्वारिंशदधिकानि । ॥ 6 ॥ "एअंपुनव्वसुस्स य बिसट्ठिभागसहिअंतु sohnngN। etto abhiIAIbIaMvocchAmi sohnngN|| etad-अनन्तरोक्तंशोधनंकसकलमपिपुनर्वसुसत्कद्वाषष्टिभागसहितमवसेयं, एतदुक्तं भवति-येपुनर्वसुसत्का द्वाविंशतिर्मुहूत्तस्तेइसर्वेऽपिउत्तरस्मिन् 2 शोधनके अन्तःप्रविष्टा वर्तन्ते नतुद्वाषष्टिभागास्ततोयत्यत्शोधनकं शोध्यतेतत्रतत्रपुनर्वसुसत्काःषटचत्वारिंशद्वाषष्टिभागाः उपरितनाः शोधनीया इति, एतच्च पुनर्वसुप्रभृति उत्तराषाढापर्यन्तं प्रथमं शोधनंक, अत ऊर्ध्वमभिजितमादिं कृत्वा द्वितीयं शोधनंक वक्ष्यामि, तत्र प्रतिज्ञातमेव निर्वाह्य्ति॥7॥ 'अभीस्स नव मुहुत्ता बिसद्विभागा यहोति चउवीसं । छावट्ठी य समत्ता भागा स्त्थिछइअक्या॥ ॥ 8 ॥ इगुणटुं पोट्टवया तिसु चेव नवोत्तरेसु रोहिन्निआ। तिसु नवनवएसु भवे पुनव्वसू फग्गुणीओ a॥ ॥ 9 ॥ पंचेव इगुणवत्रं सयाई इगुन्न्त्त्राइण्छ्च्चेव्। सोज्झाणि विसाहासु मूले सत्तेव चोआला॥ ॥ 10 ॥ अट्ठसय इगूणवीसा सोहणगं उत्तराण साढाणं । ___ चउवीसं खलु भागा छावट्ठी चुण्णिआओ a॥ अभिजितोनक्षत्रस्यशोधनकंनवमुहूर्ताएकस्य चमुहूर्तस्य सत्काश्चतुर्विंशतिषिष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्तषष्टिच्छेदकृताः परिपूर्णा षट्षष्टिभागाः, तथा एकोनषष्ट्रएकोनषष्ट्यधिकंशतं प्रोष्ठपदानां-उत्तरभद्रपदानांशोधनकं, किमुक्तंभवति?-एकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्धयन्ति, एवमुत्तरत्रापि भावनीयं, तथा त्रिषु नवोत्तरेषु रोहिणीपर्यन्तानिशुद्धयन्ति, तथात्रिषु नवनवतेषु-नवनवत्यधिकेषुशतेषुशोधितेषुपुनर्वसुपर्यन्तं नक्षत्रजातंशुद्धयति, तथा एकोनपञ्चाशदधिकानिपञ्चशतानि प्राच्यफाल्गुन्युत्तरफल्गुनीपर्यन्तानि नक्षत्राणिशुद्धयन्ति, तथा विशाखासु-विश्खापर्यन्तेषुनक्षत्रेषुएकोनसप्तत्यधिकानि षट्शतानि 669 शोध्यानि, मूलपर्यन्ते नक्षत्रजाते सप्त शतानि चतुश्चत्वारिंशदधिकानि 744शोध्यानि, उत्तराषाढानां-उत्तराषाढापर्यन्तानांनक्षत्राणांशोधनकं अष्टौ शतान्येकोनविंशत्यधिकानि 819, Page #510 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 507 सर्वष्वपिच शोधनकेषु उपरि अभिजितो नक्षत्रस्य सम्बन्धिनो मुहूर्तस्य द्वाषष्टिभागाश्तुर्विंशति षटषष्टिश्च चूर्णिकाभागा एकस्य द्वाषष्टिभागस्य सप्तषष्टिभागाः शोधीयाः । ॥ 11 ॥ "एआई सोहइत्ताजं सेसंतं हवै नखत्तं । इत्थं करेइ उडुवै सूरेण समं अमावास्ण्॥' एतानि-अनन्तरोदितानिशोधनकानि यथायोगंशोधयित्वा यच्छेषमवतिष्ठते तद्भवति नक्षत्रं, एतस्मिंश्च नक्षत्रे करोति सूर्येण समं उडुपतिरमावास्यामिति करणगाथासमूहाक्षरार्थः, भावनात्वियं-केनापिपृच्छयते-यगस्यादौ प्रथमाअमावास्या केन नक्षत्रेणोपेतासमाप्तिमुपैतीति तत्र पूर्वोदितस्वरूपोऽवधार्यराशि षट्षष्टिर्मुहूर्ताः पञ्च द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंरूपो ध्रियते, धृत्वा चैकेन गुण्यते, प्रथमायाः अमावास्यायाः पृष्ठत्वात्, 'एकेन गुणितं तदेव भवतीति जातस्तावानेव राशि, ततस्तस्माद् द्वाविंशतिर्मुहूर्ताः एकस्य च मुहूर्तस्य षट्चत्वारिंशद्वाषष्टिभागा इत्येवंरूपंपुनर्वसुशोध्यते, तत्रषट्षष्टिमुहूर्तेभ्यो द्वाविंशतिर्मुहूर्ताः शुद्धाः स्थिताः पश्चात् चतुश्चत्वारिंशत् 44, तेभ्य एकंमुहूर्तमपकृष्यस्य द्वाषष्टिभागाः क्रियन्ते कृत्वा च ते द्वाषष्टिभागराशिमध्ये प्रक्षिप्यन्तेजाताः सप्तषष्टितेभ्यः षट्चत्वारिंशच्छुद्धाः शेषास्तिष्ठन्त्येकविंशति, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रशता मुहूर्तः पुष्यः शुद्धः, पश्चात् त्रयोदश मुहूर्ताः,अश्लेषानक्षत्रंचार्द्धक्षेत्रमितिपञ्चदशमुहूर्तप्रमाणं, तत इदमागतं-अश्लेषानक्षत्रस्यैकस्मिन् मुहूर्ते एकस्यच मुहूर्तस्य चत्वारिंशति द्वाषष्टिभागेषुएकस्यच द्वाषष्टिभागस्य सप्तषष्टिधाच्छिन्नस्य षट्षष्टिभागेषु शेषेषु प्रथमामावास्यासमाप्तिमुपगच्छतीति, एवं सर्वास्वप्यमावास्यासु करणं भाव्नीय्म्|अत्र्पूर्न्निमाप्र्क्र्मे यदमावास्याकरणमुक्तंतत्करणगाथानुरोधेनयुगादावमावस्यायाः प्राथम्येन क्रमप्राप्तत्वेन च । अथ प्रस्तुतं पूर्णिमाकरणं । ॥ 1 ॥ 'इच्छापुण्णिमगुणिओ अवहारो सोऽत्थ होइ काय्व्यो। तंचेवय सोहणगं अभिईआइंतु कायव्वं ॥ " ॥ 2 ॥ सुद्धमि अ सोहणगेजं सेसंतं हवेज नक्खत्तं । तत्थ य करेइ उडुवै पडिपुण्णं पुण्णिमं विमलं । यथा पूर्वममावास्याचन्द्रनक्षत्रपरिज्ञानार्थमवधार्यराशिरुक्तः स एवात्रापि-पौर्णमासीचन्द्रानक्षत्रपरिज्ञानविधौ ईप्सितपूर्णिमासीगुणितः-यांपूर्णमासीं ज्ञातुमिच्छसितत्सङ्ख्ययागुणितः कर्तव्यः, गुणितेचसतितदेव-पूर्वोक्तं शोधनकंकर्तव्यं, केवलमभिजिदादिकंनतुपुनर्वसुप्रभृतिकं, शुद्धे च शोधनके यच्छेषमवतिष्ठते तद्भवेन्नक्षत्रं पौर्णमासीयुक्तं, तस्मिंश्च नक्षत्रे करोति उडुपति-चन्द्रमाः परिपूर्णा पूर्णमासी विमलामितिकरणगाथाद्वयाक्षरार्थः, भावना त्वियं-कोऽपि पृच्छति-युगस्यादौ प्रथमा पौर्णमासी कस्मिन् चन्द्रनक्षत्रयोगे समाप्तिमुपगच्छतीति, तत्र षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्यैकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशिधयते, सप्रथमायां पौर्णमास्यां किल पृष्टमित्येकेन गुण्यते, ततस्तस्माद-भिजितो नव मुहूर्ता एकस्य चमुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य षटषष्टि सप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोधनीयम्, तत्र च षटषष्टेर्नव मुहूर्ताः शुधाः स्थिताः पश्चात् सप्तपञ्चाशत् तेभ्यः एको मुहूर्तो गृहीत्वा द्वाषष्टिभागीकृतः तेच ___ Page #511 -------------------------------------------------------------------------- ________________ - 508 जम्बूद्वीपप्रज्ञप्ति-उपागसूत्रम् 7/331 द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते जाताः सप्तषष्टिभागास्तेभ्यश्चतुर्विंशति शुद्धाः स्थिताः पश्चात् त्रिचत्वारिंशत्तेभ्यः एकं रूपमादाय सप्तषष्टिभागीक्रियते ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागैकमध्ये प्रक्षिप्यन्ते जाता अष्टषष्टिभागास्तेभ्यः षट्षष्टि शुद्धाः स्थितौ पश्चाद् द्वौ सप्तषष्टिभागौ, ततस्त्रिंशता मुहूर्तः श्रवणः शुद्धः स्थिताः पश्चान्महूर्ताः षड्विंशति,ततैदमागतंधनिष्ठानक्षत्रस्य त्रिषुमुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतिसंख्येषु द्वाषष्टिभागेषु एकस्यच द्वाषष्टिभागस्य पञ्चषष्टिसंख्येषु सप्तषष्टिभागेषु शेषेषुप्रथमापौर्णमासीसमाप्तिमियर्ति,एवं पञ्चानां युगभाविनीनां श्राविष्ठीनां पूर्णिमानां कचित् श्रवणेन कचिद् धनिष्ठय च परिसमाप्तिआवनीया । तथा प्रौष्ठपदीमिति-भाद्रपदी भदन्त ! पौर्णमासी कति नक्षत्राणि योगं योजयन्ति ?, भगवानाह-गौतम! त्रीणि नक्षत्राणियोजयन्ति, तद्यथा-शतभिषक् पूर्वभद्रपदाउत्तरभद्रपदा, आसां पञ्चानामपि युगभाविनीनामुक्तनक्षत्राणां मध्ये अन्यतरेण प्रिस्माप्नात्। आश्वयुर्जी भदन्त! पौर्णमासींकति नक्षत्राणियोजयन्ति?,गौतम! द्वेयोजयतः-रेवती अश्विनी च, इहोत्तरभद्रपदानक्षत्रमपि कांचिदाश्वयुर्जी पौर्णमासी परिसमापयति परं तौष्ठपदीमपि, लोके च प्रौष्ठपद्यामेव तस्य प्राधान्य तन्नाम्ना तस्याः अभिधानाद् अतस्तदिह न विवक्षितमित्यदोषः, अतो वे समापयत इत्युक्त, आसां बहीनां युगभाविनीनामुक्तनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनात्, तथा कार्तिकी पौर्णमासी द्वे नक्षत्रे, तद्यथा-भरणी कृत्तिका च, इहीप्यश्विनीनक्षत्रं कांचित्कार्तिकी पौर्णमासी परिसमापयति परंतदाश्वयुज्यांपौर्णमास्यां प्रधानमितीह न विव्क्स्सित्मित्य्दोस्स्ः। अतोऽत्रापि द्वे इत्युक्तं, आसां बह्वीनां युगभाविनीनां उक्तनक्षत्रयोर्मध्येऽन्यत्रेण परिसमापनात, तथा मार्गशीर्षी, पौर्णमासी द्वेनक्षत्रे, तद्यथा-रोहीणी मृगशिरश्च, आसांपंचानामपि युगभाविनीनांउक्तनक्षत्रयोर्मध्येऽन्यतरेणपरिसमापनात्, तथा पौषींपौर्णमासींत्रीणिनक्षत्राणि, तद्यथा-आर्द्रा पुनर्वसुः पुष्यश्च, आसां युगमध्येऽधिकमाससम्भवेन षण्मामपि युगभाविनीनां उक्तनक्षत्राणां मध्येओन्यतरेण परिसमापनात्, तथा माघी पौर्णमासी । नक्षत्रे, तद्यथा-अश्लेषा मघा चशब्दात् पूर्वफल्गुनीपुष्यौ ग्राह्यौ, तेनासां युगभाविनीनां पञ्चानामपि मध्ये काञ्चिदश्लेषा काञ्चिन्मघा काञ्चित् पूर्वफल्गुनी कांचित्पुष्यश्च परिसमापयति, तथा फाल्गुनी पौर्णमासी द्वे नक्षत्रे, तद्यथा-पूर्वफल्गुनी उत्तरफल्गुनी च, आसां पंचानामपि युगमाविनीनां उक्तयोर्नक्षत्रयोर्मध्येऽन्यतरेण स्माप्नात्। तथा चैत्री पौर्णमासी द्वे नक्षत्रे, तद्यथा-हस्तः चित्रा च, आसां पंचानामपियुगभाविनीनामुक्तयोर्नक्षत्रयोर्मध्येऽन्यतरेण समापनात्, तथा वैशाखी द्वे, तद्यथा-स्वातिविशाखा चशब्दादनुराधा, इदं हि अनुराधानक्षत्रं विशाखातः परं, विशाखा चास्यां पूर्णिमास्यां प्रधाना ततः परस्यामेव पौर्णमास्यां तत्साक्षादुपात्तं नेहेतिअतो द्वे इत्युक्तं, आसां बह्वीनां युगभाविनीनां उक्तमक्षत्रयोर्मध्येऽन्यतरेण समापनात् । तथा ज्येष्ठामूलीं पौर्णमासीं त्रीणि, तद्यथा-अनुराधा ज्येष्ठा मूलं च, आसां पंचानामपि युगभाविनीनां उक्तनक्षत्राणां मध्येऽन्यतरेण समापनात्, तथा आषाढी पौर्णमासी द्वे, तद्यथा-पूर्वाषाढा उत्तराषाढाच, आसांयुगान्ते अधिकमाससम्भवेन षण्णामपि युगभाविनीनां उक्तन-क्षयोर्मध्येऽन्यतरेण समापनात् । Page #512 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 सम्प्रति कुलद्वारप्रतिपादनेन स्वतः सिद्धामपि कुलादियोजनां मन्दमतिशिष्यबोधनाय प्रश्नयन्नाह - 'sAviTThiNNa'mityAdi, श्राविष्ठीं भदन्त ! किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलं युनक्ति ?, भगवानाह - गौतम! कुलं वा युनक्ति वाशब्दः समुच्चये ततः कुलमपि युनक्तीत्यर्थः, एवमुपकुलमपि कुलोपकुलमपि तत्र कुलं युञ्जत् दनिष्ठानक्षत्रं युनक्ति, तस्यैव कुल (तया) प्रसिद्धस्य सतः श्राविष्ठयां पौर्णमास्यां भावात्, उपकुलं युञ्जत् श्रवणनक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् अभिजिन्नक्षत्रं युनक्ति, तद्धि तृतीयायां श्राविष्ठयां पूर्णिमास्यांद्वादशमुहूर्त्तेषु किञ्चितसमधिकेषु शेषेषु सह योगमुपैति, ततः श्रवणसहचरत्वात् स्वयमपि तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात् तदपि तां परिसमापयति इति विवक्षितत्वाद्युनक्तीत्युक्तं । 509 सम्प्रत्युपसंहारमाह-यत एवं त्रिभिरपि कुलादिभि श्राविष्ठयाः पौर्णमास्यां योजनाऽस्ति ततः श्राविष्ठीं पौर्णमासीं कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्तीति वक्तव्यं स्यात्-इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात्, यदिवा कुलेन वा युक्ता सती श्राविष्ठी पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता युक्तेति वक्तव्यं स्यात् । तथा 'पोट्ठवदिण्णं भंते ! इत्यादि, प्रीष्ठपदीं पौर्णमासीं भदन्त ! किं कुलं वा युनक्तीत्यादि पृच्छा, गौतम ! कुलं वा उपकुलं वाकुलोपकुलं वायुनक्ति तत्र कुलं युञ्जत् उत्तरभद्रपदानक्षत्रं युनक्ति, उपकुलं युञ्जत् पूर्वभद्रपदानक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् शतभिषक् नक्षत्रं युनक्ति, उपसंहारमाह " यत एवं त्रिभिरपि कुलादिभिः प्रौष्ठपद्याः पौर्णमास्याः योजनाऽस्ति ततः प्रौष्ठपदीं पौर्णमासीं कुलं वायुनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्तीति वक्तव्यं स्यात् इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात्, यदिवा कुलेन वा युक्ता सती प्रौष्ठपदी पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता युक्तेति वक्तव्यं स्यात् इति । तथा 'अस्सोइण्ण' मिति आश्वयुओं भदन्तेति पृच्छा, गौतम! कुलं वा युनक्ति उपकुलं वा युनक्ति नो लभते कुलोपकुलं, तत्र कुलं युञ्जत् अश्विनीनक्षत्रं युनक्ति, उपकुलं युञ्जत् रेवतीनक्षत्रं युनक्ति, उपसंहारमाह-यत एवं द्वाभ्यां कुलादिभ्या आश्वयुज्याः पौर्णमास्या योजनास्ति तत आश्वयुजीं पौर्णमासीं कुलं वा युनक्ति उपकुलं वा युनक्तीति वक्तव्यं स्यात्-इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात्, यदिवा कुलेन वा उपकुलेन वा युक्ता सती आश्वयुजी पौर्णमासी युक्तेति वक्तव्यं स्यात् इति । तथा कार्त्तिकीं भदन्त ! पौर्णमासीं किं कुलमित्यादि पृच्छा, गौतम! कुलं वा युनक्ति न कुलोपकुलं युनक्ति न कुलोपकुलं युनक्ति, तत्र कुलं युञ्जत् कृत्तिकानक्षत्रं युनक्ति उपकुलं युञ्जत् भरणीनक्षत्रं युनक्ति कार्त्तिकीमित्याद्युपसंहारवाक्यं प्राग्वत् इति, मार्गशीर्षी भदन्त ! पौर्णमासीं किं कुलं तदेवेति द्वे युक्तः, कोऽर्थः ? - कुलमुपकुलं वा युनक्ति न भवति कुलोपकुलं, तत्र कुलं युञ्जत् मृगशिरो नक्षत्रं युनक्ति, उपकुलं युञ्जत् रोहिणी, मार्गशीर्षी पौर्णमासीमित्याद्युपसंहारवाक्यं प्राग्वत्, अथ लाघवार्थमतिदेशमाह - ' एवं सेसि आओ' इत्यादि, एवं शेषिका अपि - पौष्याद्यास्तावद्वक्तव्याः यावदाषाढीपूर्णिमा इत्यर्थः, पौषीं ज्येष्ठामूलीं च पूरणिमं कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति, शेषिकायां-माध्यादीनां कुलं वा युनक्ति उपकुलं वा युनक्ति, कुलोपकुलं न भण्यते, तदभावादिति । अथामावास्याः - 'साविट्ठिण्णं' इत्यादि, श्राविष्ठीं- श्रावणमासभावीनीं अमावास्यां कति 1 Page #513 -------------------------------------------------------------------------- ________________ 510 जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 7/331 नक्षत्राणि युञ्जन्ति ? - यथायोगं चन्द्रेण सह संयुज्य श्राविष्ठीं अमावास्यां परिसमापयन्ति ? -, भगवानाह - गौतम ! द्वे नक्षत्रे युक्तः, तद्यथा - अश्लेषा मघा, इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्णमासी भवति तत आरभ्यार्वाक्तने पञ्चदशे चतुर्दशे वा नक्षत्रे अमावास्या भवति, यस्मिंश्च नक्षत्रे अमावास्या तत आरभ्य परतः पञ्चदशे चतुर्दशे वा नक्षत्रे पौर्णमासी, तत्र श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायां चोक्ता ततोऽमावास्यायामप्यस्यां अश्लेषा मघा चोक्ता, लोके च तिथिगणितानुसारतोगतायामप्यमावास्यायां वर्त्तमानायामपि प्रतिपदि यस्मिन्नहोरात्रे प्रथमतोऽमावास्याऽभूत् ततः सकलोऽन्यहोरात्रोऽमावास्येति व्यवह्रियते, ततो मघानक्षत्रमप्येवं व्यवहारतोऽमावास्यायां प्राप्यते इति न कश्चिद्विरोध, परमार्थतः पुनरिमाममावास्यां इमानि त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-पुनर्वसूपुष्योऽश्लेषाच, अस्यां पञ्चानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात्, करणं चात्र प्रागुक्तं । तथा प्रौष्ठपदीं भदन्त ! अमावास्यां कति नक्षत्राणि युञ्जन्ति ?, गौतम ! द्वे नक्षत्रे युक्तः, तद्यथा- पूर्वफल्गुनी उत्तरफल्गुनी चशब्दान्मघा ग्राह्या, अस्यास्तु भाद्रपदपूर्णिमावर्त्तिशतभिषक्तो व्यवहारतोऽपि करणरीत्या निश्चयतश्चार्वाग्गणने पंचदशत्वात्, आसां पंचानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनाच्च, करणं च पूर्ववत् । तथा आश्वयुजीममावास्यां कति नक्षत्राणि युञ्जन्ति ?, गौतम ! द्वेनक्षत्रे युक्तः, तद्यथा-ह स्तश्चित्राच, इदमपि व्यवहारतः निश्चयतस्तु आश्वयुजीममावास्यां त्रीणि नक्षत्राणि समापयन्ति, तद्यथा - उत्तरफल्गुनी हस्तश्चित्रा च यच पूर्वमाश्वयुज्यां पूर्णिमायामुत्तरभद्रपदा प्रागुक्तहेतोर्न विवक्षिता परं निश्चयतः सा आयातीति तस्याः पंचदशत्वादुत्तरफल्गुन्यत्र गृहीता, आसां च पंचानां युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात् भावना प्राग्वत्, तथा कार्त्तिकीं अमावास्यां द्वे नक्षत्रे युक्तः, तद्यथा - स्वातिर्विशाखा च एतदपि व्यवहारतः निश्चयतस्तु त्रीणि स्वातिर्विशाखा चित्रा च, अस्यामपि पूर्णिमायां अश्विन्यनुरोधेन चित्रोक्ता, आसां पंचानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनादिति । तथा मार्गशीर्षी त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा - अनुराधा ज्येष्ठा मूलश्च, एदपि व्यवहारतो निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि अमावास्या परिसमापयन्ति, तद्यथा - विशाखा अनुराधा ज्येष्ठा च आसां पंचानां युगभाविनीनांनक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात्, तथा पौषीममावास्यां द्वे नक्षत्रे युक्तः - पूर्वाषाढा उत्तराषाढाच, एतदपि व्यवहारत उक्तं निश्चयतः पुनस्त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा - मूलं पूर्वाषाढा उत्तराषाढाच, आसां युगमध्येऽधिकमासम्भवेन षण्णामपीत्यादि पूर्ववत्, तथा माघीममावास्यां त्रीणि-अभिजित् श्रवणो धनिष्ठा, एतत्पूर्णिमावर्त्तिभ्यामश्लेषामधाभ्यामभिजितः षोडशत्वेन व्यवहारातीतत्वेऽपि श्रवणसम्बद्धत्वात् पंचदशत्वं समाधेयम्, एतदपि व्यवहारतः निश्चयतः पुनस्त्रणि उत्तराषाढा अभिजित् श्रवणश्च, आसांपंचानामपीत्यादि पूर्ववत् । तथा फल्गुनीं त्रीणि तद्यथा - शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा, एतदपि व्यवहारतः निश्चयतस्त्रीणि तद्यथा-धनिष्ठा शतभिषक् पूर्वभद्रपदा च, आसां पंचानामपीत्यादि तथैव, तथा चैत्रीं द्वे नक्षत्रे - रेवती आश्विनी च, एतदपि व्यवहातः निश्चयतस्तु त्रीणि तद्यथा - पूर्वभद्रपदा उत्तरभद्रपदा रेवती च, आसामपीत्यादि तथैव, तथा (वैशाखी द्वे नक्षत्रे - भरणी कृत्तिका च, Page #514 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 511 एतदपि व्यवहारतः निश्चयतस्तुत्रीणितद्यथा-रेवती अश्विनी भरणीच, आसामपीत्यादितथैव) ज्येष्ठामूली द्वे-रोहिणीमृगशिरश्च, एतदपि व्यवहारतः निश्चयतस्तुइमेद्वेनक्षत्रे-रोहिणी कृत्तिका च, आसामपीत्यादि पूर्ववत्, तथा आषाढी त्रीणि नक्षत्राणि-आर्द्रा पुनर्वसू पुष्यः, एतदपि व्यवहारतः परमार्थतस्तु इमानि त्रीणि नक्षत्राणि-मृगशिरः आर्द्रा पुनर्वसूच, आसां युगान्तेऽधिकमाससम्भवेन षण्णामपि [पञ्चानां] तथैवेति, अत्र सर्वत्र नक्षत्रगणनामध्ये तत्राभिजिदन्तर्भवति तत्र न गण्यं, स्तोककालत्वात्, यत उक्तं समवायाङ्गे-"जंबुद्दीवे 2 अभिईवज्जेहिं सत्तावीसाए नक्खत्तेहिं संववहारो व्त्त्त्तित्ति। अथामावास्यासु कुलादियोजनाप्रश्नमाह-'साविट्टिण्ण मित्यादि, श्राविष्ठी भदन्त ! अमावास्यां किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलंयुनक्ति?,भगवानाह-गौतम! कुलं वा युनक्ति उपकुलं वा युनक्ति वाशब्दः समुच्चये, नो लभते कुलोपकुलं, तत्र कुलं युअत् श्राविष्ठीममावास्यां मघानक्षत्रं युनक्ति, एतच्च प्रागुक्तयुक्त्या व्यवहारत उक्तं परमार्थतः पुनः कुलंयुअत् पुष्यन्क्षत्रंयुनक्तीति, एतच्च प्रागेवोक्तम्, एवमुत्तरसूत्रमपिव्यवहारमधिकृत्य यथायोगं परिभावनीयमति, उपकुलं युअत् अश्लेषानक्षत्रंयुनक्ति, अथोपसंहारमाह-यत उक्तप्रकारेण द्वाभ्यां कुलाभ्यां श्राविष्ठया अमावास्यायाश्चन्द्रयोगः समस्ति, न तु कुलोपकुलेन, ततः श्राविष्ठीममावास्यां कुलमपि युनक्ति उपकुलमपि युनक्ति इति वक्तव्यं स्यात्, यदिवा कुलेन वा युक्ता उपकुलेन वा युक्ता सती श्राविष्ठी अमावास्या युक्तेति वक्तव्यं स्यात् । / तथा प्रौष्ठपदी भदन्त ! अमावास्यामित्यादि तदेव प्रश्नसूत्रं, उत्तरसूत्रे द्वे कुलोपकुले युक्तः नो युनक्ति कुलोपकुलं, तत्र कुलं युअत् उत्तरफल्गुनीनक्षत्रं युनक्ति उपकुलं युञ्जत् पूर्वफल्गुनीनक्षत्रंयुनक्ति, उपसंहारसूत्रंतथैव, मार्गशीर्षी तदेवप्रश्नसूत्रं किं कुलंजोएईत्यादि, तत्र कुलं युंजत्मूलनक्षत्रंयुनक्ति उपकुलं युंजत् ज्येष्ठानक्षत्रं कुलोपकुलं युंजत् अनुराधानक्षत्रं युनक्ति, यावत्करणादुपसंहारसूत्रंयुक्तेति वक्तव्यं स्यात्, एवं माध्याः फाल्गुन्याः आषाढयाश्च कुलं वा उपकुलं वा कुलोपकुलं वा, अवशेषिकाणां कुलं वा उपकुलं वायुनक्तीति वाच्य्म्। अथसन्निपातद्वारम्-तत्रसन्निपातोनामपूर्णिमानक्षत्रातमावास्यायाममावास्यानक्षत्राच्च पूर्णिमायां नक्षत्रस्य नियमेन सम्बन्धस्तस्य सूत्रम्-'जया णं भंतेऽइत्यादि, यदा भदन्त ! श्राविष्ठी श्रविष्ठानक्षत्रयुक्ता पूर्णिमा भवति तदा तस्या अक्तिनी अमावास्या माघी-मघानक्षत्रयुक्ताभवतियदातुमाधी-मधानक्षत्रयुक्तापूर्णिमाभवतितदापाश्चात्याअमावास्या श्राविष्ठीश्रविष्ठायुक्ता भवतीति, काक्वाप्रश्नः, भगवानाह-हन्तेति भवति, तत्र गौतम! यदा श्राविष्ठीत्यादि तदेव वक्तव्यं, प्रश्नेन समानोत्तरत्वात्, अयमर्थः-इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्णमासीभवतितआरभ्याक्तिने पंचदशेचतुर्दशेवानक्षत्रेनियमतोऽमावास्या, ततोयदा श्राविष्ठीश्रविष्ठानक्षत्रयुक्ता पौर्णमासी भवति तदा अक्तिनी अमावास्यामाधी-मघानक्षत्रयुक्ताभवति, श्रविष्ठानक्षत्रादारभ्य मघानक्षत्रस्य पूर्वं cturdshtvaat। अत्र सूर्यप्रज्ञप्तिचन्द्रप्रज्ञप्तिवृत्योस्तुमघा-नक्षत्रादारभ्य श्रविष्ठानक्षत्रस्य पञ्चदशत्वादिति पाठस्तेनात्र विचार्य, एतच्च श्रावणमासमधिकृत्य भावनीयं, यदाभदन्त! माघी-मघानक्षत्रयुक्ता पूर्णमा भवति तदा श्राविष्ठी-श्रविष्ठानक्षत्रयुक्ता पाश्चात्या अमावास्या भवति, मघानक्षत्रादारभ्य पूर्वं श्रविष्ठानक्षत्रस्य पंचदशत्वात् । Page #515 -------------------------------------------------------------------------- ________________ 512 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/331 इदंचमाघमासमधिकृत्य भावनीयं, यदाभदन्त! प्रौष्ठपदी-उत्तरभद्रपदायुक्ता पौर्णमासी भवति तदापाश्चात्या अमावास्याउत्तरफल्गुनीनक्षत्रयुक्ता भवति, उत्तरभद्रपदातारभ्यपूर्वमुत्तरफल्गुनोनक्षत्रस्थपञ्चदशत्वात्, एतच्च भाद्रपदमासमधिकृत्यावसेयं,यदाचोत्तरफाल्गुनीनक्षत्रयुक्ता पौर्णमासी भवति तदा अमावास्या प्रौष्ठपदी-उत्तरभद्रपदोपेता भवति, उत्तरफल्गुनीमारभ्य पूर्वमुत्तरभद्रपदानक्षत्रस्य चतुर्दशत्वात्, इदं च फाल्गुनमासमधिकृत्योक्तं, एवमेतेनामिलापेन इमाःपूर्णिमाअमावास्याश्चनेतव्याः, यदाआश्विनीअश्विनीनक्षत्रोपेता भवतितदापाश्चात्यानन्तरा अमावास्या चैत्री-चित्रानक्षयुक्ता भवति, अश्विन्या आरभ्य पूर्वं चित्रानक्षत्रस्य पञ्चदशत्वात्, एतच्च व्यवहारनयमधिकृत्योक्तमवसेयं निश्चयत एकस्यामप्यश्वयुग्मासभाविन्याममावास्यां चित्रानक्षत्रासम्भवात्, एतच्च प्रागेव दर्शितं, यदाच चैत्री-चित्रानक्षोपेता पौर्णमासी भवति तदा पाश्चात्या अमावास्या आश्विनी-अश्विनीनक्षत्रयुक्ता भवति, एतदपि व्यवहारतः निश्चयत एकस्यामपि चैत्रमासभाविन्याममावास्यायां ashviniinksstrsyaasmbhvaat| एतदपि सूत्रमाश्विनचैत्रमासावधिकृत्य प्रवृत्तं, यदा च कार्तिकी-कृत्तिकानक्षत्रयुक्ता पौर्णमासी भवति तदा वैशाखी-विशाखानक्षत्रयुक्ता अमावास्या भवति, कृत्तिकातोऽकि विशाखायाः पञ्चदशत्वात्, यदा वैशाखी-विशाखानक्षत्रयुक्तापौर्णमासीभवतितदाततोऽनन्तरा पाश्चात्याऽमावास्या कार्तिकी कृत्तिकानक्षत्रोपेता भवति, विशाखातःपूर्वकृत्तिकायाः चतुर्दशत्वात्, एतच्च कार्तिकवैशाखमासावधिकृत्योक्तं, यदा चमार्गशीर्षी-मृगशिरोयुक्ता पौर्णमासी भवति तदाज्येष्ठामूली-ज्योष्ठामूलनक्षत्रोपेताअमावास्या, यदाज्येष्ठामूली पौर्णमासीतदामार्गशीर्षी अमावास्या, एतच्च मार्गशीर्षज्येष्ठमासावधिकृत्य भावनीयं, यदापौषी-पुष्यनक्षत्रयुक्तापौर्णमासी तदा आषाढी-पूर्वाषाढानक्षत्रयुक्ता अमावास्या भवति, यदा पूर्वाषाढानक्षत्रयुक्ता पौर्णमासी भवति तदा पुष्यनक्षत्रयुक्ता अमावास्या भवति, एतच्च पौषाषाढमासावधिकृत्योक्तं, उक्तानि मासार्द्धमासपरिसमापकानि नक्षत्राणि । सम्प्रति स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया मासपरिसमापकं नक्षत्रवृन्दमाह, प्रथमतो वर्षाकालाहोरात्रपरिसमापकनक्षत्रसूत्रम् मू. (332) वासाणं पढमं मासं कति नक्खत्ता नेति ?, go0! चत्तारि नक्खत्ता नेंति, taM0-उत्तरासाढा अभिई सवणो धणिट्ठा, उत्तरासाढा चउद्दस अहोरत्ते नेइ, अभिई सत्ताहोरत्ते नेइ, सवणो aTTha'horatte नेइ धनिट्ठा एगं अहोरत्तं नेइ, तंसि च णं मासंसि चौरंगुलपोरसीए छायाए सूरिए अणुपरिअट्टै, तस्सणंमासस्स चरिमदिवसेदो पदाचत्तारिआंगुला पोरिसी भ्वि। वासाणं भंते ! दोच्चं मासं कै नक्खत्ता नेति ?, go0 ! चत्तारि-धनिट्ठा सयभिसया पुव्वभद्दवया उत्तराभवया, धनिट्ठा णं चउद्दस अहोरत्ते नेइ सयभिसया सत्त अहोरत्ते नेइ पुव्वाभद्दवया अट्ठ अहोरत्ते नेइ उत्तराभद्दवया एगं, तंसिचणं मासंति अटुंगुलपोरिसीए छायाए सूरिए अणुपरियट्टै, तस्स मासस्स चरिमे दिवसे दो पया अट्ठय अंगुला पोरिसी भवै । __ वासाणं भंते! तइअंमासं कै नखत्ता ति?, go0! तिन्नि नक्खत्ता नेतितं0-उत्तरभद्दवया रेवई अस्सिणी, उत्तरभद्दवया चउद्दस राइदिए नेइरेवई पन्नरस अस्सिणी एगं, तंसिच णं मासंसि दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाई तिन्नि पयाई पोरिसी भवै । वासाणं भंते! चउत्थं मासं कति नक्खत्ता णेति?, go0 ! तिन्नि-अस्सिणी भरणी कत्तिआ, अस्सिणी चउद्दस भरणी पन्नरस कत्तिआ एगं, तंसिं च णं Page #516 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 513 मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स चरमे दिवसे तिण्णि . पयाइं चत्तारि अंगुलाई पोरिसी भ्वि। हेमंताणंभंते! पढममासंकतिनक्खत्तानेंति?,go0! तिन्नि-कत्तिआरोहिणीमिगसिरं, कत्तिआ चउद्दस रोहिणी पन्नरस मिगसिरंएगंअहोरत्तंनेइ, तंसिचणंमासंसिवीसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्सजे से चरिमे दिवसे तंसि च णं दिवसंसि तिन्नि पयाई अट्ठय अंगुलाई पोरिसी भवै । हेमंताणं भंते ! दोन्नं मासं कति नक्खत्ता नेति ?, गोअमा ! चत्तारि नक्खत्ता नेति, तंजहा-मिअसिरं अद्दा पुणव्वसूपुस्सो, मिअसिरंचउद्दस राइंदिआईनेइअद्दाअट्ठ नेइपुणव्वसू सत्तराइंदिआइंपुस्सोएगराइंदिअंनेइ, तयाणंचउब्बीसंगुलपोरिसीएछायाएसूरिएअणुपरिअट्टइ, तस्सणं मासस्स जे से चरिमे दिवसे तंसिचणं दिवसंसि लेहट्ठाईचत्तारिपयाईपोरिसी भवै । हेमंताणंभंते! तच्चं मासं कति नक्खत्तानेंति?,गोअमा! तिन्नि-पुस्सोअसिलेसामहा, पुस्सो चोद्दस राइंदिआई नेइ असिलेसा पन्नरस महा एकं, तया णं वीसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च मंदिवसंसि तिण्णि पयाई अद्वंगुलाई पोरिसी भवै । हेमंताणं भंते ! चउत्थं मासं कति नक्खत्ता नेति?, गोअमा! तिन्नि Na0, taM0-महापुवाफग्गुणी उत्तरफग्गुणी, महा चउद्दस राइंदिआई नेइ पुव्वाफग्गुणी पन्नरस राइंदिआई नेइ उत्तराफग्गुणी एग राइंदिअं नेइ, तया णं सोलसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिन्नि पयाइं चत्तारि अंगुलाई पोरिसी भ्वि। गिम्हाणं भंते ! पढमं मासं कति नक्खत्ता नेंति ?, गोअमा ! तिन्नि नक्खत्ता ऐतिउत्तराफग्गुणी हत्थो चित्ता, उत्तराफग्गुणी चउद्दस राइंदिआइं नेइ हत्थो पन्नरस राइंदिआई नेइ चित्ता एगं राइंदिअं नेइ, तयाणं दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स जे से चरिमे दिवसे तंसिचणं दिवसंसि लेहट्ठाई तिन्नि पयाइंपोरिसी भवै । गिम्हाणंभंते! दोच्चमासंकतिनक्खत्ताणेति?,गोअमा! तिन्निनक्खत्ता नेति, taM0-चित्ता साई विसाहा, चित्ता धौद्दस राइंदिआई नेइ साई पन्नरस राइंदिआई नेइ विसाहा एगराईदिअं नेइ, तया णं अटुंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्सजे से चमि दिवसे तंसि चणं दिवसंसि दो पयाई अटुंगुलाई पोरिसी भ्वि। गिम्हाणं भंते! तच्चं मासं कति नक्खत्ता नेति?, go0! चत्तारि नक्खत्ता नेति, तंजहाविसाहाऽणुराहा जेट्ठा मुलो, विसाहा चउद्दस राइंदिआई नेइ अणुराहा अट्ठ राइंदिआई नेइ जेट्ठा सत्त राइंदिआईनेइ मूलो एक्कं राइंदिअं, तयाणंचौरंगुलपोरिसीए छायाए सूरिएअणुपरिअट्टै, तस्सणंमासस्सजेसे चरिमे दिवसेतंसिचणंदिवसंसि दोपयाइंचत्तारियांगुलाइ, पोरिसी भ्वि। गिम्हाणं भंते ! चउत्थं मासं कति नक्खत्ता नेंति?, गोअमा! तिन्नि नक्खत्ता नेंति, taM0मूलो पुवासाढा उत्तरासाढा, मूलो चउद्दस राइंदिआई नेइ पुव्वासाढा पन्नरस राइंदिआई नेइ उत्तरासाढा एगं राइंदिअं नेइ, तयाणं वट्टाए समचौरंससंगणसंठिआए नग्गोहपरिमण्डलाए [1333 Page #517 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 7/332 सकायमणुरंगिआए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई दो पयाई पोरिसी भवै । एतेसि णं पुव्ववण्णिआणं पयाणं इमा संगहणी मू. (333) जोगो देवयतारग्गगोत्तसंठाण चंदरविजोगो । कुलपुण्णिम अवमंसा नेआ छाया य बोद्धव्वा । / वृ. वर्षाणां - वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथममासं-- श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया क्रमेण नयन्ति ?, द्विकर्मकत्वादस्य समाप्तिति गम्यते, कोऽर्थः ? -वक्ष्यमाणसङ्ख्याङ्कस्वस्वदिनेषु इमानि नक्षत्राणि यदा अस्तमयन्ति तदा श्रावणमासेऽहोरात्रसमाप्तिरित्यर्थः, तेनैतानि रात्रिपरिसमापकत्वाद्रात्रिनक्षत्राण्युच्यन्ते, भगवनाह - गौतम चत्वारि नक्षत्राणि नयन्ति, तद्यथा - उत्तराषाढा अभिजिच्छ्रवणो धनिष्ठाच, तत्रोत्तरषाढा प्रथमान् चतुर्द्दश अहोरात्रान् नयति, तदनन्तरमभिजिन्नक्षत्रं सप्ताहोरात्रान्नयति, ततः श्रवणनक्षत्रमष्टी अहोरात्रान्नयति, एवं च सर्वसङ्कलनया श्रावणमासस्यैकोनत्रिंशदहोरात्रा गतास्ततः परं श्रावणमासस्य सम्बन्धिनं चरममेकमहोरात्रं धनिष्ठानक्षत्रं नयति, एवं श्रावणमासं चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा च, तत्र धनिष्ठा आद्यान् चतुर्द्दश अहोरात्रान् नयति तदनन्तरं शतभिषक् सप्ताहोरात्रान् नयति ततः परमष्टावहोरात्रान् पूर्वभद्रपदा नयति तदनन्तरमेकमहोरात्रमुत्तरभद्रपदानयति एवमेन भाद्रपदमासं चत्वारि नक्षत्राणि नयन्ति, तस्मिंश्च मासेऽष्टाङ्गुलपौरुष्या - अष्टाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते अत्र भावार्थः प्राग्वद् भाव0, एतदेवाह - तस्य भाद्रपदमासस्य चरमे दिवसे द्वे पदे अष्ट चाङ्गुलानि पौरुषी । अथ तृतीयं पृच्छति - 'वासाणं भंते! 'त्ति, इत्यादि, वर्षाणा भदन्त ! तृतीयं मासं कति नक्षत्राणि नयन्ति ?, गौतम ! त्रीणि नक्षत्राणिउत्तरभद्रपदा रेवती अश्विनी च, तत्रोत्तरभद्रपदा चतुर्दश रात्रिन्दिवान् नयति, रेवती पञ्चदश रात्रिन्दिवान् नयति, अश्विनी एकं रात्रिन्दिवं नयति, एवं तृतीयं मासं त्रीणि नक्षत्राणि नयन्ति, तस्मिंश्च मासे द्वादशाङ्गुलपौरुष्या- द्वादशाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थ: पूर्ववत्, एतदेवाह - तस्य मासस्य चरमे दिवसे रेखा - पादपर्यन्तवर्त्तिनी सीमा तत्स्थानि त्रीणि पदानि पौरुषी भवति, किमुक्तं भवति ? - परिपूर्णानि त्रीणि पदानि पौरुषी भवति । 514 अथ चतुर्थं पृच्चति - 'वासाणमित्यादि, वर्षाणां - वर्षाकालस्य भदन्त ! चतुर्थं कार्त्तिकलक्षणं मासं कति नक्षत्राणि नयन्ति ?, गौतम ! त्रीणि-अश्विनी भरणी कृत्तिका च, तत्राश्विनी चतुर्दशाहोरात्रान् भरणी पञ्चदशाहोरात्रान् कृत्तिका एकमहोरात्रं नयति, तस्मिंश्च मासे षोडशांगुलपौरुष्या - षोडशांगुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थ पूर्ववत्, एतदेवाह - तस्य मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि चांगुलानि पौरुषी भवति । गतो वर्षाकालः । अथ हेमन्तकालं पृच्छति - हेमन्तानां - हेमन्तकालस्य भदन्त ! प्रथमं मार्गशीर्षलक्षणं मासं कति नक्षत्राणि नयन्ति ?, gau0 त्रीणि na0- कृत्तिका रोहिणी मृगशिरश्च, तत्र कृत्तिका चतुर्द्दशाहोरात्रान् रोहिणी पञ्चदशाहोरात्रान् मृगशिर एकमहोरात्रं नयति, तस्मिंश्च मासे विंशत्यङ्गुलपौरुष्या-विंशत्यङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, एतदेवाह - तस्य मासस्य यश्चरमो दिवसस्तस्मिन् दिवसे त्रीणि पदानि अष्ट चांगुलानि पौरुषी भवतीति । Page #518 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 515 अथ द्वितीयं पृच्छति-हेमंताणंभंते!' इत्यादि, हेमन्तकालस्य भदन्त! द्वितीयंपौषनामकं मासं कति नक्षत्राणि नयन्ति?, गौतम ! चत्वारि नक्षत्राणि नयन्ति, तद्यथा-मृगशिरः आर्द्रा पुनर्वसूपुष्यश्च, तत्रमृगशिरश्चतुर्दश रात्रिन्दिवानयति, आर्द्रा अष्टौनय, पुनर्वसूसप्त रात्रिन्दिवान्, पुष्यः एकंरात्रिन्दिवं नयति, तदा चतुर्विंशत्यङ्गुलपौरुष्या-चतुर्विंशत्यङ्गुलाधिकपौरुष्याछायया सूर्योऽनुपरावर्तते, भावार्थः पूर्ववत्, तस्य मासस्य चरमे दिवसे रेखा-पादपर्यन्तवर्तिनी सीमा तत्स्थानिचत्वारि पदानि पौरुषी भवति, परिपूर्णानि चतवारि पदानि पौरुषी भ्व्ति। अथ तृतीयं पृच्छति-'हेमंताण मित्यादि, एतत् सुगमं, अथ चतुर्थं पृच्छति-'हेमंताणं भंते! चउत्थं इत्यादि, सुग्म्ण्|अतीतोहेम्न्त्ः, अथग्रीष्मंपृच्छति-'गिम्हाणंभंते! चउत्थं' इत्यादि चत्वार्यपि इमानि ग्रीष्मकालसूत्राणि सुबोधानि, प्रायः प्राक्तनसुत्रानसारित्वात्, नवरंतस्मिंश्चाषाढे मासे प्रकाश्यवस्तुनो वृत्तस्य वृत्तया समचतुरस्रसंस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलसंस्थानस्य न्यगोधपरिमण्डलया उपलक्षणमेतत्शेषसंस्थानसंस्थितस्यप्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थितया, आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति, निश्चयतः पुनराषाढमासस्य चरमदिवसे तत्रापि सर्वाभ्यन्तरेमण्डलेवर्तमाने सूर्ये, ततोयत्प्रकाश्यं वस्तुयत्संस्थानं भवति तस्य छायाऽपि तथासंस्थानोपजायते, तत उक्तम्-वृत्तस्य वृत्तया इत्यादि, एतदेवाह 'स्वकायमनुरङ्गिन्या' स्वस्य-स्वकीयस्यछायानिबन्धनस्य वस्तुनः कायः-शरीरंस्वकायस्तमनुरज्यते-अनुकारं विदघातीत्येवंसीला अनुरङ्गिनी द्विषडग्रहेऽत्यादिनाधिनञ्प्रत्यय-स्तया स्वकायमनुरङ्गिन्या छायया सूर्योऽनु-प्रतिदिवसं परावर्तते यथा सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वानुकारा स्वप्रमाणाचछाया भवतीति, शेषं सुगमं,इदंच पौरुषीप्रमाणंव्यवहारतौक्तं, निश्चयतःसाढेस्त्रिंशताऽहोरात्रैश्चतुरंगुला वृद्धिआनिर्वावेदितव्या, तथा च निश्चयतः पौरुषीप्रमाणप्रतिपादनार्थमिमाः पूर्वाचार्यप्रसिद्धाः क्र्न्न्गाथा:॥1॥ पव्वे पन्नरसगुणे तिहिसहिए पोरिसीइ आन्न्य्न्ने। छलसीअसियविभत्तेजं लद्धं तं विआणाहि । / ॥ 2 ॥ जै होइ विसमलद्धं दक्खिणमयणं ठविज नायव्वं । अह हवै समं लद्धं नायव्वं उत्तरं अय्न्न्ण्॥ ॥ 3 ॥ . अयणगए तिहिरासी caugguNe pvvpaaybhiyNmi| जंलद्धमंगुलाणि यखयवुड्डी पोरिसीए u॥ ॥ 4 ॥ दक्खिणवुड्डी दुपया अंगुलाणं तु होइ नायव्वा । उत्तरायने हानी कायव्वा चौहि पायाहिण्॥ सावणबहुलपडिवया दुपया पुन पोरिसी धुवा होइ। चत्तारि अंगुलाई मासेणं वद्धए त्त्तो॥ इकत्तीसइभागा तिहिए पुण अंगुलस्स चत्तारि । दक्खिणायणे वुद्धी जावयचत्तारि उपयाई । / ॥ 7 ॥ . उत्तरायने हानी चौहिं पायाहिं जाव दो पाया। Page #519 -------------------------------------------------------------------------- ________________ 516 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7 / 333 11211 एवं तु पोरिसीए वुढिखया हुंति नायव्वा ॥ वुड्ढी वा हाणी वा जावइआ पोरिसीइ दिट्ठा उ । तत्तो दिवसगएणं जं लद्धं तं खु अयनगयं ॥ अत्र व्याख्या - युगमध्ये यस्मिन् पर्वणि यस्या तिथौ पोरुषीपरिमाणं ज्ञातुमिष्यते ततः पूर्व युगादित आरभ्य यानि पर्व्वाणि अतिक्रान्तानि तानि ध्रियन्ते धृत्वा च पञ्चदशभिर्गुण्यन्ते गुणयित्वा च विवक्षितायास्तिथेः याः प्रागतिक्रान्तास्तिथयस्ताभि सहितानि क्रियन्ते कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो हियते, इहैकस्मिन् अयने त्र्यशीत्यधिकमण्डलशतपरिमाणे चन्द्रनिष्पादितानां तिथीनां षडशीत्यधिकं शतं भवति ततस्तेन भागे हृते यल्लब्धं तद्विजानीहि सम्यगवधारयेत्यर्थः, तत्र यदि लब्धं विषमं भवति यथा एककस्त्रिकः पञ्चकः सप्तको नवको वा तदा तत्पर्यन्तवर्त्ति दक्षिणभयनं ज्ञातव्यं, अथ भवति लब्धं समं यथा द्विकश्चतुष्कः षट्कः अष्टको दशको वा तदा तत्पर्यन्तवर्त्ति उत्तरायणमवसेयं, तदेवमुक्तो दक्षिणोत्तरायणपरिज्ञानोपायः, सम्प्रति षडशीत्यधिकेन भागे हृते यच्छेषमवतिष्ठते यदिवा भागासम्भवेन यच्छेषं तिष्ठति तद्गतविधिमाह 'अयणगए' इत्यादि, यः पूर्वं भागे हृते भागासम्भवे वा शेषीभूतोऽयनगतस्तिथिरा- शिर्वर्त्तते स चतुर्भिर्गुण्यते गुणयित्वा च 'पर्वपादेण' युगमध्ये यानि सङ्घयया पर्वाणि चतुर्विंशत्यधिकशतसङ्ख्यानि तेषां पादेन - चतुर्थेनांशेनैकत्रिंशता इत्यर्थः, ( भागो हियते) तया भागे हृते यल्लब्धं तान्यङ्गुलानि चकारादङ्गुलांशाश्च पौरुष्याः क्षयवृद्धयोर्ज्ञातव्यानि, दक्षिणायने पदध्रुवराशेरुपरि वृद्धौ उत्तरायणे पदध्रुवराशेः क्षये ज्ञातव्यानीत्यर्थः, अथैवंभूतस्य गुणकारस्य भागहारस्य कथमुत्पत्तिरिति, उच्यते, यदि षडशीत्यधिकेन चतुर्विंशत्यङ्गलानि क्षये वृद्धी वा प्राप्यन्ते ततः एकस्यां तिथौ का वृद्धि क्षयो वा ? अत्रान्त्येन राशिना एककलक्षणेन मध्यमो राशिश्चतुर्विंशतिरूपो गुण्यते, जातः स तावानेव, 'एकेन गुणितं तदेव भवती 'ति वचनात्, तत आद्येन राशिना षडशीत्यधिकशतरूपेण भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद् भागो न लभ्यते ततः छेद्यच्छेदकराश्योः षट्केनापवर्त्तना जात उपरितनो राशिश्चतुष्करूपोऽधस्तन एकत्रिंशत् लब्धमेकस्यां तिथौ चत्वार एकत्रिंशदभागाः क्षये वृद्धौ वेति चतुष्को गुणकार उक्तः एकत्रिंशद् भागहार इति, इह यल्लब्धं तान्यङ्गुलानि क्षये वृद्धौ वा ज्ञातव्यानीत्युक्तं, तत्र कस्मिन्नयने कियप्रमाणध्रुवराशेरुपरि वृद्धौ कस्मिन् वा अयने किंप्रमाणध्रुवराशौ क्षये इत्येतन्निरूपणार्थमाह 'दक्खिणवुड्डी' इत्यादि, दक्षिणायने द्विपदात् - पदद्वयस्योपरि अंगुलानां वृद्धिर्ज्ञातव्या, उत्तरायणे चतुर्भ्यः पादेभ्यः सकाशादङ्गुलानां हानि, तत्र युगमध्ये प्रथमे संवत्सरे दक्षिणायने यतो दिवसादारभ्य वृद्धिस्तन्निरूपयति 'सावणेऽत्यादि, गाथाद्वयं, युगस्य प्रथमे संवत्सरे श्रावणमासबहुलपक्षे प्रतिपदि पौरुषी द्विपदा-पदद्वयप्रमाणा ध्रुवा भवति, ततस्तस्याः प्रतिपद आरभ्य प्रतितिथि क्रमेण तावद्वर्द्धते यावन्मासेन - सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन चन्द्रमासापेक्षया एकत्रिंशततिथिभिरित्यर्थः चत्वारि अङ्गुलानि वर्द्धन्ते, कथमेतदवसीयते ? - यथा मासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन एकत्रिंशत्तिध्यात्मकेनेत्यत आह 'एक्कतीसे ऽत्यादि, यत एकस्यां तिथौ चत्वार एकत्रिंशद्भागा वर्द्धन्ते, एतच्च प्रागेव भावितं, परिपूर्णे तु दक्षिणायने वृद्धि परिपूर्णानि चत्वारि पदानि ततो मासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन 7 Page #520 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 517 एकत्रिंशततिथ्यात्ममेकेनेत्युक्तं, तदेवमुक्ता वृद्धि, सम्प्रति हानिमाह-'उत्तरे' त्यादि, युगस्य प्रथमे संवत्सरेमाघमासे बहुलपक्षेसप्तम्याआरभ्य चतुर्थ्यः पादेभ्यः सकाशात्प्रतितिथि एकत्रिंशद्भागचतुष्ट्यहानिस्तावदवसेया यावदुत्तरायणपर्यन्ते द्वौ पादौ पौरुस्सीति। ___एषप्रथमसंवत्सरगतो विधिः, द्वितीयेसंवत्सरे श्रावणमासे बहुलपक्षेत्रयोदशीमादौ कृत्वा वृद्धिः, माघमासे शुक्लपक्षे चतुर्थीमादिं कृत्वा क्षयः, तृतीये संवत्सरे श्रावणमासे शुक्लपक्षे दशमी वृद्धेरादिः, माघमासेबहुलपक्षे प्रतिपत् क्षयस्यादिः, चतुर्थे संवत्सरे श्रावणमासे बहुलपक्षे सप्तमीवृद्धेरादिः, माघमासे बहुलपक्षेत्रयोदशी क्षयस्यादि, पञ्चमे संवत्सरे श्रावणे मासे शुक्लपक्षे चतुर्थी वृद्धेरादिः, माघमासे शुक्लपक्षेदशमी क्षयस्यादि, एतच्च करणगाथानुपात्तमपिपूर्वाचार्यप्रदर्शितव्याख्यानादवसितं । सम्प्रत्युपसंहारमाह एवमुक्तेन प्रकारेण पौरुष्यां-पौरुषीविषये वृद्धिक्षयौ यथाक्रमं दक्षिणायनेषूत्तरायणेषु वेदितव्यौ, तदेवमक्षरार्थमधिकृत्य व्याख्याताःक्र्न्न्गाथाः। सम्प्रत्यस्य करणस्य भावना क्रियते, कोऽपि पृच्छति-युगादितः आरभ्य पञ्चाशीतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी भवति?, तत्र चतुरशीतिर्धयते, तस्याश्चाधस्तात् पञ्चम्यां तिथौ पृष्टमिति पञ्च चतुरशीतिश्च पञ्चदशभिर्गुण्यते जातानि द्वादश शतानि षष्ट्यधिकानि एतेषु मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते जातानि तेषां षडशीत्यधिकेन शतेन भागो ह्रियते लब्धाः षट्, आगतंषट् अयनान्यतिक्रान्तानि सप्तममयनं वर्तते, तदगतं च शेषमेकोनपञ्चाशदधिकं शतं तिष्ठति ततश्चतुर्भिर्गुण्यते जातानि पञ्चशतानिषन्नवत्यधिकानि तेषामेकत्रिंशता भागहरणे लब्धाः एकोनविंशतिः, सेषास्तिष्ठन्ति सप्त, तत्र द्वादशांगुलानि पादैत्येकोनविंशतः द्वादशभिः, पदं लब्धं, शेषाणितिष्ठन्ति सप्तांगुलानि, षष्ठंचायनमुत्तरायणंतद्गतंसप्तमंतुदक्षिणायनं वर्तते, ततः पदमेकंसप्त चांगुलानिपदद्वयप्रमाणे ध्रुवराशौ प्रक्षिप्यन्ते, जातानि त्रीणि पदानि सप्तांगुलानि, ये च सप्त एकत्रिंशद्भागाः शेषीभूता वर्तन्ते तान् यवान् कुर्मः, तत्राष्टौ यवा अंगुले इति ते सप्ताष्टभिर्गुण्यन्ते जातानि षट्पञ्चाशत् तस्या एकत्रिंशता भागे हृते लब्ध एको यवः शेषास्तिष्ठन्ति यवस्य पञ्चविंशतिरेकत्रिंशदभागाः, आगतं पञ्चाशीतितमे पर्वणि पञ्चम्यां त्रीणि पदानि सप्तांगुलानि एको यवः एकस्य च यवस्य पञ्चविंशतिरेकत्रिंशद्भागा इत्येतावती पौरुषीति, अपरः कोऽपि पृच्छति सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी ?, तत्र षन्नवतिर्धियते, तस्याश्चाधस्तात्पञ्च, षन्नवतिश्च पञ्चदशभिर्गुण्यतेजातानिचतुर्दशशतानि चत्वारिंशदधिकानि तेषां मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते जातानि चतुर्दश शतानि पञ्चचत्वारिंशदधिकानि, तेषां षडशीत्यधिकेन शतेन भागो ह्रियते लब्धानि सप्त अयनानि शेषं तिष्ठति त्रिच- त्वारिंशदधिकं शतं तच्चतुर्भिर्गुण्यते जातनि पञ्च शतानि द्विसप्तत्यधिकानि तेषा- मेकत्रिंशता भागो ह्रियते लब्धान्यष्टादशांगुलानि तेषां मध्ये द्वादशभिरंगुलैः पदमिति लब्धमेकं पदं षट् अंगुलानि उपरि चांशा उद्धरिताश्चतुर्दशः ते यवानयनार्थमष्टभिर्गुण्यन्ते जातं द्वादशोत्तरं शतं तस्यैकत्रिंशता भागे हृते लब्धास्त्रयो यवाः शेषास्तिष्ठन्ति यवस्य एकोनविंश-तिरेकत्रिंशद्भागाः, सप्त चायनान्यतिक्रान्तानि अष्टमं चायनमुत्तरायणं उत्तरायमे च पदचतुष्टयरूपाद् ध्रुवराशेर्हानिर्वक्तव्या Page #521 -------------------------------------------------------------------------- ________________ 518 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/333 तत एकं पदं सप्तांगुलानित्रयो यवाएकस्य च यवस्य एकोनविंशति-रेकत्रिंशदभागाइति पदचतुष्टयात् पात्यते, शेषं तिष्ठति द्वे पदे चत्वार्यगुलानि चत्वारो यवाः एकस्य च यवसय द्वादश एकत्रिंशद्भागाः, एतावती युगेआदित आरभ्य सप्तनवतितमेपर्वणिपञ्चभ्यां तिथौ पौरुषीति, एवं सर्वत्रं भाव्नीय्ण्। सम्प्रति पौरुषीपरिमाणतोऽयनगतपिरमाणज्ञापनार्थमियं करणगाथा-'वुड्डी वेऽत्यादि, पौरुष्यांयावतीवृद्धिहानिर्वादृष्टा ततः सकाशाद्दिवसगतेन प्रवर्त्तमानेन च त्रैराशिककरणानुसारेण यल्लब्धं तत् अयनगतं-अयनस्य तावत्प्रमाणं गतं वेदितव्यं, एष करणगाथाक्षरार्थः, भावना त्वियम् तत्रदक्षिणायनेपदद्वयस्योपरिचत्वारि अङ्गुलानिवृद्धौदृष्टानि, ततः कोऽपिपृच्छति-किं गतं दक्षिणायनस्य?,अत्रत्रैराशिककर्मावतारो-यदिचतुर्भिरङ्गुलस्य एकत्रिंशद्भागैरेका तिथिलभ्यते ततश्चतुर्भिरंगुलैः कति तिथीर्लभामहे ?, अत्रान्त्यो राशिरंगुलरूप एकत्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यतेजातंचतुर्विंशत्यधिकंशतंतेनमध्योराशिगुण्यतेजातंतदेव चतुर्विंशत्यधिकं शतं तस्य चतुष्करूपेणादिराशिना भागो हियते लब्धा एकत्रिंशत्तिथयः, आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरंगुला पौरुष्यां वृद्धिरिति । तथाउत्तरायणेपदचतुष्टयाङ्गुलाष्टकहीनं पौरुष्यामुपलभ्य कोऽपिपृच्छति-किंगतमुत्तरायणस्य?,अत्रापि त्रैराशिकं-यदि चतुर्भिरंगुलस्य एकत्रिंशद्भागैरेका तिथिर्लभ्यतेततोऽष्टभिरंगुलैहीनः कति तिथयो लभ्यन्ते?, अत्रान्त्यो राशिरेकत्रिंशद्भाग- करणार्थमेकत्रिंशता गुण्यतेजाते द्वेशते अष्टचत्वारिंशदधिके ताभ्यां मध्यो राशिरेककरूपो गुण्यतेजाते एव द्वेशते अष्टचत्वारिंशदधिके तयोराधेन राशिनाचतुष्करूपेण भागहरणंलब्धा द्वाषष्टिः, आगतमुत्तरायणे द्वाषष्टितमायां तिथौ अष्टावंगुलानि पौरुष्या हीनानीति । अथोपसंहारवाक्यमाह- एतेषामनन्तरोक्तानां पूर्ववर्णितानां पदानामियं-वक्ष्यमाणा स्ण्ग्र्ह्न्नीगाथा। तद्यथा-'जोगोदेवयतारग्ग' इत्यादि, प्राग्व्याख्यातस्वरूपा, अस्या निगमनाथपुनरुपन्यासस्तेन न पुनरुक्तिविनीयेति, चत्तु पूर्वमुद्देशसमये सन्निपातद्वारं सूत्रे साक्षादुपात्तं सम्प्रति च छायाद्वारंतद्विचित्रत्वात्सूत्रकाराणांप्रवृत्तेः, पूर्णिमामावास्याद्वारेसन्निपातद्वारमन्त वितंछायाद्वारं च नेतृद्वारानुयोग्यपि भिन्नस्वरूपतया पृथक्त्वेन विवक्षितमिति ध्येयम् । अथास्मिन्नेवाधिकारे षोडशभिद्वारैरर्थान्तरप्रतिपादनाय गाथाद्वयमाहमू. (334) हिडिं ससिपरिवारो maMdara'bAdhA तहेव लोगते । धरणितलाओ अबाधा बाहिं च उद्धमुहे ॥ वृ. अधः चन्द्रसूर्ययोस्तारामण्डलं उपलक्षणात् समपंक्तौ उपरि च अणुं समं वेत्यादि वक्तव्यं 1,शशिपरिवारो वक्तव्यः 2 ज्योतिश्चक्रस्य मन्दरतोऽबाधा वक्तव्या 3 तथैव लोकान्तज्योतिश्चक्रयोरबाधा4 धरणितलात्ज्योतिश्चक्रस्याबाधा 5 किञ्च-नक्षत्रमन्तः-चारक्षेत्रस्याभ्यन्तरे किं बहि किं चोर्ध्वं किञ्चाधश्चरतीति वक्तव्यं 6 / मू. (335) संठाणं च पमाणं वहति सीहगई इद्धिमंता y। tAraMtara'ggamahisI तुडिअ पहु ठिई आप्पबहू । वृ.ज्योतिष्कविमानानां संस्थानंवक्तव्यं7 एषामेवप्रमाणवक्तव्यं 8चन्द्रादीनांविमानानि Page #522 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 519 कियन्तो वहन्तीति वक्तव्यं 9 एषां मध्ये के शीघ्रगतयः के मन्दगतय इति वक्तव्यं 10, एषां मध्ये केऽल्पर्द्धयो महर्द्धयश्चेति वक्तव्यं 11 ताराणां परस्परमन्तरं वक्तव्यं 12 अग्रमहिष्यो वक्तव्याः 13, तुटिकेन-अभ्यन्तरपर्षत्सत्कस्त्रीजनेन सह प्रभुः-भोगं कर्तुं समर्थश्चन्द्रादिर्नवा इति वक्तव्यं 14 स्थितिरायुषो वक्तव्या 15 ज्योतिष्काणामल्पबहुत्वं वक्तव्यं 16 इति । मू. (336) अस्थि णं भंते ! चंदिमसूरिआणं हिडिंपि तारारुवा अणुंपितुल्लावि समेवि तारारुवा अणुंपितुल्लावि उप्पिंपि तारारुवा अणुंपितुल्लावि?, हंता! go0! तं चेव उच्चारेअव्वं वृ.अथ प्रथमं द्वारं पिपृच्छिषुराह-'अस्थिण मित्यादि, अस्त्येतद्भगवन्! चन्द्रसूर्याणां देवानां 'hiTiMpi'tti क्षेत्रापेक्षया अधस्तना अपि तारारूपः तारा विमानाधिष्ठातारो देवा द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि-हीना अपि भवन्ति केचितुल्या अपि-सध्शा अपि भवन्ति, अधिकत्वं तु स्वस्वेन्द्रेभ्यः परिवारदेवानां न सम्भवतीति न पृष्टं, तथा समेऽपीति चन्द्रादिविमानैः क्षेत्रापेक्षया समाः-समश्रेणिस्थिता अपि तारारूपाः-ताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानांद्युतिविभवादिकमपेक्ष्य केचिदणवोऽपिकेचितुल्याअपि भवन्ति तथाचन्द्रादिविमानानां क्षेत्रापेक्षयाउपरि-उपरिस्थितास्तारारूपाः-ताराविमानाधिष्ठातारो देवास्तेऽपिचन्द्रसूर्याणांदेवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपिकेचितुल्या अपि भवन्ति, अत्र काकुपाठात् प्रश्नावगमः, एवं गौतमेन पृष्टे भगवानाह-गौतम ! हन्तेति यदेव पृष्टं तत्सर्वं तथैवास्ति अतस्तदेवोच्चारणीयं । मू (337) सेकेणट्टेणंभंते! एवंवुच्चै-अस्थिणं0 जहाणंतेसिंदेवाणंतवनियमबंभचेराणि ऊसिआइभवसि तदा तहाणं तेसिणं देवाणं एवं पण्णायए तंजहा-अणुत्ते वातुल्लत्ते, वा, जहा जहाणं तेसिं देवाणं तवनियमबंभचेराणि नो ऊसिआइं भवंति तहा तहा णं तेसिं देवाणं एवं (नो) पण्णायए, taM0 अणुत्ते वा तुलत्ते वा। वृ.अत्रार्थे हेतुप्रश्नायाह-अथकेनार्थेन भगवन्नेवमुच्यते-'asthiNa'mityAdinA, तदेव सूत्रमनुस्मरणीयं, अत्रोतरमाह-यथा यथा तेषां तारारूपविमानाधिष्ठातृणां देवानां प्राग्भवे तपोनियमब्रह्मचर्याण्युच्छ्रितानि-उत्कटानि भवन्ति, तत्र तपः अनशनादि द्वादशविधंनियमःशौचादि ब्रह्मचर्य-मैथुनविरति, अत्र च शेषव्रतानामनुपदर्शनमुत्कटव्रतधारिणा ज्योतिष्केषु उत्पादासम्भवात्, उच्छ्रितानीत्युपलक्षणं तेनयथायथाअनुच्छ्रितानीत्यपि बोध्यं, अन्यथोत्तरसूत्रे वक्ष्यमाणमणुत्वं नोपपद्येत, यच्छब्दगमितवाक्यस्य तच्छब्दगर्भितवाक्यसापेक्षत्वुदुत्तरवाक्यमाह- तथा तथा तेषां देवानामेवं प्रज्ञायते-ज्ञायते इति, तद्यथा-अणुत्वं वा तुल्यत्वं वा, नचैतदनुचि, श्यतेहि मनुष्यलोकेऽपि केचिजन्मान्तरोपचिततथाविधपुण्यप्राग्भारा राजत्वमप्राप्ता अपिराज्ञा सह तुल्यविभवाइति, अत्र व्यतिरेकमाह-यथायथा तेषांदेवानां-ताराविमानाधिष्ठातृणां प्राग्भवार्जितान्युच्छ्रितानि तपोनियमब्रह्मचर्याणि न भवेयुस्तथा तथा तेषां देवानां नो एवं प्रज्ञायते-अणुत्वं वातुल्यत्वंवा, अभियोगिककर्मोदयेनातिनिकृष्टत्वात्, अयमर्थः-अकामनिजरादियोगाद्देवत्वप्राप्तावपि देवर्द्धरलाभेन चन्द्रसूर्येभ्योद्युतिविभवाद्यपेक्षयाऽणुएकैकस्य भदन्त चन्द्रस्य कियन्तो तेषां तैस्सह तुल्यत्वमिति । मू. (338) एगमेगस्स णं भंते ! चंदस्स केवइआ मंहग्गहा परिवारो केवइआ नक्खत्ता Page #523 -------------------------------------------------------------------------- ________________ 520 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/338 परिवारो केवैया तारागणकोडाकोडीओ पन्नत्ताओ?, गो-अट्ठासीइमहग्गहा परिवारोअट्ठावीसं नक्खत्ता परिवारो छावट्ठिसहस्साइंनव सया पन्नत्तरा तारागणकोडाकोडीजो प्न्न्त्ता। वृ. अथ द्वितीयं द्वारंप्रश्नयति-'एगमेगस्सणंभंते!'इत्यादि, एकैकस्य भदन्त चन्द्रस्य कियन्तो महाग्रहाः परिवारःतथा कियन्ति नक्षत्राणिपरिवार तथा कियत्यस्तारागण-कोटाकोट्यः परिवारभूताःप्रज्ञप्ताः?, भगवानाह-गौतम! अष्टाशीतिर्महाग्रहाः परिवारो'-ष्टाविंशतिर्नक्षत्राणि परिवारः षट्षष्टिसहस्रणिनव शतानि पञ्चसप्तत्यधिकानितारागणकोटाकोटीनां परिवारभूतानि प्रज्ञप्तानि, यद्यप्यत्र एते चन्द्रस्यैव परिवारतयोक्तस्तथापि सूर्यस्यापीन्द्रत्वादेते एव परिवातयाऽवगन्तव्याः, समवायाङ्गे जीवाभिगमसूत्रवृत्यादौ तथा drshnaat। मू. (339) मंदरस्सणंभंते! पव्वयस्स केवइआए अबाहाए जोइसंचारं चरै?, go0 इकारसहिं इक्कवीसेहिं जोअणसएहिं अबाहाएजोइसंचारंचरै, लोगंताओणंभंते! केवइआए अबाहाए जोइसे पन्नते?, go0 एक्कारस एक्कारसेहिं जोअणसएहिं अबाहाए joise pnnte। धरणितलाओ णं भंते !, सत्तहिं नउएहिं जोअणसएहिं जोइसे चारं चरैत्ति, एवं सूरविमाणे अहिहिं सएहि, चंदविमाणे अहिहिं असीएहिं, उवरिल्ले तारारुवे नवहिंजोअणसएहिं चारंचरै जोइसस्स णं भंते ! हेडिल्लाओ तलाओ केवइआए अबाहाए सूरविमाणे चारं चरै?, go0 दसहिंजोअणेहिं आबाहाए चारं चरै, एवं चंदविमाणे नउईएजोअणेहिं चारंचरै, उवरिल्ले तारारूवे दसुत्तरे जोअणसए चारं चरै, चंदविमाणाओवीसाए जोअणेहिं उवरिल्लेणं तारारूवे चारं च्रि। वृ. अथ तृतीयं द्वारं पृच्छति-'मंदरस्स णं भंते !' इत्यादि, मन्दरस्य भदन्त ! पर्वतस्य कियत्याऽधया-अपान्तरालेनज्योतिश्चक्रंचारंचरति?, भगवानाह-गौतम! जगतस्वभावात् एकादशभिरेकविंशत्यधिकैर्योजनशतैरित्येवंरूपयाऽबाधया ज्योतिषं चारं चरति, किमुक्तं भवति ?-मेरुतश्चक्रवालेनैकविंशत्यधिकान्येकादशयोजनशतदानि मुक्त्वा चलं ज्योतिश्चक्र तारारूपं चारं चरति, प्रक्रमाम्बूद्वीपगतमवसेयं, अन्यथा लवणसमुद्रादिज्योतिश्चक्रस्य मेरुतो दूरवर्त्तित्वेन उक्तप्रमाणासम्भवः, पूर्वं तु सूर्यचन्द्रवक्तव्यताधिकारे अबाधाद्वारे सूर्यचन्द्रयोरेव मेरुतोऽबाधा उक्ता साम्प्रतं तारापटलस्यैतिन पूर्वापरविरोध इति। __ अथ स्थिरंज्योतिश्चक्रमलोकतः कियत्याअबाधयाअर्वाअवतिष्ठत इति पिपृच्छिषुश्चतुर्थं द्वारमाह-'लोगन्ताओ णमित्यादि, लोकान्ततो अलोकादितोऽर्वाक्कियत्याअबाधया प्रक्रमात् स्थिरं ज्योतिश्चक्रं प्रज्ञप्तं ?, भगवानाह-गौतम ! जगत्स्वभावात् एकादशभिरेकादशाधिकैर्योजनशतैरबाधयाज्योतिषंप्रज्ञप्तं, प्रक्रमा स्थिरंबोध्यम्, चरज्योतिश्चक्रस्य तत्राभावादिति अथपञ्चमंद्वारंपृच्छति-'घरणितलाओणंभंते'! इत्यनेन तत्सूत्रैकदेशेन परिपूर्ण प्रश्नसूत्रं बोध्यं, तच्च 'धरणित. ! उद्धं उप्पैत्ता केवइआए अबाहाए हिडिल्ले जोइसे चारं चरै?,go0!' इत्यन्तं, वस्त्वेकदेशस्य वस्तुस्कन्धस्मारकत्वनियमात्, तत्रायमर्थः-धरणितलात्-समयप्रसिद्धात् समभूतलभूभागादूर्ध्वमुत्पत्य कियत्याऽबाधया अधस्तनं ज्योतिषं तारापटलं चारं चरति ?, भगवानाह-गौतम ! सप्तभिर्नवतैः-नवत्यधिकैर्योयनशतैरित्येवंरूपया अबाधया अधस्तनं ज्योतिश्चक्रं चारं चरति । अथ सूर्यादिविषयमबाधास्वरूपं संक्षिप्य भगवान् स्वयमेवाह-एवं Page #524 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 521 सूरविमाणे अट्ठहिं सएहिं चन्द'0 एवमुक्तन्यायेन यथा समभूमिभागादधस्तनं ज्योतिश्चक्रं नवत्यधिकसप्त- योजनशतैस्तथा समभूमिभागादेव सूर्यविमानमष्टभिर्योजनशतैश्चन्द्रविमानमशीत्यधिकैरष्टभि-र्योजनशतैः उपरितनं तारारूपं नवभिर्योजनशतैश्चारं चरति । अथज्योतिश्चक्रचारक्षेत्रापेक्षयाअबाधाप्रश्नमाह-'जोइसस्सण मित्यादि, ज्योतिश्चक्रस्य दशोत्तरयोजनशतबाहल्यस्याधस्तनात् तलात् कियत्या अबाधया सूर्यविमानं चारं चरति ?, गौतम! दशभिर्योजनैरित्येवंरूपयाअबाधया सूर्यविमानंचारंचरति, अत्रच सूत्रेसमभूभागादूर्ध्वं नवत्यधिकसप्तयोजनातिक्रमेणज्योतिश्चक्रबाहल्यमूलभूतआकाशप्रदेशप्रतरः सोऽवधिर्मन्तव्यः, एवंचन्द्रादिसूत्रेऽपि, एवं चन्द्रविमानंनवत्यायोजनैरित्येवंरूपयाअबाधयाचारंचरति, तथोपरितनं तारारूपं दशाधिके योजनशते ज्योतिश्चक्रबाहल्यप्रान्ते इत्यर्थ चारं चरति । अथ गतार्थमपि शिष्यव्युत्पादनाय सूर्यादीनां परस्परमन्तरं सूत्रकृदाह- सूर्यविमानात् चन्द्रविमानं अशीत्या योजनैश्चारं चरति, सूर्यविमानात् योजनशतेऽतिक्रान्ते उपरितनं तारापटलं चारं चरति, चन्द्पविमानाविंशत्यायोजनैरुपरितनंतारापटलंचारंचरति, अत्र सूचामात्रत्वात्सूत्रेऽनुक्तापि ग्रहाणां नक्षत्राणां च त्रेत्रविभागव्यवस्था मतान्तराश्रिता संग्रहणिवृत्यादौ दर्शिता लिख्य्ते॥1॥ 'शतानि सप्त गत्वोष, योजनानां भुव्स्त्लात्। नवतिं च स्थितास्ताराः, सर्वाधस्तानभस्तले ॥ ॥ 2 ॥ तारकापटलाद् गत्वा, योजनानि dshopri। सूराणां पटलं तस्मादशीतिं शीतरोचिषाम् ॥ ॥ 3 ॥ चत्वारितु ततो गत्वा, नक्षत्र पटलं स्थित्म्। गत्वा ततोऽपि चत्वारि, बुधाना पटलं भवेत् ॥ ॥ 4 ॥ शुक्राणां च गुरूणांच, भौमानां मन्दसंज्ञिनाम् । त्रीणि त्रीणि च गत्वोष, क्रमेण पटलं स्थितम् । / ' इति ॥ अथ षष्ठं द्वारं पृच्छन्नाह मू. (340) जंबुद्दीवे णं दीवे अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते सव्वब्भंतरिल्लेणं चारं चरै?, कयरे नक्खत्ते सव्वबाहिरं चारं चरै ?, कयेर सव्वहिडिल्लं चारं चरै, कयरे सव्वउवरिलं चारं चरै ?, go0 ! अभिई नक्खत्ते सव्वबंतरं चारं चरै, मूलो सव्वबाहिरं चारं चरै, भरणी सव्वहिडिल्लगं साई सब्बुवरिल्लगंचारं चरै । चंदविमाणे णं भंते ! किंसंठिए पन्नत्ते ?, go0 ! अद्धकविठ्ठसंठाणसंठिए सव्वफालिआमए अब्भुग्गयमुसिए एवं सव्वाइं नेअव्वाई, चंदविमाणे णं भंते ! केवैयं आयामविखंभेणं केवैयं बाहल्लेणं?, go0! वृ. जम्बूद्वीपे भदन्त ! द्वीपेऽष्टाविंशतेनक्षत्राणां मध्ये कतरनक्षत्रं सर्वाभ्यन्तरं-सर्वेभ्यो मण्डलेभ्योऽभ्यन्तरः सर्वाभ्यन्तरः तं, अनेन द्वितायदिमण्डलचारव्युदासः, चारं चरति?, तथा कतरनक्षत्रं सर्वबाह्य-सर्वतो नक्षत्रमण्डलिकाया बहिश्चारं चरति-भ्रमति, तथा कतरनक्षत्रं सर्वेभ्योऽधस्तनं चारं चरति, तथा कतरनक्षत्रं सर्वेषां नक्षत्राणामुपरितनं चारं चरति, सर्वेभ्यो नक्षत्रेभ्य उपरिचारीत्यर्थः, भगवानाह-गौतम ! अभिजिन्नक्षत्रं सर्वाभ्यन्तरं चारं चरति, यद्यपि सर्वाभ्यन्तरमण्डलचारीण्यभिजिदादिद्वादशनक्षत्राण्यभिहितानितथापीदंशेषैकादशनक्षत्रापेक्षया Page #525 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् 7/340 522 मेरुदिशि स्थितं सत् चारं चरतीति सर्वाभ्यन्तरचारीत्युक्तं । तथा मूलो-मूलनक्षत्रं सर्वबाह्यं चारं चरति, यद्यपि पञ्चदशमण्डलाद्बहिश्चाणि मृगशिरःप्रभृतीनि षड् नक्षत्राणि पूर्वाषाढयोश्चतुर्णा तारकाणां मध्ये द्वे द्वे च तारे उक्तानि तथाप्येतदपरबहिश्चारिनक्षत्रापेक्षया लवणदिशि स्थितं सच्चारं चरतीति सर्वबहिश्चारीत्युक्तं, तथा भरणीनक्षत्रं सर्वाधस्तनं चारं चरति, तथा स्वातिनक्षत्रं सर्वोपरितनं चारं चरति, अयं भावः - दशोत्तरशतयोजनरूपे ज्योतिश्चक्रबाहल्ये यो नक्षत्राणा क्षेत्रविभागश्चतुर्योजनप्रमाणस्तदपेक्षयोक्तनक्षत्रयोः क्रमेणात्यादिकमस्तीत्याहु " रिति । अथ सप्तमं द्वारं पृच्छति - 'चन्दविमाणे ण' मित्यादि, चन्द्रविमानं भदन्त ! किं संस्थितंकिंसंस्थानं प्रज्ञप्तम् ?, गौतम! उत्तानीकृतार्द्धकपित्थफलसंस्थानसंस्थितं सर्वस्फटिकमयं 'अभ्युद्गतोत्सृत' मित्यनेन विजयद्वारपुरस्थप्रकण्ठकगतप्रासादवर्णकः नेतव्यानि संस्थाननैयत्यबुद्धिं प्रापणीयानि, ननु यदि सर्वाण्यपि ज्योतिष्कविमानान्यर्द्धकृतकपित्थाकाराणि ततश्चन्द्रसूर्यविमानानान्यतिस्थूलत्वादुदयकालेऽस्तमयकाले वा यदिवा तिर्यक् परिभ्रमन्ति कस्मात्तथाविधानानि नोपलभ्यन्ते ?, यस्तु शिरस उपरि वर्त्तमानानां तेषामधस्थायिजनेषु वर्त्तुलतया प्रतिमासः अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागादर्शनतो वर्त्तुलतया दृश्यमानत्वात् सोऽपि न सम्यगभावमञ्चति पूर्णवृत्तस्यापि तथा दर्शनात् । मू. (341) मू. (342) मू. (343) वृ. अत्र पद्येनोत्तरसूत्रमाह - गौतम ! खल्वितिपदं निश्चयेऽलङ्कारे वा षट्पञ्चाशदेकषष्टिभागान् योजनस्य विस्तीर्णं चन्दमण्डलं भवति, अयमर्थः:- एकस्य प्रमाणांगुलयोजनस्यैकषष्टिभागीकृतस्य षट्पञ्चाशता भागैः समुदितैर्यावव्ठयमाणं भवति तावत्प्रमाणोऽस्य विस्तार इत्यर्थः, वृत्तवस्तुनः सद्दशायामविष्कम्भत्वात्, एवमेवोत्तरसूत्रं, तेनायामोऽपि तावानेव, परिक्षेपस्तु स्वयमभ्युह्यः, वृत्तस्य सविशेषस्त्रगुणः परिधिरिति प्रसिद्धेः, बाहल्यं चाष्टाविंशतिभागान् यावत्तस्य बोद्धव्यं, षट्पञ्चाशद्भागानामर्द्धे एतावत एव लाभात्, सर्वेषामपि ज्योतिष्क विमानानां स्वस्वव्यासप्रमाणात् अर्द्धप्रमाणबाहल्यानीति वचनात्, तथा अष्टचत्वारिंशतं भागान् विस्तीर्णं सूर्यमण्डलं भवति, चत्वारिंशद् भागान् यावद् बाहल्यं तस्य बोद्धव्यं, तथा द्वौ क्रोशौ च ग्रहाणां तदेवार्द्ध योजनमित्यर्थ, तथा नक्षत्राणां तु भवति तस्यार्द्ध- एकं क्रोशमित्यर्थः । छप्पन्नं खलु भाए विच्छिन्नं चंदमंडलं होइ । अट्ठावीसं भाए बाहल्लं तस्स बोद्धव्वं । अडयालीसं भाए विच्छिन्नं सूरमंडलं होइ । चवीसं खलु भाए बाहल्लं तस्स बोद्धव्वं ॥ दो कोसे अ गहाणं नक्खत्ताणं तु हवै तस्सद्धं । तस्सद्धं ताराणं तस्सद्धं चेव बाहल्लं ॥ तस्यार्द्ध क्रोशार्द्धमित्यर्थः ताराणां विमानानि विस्तीर्णानि, ग्रहदिविमानाना मध्ये यस्य यो व्यासस्तस्य तदर्द्ध बाहल्यं भवति, यथा क्रोशद्वयस्याद्धः क्रोशो ग्रहविमानबाहल्यं, क्रोशार्द्धं नक्षत्रविमानबाहल्यं, क्रोशतुर्यांशस्ताराविमानबाहल्यमिति, एतच्चोत्कृष्टस्थितिकतारादेव विमानमाश्रित्योक्तं, यत्पुनर्जघन्यस्थितिकतारादेवविमानं तस्यायामविष्कम्भपरिमाणं पञ्चधनुः शतानि Page #526 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 523 उच्चत्वपरिमाणमर्द्धतृतीयानि धनुःशतानीति तत्वार्थभाष्ये । अथ नवमं द्वारं प्रश्नविषयीकुर्खन्नाहमू. (344) चंदविमाणेणं भंते ! कति देवसाहस्सीओ परिवहंति ?, go0 ! सोलस । चंदविमाणस्स णं पुरथिमे णं सेआणं सुभगाणं सुप्पभाण संखतलविमलनिम्मलदधिघणगोखीरफेणरयणिगरप्पगासाणं थिरलट्ठपउट्ठवट्टपीवरसुसिलिट्टविसिट्ठतिक्खदाढाविडंबिअमुहाणं रत्तुप्पलपत्तमौयसूमालतालुजीहाणं महुगुलिअपिंगलक्खाणं पीवरवरोरुपडिपुण्णविउलखंधाणं मिउविसयसुहमलक्खणपसत्थवरवण्णकेसरसडोवसोहिआणं ऊसिअसुनमियसुजायाप्फोडिअलंगूलाणं वैरामयणक्खाणं वैरामयदाढाणं वैरामयदंताणंतवणिजजीहाणं तवणिज्जतालुआणं तवणिजजोत्तगसुजोइआणं कामगमाणं पीइगमाणं मनोगमाणं मनोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसक्कारपरकमाणंमहया अप्फोडिसीहणयबोलकलकलरवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ अ सोमयंता चत्तारि देवसाहस्सीओ सीहरूवधारीणं पुरथिमिल्लं बाहं व्ह्ति। चंदविमाणस्सणं दाहिणेणं सेआणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिधनगोखरफेणरययणिगरप्पगासाणं वैरामयकुंभजुअलसुडिअपीवरवर- वैरसोंडवट्टि- अदित्तसुरत्तपउमप्पगासाणं अब्मुण्णयमुहाण तवणिजविसालकण्णचंचलचलंतवि- मलुञ्जलाणं महुवण्णभिसंतणिद्धपत्तलनिम्मलतिवण्णमणिरयणलोअणाणं अब्भुग्गयम-उलमल्लिआधवलसरिससंठिअणिव्वणदढकसिणफालिआमयसुजायदन्तमुसलोवसोभिआणं कंचणकोसीपविट्ठदन्तगगविमलमणिरयणरुइलपेरंतचित्तरुवपविराइआणंतवणिज्जविसाल-तिलगप्पमुहपरिमण्डिआणं नानामणिरयणमुद्धगेविजबद्धगलयवरभूसणाणं वेरुलिअवचित्तदण्ड-निम्मलवैरामयतिखलठ्ठांकुसकुंभजुअलयंतरोडिआणं तवणिजसुबद्धकच्छदप्पिअबलुद्धराणं विमुलघणमण्डलवैरामयलालाललियतालणं नानामणिरयणघण्टपासगरजतामयबद्धलज्जुलंबिअघंटाजुअलमहरसरमणहराणं अल्लीणपभाणजुत्तवट्टिअसुजायलक्खणपसत्थरमणिज्जवालगत्तपरिपुंछणाणं उवचिअपडिपुण्णकुम्मचलणलहुविक्कमाणं अंकमयणक्खाणंतवणिज्जजीहाणं तवणिजतालुआगंतवणिजजोत्तगसुजोइआणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसक्कारपरकमाणंमहयागंभीरगुलुगुलाइतरवेणंमहुरेणंपूरेता अंबरं दजिसाओ असोभयंता चत्तारि देवसाहस्सीओ गयस्वधारीणं देवाणं दक्खिणिल्लं बाहं privhNtitti। चंदविमाणस्सणंपञ्चत्थिमेणं सेआणंसुभगाणंसुप्पभाणंचलचवलककुहसालीणं धणनिचिअसुबद्धलक्खणुण्णयईसिआणयवसभोट्ठाणंचंकमिअललिअपुलिअचलचवलगव्विअगईणं सन्नतपासाणं संगतपासाणं सुजायपासाणंपीवरवट्टिअसुसंठिअकडीणं ओलंबपलंबलक्खणपमाणजुत्तरमणिज्जवालगण्डाणंसमखुरवालिधाणाणं समलिहिअसिंगतिक्खग्गसंगयाणंतणुसुहुमसुजायणिद्धलोमच्छविधराणं उवचिअमंसलविसालपडिपुण्णखंधपएससुंदराणं वेरुलिअभिसंतकडक्खसुनिरिक्खणाणंजुत्तपमाणपहाणलक्खणपसत्थरमणिज्जगग्गरगल्लसोभिआणं घरघरगसुसद्दबद्धकंठपरिमंडिआणं नानामणिकणगरयणघंटिआवेगच्छिगसुकयमालिआणं वरघंटाग Page #527 -------------------------------------------------------------------------- ________________ 524 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/344 लयमालुजलसिरिधराणं पउमुप्पलसगलसुरभिमालाविभूसिआणं वैरखुराणंविविहविक्खुराणं फालिआभयदंताणंतवणिजजीहाणंतवणिज्जतालुआमंतवणिजजोत्तगसुजोइआशंकामगमाणं पीइगमाणंमणोगमाणं मनोरमाणं अमिअगईणं अभिअबलवीरिअपुरिसक्कारपरक्कमाणंमहयागजागंभीररवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ अ सभयंता चत्तारि देवसाहस्सीओ वसहरूवधारीणं देवाणं पञ्चस्थिमिल्लं बाहं rivhNtitti। चंदविमाणस्स णं उत्तरेणं सेआणं सुभगाणं सुप्पमाणं तरमल्लिहायणाणं हरिमेलमौलमल्लिअच्छाणं चंचुच्चिअललिअपुलिअचलचवलचंचलगईणंलंघणवग्गणधावणधोरणतिवइजइणसिक्खिअगईणं ललंतलामगललायवरभूसणाणं सन्नयपासाणं संगयपासाणंसुजायपासाणं पीवरवट्टिअसुसंठिअकडीणं ओलंबपलबलक्खणपमाणजुत्तरमणिज्जवालपुच्छाणं तणुसुहुमसुजायणिद्धलोमच्छविहराणं मिउविसयसुहमलक्खणपसत्थविच्छिण्केसरबालिहराणंललंतथासगललाडवरभूसणाणं मुहमंडगओचूलगचामरथासगपरिमण्डिअकडीणंतवणिजकुराणंतवणिजजीहाणं तवणिजातालुआणं तवणिजजोत्तगसुजोइआणंकामगमाणंजावमनोरमाणंअभिअगईणं अमिअबलवीरिअपुरिसक्कारपरकमाणं महयाहयहेसिअकिलकिलाइअरवेणंमणहरेणंपूरेता अंबरं दिसाओ असोभयंता चत्तारि देवसाहस्सीओ हयरूवधारीणं देवाणं उत्तरिलं बाहं परिवहंतित्ति । गाहा वृ. चन्द्रविमानं भदन्त ! कति देवसहस्रणि परिवहन्ति?, गौतम ! षोडश देवसहस्राणि परिवहन्ति, एकैकस्यां दिशि चतुश्चतुःसहस्राणां सद्भावात्, इयमत्र भावना-इह चन्द्रादीनां विमानानि तथा जगत्स्वभावात् निरालम्बनानि वहमानान्यवतिष्ठन्ते, केवलं ये आभियोगिका देवास्ते तथाविधनामकर्मोदयवशात् समानजातीयानां हीनजातीयाना वा देवानां निजमहिमातिशयदर्शनार्थमात्मानं बहुमन्यमानाः प्रमोदभृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा 2 केचित् सिंहरूपाणि केचिद् कजरूपाणि केचिदृषभरूपाणि केचित्तुरङ्गमरूपाणि कृत्वा तानि विमानानिवहन्ति, नचैतदनुपपन्नं, तथाहि यथेह कोऽपितथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषांसमानजातीयानांहीनजातीयानांवा पूर्वपरिचितानामेवमहंनायकस्यास्य सुप्रसिद्धस्य सम्मतैतनिजमाहास्यातिशयदर्शनार्थसर्वमपि स्वोचितं कर्म प्रमुदितः करोतितथाआभियोगिका अपि देवास्तथाविधाभि- योग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इत्येवं निजमाहस्यातिशयदर्शनार्थमात्मानं बहुमन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि व्ह्न्तीति। ___अथैषामेवषोडशसहस्राणांव्यक्तिमाह-'candavimANa'ityAdi, चन्द्रविमानस्य पूर्वस्यांयद्यपिजङ्गमस्वभावेन ज्योतिष्काणां सूर्योदयाङ्कितैवपूर्वानसंभवति चारानुसारेणपरापरदिकपरावर्तसम्भवात् तथापिजिगमिषितदिशंगच्छतोऽभिमुखा दिक् पूर्वेति व्यवह्रियते, यथाक्षुतदिक्, सिंहरूपधारिणां देवानांचत्वारि सहस्राणिपौरस्त्यांबाहां-पूर्वपार्श्ववहन्तीति सम्बन्धः, तेषामेव विशेषायाह- seANa'mityAdi, श्वेतानां अश्वेतवर्णानांतथा सुभगानां सौभाग्यवतांजनप्रियाणामित्यर्थः, तथा सुप्रभाणां-सुष्टु-शोभनाप्रभा-दीप्तिर्येषांतेतथातेषां, तथा शङ्कतलं-शंखमध्यभागो विमलनिर्मलः-अत्यन्तनिर्मलो यो दधिधनः-स्त्यानीकृतं दधि गोक्षीरफेनः प्रसिद्धः, रजतनिकरो-रूप्यराशिस्तेषामिव प्रकाशः-तेजःप्रसारो येषा ते तथा तेषा तथा स्थिरौ-द्दढौ Page #528 -------------------------------------------------------------------------- ________________ 525 वक्षस्कारः-7 लष्टी-कान्तौ प्रकोष्ठको कलाचिके येषांतेतथा, तथा वृत्ताः-वर्तुलाः पीवराः-पुष्टाः सुश्लिष्टाःअविवराः विशिष्टाः-तीक्ष्णा भेदिका यादंष्ट्रास्ताभिर्विडम्बितं-विवृतं मुखं येषां ते तथा, प्रायो हि सिंहजातीयादाढाभिव्यातिमुखाएव भवन्तीति, अथवा विडम्बितं-धातूनामनेकार्थत्वात् शोभितं मुखं येषां ते तथा, ततः कर्मधारयस्तेषां, तथा रक्तोत्पलपत्रवत् मूदुसुकुमाले-अतिकोमले तालुजिह्वे येषां ते तथा तेषां, तथा मधुगुटिका-घनीभूतक्षौद्रपिण्डस्तद्वत्पिङ्गले अक्षिणी येषां ते तथा तेषां, प्रायोहि हिंसजीवानांचशूषिपीतवर्णानीति, तथापीवरे-उपचितेवरे-प्रधानेऊरू-जंघे येषां ते तथा, परिपूर्ण अत एव विपुलो-विस्तीर्ण स्कन्धो येषां ते त्था। ततः पदद्वयकर्मधारयस्तेषां, तथा मृदवोविशदाः-स्पष्टाः सूक्ष्माः-प्रतलाः लक्षणैः प्रशस्ताः वरवर्णाः-प्रधानवर्णाः या केसरसटाः स्कन्धकेसरच्छटास्ताभिरुपशोभितानां तथा उच्छ्रितंऊर्वीकृतं सुनमितं-सुष्टुअधोमुखीकृतं सुजातं-शोभनतयाजातमास्फोटितंच-भूमावास्फालितं लाङ्कलं यैस्तथा तेषां तथा वज्रमयनखानां तैलादित्वाद् द्वित्वं वज्रमयदंष्ट्राणां वज्रमयदंतानां, त्रयाणामप्यवयवानामभङ्गुरत्वोपदर्शनार्थं वज्रोपमानं, तथा तपनीयमयजिह्वानां तथा तपनीयमयतालुकानांतथा तपनीयंयोक्रकंप्रतीतंसुयोजितंयेषुतेतथा तेषांकामेन-स्वेच्छया गमो-गमनं येषांतेतथा तेषां, यत्र जिगमिषन्ति तत्र गच्छन्तीत्यर्थ, अत्र 'युवर्णवृद्दवशरणगमृद्रह' इत्यनेनालप्रत्ययः, तथा प्रीति-चित्तोल्लासस्तेन गमो-गमनं येषां ते तथा तेषां, तथा मनोवद् गमो-गमनं वेगवत्वेनयेषांतेतथा तेषांतथा मनोरमाणांमनोहराणांतथाअमितगतीनां-बहुतरगतीनामित्यर्थः, तथाअमितबलेत्यादिपदानिप्राग्वत्, तथा महता आस्फोटितसिंहनादबोलकलकलरवेणमधुरेण पूरयन्ति-शब्दाद्वैतं विदधानानिअम्बरं-नभोमण्डलंदिशश्च-पूर्वाद्याः शोभयन्ति-शोभयमानानीति विशेषणद्वयं सहस्रणीति विशेष्येण सह योज्यं । अथ द्वितीयबाहावाहकानाह चन्द्रविमानस्य दक्षिणस्यां-जिगमि-षितदिशो दक्षिणे पार्वे गजरूपधारिणां देवानां चत्वारिदेवसहस्राणि दाक्षिणात्यांबाहां परिवहन्तीत्यन्वयः, एषां विशेषणायाह-'सेआणमित्यादि विशेषणचतुष्टयं प्राग्वत्, तथा वज्रमयंकुम्भयुगलं येषांते तथा सुस्थिता-सुसंस्थाना पीवरा-पुष्टा वरा वज्रमयी शुण्डा वर्तिता-वृत्ता पदव्यत्ययः प्राकृतत्वात् तस्यां दीप्तानि सुरकानि यानि पद्मानि-बिन्दुजालरूपाणि येषां प्रकाशो-व्यक्तभावो येषां ते तथा, पालकाप्यशास्त्र हि तारुण्ये हस्तिदेहे जायमाना रक्तबिन्दवः पद्मानीतिव्यवह्रियन्ते इति, ततः पदद्वयकर्मधारयस्तेषां, तथा अभ्युनतमुखानांपुरत उन्नतत्वात्तथा तपनीयमयावन्तर-रुणत्वेन विशालौ-इतरजीवकणपिक्षया विस्तीर्णौ चञ्चलौ--सहजचापल्ययुक्तौ अत एव चलन्तौ-- इतस्ततो दोलायमानौ विमलौआगन्तुकमलरहितौ उज्वलौ-भद्रजातीयहस्त्यवयवत्वेन बहिश्वेत-वर्णी कर्णी येषांते तथा तेषां, तत्र पदव्यत्ययःप्राग्वत्, तथा मधुवर्णे-क्षौद्रसशे bhisaMti'ttibhAsamAne स्निग्धे पत्रले-पक्ष्मवती निर्मले छायादिदोषरहिते त्रिवर्णे-रक्तपीतश्वेतवर्णाश्रये मणिरत्नमये लोचने येषां ते तथा तेषां, तथाअभ्युद्गतानि-अत्युन्नतानि मुकुलमल्लिकेव-कोरकाव-स्थविचकिलकुसुमवद्धवलानि तथा सशं-समं संस्थानं येषां तानि तथा, निव्रणानि-व्रणवर्जितानि हेढानि कृत्स्नस्फटिकमयानि-सर्वात्मना स्फटिकमयानीत्यर्थः सुजातानि-जन्मदोषरहितानि दन्तमुसलानि तैरुपशोभितानां, Page #529 -------------------------------------------------------------------------- ________________ 526 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/344 तथा विमलमणिरत्नमयानि रुचिराणिपर्यन्तचित्ररूपकाणिअर्थात्कोशीमुखवर्तीनीत्यर्थः तैर्विराजिता या काञ्चनकोशीपोलिकेति प्रसिद्धा तस्यां प्रविष्टा दन्ताग्रा-अग्रदन्ता येषां ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात्, तथा तपनीयमयानिविशालानितिलकप्रमुखाणियानिमुखाभरणानि आदिशब्दाद्रलशुण्डिकाचामरादिपरिग्रहस्तैः परिमण्डितानां, तथानानामणिरत्नमयो मूख्येषां ते तथा ग्रैवेयेन सह बद्धानि गलकवरभूषणानि-कण्ठाभरणानि घण्टादीनि येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां, तथा कुम्भयुगलान्तरे-कुम्भद्वयमध्ये उदितः-उदयं प्राप्तः तत्र सथित इत्यर्थ,तथा वैडूर्यमयो विचित्रदण्डोयस्मिन् सतथा, निर्मलवज्रमयस्तीक्ष्णो लटो-मनोहरोऽशो येषांतेतथा तेषांतथा तपनीयमयी सुबद्धाकक्षा-हृदयरज्जुर्येषातेतथा, दर्पिता-सातदप्पस्तेइ तथा, बलोद्धरा-बलोत्कटास्ते तथा, ततः पदत्रयस्य पदद्वयमीलने 2 कर्मधारयस्तेषां, तथा विमलं तथाघनं मण्डलं यस्य तत् तथा, वज्रमयलालाभिललितंश्रुतिसुखं ताडनं यस्य तत्तथा, नानामणिरत्नमय्यः पार्श्वगाः-पार्श्ववर्त्तिन्योघण्टाअआल्लघुघण्टा यस्यतत्तथाएवंविधंरजतमयी तिर्यग्बद्धा या रज्जुस्तस्यां लम्बितं यद् घण्टायुगलं तस्य यो मधुरस्वरः तेन मनोहराणां, तथा आलीनं-सुश्लिष्टं निर्भरभरकेसत्वात् प्रमाणयुक्तं-चरणावधि लम्बमानत्वात् वर्तितं वर्तुलंसुजाता लक्षणप्रशस्ता रमणीया-मनोहरावालायस्यततेवंविधंगात्रपरिपुञ्छनंपुच्छं येषां ते तथा तेषां, तिर्यचो हि पुच्छेनैव गात्रं प्मार्जयन्तीति, तथा उफचिता-मासलाः परिपूर्णा-पूर्णावयवास्तथा कूर्मवदुन्नताश्चरणास्तैर्लघुलाघवोपेतः-शीघ्रतर इत्यर्थ विक्रमःपादविक्षेपो येषां ते तथा तेषां, तथा अङ्करलमयनखानां तवणिज्जजीहाणमित्यादि नव पदानि प्राग्वत्, महता-बहुव्यापिना गम्भीरः-अतिमन्द्रो गुलुगुलायितरवो-बृंहितशब्दस्तेन मधुरेण मनोहरेण अम्बरं पूरयन्ति दिशश्च शोभयन्तीत्यादि प्राग्वत् । अथ तृतीयबाहावाहकानाह-'caMdavimANassaNa'mityAdi, चन्द्रविमानस्यपश्चिमायांजिगमिषितदिशः पृष्ठभागे वृषभरूपधारिणांदेवानांचत्वारिदेवसहस्रणिपश्चिमांबाहांपरिवहन्तीत्यर्थः, श्वेतानां सुभगानामित्यादि प्राग्वत्, चलचपलं-इतस्ततो दोलायमानत्वेनास्थिरत्वादतिचपलं ककुदं-अंसकूटं तेन शालिनां-शोभायमानानां तथा घनवद्-अयोधनवनिचितानांनिर्भरभृतशरीराणामतएवसुबद्धानां अश्लथानांलक्षणोन्नतानांप्रशस्तलक्षणानांतथा ईषदानतंकिञ्चिन्नभ्रभावमुपागतं वृषभौष्ठं-वृषभौ-प्रधानौ लक्षणोपेतत्वेनौष्ठौ यत्र तत्, समर्थविशेषणेन विशेष्यं लभ्यत इति मुखं येषांते तथा, ततः पूर्ववत् पदचतुष्टयकर्मधारयस्तेषां, तथा चंक्रमितंकुटिलगमनं ललितं-विलासवद्गमनं पुलितं-गतिविशेषः स चाकाशक्रमणरूपः एवंरूपा चलचपला अत्यन्तचपला गर्विता गतिर्येषांते तथा सन्नतपाश्र्वानां अधोऽधःपार्श्वयोरवनत्वात् तथा सङ्गतपाश्र्वानां-देहप्रमाणोचितपावनां तथा सुजातपाश्र्वानां-सुनिष्पन्नपाश्र्वानां तथा पीवरा-पुष्टा वर्तिता-वृत्ता सुसंस्थिता-सुसंस्थाना कटिर्येषा ते तथा तेषा तथा अवलम्बानिअवलंबनस्थानानि तेषु प्रालम्बानि-लम्बायमानानि लक्षणैः प्रमाणेन च यथोचितेन युक्तानि रमणीयानि वालगण्डानि-चामराणि येषां ते तथा तेषां, तथा समाः-परस्परं सशाः खुराः प्रतीताः वालिधानं-पुच्छंच येषां ते तथा तेषां, तथा 'समलिखितानि' समानि-परस्परंसध्शानि लिखितानीवोत्कीर्णानीवेत्यर्थ तीक्ष्णाग्राणि सङ्गतानि-यथोचितप्रमाणानिशृङ्गाणि येषांते तथा Page #530 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 527 तेषां, पदव्यत्ययः प्राकृतत्वात्, तथा तनुसूक्ष्माणि-अत्यन्तसूक्ष्माणि सुजातानि-सुनिष्पन्नानि स्निग्धानि लोमानि तेषां याछविस्तांधरन्तिते तथा, उपचितः-पुष्टोऽतएव मांसलो विशालोधूर्वहनसमर्थत्वात् परिर्पूव्यङ्गत्वात्यः स्कन्धप्रदेशस्तेन सुन्दराणां, तथा वैडर्य्यमयानि 'bhisaMtakaDakkha'ttibhAsamAnakaTAkSANizobhamAnArddhaprekSitAni सुनिरीक्षणानि-सुलोचनानि येषां ते तथा तेषां, तथा युक्तप्रमाणोयथोचितमानोपेतःप्रधानलक्षणःप्रतीतःप्रशस्तरमणीयः-अतिरमणीयोगग्गरकः-परिधानविशेषो लोकप्रसिद्धस्तेन शोभितगलानांपदव्यत्ययःप्राग्वत्, तथा घरघरकाः-कण्ठाभरविशेषः सुशब्दा बद्धायत्रसचासौ कण्ठश्चतेन परिमण्डितानां, तथानानाप्रकारमणिकनकरत्नमय्योयाघण्टिकाःक्षुद्रघण्टा:-क्षुद्रघण्टाः किङ्किण्य इत्यर्थस्तासां वैकक्षिकास्तिर्यग्वक्षसि स्थापितत्वेनसुकृताः-सुष्टु रचिता मालिकाः-श्रेणयो येषां ते तथा तेषां, तथा वरघण्टिकाः-उक्तघंटिकातो विशिष्टरत्वेन प्रधानघण्टा गलेयेषांतेवरघण्टागलकाः तथामालया उज्वलास्तेतथाततः पदद्वयकर्मधारयस्तेषां तथा पुष्पालङ्कारमेव विशेषेणाह-पद्मानि-सूर्यविकासीनि उत्पलानि-चन्द्रविकासीनि सकलानि-अखण्डितानि सुरभीणि तेषां मालास्ताभिर्विभूषितानां पदव्यत्ययः प्राग्वत्, तथा वज्ररत्नमयाः खुराः प्रतीता येषां ते तथा तेषां विविधाः मणिकनकादिमयत्वेन नानाप्रकारा विखुरा-उक्तखुरेभ्य ऊर्ध्ववर्तित्वेन विकृष्टाः खुरा येषां ते तथा तेषां, तथा स्फटिकमयदन्तानां तथा तपनीयमजिह्वानां तथा तपनीयमयतालुकानां तथा तपनीययोक्रके सुयोजितानां तथा 'कामगमाणं0 षट्पदानि प्राग्वत्, महता-गम्भीरेण गर्जितरवेण-भाङ्कारशब्दरूपेणेत्यादि प्राग्व्दिति। अथ चतुर्थबाहावाहकानाह-'चंदविमाणसस्स NaM'mityAdi, चन्द्रविमानस्योत्तरस्यां जिगमिषितदिशउत्तरपार्वेवामपार्वे इत्यर्थ, हयरूपधारिणांदेवानांचत्वारिदेवसहस्रणिउत्तरां बाहां परिवहन्तीति सम्बन्धः,श्वेतानामित्यादिप्राग्वत्, तथा तरो-वेगो बलं वा तथा मलि मल्लि धारणेऽततश्च तरोधारको वेगादिधारको हायनः-संवत्सरो येषां ते तरोमल्लिहायना यौवनवन्त इत्यर्थः अतस्तेषांवरतुङ्गमाणामित्यादियोगः,तथाहरिमेलको-वनस्पतिवैशेषस्तस्य मुकुलं-कुङ्गलं तथा मल्लिका-विचकिलस्तद्वदक्षिणी येषांते तथा तेषांशुक्लाक्षाणामित्यर्थः, तथा 'caMcucciya'tti प्राकृतत्वेनचंचुरितं-कुटिलगमनंअथवाचंचुः-शुकचंचुस्तद्वद्वक्रतयेत्यर्थौचितं-उच्चताकरणं पादस्योच्चितं वा-उत्पाटनं पादस्यैव चंचूचितं च तत् ललितं च-विलासवद् गति पुलितं चगतिविशेषः प्रसिद्धः एवंरूपा तथा चलयतीति चलो-वायुः कम्पनत्वात् तद्वच्चपलचञ्चलाअतीवचपला गतिर्येषां ते तथा तेषां तथा लंघनं-गत्तदिरतिक्रमणं वल्गनं-उत्कूईनं धावनंशीघ्रमृजुगमनं धोरणं-गतिचातुर्यं त्रिपदी-भूमौ पदत्रयन्यासः जयिनीव-गमनान्तदरजयवती जविनीवा-वेगवतीशिक्षिता-अभ्यस्तागतियैस्तेतथातेषांतथा ललन्ति-दोलायमानानि "लोमत्ति प्राकृतत्वाद्रम्याणि गललातानि-कण्ठेन्यस्तानिवरभूषणानि येषांतेतथा तेषां, तथा सन्नतपावानामित्यादि पञ्च पदानि प्राग्वत्, नवरं वालप्रधानानि पुच्छानि वाल्पुच्छान्य्र्थाच्चाम्रान्नीत्य्र्थ्ः। तथा 'तनुसुहुमेऽत्ति पदं प्राग्वत् तथा मृद्वी विशदा-उज्ज्वला अथवा परस्परमसम्मिलिता प्रतिरोमकूपमेकैकसम्भवात् सूक्ष्मा-तन्वी लक्षणप्रशस्ता विस्तीर्णा या केसरपालि-स्कन्धकेशश्रेणिस्तां धरंति येते तथा तेषां, तथा ललन्तः-सुबद्धत्वेन सुशोभाका ये स्थासका-दर्पणाकारा आभरणविशेषास्त एव ललाटवरभूषणानि येषां ते तथा तेषां, तथा मुखमण्डकं च-मुखाभरणं Page #531 -------------------------------------------------------------------------- ________________ 528 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/344 अवचूलाश्च-प्रलम्बमानगुच्छाः चामराणि च स्थासकाश्च प्रतीता एषां द्वन्द्वस्तत एते यथास्थाने नियोजिता येषांसन्ति ते तथा, अभ्रादित्वादप्रत्यये रूपसिद्धि, परिमण्डिता कटिर्येषां तेतथा, तः पदद्वयकर्मधारयस्तेषां, तथा तपनीयखुराणांतथा तपनीयजिह्वानामित्यादि नव पदानिप्राग्वत्, तथा महता-बहुव्यापिना हयहेषितरूपोयः किलकिलायितरवः-सानन्दशब्दस्तेनेत्यादिप्राग्वत्, एषुचचतुर्वपि विमानबाहाबाहकसिंहादिवर्णकसूत्रेषुकियन्तिपदानिप्रस्तुतोपाङ्गसूत्रादर्शगतपाठनुसारीण्यपि श्रीजीवाभिगमोपाङ्गसूत्रादर्शपाठानुसारेण व्याख्यातानि, नचतत्रवाचनाभेदात् पाठभेदः सम्भवतीति वाच्यं । __यतःश्रीमलयगिरिपादैर्जीवाभिगमभवृत्तावेव "क्वचिसिंहादीनां वर्णनंश्यत तद्वहुषु पस्तकेषुनदृष्टमित्युपेक्षितं, अवश्यं चेत्तदव्याख्यानेन प्रयोजनंतर्हिजम्बूद्वीपटीका परिभावनीया, तत्रसविस्तरंतदव्याख्यानस्यकृतत्वादि" त्यतिदेशविषयीकृत्वेन द्वयःसूत्रयोः सध्शपाठकत्वमेव सम्भाव्यत इति। __यत्तुजीवाभिगमपाठदृष्टान्यपि 'मिअमाइअपीणरइअपासाण मित्यादिपदानि नव्याख्यानि तत्प्रस्तुतसूत्रेसर्वथा a6ष्टत्वात्, यानिचपदानि प्रस्तुतसूत्रादर्शपाठे दृष्टानितान्येवजीवाभिगमपाठानुसारेण सङ्गतपाठीकृत्य व्याख्यातानीत्य्र्थ्ः। अथ चन्द्रवक्तव्यस्य सूर्यादिवक्तव्यविषयेऽतिदेशं चन्द्रादीनां सिंहादिसङ्ख्यासंग्रहणिगाथे चाहगाहामू. (345) सोलसदेवसहस्सा हवंति वंदेसु चेव सूरेसु। ____ अद्वैव सहस्साईएक्के कमी घ्विमान्ने। मू. (346) चत्तारि सहस्साइं नक्खत्तंमि अहवंति इक्किक्के । दो चेव shssaaiNtaaraakhvekkmekkmi|| मू. (347) एवं सूरविमाणाणं जाव तारास्वविमाणाणं, नवरं एस देव्स्ण्घाएत्ति। वृ. "सोलस देवसहस्सा" इत्यादि, अत्र सङ्गतिप्राधान्या व्याख्यानस्य :श्यमानप्रस्तुतसूत्रादर्शेषु पुरः स्थितोऽपि प्रथम एवं सूरविमाणाणमित्याद्यालापको व्याख्येयो, यथा एवंचन्द्रविमानवाहकानुसारेण सूर्यविमानानामपि वाहका वर्णनीयाः यावत्तारारूपाणामपि विमान वाहका वर्णनीयाः यावत्पदात् ग्रहविमानानां नक्षत्रविमानानांच विमानवाहका वर्णनीयाः, नवरं एषदेवसंघातः, अयमर्थः-सर्वेषांज्योतिष्काणांविमानवाहकवर्णनसूत्रंसममेवतेषां सङ्ख्याभेदस्तु व्याख्यास्यमानगाथाभ्यामवगन्तव्यः, ते चेमे वक्ष्यमाणे गाहात्यादि, षोडशदेवसहस्राणि भवन्ति चन्द्रविमानेचैवेति समुच्चयेतथा सूर्यविमानेऽपिषोडशदेवसहस्राणि, बहुवचनंचात्रप्राकृतत्वात, तथा अष्टौ देवसहस्राण्येकैकस्मिन् ग्रहविमाने तथा चत्वारिसहस्रणि नक्षत्रे चैकैकस्मिन् भवन्ति, तथा द्वे चैव सहने तारारूपविमाने एकैकस्मिन्निति । अथ दशमद्वारप्रश्नमाह मू. (348) एतेसिणंभंते! चंदिमसूरिअगहगणनखत्ततारारूवाणंकयरहे सव्वसिग्घगई कयरे सव्वसिग्घतराए चेव?, go0! चंदेहितोसूरा सव्वसिग्घगई सूरेहिनोगहा सिग्धगईगहेहितो नक्खत्ता सिग्घ0 नक्खत्तेहितो तारारूवा सिग्घ0, सव्वप्पगई चंदा सव्वसिग्घगई तारारुवा । वृ. 'एतेसि Na'mityAdi, एतेषां भदन्त ! चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां मध्ये कतरः 'सर्वशीघ्रगति' सर्वेभ्यश्चन्द्रादिभ्यश्चरज्योतिष्केभ्यः शीघ्रगति, इदंचसर्वाभ्यन्तरमण्डलापेक्षया, कतरश्च सर्वशीघ्रगतितरकः, अत्र द्वयोःप्रकृष्टेतरप, इदंचसर्वबाह्यमण्डलापेक्षयोक्तं, अभ्यन्तर Page #532 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 529 मण्डलापेक्षया सर्वबाह्यमम्डलस्य गतिप्रकर्षस्य सुप्रसिद्धत्वात्, प्रज्ञप्त इति गम्यं, भगवानाह - गौतम चन्द्रेभ्यः सूर्या सर्वशीघ्रगतयः, सूर्येभ्यः ग्रहाः शीघ्रगतयः, ग्रहेभ्यो नक्षत्राणि शीघ्रगतीनि, नक्षत्रेभ्यस्तारारूपणि शीघ्रगतीनि, मुहूर्तगतौ विचार्यमाणायां परेषां परेषां गतिप्रकर्षस्यागमसिद्धत्वात्, अत एव सर्वेभ्योऽल्पा - मन्दा गतिर्येषां ते तथा एवंविधाश्चन्द्रास्तथा सर्वेभ्यः शीघ्रगतीनि तारारूपाणीति । मू. (349) एतेसि णं भंते ! चंदिमसूरि अगहनक्खत्रारारूवाणं कयरे सव्वमहिद्धिआ कयरे सव्वम्पडिआ ?, go0 ! तारारूवेहिंतो नक्खत्ता महिद्धिआ नक्खत्तेहिंती गहा महिद्धिआ गहेहिंतो सूरिआ महिद्धिआ सूरेहिंतो चंदा महिद्धिआ सव्वपिद्धिआ तारारूवा सव्वमहिद्धिआ चंदा । वृ. अथैकादशद्वारं प्रश्नयति- 'एतेसि ण' मित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे सर्वमहर्द्धिकाः कतरे च चकारोऽत्र गम्यः सर्वात्पर्द्धिकाः ?, भगवानाह - gau0 ! तारारूपेभ्यो नक्षत्राणि महर्द्धिकानि नक्षत्रेभ्यो ग्रहा महर्द्धिकाः ग्रहेभ्यः सूर्या महर्द्धिकाः सूर्येभ्यश्चन्द्रा महर्द्धिकाः, अत एव सर्वाल्पर्द्धिकास्तारारूपाः सर्वमहर्द्धिकाश्चन्द्राः मू. (350) जंबुद्दीवे णं भंते ! दीवे ताराए अ ताराए अ केवइए अबाहाए अंतरे पन्नत्ते गोअमा ! दुविहे - वाघाइए अ निव्वाघाइए a, निव्वाघाइए जहन्नेणं पंचधनुसयाइं उक्कोसेणं दो गाऊआई, वाघाइए जहन्नेणं दोन्नि छावट्टे जोअणसए उक्कोसेणं बारस जोअणसहस्साइं दोन्नि अ बायाले जोअणसए तारारूवस्स 2 अबाहाए अंतरे पन्नत्ते । वृ. इयमत्र भावना - गतिविचारणायांये येभ्यः शीघ्रा उक्तास्तेतेभ्यः ऋद्धिविचार-णायामुत्क मतो महर्द्धिका ज्ञेया इति । अथ द्वादशद्वारप्रश्नमाह - 'जंबुद्दीवे NaM0' जम्बूद्वीपे भदन्त ! द्वीपे तारायास्तारायाश्च कियदबाधया अन्तरं प्रज्ञप्तम् ?, भगवानाह - gau0 ! द्विविधं - व्याघातिकं निव्यार्घातिकंच, व्याघातः - पर्वतादिस्खलनंतत्र भवं व्याघातिकं, निव्यार्घातिकं व्याघातिकान्निर्गतं स्वाभाविकमित्यर्थः, तत्रयन्निव्यार्घातिकं तज्जघन्यतः पञ्चधनुःशतानि उत्कृष्टतो द्वे गव्यते, एतच्च जगस्त्वाभाव्यादेवावगन्तव्यं, यच्च व्याघातिकं तज्जघन्यतो द्वे योजनशते षट्षष्ट्यधिके, एतच्च निषधकूटादिकमपेक्ष्य वेदितव्यं । तथाहि - निषधपर्वतः स्वभावतोऽप्युच्चैश्चत्वारि योजनशतानि तस्य चोपरि पञ्चयोजनशतोच्चानि कूटानि तानि च मूले पञ्चयोजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीये द्वे योजनशते तेषां चोपरितनभागसम श्रेणिप्रदेशे तथाजगतस्वाभाव्यादष्टावष्टौ योजनान्यबाधया कृत्वा ताराविमानानि परिभ्रमन्ति ततो जघन्यतो व्याघातिकमन्तरंद्वे योजनशते षटषष्टयधिकेभळतः, उत्कर्षतो द्वादश योजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके, एतच्च मेरुमपेक्ष्य द्रष्टव्यं । तथाहि - मेरी दशयोजनसहस्राणि मेरोश्चोभयतोऽबाधया एकादशयोजनशतान्येकविंशत्यधिकानि, ततः सर्वसङ्ख्यामीलने भवन्ति द्वादशयोजनसहस्राणि द्वे च योजनशते द्विचत्वारिंशदधिके, एवं तारारूपस्य तारारूपस्य अन्तरं प्रज्ञप्तमिति । अथ त्रयोदशं द्वारं प्रश्नयन्नाहमू. (351) चंदस्स णं भंते! जोइसिंदस्स जोइसरन्नो कै अग्गमहिसीओ pa0 go0 ! 13 34 Page #533 -------------------------------------------------------------------------- ________________ 530 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/351 चत्तारि अग्गमहिसीओ pa0 taM0 - चंदप्पभा दोसिनाभा अचिमाली पभंकरा, तओ णं एगमेगा देवी चत्तारि 2 देवीसहस्साइं परिवारो pa0, पभूणं ताओ एगमेगा देवी अन्नं देवीसहस्सं विउव्वित्तए, एवामेव सपुव्वावरेणं सोलस देवीसहस्सा, सेत्तं तुडिए । पहू णं भंते ! चंदे जोइसिंदे जोइसराया चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहयनट्टगी अबाइअ जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरि - तए ?, गोअमा ! नो इणट्टे समट्टे, से केणट्टेणं जाव विहरित्तए ?, go0 ! चंदस्स णं जोइसिंदस्स0 चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए माणवए चेइअखंभे वैरामएसु गोलवट्टसमुग्गएसु बहूईओ जिनसकहाओ सन्निखित्ताओ चिट्ठति ताओ णं चंदस्स अन्नेसिं च बहूणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जा, से तेणद्वेणं गोयमा ! नो पभूत्ति । पभू णं चंदे सभाएं सुहम्माए चौहिं सामाणिअसाहस्सीहिं एवं जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए केवलं परिआरिद्धीएष नो चेव णं मेहुणवत्तिअं, विजया 1 वेजयंती 2 जयंती 3 अपराजिआ 4 सव्वेसिं गहाईणं एआओ अग्गमहिसीओ, छावत्तरस्सवि गहसयस्स एआओ, अग्गमहिसीओ वत्तव्वाओ, इमाइ गाहाहिंति वृ. 'चंदस्स ण 'मित्यादि, प्रश्नसूत्रं सुगमं, उत्तरसूत्रे catasI'gramahiSyaH, तद्यथा - चन्द्रप्रभा 'dosiNAbha'tti ज्योत्स्नाभा अर्चिर्माली प्रभङ्करा, ततश्च चतुः सङ्ख्याकथनानन्तरं परिवारो वक्तव्य इत्यर्थः एकैकस्या देव्याश्चत्वारि 2 देवीसहस्राणि परिवारः प्रज्ञप्तः, किमुक्तं भवति ? - एकैका अग्रमहिषी चतुर्णां 2 देवीसहस्राणां पट्टराज्ञी, अथ विकुर्वणासामर्थ्यमाह प्रभुः समर्थाणमिति वाक्यालङ्कारे ऽताओ ऽत्ति वचनव्यत्ययात् सा इत्थंभूता अग्रमहिषी परिचारणावसरे तथाविधा ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्यान्यमात्मसमानरूपं देवीसहस्रं विकुर्वितुं स्वाभाविकानि पुनरेवं-उक्तप्रकारेणैव सपूर्वापरमीलनेन षोडशदेवीसहस्राणि चन्द्रदेवस्य भवन्ति, catasnI'gramahiSya एकैका चात्मना सह चतुश्चतुर्देवीसहस्रपरिवारा, ततः सर्वसङ्कलने भवन्ति षोडश देवीसहस्राणि, इह यथा चरमेन्द्रादितुडिकवक्तव्यताधिकारे स्वस्वपरिवारसङ्ख्यानुसारेण विकुर्वणीयसङ्ख्या उक्ता तथैव जीवाभिगमादी चन्द्रदेवानामपि चतुः चतुःसहस्रस्वपरिवारानुसारेण चतुश्चतुर्देवीसहस्रविकुर्वणा दृश्यते अत्र तु न तथेति मतान्तरमवसेयं प्रस्तुतसूत्रादर्शलेखकवैगुण्यं वा ज्ञेयमिति, 'सेत्तं तुडिए' इति, तदेतत् चन्द्रदेवस्य तुटिकं - अन्तःपुरं, उक्तं च जीवाभिगमचूर्णी- "तुटिकमन्तः पुरमुपदिश्यते" इति। अथ चतुर्दशं द्वारं प्रश्नयति- प्रभुर्भदन्त ! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सुधर्मायां सभायां तुटिकेनेति - अन्तः पुरेण सार्द्ध 'महया' इत्यादि प्राग्वत् विहर्त्तुमित्यन्वयः, अत्र काकुपाठात् प्रश्नसूत्रमवगन्तव्यं, भगवानाह - गौतम! नायमर्थः समर्थः, अथ केनार्थेन भदन्त ! एवमुच्यते- यावतकरणात् नो पभू चंदे जोइसिंदे जोइसराया चन्दवडेंसए विमाणे चन्दाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहय - गीअवाइअणट्ट जाव दिव्वाई भोगभोगाई भुंजमाणे' इति ग्राह्यं विहर्तुमिति, अत्रोत्तरसूत्रमाह - गौतम चन्द्रस्य ज्योतिषेन्द्रस्य चन्द्रावसंतके विमाने चन्द्राणां राजधान्यां सभायां सुधर्मायां माणवकनाम्नि चैत्यस्तम्भे- चैत्यवत् पूज्यः स्तम्भः चैत्यस्तम्भस्तस्मिन् वज्रमयेषु गोलवद्व तेषु समुद्गकेषु Page #534 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 131 सम्पुटरूपभाण्डेषुबह्वयोजिनसकथा-जिनसक्थीनि सन्निक्षिप्ताः-स्थापितास्तिष्ठन्ति ताश्चणमिति प्राग्वत्चन्द्रस्य अन्येषांच बहूनांदेवानां देवीनां चार्चनीयाश्चन्दनादिना यावत्करणाद्वन्दनीयाः स्तुतिभिर्नमस्यनीयाःप्रणामतः पूजनीयाः पुष्पैः सत्कारणीया वस्त्रादिभिः सन्माननीयाः प्रतिपत्तिविशेषैरिति ग्राह्यं, पर्युपासनीयाः कल्याणमित्यादिबुद्धया, अथ तेनार्थेन एवमुच्यते-गौतम ! न प्रभुरिति, जिनेष्विव जिनसस्थिष्वपि तेषां बहुमानपरत्वेनाशातनाभीरुत्वादिति, अथैवं सति कल्पाती-तदेवानामिवास्यापि अप्रविचारता उत नेत्याशङ्कामपाकर्तुमाह __'पभूणमिति, प्रभुश्चन्द्रसभायां सुधर्मायां चतुर्भि सामानिकसहस्र एवमित्युक्तप्रकारेण यावत्करणात् चतसृभिरग्रमहिषीभिसपरिवाराभिरित्यादिकः सर्वोऽप्यालापको वाच्यः, दिव्यान् भोगार्हाये भोगाः-शब्दादयस्तान् भुआनोविहर्तुमिति, अत्रैव विशेषमाह-केवलं-नवरंपरिवारः परिकरस्तस्य ऋद्धिः-सम्पत्तत्तया, एते सर्वेऽपि मम परिचारकाः अहंचैषां स्वामीत्येवं निजस्फातिविशेषदर्शनाभिप्रायेणेतिभावः, नैवच मैथुनप्रत्ययं-सुरतनिमित्तं यथा भव्यत्येवंभोगभोगान् भुनानो विह्र्तुप्र्भुरिति। __अथ प्रस्तुतोपाङ्गादर्शेष्वदृष्टमपि जीवाभिगमाधुपाङ्गादर्शदृष्टं sUryAgramahiSIvaktavyamupadaya'te, सूरस्सजोइसरण्णो कै अग्गमहिसीओपन्नत्ताओ?, गोअमा! चत्तारिअग्गमहिसीओ paM0, तंजहा-सूरप्पभाआयवाभाअच्चिमालिपभंकरा एवंअवसेसंजहाचन्दस्सणवरंसूरवडेंसए विमाणे सूरंसि sIhAsaNaMsI'ti व्यक्तम् । अथ ग्रहादीनामग्रमहिषीवक्तव्यमाह ग्रहादीना-मादिशब्दात्नक्षत्रतारकापरिग्रहः सर्वेषामपिविजया वैजयन्तीत्यादिचतुर्भिर्नामभिरेवाग्रमहिष्योज्ञेयाः, उक्तमेवविशिष्यआह-छाक्त्तर' इत्यादि, षटसप्तत्यधिकस्य ग्रहशतस्यापि जम्बूद्वीपवर्तिचन्द्रद्वयपरिवारभूतानांग्रहाणां द्विगुणितायाअष्टाशीतेरित्यर्थः, एता-अनन्तरोक्ता विजयाद्या अग्रमहिष्यो वक्तव्याः इमाभिर्वक्ष्यमाणाभिर्गाथाभिरुक्तनामभि इति गम्यं, इदं च ग्रहशतस्य विशेषणं बोध्यं, अत्र सूत्रादर्श प्रथमदृष्टमपि नक्षत्रदैवतसूत्रमुपेक्ष्य क्रमप्राधान्याद् व्याख्यानस्येति प्रथममष्टाशीतिग्रहनानामसूत्रं व्याख्यायते मू. (352) इंगालए विआलए लोहिअंके सनिच्छरे चेव । - आहुणिए पाहुणिए कणगसणामा य पंचे व ॥ वृ. 'इंगालए' इत्यादि, अङ्गारकः 1 विकालकः 2 लोहिताङ्कः 3 शनैश्चरः 4 आधुनिकः 5प्राधुनिकः 6कनकेन सह एकदेशेन समानं नामयेषां ते कनकसमाननामानस्तेपञ्चैव प्रागुक्तसङ्ख्यापरिपाटया योजनीयाः, तद्यथा-कणः 7 कणकः 8 कणकणकः 9 कणवितानकः 10 कणसन्तानकः 11 / मू. (353) सोमे 12 सहिए 13 आसणेय 14 कजोवए 15 अकबूरए 16 / अयकरए 17दुंदुभए संखसनामेवि तिन्नेव । मू. (354) एवं भाणियव्वं जाव भावकेउस्स अग्ग्म्हिसीओत्ति॥ वृ. सोमे त्यादि सोमः 12 सहितः 13 आश्वासनः 14 कार्योपगः 15 कर्बुरकः 16 अजकरकः 17 दुन्दुभकः 18 शंख समान नामानो नाम्नि शंख शब्दाङ्किता इत्यर्थः ते त्रयः तद्यथा-शंखः 19शंखनामः 20 शंखवर्णाभः 21 एवं उक्तेन प्रकारेण भणितव्यं, Page #535 -------------------------------------------------------------------------- ________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/354 प्रत्येकमग्रहिषीसंख्याकथनाय अष्टाशतेर्ग्रहाणा नामसंग्राहकगाथाकदम्बकमिति शेषः, यावत् भावकेतोर्ग्रहस्याग्रमहिष्यः, यावत्करणात् इदं द्रष्टव्यं - 119 11 532 इंदग्गिधूमकेऊ हरिपिंगलए बुहे अ सुक्के अ । वहस्सैराहु अगत्थी मानवगे कामफासे अ ॥ धुर पमुहे वियडे पमुहे वियडे विसंधि कप्पे तहा पयल्ले य । जडियालए य अरुणे अग्गिलकाले महाकाले ॥ सोत्थिअ सोवत्थि अए वद्धमाणग तहा पलंबे अ । निचालोए निच्चज्जोए सयंपभे चेव ओभासे ॥ सेयंकरखेमंकर आभंकर पभंकरे अ नायव्वो । अरए विरए अ तहा असोग तह वीतसोगे य ॥ विमल वितत्थ विवत्ये विसाल तह साल सुव्वए चेव । अनिट्टी एगजडी अ होइ बिजडी य बोद्धव्वे ॥ कर करिअ राय अग्गल बोद्धवे पुप्फभावकेऊ अ । अट्ठासी गहा खलु नायव्वा आनुपुवीए ॥ ॥ 5 ॥ ॥ 6 // अत्र व्याख्या - कंसशब्दोपलक्षितं नाम येषां ते कंसनामानः ते त्रय एव तद्यथा-कंसः 22 कंसनाभः 23 कंसवर्णाभः 24 नीले रूप्ये च शब्दे विषयभूते द्विद्विनामसंभवात् सर्वसंख्यया भवन्ति चत्वारस्तद्यथा - नीलः 25 नीलावभासः 26 रुप्पी 27 रुप्यावभासः 28 इति नामद्वयोपलक्षणं तद्यथा-भस्म 29 भस्मरशि 30 तिलः 31 तिलपुष्पवर्णः 32 दकः 33 दकवर्ण 34 कायः 35 वन्ध्यः 36 चः समुच्चये इंद्राग्नि 37 धूमकेतुः 38 हरि 39 पिङ्गलकः 40 बुधः 41 तथैव, एकमग्रेऽपि, शुक्रः 42 बृहस्पति 43 राहुः 44 अगस्ति 45 माणवकः 46 कामस्पर्श47 धुरकः 48 प्रमुखः 49 विकटः 50 विसन्धिकल्पः 51 तथा प्रकल्पः 52 जटालः 53 अरुणः 54 अग्नि 55 कालः 56 महाकालः 57 स्वस्तिकः 58 सौवस्तिकः 59 वर्धमानकः 60 तथा प्रलम्बः 61 नित्यालोकऋः 62 नित्योद्योतः 63 स्वयंप्रभः 64 अवभासः 65 श्रेयस्करः 66 क्षेमङ्करः 67 आभङ्करः 68 प्रभङ्करः 69 बोद्धव्यः अरजाः 70 विरजाः 71 तथा अशोकः 72 तथा वीतशोकः 73 विमलः 74 विततः 75 विवस्त्र 76 विशालः 77 शालः 78 सुव्रतः 79 अनिवृत्ति 80 एखजटी 81 भवति द्विजटी 82 बोद्धव्यः करः 83 करिकः 84 राजा 85 अर्गलः 86 बोद्धव्यः पुष्पकेतुः 87 भावकेतुः 88 इति अष्टाशीतिग्रहाः खलु ज्ञातव्या आनुपूव्येर्ति । मू. (355) चंदविमाणे णं भंते! देवाणं केवइअं कालं ठिई पन्नत्ता ?, go0 ! जहन्नेणं चउभागपलिओवमं उक्कोसेणं पलि ओवमं वाससयसहस्समब्महिअं, चंदविमाणे णं देवीणं जहण्णेणं चउभागपलिओवमं u0 अद्धपलियोवमं पन्नासाए वाससहस्सेहिबमब्भहिअं । ॥ 2 ॥ ॥ 3 // // 4 // सूरविमाणे देवाणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं वाससहस्समब्भहियं, सूरविमाणे देवीणं जहन्नेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं । Page #536 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 533 गहविमाणे देवाणं जहन्नेणं चउब्भागपलि ओवमं उक्कोसेणं पलिओवमं गहविमाणे देवीणं जहन्नेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं, नक्खत्तविमाणे देवाणं जहन्नेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं । नक्खत्तविमाणे देवीणं जहन्नेणं चउब्भागपलिओवमं उक्को0 साहिअं चउब्भाग- पलिओवमं । ताराविमाणे देवाणं जह0 अट्ठभागपलिओवमं उक्कोसेणं चउब्भागपलिओवमं ताराविमाणदेवीणं जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं साइरेगं अट्ठभागपलिओवमं । वृ. अथ पञ्चदशं द्वारं प्रश्नविषयीकर्तुमाह- 'चन्दविमाणे णं भंते!' इत्यादि, प्रायः सुगमं, नवरं चतुर्भागपल्योपमस्थिति - चतुर्भागमात्रं पल्योपमं चतुर्भागपल्योपममिति विशेषणसमासः पल्योपमचतुर्भाग इत्यर्थ प्राकृतत्वात् पूरणप्रत्ययलोपः, एवमग्रेऽष्टभागपल्योपमादावपि बोध्यं, चन्द्रविमाने हि चन्द्रदेवः सामानिकाश्च आत्मरक्षकादयश्च परिवसन्ति तेन चन्द्रसामानिकापक्षया उत्कृष्टमायुर्बोध्यं तेषामेवोत्कृष्टायुः संबवात् जघन्यं चात्मरक्षकादिदेवापेक्षयेति, एवं सूर्यविमानादिसूत्रेष्वपि भाव्यम् । अथ सूर्यायुः सूत्रम् - 'सूरविमाणे' इत्यादि, व्यक्तं, अथ ग्रहादीनां स्थितिसूत्राणि 'गहविमाणे' इत्यादि, एतानि त्रीण्यपि सूत्राणि निगदसिद्धानीति । तारकाणां च सपञ्चसप्ततिसहस्राधिकषट्षष्टिकोटाकोटीप्रमाणत्वेन बहुसंस्थाकतया नामव्यवहारस्यासंव्यवहार्यत्वेन चोपेक्षा, परमेषामप्येता एव चतस्रोऽग्रमहिष्यो बोध्या इति । अथ 'सव्वेसि गहाईण' मित्यादिपदेन सूचिताना नक्षत्राणामधिदैवतद्वारा नामप्रतिपादनाय गाथाद्वयमाह मू. (356) मू. (357) बह्मा विहू अ वसू वरुणे अ वुड्डी पूस आस जमे । अग्गि पयावै सोमे रुहे अदिती वहस्सई सप्पे । / पिउ भगाज्जमसविआ तट्ठा वाऊ तहेव इंदग्गी । मित्ते इंदे निरुई AU विस्सा य बोद्धव्वे ॥ इति । मू. (358) इमा संगहणी गाहा । वृ. ब्रह्मा अभिजित् 1 विष्णुः श्रवणः 2 वसुर्धनिष्ठा 3 वरुणः शतभिषक् 4 अजः पूर्वभाद्रपदा 5 वृद्धिरित्यत्र पदैकदेशे पदसमुदायोपचारात् अभिवृद्धिरुत्तरभाद्रपदा 6 अन्यत्राहिर्बुध्न इति, पूषा रेवती 7 अश्वोऽश्विनी 8 यमो भरणि 9 अग्नि कृत्तिका 10 प्रजापती रोहिणी 11 सोमो मृगशिरः 12 रुद्र आर्द्रा 13 अदितिः पुनर्वसुः 14 बृहस्पतिः पुष्यः 15 सर्पोऽश्लेषा 16 पिता मघा 17 भगःपूर्वफाल्गुनी 18 अर्यमा उत्तराफाल्गुनी 19 सविता हस्तः 20 त्वष्टा चित्रा 21 वायुः स्वातिः 22 इंद्राग्नी विशाखा 23 मित्रोऽनुराधा 24 इन्द्रो ज्येष्ठा 25 निरृतिर्मूलं 26 आपः पूर्वाषाढा 27 विश्वे उत्तराषाढा 28 चेति नक्षत्राणि बोद्धव्यानि । - ननु स्वस्वामिभावसम्बन्धप्रतिपादकभावमन्तरेण कथं देवतानामभिर्नक्षत्रनामानि संपद्येरन् उच्यते, अधिष्ठातरि अधिष्ठेयस्योपचारात् भवति, एतेषां चाष्टाविंशतेरपि नक्षत्रामां विजयादिनामभिरेव pUrvoktAzcatasra'gramahiSyo वक्तव्या इति । षोडशं द्वारं पृच्छति । - मू. (359) एतेसि णं भंते! चंदिमसूरि अगहनक्खत्ततारारूवाणं कयरे 2 हिंतो अप्पा वा बहुआ वातुल्ला वा विसेसाहिआ वा ?, go0 ! चंदिमसूरिआ दुवे तुल्ला सव्वत्थोवा नक्खत्ता Page #537 -------------------------------------------------------------------------- ________________ 534 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/359 संखेज्जगुणा गहा संखेज्जगुणा तारारूवा संखेजगुणा इति । वृ. "एतेसि ण मित्यादि, एतेषां-अनन्तरोक्तानां प्रत्यक्षप्रमाणगोचराणां वा भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योऽल्पाः-स्तोकाःवा विकल्पसमुच्चयार्थे कतरेकतरेभ्यो बहुका वा कतरे कतरेभ्यस्तुल्या वा, अत्र विभक्तिपरिणामेन तृतीया व्याख्येया, कतरे कतरेभ्यो विशेषा वेति, गौतम ! चन्द्रसूर्या एते द्वयेऽपि परस्परं तुल्याः, प्रतिद्वीपं प्रतिसमुद्रं चन्द्रसूर्याणां समसङ्ख्याकत्वात्, शेषेभ्यो ग्रहादिभ्यः सर्वेऽपि स्तोकाः, तेभ्यो नक्षत्राणि सङ्ख्येयगुणानि अष्टाविंशतिगुणत्वात्, तेभ्योऽपि ग्रहाः सङ्ख्येयगुणा- सातिरेकत्रिगुणत्वात्, तेभ्योऽपि तारारूपाणि सङ्ख्येयगुणानि प्रभूतकोटाकोटीगुणत्वादिति, व्याख्यातं षोडशमल्पबहुत्वद्वारं । मू. (360) जंबुद्दीवे णं भंते ! दीवे जहन्नपए वा उक्कोसपए वा केवइआ तित्थयरा सव्वग्गेणं paM0?, go0 ! जहन्नपए चत्तारि उक्कोसपए चोत्तीसं तित्थयरा सव्वग्गेणं प्न्न्त्ता। जंबुद्दीवेणं भंते ! दीवे केवइआ जहन्नपए वा उक्लोसपए वा चक्कवट्टी सव्वग्गेणं paM0?, go0 जहन्नपदे चत्तारि उक्कोसपदे तीसंचक्कवट्टीसव्वग्गेणं पन्नत्ता इति, बलदेवा तत्तिआचेव जत्तिआ चक्कवट्टी, वासुदेवावि तत्तिया चेव्त्ति। जंबुद्दीवे दीवे केवइआनिहिरयणा सव्वग्गेणं paM0?, go0! तिन्निछलुत्तरा निहिरयणसया सव्वग्गेणं paM0, जम्बुद्दीवे 2 केवइआ निहिरयणसया परिभोगत्ताए हव्वमागच्छंति?, go0! जहन्नपए छत्तीसं उक्कोसपए दोन्नि सत्तरा णिहिरयणसया परिभोगत्ताए हव्वमागच्छति । वृ. अथ जम्बूद्वीपे जघन्योत्कृष्टपदाभ्यां तीर्थकरान् पिपृच्छिषुराह-'जंबुद्दीवे णं भंते ! दीवे जहन्नपए' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे जघन्यपदे सर्वस्तोके स्थाने वा उत्कृष्टपदे सर्वोत्कृष्टस्थाने वा विचार्यमाणे इति शेषः कियन्तस्तीर्थकराः सर्वाग्रेण-सर्वसंख्यया केवलिहष्टमात्रया इत्यर्थः प्रज्ञप्ताः?, गौतम! जघन्यपदे चत्वारः प्राप्यन्ते, तथाहि-जम्बूद्वीपस्य पूर्वविदेहे शीतामहानद्या द्विभागीकृतेदक्षिणोत्तरदिग्भागयोरेकैकस्य सद्भावात्द्वौ अपरविदेहेऽपि शीतोदया महानद्या द्विभागीकृते तथैव द्वौजिनेन्द्रौ मिलिताश्चत्वारः, भरतैरावतयोस्तुएकान्तसुषमादावभाव एव, उत्कृष्टपदेचतु0 स्त्रशत्तीर्थकराः सर्वाग्रणप्रज्ञप्ताः,तथाहि-महाविदेहे प्रतिविजयं भरतैरावतयोश्चैकैकस्य सम्भव इति सर्वमीलने चतु0 स्त्रशत्, एषां हि भगवतां स्वस्वक्षेत्रवर्त्तिभिश्चक्रिभिरर्द्धचक्रिभिश्च महानवस्थानलक्षणविरोधासम्भवात्, एतच्च विहरमानजिनापेक्षया बोद्धयं, नतु जन्मापेक्षया, तच्चिन्तायां तूत्कृष्टपदे चतुस्त्र0शतस्तीर्थकराणामसम्भवादिति । अथात्रैव जघन्योत्कृष्टपदाभ्यां चक्रिणः पृच्छति-'जंबुद्दीवे' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे कियन्तो जघन्यपदे वा उत्कृष्टपदे वा चक्रवर्तिनःप्रज्ञप्ताः?, भगवानाह-गौतम! जघन्यपदे चत्वारः उपपत्तिस्तु तीर्थङ्कराणामिव, उत्कृष्टपदे त्रिंशच्चकवर्तिनः सर्वाग्रेण प्रज्ञप्ताः, कथमिति चेत्, उच्यते, द्वात्रिंशद्विजयेषु वासुदेवस्वामिकान्यतरविजयचतुष्कवर्जितविजयसत्काऽष्टाविंशति भरतैरावतयोस्तुद्वावितिपूर्वापरमीलितास्त्रिंशत्, यदा महाविदेहे उत्कृष्टपदेऽष्टाविशतिश्चक्रिणः प्राप्यन्ते तदा नियमाच्चतुर्णामर्द्धचक्रिणां सम्भवेन तन्निरुद्धक्षेत्रेषु चक्रिणामसम्भवात्, चक्रिणामर्द्धचक्रिणांच shaanvsthaanlkssnnvirodhaaditi| अथात्र तथैव बलदेवानर्द्धचक्रिणश्चाहबलदेवा अपितावन्त एवोत्कृष्टपदे जघन्यपदेच यावन्तश्चक्रवर्तिनः, वासुदेवा अपितावन्त एव Page #538 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 535 बलदेवसहचारित्वात्, कोऽर्थः?यदा चक्रवर्तिनः उत्कृष्टपदे त्रिंशद् तदा अवश्यंबलदेववासुदेवा जघन्यपदे चत्वारः तेषां चतुर्णामवश्यं भावात्, यदा च बलदेवा वासुदेवा उत्कृष्टपदे त्रिंशत् तदा चक्रिणो जघन्यपदे चत्वारः तेषामपि चतुर्णामवश्यं भावात्, तेनैतेषां परस्परं सहानवस्थानलक्षणविरोधभा-वेनान्यतराश्रितक्षेत्रे तदन्यतरस्याभाव इति॥ ___ अर्थते निधिपतयो भवन्तीतिजम्बूद्वीपे निधिसङ्ख्यांप्रष्टुमाह-'जम्बुद्दीवे दीवे' इत्यादि, जम्बूद्वीपे द्वीपे कियन्ति निधिरत्नानिउत्कृष्टनिधानानि यानि गङ्गादिनदीमुखस्थानि चक्रवर्ती हस्तगतपरिपूर्णषट्खण्डदिग्विजयव्यावृत्तोऽष्टमतपःकरणानन्तरं स्वसात्करोति तानि सर्वाग्रेण-सर्वसङ्ख्यया प्रज्ञप्तानि?, भगवानाह-गौतम ! त्रीणि षडुत्तराणि निधिरत्नशतानि सर्वाग्रणप्रज्ञप्तानि, तद्यथा-नवसङ्ख्याकानि निधानानिचतुस्त्रशता गुण्यन्त इतियथोक्तसङ्खयेति, इयं च सत्तामाश्रित्य प्ररूपणा कृता, अथ निधिपतीनां कति निधानानि विवक्षितकाले भोग्यानि भवन्तीतिप्रश्नमाह- 'जम्बुद्दीवेदीवेऽइत्यादि, जम्बूद्वीपेद्वीपे कियन्तिनिधिरलशतानिपरिभोग्यतया उत्पन्ने प्रयोजे चक्रवर्तिभिव्यापार्यमाणत्वेन हव्वमिति-शीघ्रं चक्रवर्त्यभिलाषोत्पत्यनन्तरं निर्विलम्बमित्यर्थः आगच्छन्ति?, भगवानाह-गौतम!जघन्यपदेषट्त्रिंशत् जघन्यपदभाविनां चक्रवर्तिनां नवनिधानानि चतुर्गुणितानि यथोक्सङ्ख्याप्रदानीति, उत्कृष्टपदे तु द्वे सप्तत्यधिके निधिरत्नशतेपरिभोग्यतयाशीघ्रमागच्छतः, उत्कृष्टपदभाविनांचक्रिणांत्रिंशतोनवनव निधानानि भवन्तिति नव त्रिंशता गुण्यन् इत्युपपद्यते य्थोक्त्स्ण्ख्येति॥ मू. (361) जंबुद्दीवे 2 केवइआ पंचिंदिअरयणसया सव्वग्गेणं पन्नता ?, go0 ! दो दसुत्तरापंचिंदिअरयणसया सव्वग्गेणंपन्नत्ता, जंबुद्दीवे 2 जहन्नपदे वा उक्कोसपदे वा केवइआ पंचिंदिअरयणसया परिभोगत्ताए हव्वमागच्छंति ?, go0 ! जहन्नपए अट्ठावीसं उक्कोसपए दोन्निदसुत्तरापंचिंदिअरयणसयापरिभोगत्ताए hvvmaagchNti। जम्बुद्दीवेणंभंते! दीवे केवइआ एगिदिअरयणसया सव्वग्गेणं paM0?, go0 ! दो दसुत्तरा एगिदिअरयणसया सव्वग्गेणं paM0, जंबुद्दीवे णं भंते ! दीवे केवइआ एगिदिअरयणसया परिभोगत्ताए हव्वमागच्छंत?, go0 ! जहन्नपए अट्ठावीसं उक्कोसेणं दोन्नि दसुत्तरा एगिदिअरयणसया परिभोगत्ताए ह्व्व्माग्च्छ्ण्ति। वृ. अथ जम्बूद्वीपवर्तिरत्नसंख्यां पिपृच्छिषुराह- 'जंबुद्दीवेऽत्ति, जम्बूद्वीपे 2 भदन्त ! कियन्ति पञ्चेन्द्रियरलानि सेनापत्यादीनिसप्त तेषांशतानि सवग्रिणप्रज्ञप्तानि? भगवानाह-गौतम! द्वे दशोत्तरे पञ्चेन्द्रियरत्नशते सर्वाग्रेण प्रज्ञप्ते, तद्यथा-उत्कृष्टपदभाविनां त्रिंशतश्चक्रिणां प्रत्येक सप्तपञ्चेन्द्रियरत्नसद्भावेन सप्तसंख्या त्रिंशता गुण्यते भवति यथोक्तंमानं, ननुनिधिसर्वाग्रपृच्छायां चतुस्त्रिंशता गुणनं पञ्चेन्द्रिरत्नसर्वाग्रपृच्छायां तुकिमितित्रिंशतागुणनं?, उच्यते, चतुर्युवासुदेवविजयेषु तदा तेषामवुपलम्भात्, निधीनांतुनियतभावत्वेन सर्वदाऽप्युपलब्धेः, तेन रत्नसर्वाग्रसूत्रे रत्नपरिभोगसूत्रे च न कश्चित् संख्याकृतो विशेष इति । अथ रलपरिभोगप्रश्नसूत्रमाह-'जम्बुद्दीवे इत्यादि, प्रायो व्याख्यातत्वाद् व्यक्तं, अथैकेन्द्रियरत्नानि प्रश्नयितुमाह-'जम्बुद्दीवेऽत्ति व्यक्तं । अथ जम्बूद्वीपस्य विष्कम्भादीनि पृच्छन्नाह मू. (362) जंबुद्दीवे णं भंते ! दीवे केवइअं आयामविक्खंभेणं केवइअंपरिक्खेवेणं केवइअं उब्बेहेणं केवइअं उद्धं उच्चत्तेणं केवइअं सव्वग्गेणं paM0?, go0 ! जम्बुद्दीवे 2 एगं Page #539 -------------------------------------------------------------------------- ________________ 536 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/362 जोअणसयसहस्सं आयामविक्खंभेणं तिन्नि जोअणसयसहस्साइं सोलस य सहस्साई दोन्नि अ सत्तावीसे जोअणसए तिन्नि अ कोसे अट्ठावीसं च धनुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहि परिक्खेवेणं paM0, एगं जोअणसहस्सं उव्वेहेणं नवनौतिं जोअणसहस्साई साइरेगाइं उद्धं उच्चत्तेणं साइरेगंजोअणसयसहस्सं सव्वग्गेणं प्न्न्ते। जंबुद्दीवेणंभंते ! दीवे किं सासए असासए?, गोअमा! सिअसासएसिआसासए, से केणटेणं0 go0! दबट्टयाए सासए वणपज्जवेहिंगंध0 रस) फासपजवेहि असासए, से तेणटेणं go0 एवं वुच्चै सिअ सासए सिअ असासए । जंबुद्दीवेणं भंते ! दीवे कालओ केवचिरं होइ?, go0 ! न कयावि नासि न कयावि नत्थिन कयाविन भविस्सइ, भुविं च भवै अभविस्सइ अ धुवे नीए सासए अव्वए अवट्ठिए निचे जंबुद्दीवे दीवे pa0 / वृ.'जंबुद्दीवेऽत्ति,अत्र सूत्रेविष्कम्भायामपरिक्षेपाःप्राग्व्याख्याताः,पुनःप्रश्नविषयीकरणं तु उद्वेधादिक्षेत्रधर्मप्रश्नकरणप्रस्तावाद्विस्मरणशीलविनेयजनस्मरणरूपोपकारायेति, तेन उद्वेधादिसूत्रे जम्बूद्वीपं द्वीपं अत्र द्वीपशब्दस्यक्लीबत्वनिर्देशः क्लीबेऽपि वर्तमानत्वात् कियदुद्वेधेनउण्डत्वेनभूमिप्रविष्टत्वेनेत्यर्थः कियदूर्वोच्चत्वेन-भूनिर्गतोच्चत्वेनेत्यर्थकियच्चसर्वाग्रेण-उण्डत्वोच्चत्वमीलनेन प्रज्ञप्तम् ?, भगवानाह-गौतम ! विष्कम्भायामपरिक्षेपविषयं निर्वचनसूत्रं प्राग्वत् उद्वेधादिनिर्वचनसूत्रे तु एकं योजनसहस्रमुढेधेन सातिरेकाणि नवनवतिं योजनसहस्राणि ऊर्बोच्चत्वेन सातिरेकं योजनशतसहस्रं सर्वाग्रेण प्रज्ञप्तम्, ननु ऊण्डत्वव्यवहारो जलाशयादौ उच्चत्वव्यवहारस्तु पर्वतविमानादौ प्रसिद्धः द्वीपे तुसं किं ?, व्यवहाराविषयत्वादिति, उच्यते, समभूतलादारभ्य रत्नप्रभायामधः सहस्रयोजनानियावद्गमनेऽधोग्रामविजयादिषुजम्बूद्वीपव्यवहारस्योपलभ्यमानत्वेनोण्डत्वव्यवहारः सुप्रसिद्धएव, तथाजम्बूद्वीपोत्पन्नानांतीर्थकृतांजम्बूद्वीपमेरोः पण्डगवनेऽभिषेकशिलायामभिषिच्यमानत्वात् जम्बूद्वीपव्यपदेशपूर्वकमभिषेकस्य जायमानत्वेनोच्चत्वव्यवहारोऽप्यागमेसुप्रसिद्ध एवेति |अथास्यैव् शाश्वतभावादिकंप्रश्नयनाहैदं च यथा प्राक् पद्मवरवेदिकाधिकारे व्याख्यातं तथाऽत्रजम्बूद्वीपव्यपदेशेन बोध्यमिति, एवं च शाश्वताशाश्वतो घटो निरन्वयविनश्वरो दृष्टः किमसावपि तद्वत् उत नेत्याह-'जंबूद्दीवे णमित्यादि, इदमपि प्राक् पद्मवरवेदिकाधिकारे व्याख्यात्मिति। . मू. (363) जंबुद्दीवे णं भंते ! दीवे किं पुढविपरिमाणे आउपरिणामे जीवपरिणामे पोग्गलपरिणाम?, गोअमा! पुढविपरिणामेविआउपरिणामेविजीवपरिणामेविपुग्गलपरिणामेवि जंबुद्दीवे णं भंते ! दीवे सव्वपाणा सव्वजीवा सव्वभूआ सव्वसत्ता पुढविकाइअत्ताए Au0 teu0 vAu0 वणस्सैकाइ0 उववण्णपुव्वा ?, हंता go0! असैं अदुवा अन्न्ण्त्खुत्तो। वृ.अथ किंपरिणामोऽसौ द्वीपैति पिपृच्छिषुराह-'जंबुद्दीवेणंभंते!'इत्यादि, जम्बूद्वीपो भदन्त! द्वीपः किं पृथिवीपरिणामः-पृथिवीपिण्डमयः किमप्परिणामः-जलपिण्डमयः, एताद्दशौ चस्कन्धावचित्तरजः स्कन्धादिवदजीवपरिणामावपि भवत इत्याशझ्याह-किंजीवपरिणामःजीवमयः, घटादिरजीवपरिणामोऽपि भवतीत्याशङ्कयाह-किं पुद्गलपरिणामः-पुद्गलस्कन्धनिष्पन्नः केवलपुद्गलपिण्डमय इत्यर्थः, तेजसस्त्वेकान्तसुषमादावनुत्पन्नत्वेन एकान्तदुष्षमादौ तुविध्वस्तत्वेनजम्बूद्वीपेऽस्य तत्परिणामेऽङ्गीक्रियमाणे कादाचित्कत्वप्रसङ्गः वायोस्त्वतिचलत्वेन Page #540 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 537 तत्परिणामेद्वीपस्यापि चलत्वापत्तिरिति तयोः स्वतएवसन्देहाविषयत्वेनन प्रश्नसूत्रे उपन्यासः, भगवानाह-गौतम! पृथिवीपरिणामोऽपि पर्वतादिमत्वात् अप्परिणामोऽपि नदीहदादिमत्वात् जीवपरिणामोऽपि मुखवनादिषु वनस्पत्यादिमत्वात्, यद्यपि स्वसमये पृथिव्यपकायपरिणामत्वग्रहणेनैवजीवपरिणामत्वं सिद्धं तथापि लोके तयोर्जीवत्वस्याव्यवहारात् पृथग्ग्रहणं, वनस्पत्यादीनां तुजीवत्वव्यवहारःस्वपरसम्मत इति, पुद्गलपरिणामोऽपि मूर्तत्वस्य प्रत्यक्षसिद्धत्वात्, कोऽर्थः ?-जम्बूद्वीपो हि स्कन्धरूपः पदार्थः, स चावयवैः समुदितैरे भवति, समुदायरूपत्वात् समुदायिन इति। __ अथ यदि चायंजीवपरिणामस्तर्हि सर्वेजीवाअत्रोत्पन्नपूर्वाउत नेत्याशङ्कयाह-'जंबुद्दीवे गंभंते!'इत्यादि, जम्बूद्वीपे भदन्त! द्वीपे सर्वेप्राणाः-द्वित्रिचतुरिन्द्रियाः सर्वेजीवाः-पञ्चेन्द्रियाः सर्वेभूताः-तरवः सर्वे सत्वाः-पृथिव्यपतेजोवायुकायिकाः,अनेन च सांव्यवहारिकराशिविषयक एवायंप्रश्नः, अनादिनिगोदनिर्गतानामेव प्राणजीवादिरूपविशेषपर्यायप्रतिपत्तेः, पृथिवीकायिकतया अपकायिकतया तेजस्कायिकतया वायुकायिकतया वनस्पतिकायिकतया उपपन्नपूर्वाउत्पन्नपूर्वा ?, भगवानाह-'हंता गोअमा!' एवं गौतम ! यथैव प्रश्नसूत्रं तथैव प्रत्युच्चारणीयं पृथिवीकायिकतया यावद्वनस्पतिकायिकतया उपपन्नपूर्वा कालक्रमेण संसारस्यानदित्वात्, न पुनः सर्वे प्राणादयोजीवविशेषायुगपदुत्पन्नाः सकलजीवनामेककालंजम्बूद्वीपे पृथिव्यादिभावेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न चतदस्ति, तथा जगत्स्वभावादिति, कियन्तो वारानुत्पन्ना इत्याह-असकृद्-अनेकशः अथवा अनन्तकृत्वः-अनन्तवारान् संसारस्यानादित्वादिति । अथ जम्बूद्वीपेतिनाम्नो व्युत्पत्तिनिमित्तं जिज्ञासिषुः पृच्छति मू. (364) से केणडेणं भंते ! एवं वुच्चै जंबुद्दीवे 2?, go0 ! जंबुद्दीवे णं दीवे तत्थ 2 देसे तहिं 2 बहवे जंबूरुक्खाजंबूवणाजंबूवणसंडा निचं कुसुमिआजाव पिंडिममंजरिवडेंसगधरा सिरीए अईव उवसोभेमाणा चिट्ठति, जंबूए सुदंसणाए अनाढिएंणामं देवे महिद्धीए जाव पलिओवमट्टीए परिवसइ, से तेणटेणं गोअमा! एयं वुच्चै जंबुद्दीवे दीवे इति। वृ. 'सेकेणतुणं भंते! एवंवुच्चै-जंबुद्दीवेदीवेऽइत्यादि, अथ केनार्थेन भदन्त! एवमुच्यते जम्बूद्वीपो द्वीपः?, भगवानाह-गौतम! जम्बूद्वीपे 2 तत्र तत्र देशे तस्य देशस्य र तत्र तत्र प्रदेशे बहवोजम्बूवृक्षाः एकैकरूपाः विरलस्थितत्वात्तथा बहूनिजम्बूवनानि-जम्बूवृक्षाएव समूहभावेन स्थिताः अविरलस्थितत्वात् एकजातीयतरुसमूहो वन मितिवचनात्, तथा बहवोजम्बूवनखण्डाःजम्बूवृक्षसमूहा एव विजातीयतरुमिश्रिताः, 'अनेकजातीयतरुसमूहो वनखण्ड' इति वचनात्, तत्रापि जम्बूवनखण्डाः-जम्बूवृक्षसमूहा एव विजातीयतरुमिश्रिताः, 'एनेकजातीयतरुसमूहो वनखण्ड' इति वचनात्, तत्रापि जम्बूवृक्षाणामेव प्राधान्यमिति प्रस्तुते वर्णकसाफल्यं, अन्यथा अपरवृक्षाणां वनखण्डेनिमित्तभूतैर्जम्बूद्वीपपदप्रवृत्तिनिमित्तत्वेऽसाङ्गत्यात्, तेच कथंभूता इत्याहनित्यं-सर्वकालं कुसुमिताः यावत्पदात् 'निच्चं माइया निचं लवइआ निच्चं थवइआ जाव निच्चं कुसुमिअमाइअलवइअथवइअगुलइअगोच्छइअजमलिअजुवलिअविणमिअसुविभत्त' इतिग्राह्यम् एतदव्याख्यानं प्राग्वनखण्डवर्णके कृतमिति ततो ज्ञेयं, उक्तवर्णकोपेताश्च वृक्षाः श्रिया अतीव उपशोभमानास्तिष्ठन्ति, इदं च नित्यकुसुमित्वादिकं जम्बूवृक्षाणामुत्तरकुरुक्षेत्रापेक्षया Page #541 -------------------------------------------------------------------------- ________________ 538 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/364 बोध्यं, अन्यथैषां प्रावृट्कालभाविपुष्पफलोदयवत्वेन प्रत्यत्रबाधात्, एतेन च जम्बूवृक्षबहुलो द्वीपोजम्बूद्वीपैत्यावेदितं भवति, अथवाजम्ब्वां सुदर्शनाभिधानायामनातनामा-पूर्वजम्बूवृक्षाधिकारे व्याख्यातनामादेवोमहर्द्धिकोयावत्करणात् 'महज्जुईएऽइत्यादि ग्राह्यं, पल्योपमस्थितिकः परिवसति, अथतेनार्थेन भदन्त! एवमुच्यते-स्वाधिपत्यनाध्तनामदेवाश्रयभूतया जम्ब्बोपलक्षितो द्वीपो जम्बूद्वीप इति, सूत्रैकदेशो ह्यपरं सूत्रैकदेशं स्मारयतीति 'अदुत्तरंचणंजंबुद्दीवस्स सासए नामधेज्जे पन्नत्ते जंन कयाइ न आसी न कयाइ नत्थि न कयाइ न भविस्सइ जाव निच्छे' इति ज्ञेयम्, जीवाभिगमादर्श तथादर्शनात्, एतेन किमाकारभावप्रत्यवतारो जंबूद्वीप इति चतुर्थ प्रश्नो नियूंढ इति। मू. (365) तएणंसमणे भगवंमहावीरे मिहिलाएनयरीएमाणिभद्दे चेइएबहूणंसमणाणं बहूणंसमणीणंबहूणं सावयाणंबहूणंसावियाणंबहूणंदेवाणंबहूणंदेवीणं मझगए एवमाइक्खइ एवं भासइ एवं पन्नवेइ एवं पखवेइ जंबूदीवपन्नत्ती नामत्ति अजो ! अज्झयणे अहं च हेउंच पसिणं च कारणं च वागरणं च भुजो 2 उवदंसेइत्तिबेमि ॥ वृ.अथप्रस्तुततीर्थद्वादशाङ्गीसूत्रसंसूत्रणाविश्वकर्माश्रीसुधर्मस्वामी स्वस्मिन्गुरुत्वाभिमानं परिजिहीर्षु प्रस्तुतग्रन्थनामोपदर्शनपूर्वकं निगमनवाक्यमाह-'तए णमित्यादि, शाश्वतत्वाच्छाश्वतनामकत्वाच्च सद्रूपोऽयं जम्बूद्वीपरूपो भावः, सन्तं हि भावं नापलपन्ति वीतरागास्ततः श्रमणो भगवान् महावीरो मिथिलायां नगर्यां माणिभद्रे चैत्ये बहूनां श्रमणानां बहूनां श्रमणीनां बहूनांश्रावकाणांबहूनां श्राविकाणांबहूनांदेवानांबहूनां देवीनांमध्यगतोन पुनरेकान्तेएकतरस्य कस्य चित् पुरतः एवं-यथोक्तमुक्तानुसारेणेत्यर्थ आख्याति-प्रथमतो वाच्यमात्रकथनेन एवं भाषते-विशेषवचनकथनतः एवं प्रज्ञापयति-व्यक्तपर्यायवचनतः एवं प्ररूपयत्युपपत्तितः, आख्येयस्याभिधानमाह-जम्बूद्वीपप्रज्ञप्तिरिति नामषष्ठोपाङ्गमितिशेषः, एतच्च ग्रन्थाग्रेण साधिकैकचत्वारिंशच्छतश्लोकमानं, यत्तु श्रीमलयगिरिपादैः सूर्यप्रज्ञप्तिटीकायां द्वितीयप्राभृतप्राभृते ऽएवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चउद्दस सलिलासयसहस्साइं छप्पन्नं च सलिलासहस्साई भवंतीतिम- kkhAya'mityaMtaM श्लोकसहस्रचतुष्टयमानमुक्तं,ज्योतिष्काधिकारसूत्रमीलनेन च सप्तचत्वारिंशच्छ- ताधिकमपि, तत्तु यावत्पदसंग्रहेण जन्माधिकारबृहद्वाचनाप्रक्षेपेण च तावत्परिमाणं सम्भाव्यत इति बोध्यं । ____ अत्र गुणान् विभावयन्नाह-'अज्जो अज्झयणे अटुं च हेउं च पसिणं ca'ityAdi, आरात्-सर्वपापा दूरं यातः आर्य-श्रीवर्द्धमानस्वामी अत एव सर्वसावद्यवर्जकत्वेन 'सावयं निरर्थकं तुच्छार्थकं च ब्रूयादिति वक्तृप्रामाण्येन वचनप्रामाण्यमावेदितं भवति, अथवा श्रीसुधर्मस्वामिसम्बोधनं श्रीजम्बूस्वामिनं प्रति हे आर्य ! इति, अध्ययने प्रस्तुतजम्बूद्वीपप्रज्ञप्तिनामके स्वतन्त्राद्ययने न तु शस्त्रपरिज्ञादिवत् श्रुतस्कन्धाधन्तर्गते अर्थं च चाः परस्परं समुच्चयार्था हेतुच प्रश्नंच कारणंच व्याकरणंच भूयो भूयो-विस्मरणशीलश्रोत्रनुग्रहार्थं वारंवारं प्रकाशनेन अथवा प्रतिवस्तुनामार्थादिप्रकाशनेनोपदर्शयतीतिसम्बन्धः, अनेन गुरुपारतन्त्रयमभिहितं, तत्रार्थो जम्बूद्वीपादिपदानामन्वर्थः, स यथा 'सेकेणद्वेणं भंते! एवं वुच्चै-जंबुद्दीवे दीवे go0 ! जम्बु0 तत्थ 2 देसे तहिं 2 बहवे जम्बूरुक्खा जम्बूवणा जम्बूवणसंडा जाव Page #542 -------------------------------------------------------------------------- ________________ वक्षस्कारः -7 539 पिंडिममंजरिवडेंसगधरा सिरीए अईव 2 उवसोभेमाणा चिट्ठति, जम्बूए अ सुदंसणाए अणाढिए णामं देवे महिद्धीए जाव पलिओवमट्ठिईए परिवसइ, से तेणट्टेणं गोअमा एवं वुच्चै बुद्दी 2' इति, तथा हेतुः - निमित्तं स यथा 'पभू णं भंते ! चंदे जोइसिंदे जोइसराया चन्दवडेंस विमाणे चंदाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहयनट्टगी अवाइअ जाव दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए ? गोअमा! नो इणट्टे समट्टे' इत्यत्राभिधातव्यार्थस्य 'सेकेणणं जाव विहरित्तए ?, गोअमा ! चंदस्स जोइसंदस्स0 चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्भाए माणवए चेइअखंभे वैरामएस गोलवट्टसमुग्गएसु बहूईओ जिनसकहाओ संनिक्खित्ताओ चिट्ठति, ताओ णं चंदस्स अन्नेसिं च बहूणं देवाण य देवीण य अणिज्जाओ जाव पज्जुवासणिज्जाओ, से तेणट्टेणं go0 ! नो पभूत्ति, इदं सूत्रं हेतुप्रतिपादकम् तथा प्रश्न: - शिष्यपृष्टस्यार्थस्य प्रिपादनरूपः, यथा लोकेऽप्युच्यते अनेन प्रश्नानि सम्यक् कथितानि, अन्यथा सर्वथा सर्वभावविदो भगवतः प्रष्टव्यार्थाभावेन कुतः प्रश्नसम्भव इति, यथा - 'कहिणं भंते! जंबुद्दीवे दीवे केमहालए णं भंते! जंबुद्दीवे दीवे किंसंठिए णं भंते! जंबुद्दीवे दीवे किमायारभावपडोआरे णं भंते! जंबुद्दीवे दीवे पन्नत्ते ?, गोअमा ! अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्धंतरए सव्वखुड्डाए वट्टे तेल्लापूअसंठाणसंठिए वट्टे पुक्खरकण्णिआसंठाणसंठिए वट्टे पडिपुण्णचंदसंठाणसंठिए एगं जोअणसयसहस्सं आयामविक्खंभेणं तिन्नि जो अणसयसहस्साइं सोलस य सहस्साइं दोन्नि अ सत्तावीसे जोअणसए तिन्नि अ कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहिअं परिक्खेवेणं pa0' इति, तथा करणं- अपवादो विशेषवचन मितियावत्, तच्च नवरंपदगर्भितसूत्रवाच्यं, यथा 'कहि णं भंते ! जंबुद्दीवे दीवे एरवए नामं वासे पन्नत्ते ?, गोअमा ! सिहरिस्स उत्तरेणं उत्तरलवणसमुहस्स दक्खिणेणं पुरत्थिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुहस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे एरवए नामं वासे पन्नत्ते, खाणुबहुले कंटकबहुले एवं जच्चेव वत्तव्वया भरुहस्स सच्चैव सव्वा निरवसेसा ने अव्वा सओअवणा सनिक्खमणा सपरिणिव्वाणा' इत्यतिदेशसूत्रे नवरं एरावओ चक्कवट्टी देवे एरावए से तेणद्वेणं एरावए वासे' इति, तथा व्याकरणं - अपृष्टोत्तररूपं, तद्यथा - जया णं भंते! सूरिए सव्वब्धंतरं मंडलं उवसंकमित्ता चारं चरै तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साई दोन्नि अ एगावन्ने जोअणसए एगूणतीसं च सट्ठिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ' इत्यन्तसूत्रे ऽतया णं इहगयस्स मणूसस्स सीआलीसाए जो अणसहस्सेहिं दोहि अ तेवहिं जोयणसएहिं एगवीसाए अजोअणस्स सट्ठिभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छइ' इत्येवंरूपेण सूत्रेण सूर्यस्य चक्षुपथप्राप्तता शिष्येणा पृष्टापि परोपकारैकप्रवृत्तेन भगवता स्वयं व्याकृतेति, इति ब्रवीमीति सुधर्म्मा स्वामी जम्बूस्वामिनं प्रति ब्रूते अहमिति ब्रवीमि कोऽर्थः ? - गुरुसम्प्रदायागतमिदं जम्बूद्वीपप्रज्ञप्तिनामकमध्ययनं नतु नया स्वबुद्धयोत्प्रेक्षितमिति, उपदर्शयतीत्यत्र वर्त्तमाननिर्देशस्त्रकालभाविष्वर्हत्सु जम्बूद्वीप-प्रज्ञप्तयुपाङ्गविषयकार्थप्रणेतृत्वरूपविधिदर्शनार्थं, अत्र च ग्रन्थपर्यवसाने श्रीमन्महावीरनामकथनं चरममङ्गलमिति ॥ 1 वक्षस्कारः - 7 समाप्तः Page #543 -------------------------------------------------------------------------- ________________ 540 जम्बूद्वीपप्रज्ञप्ति उपाङ्गसूत्रम् 7/इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानेऐदंयुगीननराधिपतिचक्रवर्तिसमान श्रीअकब्बरसुरत्राणप्रदततषाण्मासिकसर्वजन्तुजा ताभयदानशत्रुजयादिकरमोचनस्फुरन्मान प्रदानप्रभृतिबहुमानयुगप्रधानोपमानसाम्प्रतविजयमाश्रीमत्तपागच्छाधिराजश्रीहीरविजय सूरिश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ रत्नमञ्जूषानाभ्न्यांज्योतिष्काधिकारवर्णनोनाम सप्तमो वक्षस्कारः समाप्तः, तत्समाप्तौ च समाप्तयेयं श्री जम्बूद्वीप प्रज्ञप्ति उपाङ्ग वृत्ति॥ मुनि दीपरत्न सागरेण संशोधिता सम्पादिता जम्बूदीपप्रज्ञप्तिउपागसूत्रे शान्तिचन्द्रवाचकेन विरचिता वृत्ति परि स्माप्ता। (प्रशस्तिः । ) ॥ 1 ॥ श्रेयःश्रीप्रतिभूप्रभूततपसा यो मोहराजं रिपुं, दध्वंसे सहसा श्रितो गतमलं ज्ञानं च यः केवलम् । यो जुष्टडश्च सदा त्रिविष्टपसदां वृन्दैस्तथा तथ्यवाग, यस्तीर्थाधिपति श्रियं स ददतां श्रीवीरदेवः सताम् ॥ ॥ 2 ॥ अर्हत्स्विवात्र निखिलेषु गणाधिपेषु, वामेयदेव इव यो विदितो जगत्याम् । आदेयतामदधदभ्दुतलब्धिधाम श्री गौतमोऽस्तु सम (मम) पूरित्सिद्धिकाम्ः॥ ॥ 3 ॥ यं पञ्चमं प्रथमतोऽपि रतोपयेमे, shriiviirpttttpttulkssmisroruhaakssii| रुद्राङ्कितेषु गणभृत्सु सुधर्मनामा, भूयादयं सुभगतानिधिरिष्टसिद्धयै ॥ तस्य प्रभोः स्थविरवृन्दपरम्परायां, तत्तल्लसत्कुलगणावलिसम्भवायाम् । जातः क्रमाद् वटगणेन्द्रतपस्विसूरेः, श्रीमांस्तपागण इति प्रथितः पृथिव्याम्॥ पद्मावतीवधनतोऽभ्युदयं विभाव्य, यत्सूरये स्तवनसप्तशतीं स्व्कीयाम्। - सूरिर्जिनप्रभ उपप्रददे प्रथायै, सोऽयंसत तपगणो न कथं prshsyH॥ ॥ 6 // तत्रानेके बभूवुः सुविहितगुरवः श्रीजगच्चन्द्रमुख्याः, दोषायां वा दिवा वा सदसि रहसि वा स्व्क्रियास्वेक्भावाः। आदिक्रोडैरिवौर्वी चिकिलभरगता दुष्प्रमादावमग्ना, यैरुद्दघे वितन्द्रैः स्वपरहितकृते सक्रिया सक्रियाहा' / ॥ 7 ॥ अदुष्यं वैदुष्यं चरणगुणवैदुष्यसहितं, प्रमादाद्वैमुख्यं प्रवचनविधेः सत्कथकता गुणौधो यस्येत्थं न खलदुर्वाक्यविषयः, ॥ 4 ॥ Page #544 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 541 - क्रमादासीदस्मिन् प्र्म्गुरुरान्न्द्विम्ल्ः॥ ॥ 8 ॥ अन्तर्बाह्यमिति द्विधापि कुमतं श्रद्धावतां स्वागतं, निश्रद्धैस्तु यथाशयं प्रकटितं विच्छिन्दतोऽस्य प्रभोः । बाह्यध्वान्तविभेदिनो दिनमणेः साम्यं न रम्यं न वा, ध्वान्तद्वैतभिदोऽपि मन्दिरमणेः sNrkssto'dhstmH|| // 9 // svagacche स्वस्मिंश्च प्रथयति तरां स्म प्रथम तस्तथा साधोश्चर्यां ध्रुवसमय एव प्र्भुर्सी। यथा सैतत्पट्टाधिपतिपुरुषे संयतगणे, क्रमादुर्वी गुर्वी prjniyshskaa'nuvvRte|| // 10 // तत्पट्टभूषणमणि सुगुरूप्तधर्मबीजप्रवर्द्धनपटुर्भरतक्षमायाम् । सूरीश्वरो विजयदानगुरूर्बभूव, के वादिनो विजयदा न ब्भूवुर्स्य्॥ ॥ 11 ॥ नालीकनीरनिधिनिर्जरसिन्धुसेवा, चक्रुश्चतुर्मुखचतुर्भुजचयचन्द्रचूडाः । यस्य प्रतापपरितापभृतो न भीता, एते जडायिण इत्यपवादतोऽपि । / ॥ 12 ॥ तत्पढें गुरुहीरहीरविजयो बिभ्राजयामासिवान्, जाग्रद्भाग्यनिधि प्रियागमविधिश्चारित्रिणांचावधि । यं सम्प्राप्य जगत्रयैकसुभगं मुक्तो मियो मत्सरः, श्रीवाग्भ्यामिव दीर्घकालजनितो ज्ञ्यान्क्रियाभ्याम्पि। ॥ 13 ॥ सौभाग्यं यस्य नाम्नो नृपसदसि गुणिष्वादितायां प्रसिद्धः, सौभाग्यं देशनाया अकबरनृपति पादयोः पादुकारचा । सौभाग्यं यस्य पाणेरुपपदविजयः सेनसूरीश्वरोऽसौ, सौभाग्यं दर्शनस्य त्वहमहमिकया स्वान्य्लोकोप्पात्ः॥ ॥ 14 ॥ इदानीं तत्पट्टे गुरुविजयसेनो विजयते, कलौ काले मूत्तः सुविहितजनाचारनिचयः । विरेजे राजन्वान् शशधरगणो येन विभुना, गुणग्रामो यस्माद् bhavati vinayenaiva subhgH|| // 15 // खलास्तेजोराशिं चरणगुणराशिं सुविहिता, विनेयाश्चिदराशिं प्रतिवचनराशिं कुमतिनः । कवि कीर्ते राशिं वरविनयराशिं च गुरवो, विदुः स्थाने जाने शुचिसुकृतराशि पुन्र्मुम्॥ ॥ 16 ॥ गुरोरस्य श्रुत्वा श्रवणमधुरं चारु चरितं, स्वगन्धर्वोदगीतं शुचिगुणगणोपार्जनभवम् । चमतकारोत्कर्षात् ससलिलसहस्रनिमिषद्दक, पटक्लेदक्लेशं सुबहु सहते giryshnH॥ Page #545 -------------------------------------------------------------------------- ________________ - 542 जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/ ॥ 17 ॥ तेषां गणे गुणवतांधुरि गण्यमानः, श्रीवाचकः सकलचन्द्रगुरूर्बभूव । मेघाविषुप्रथमतः प्रथमानकीर्ति, स्फूर्तिर्यदीयकविकर्मणि सुप्रसिद्धा । / ॥ 18 ॥ पुनः पुनः संस्मृतिमीयुषीणां, प्रतिक्रियेयं यदुपक्रियाणाम् । पुनः पुनर्लोचनसान्द्रभावः, पुनः पुनर्निश्वसनस्वभावः । / ॥ 19 ॥ तेषां शिष्याणुनेयं गुरुजनविहितानुग्रहादेव जम्बूद्वीपप्रज्ञप्तिवृत्ति स्वपरहितकृते शान्तिचन्द्रेण च्क्रे। वर्षे श्रीविक्रमाकांद्विधुशरभूवक्रधात्री 1651 प्रमाणे, राज्ये प्राज्ये श्रिया श्रीअकबरनृपतेः पुन्न्य्कारुन्न्य्सिन्धोः॥ ॥ 20 ॥ अस्योपाङ्गस्य गाम्भीर्यान्मदीयमतिमान्यतः । सम्प्रदायव्यपायाच्च, पूर्व्वृत्तिनिवृत्तित्ः॥ विरुद्धमागमादिभ्यो, यदत्र लिखितं म्या। धीलोचनैस्तदालोच्य, शोध्यं सानुग्रहैमयि ॥युग्म्म् । / ॥ 22 ॥ तुष्यन्तु साधवः सर्वे, मारुष्यन्तु खला मयि । नमस्करोमि निशेषान्, प्रीत्या भीत्या क्रमादिमान् । / ॥ 23 ॥ गम्भीरमिदमुपाङ्गं यथामति विवृण्वता vishdmtinaa। यदवापि मया कुशलं कुशलमतिस्तेन भवतु ज्ञ्ः॥ ॥ 24 ॥ अचे यावल्लीलौकसि नभसि नक्षत्र कुसुमव्रजं राज्ञः श्यामाभिगमसमये पूरिततरम् मृजाकारः सूर्य करहबहुकरेणापनयति, ध्रुवा तावद्भयादियमखिललोकैः परिचिता ॥ 26 ॥ अथ शोधनसमयगता पुरोऽनुसन्धीयते prshstiriym। तपगणसाम्राज्यरमां श्रयति श्रीविजयसेनगुरौ । ॥ 27 ॥ यत्सौभाग्यमनुत्तरं गुणगणो येषां वचोगोचरातीतः कोऽप्यभवत् पुरापि विनयाधारः (सदा) पूजित्ः। हित्वा येन पतिंवरावदपरान् यानेव सतचातुरो युक्ताचार्यपदव्युदाररचिता sauvshriye'shishriyt|| // 28 // यद्रूपं मदनं सदा विमदनं निर्माति रम्यश्रिया, यत्कीतिश्चपदातिकं वितनुने कान्त्या निशानायकम् चित्रं सञ्चिनुते चचेतसि सतां यद्देशनावाक् सुधा देश्या शासनदीप्तिकृच्च सतपो यद् ध्यानमत्यभ्दुतम् ॥ ॥29॥ते श्रीअकब्बरमहीधरदत्तमान-विख्यातिमद्विजयसेनगणाधिपानाम् । नन्दिन्ति पट्टयुवराजपदं दधानाः, श्री सूरयो विज्य्देव्य्तिप्र्धानाः॥ ॥ 30 ॥ shriivijysensuuriishvrgnnnaayknideshkrnncnnaaH| Page #546 -------------------------------------------------------------------------- ________________ वक्षस्कारः-7 543 चत्वारोऽस्या वृत्तेः शुद्धिकृते सङ्गता निपुणाः ॥ त्थाहि॥31॥ __ श्रीसूरेर्विजयादिदानसुगुरोः श्रीहीरसूरेरपि, प्राप्ता वाङ्गयतत्वमद्भुततरं ये स्म्प्र्दायाग्त्म्। ये जैनागमसिन्धुतारणविधौ सत्कर्णधारयिता, ये ख्याताः क्षितिमण्डले च ग्न्नित्ग्र्न्थ्ज्ञ्य्रेखाभृत्ः॥ ॥ 32 ॥ लुम्पाकमुख्यकुमतैकतमःप्रपञ्चे, रोचिष्णुचण्डरुचयः प्र्तिभास्मानाः। श्रीवाचका विमलहर्षवराभिधानास्ते ऽत्रादिमा गुणगणेषु कृताव्धानाः॥ ॥ 33 ॥ तथा ये संविग्नधुरन्धराः समभवन्नाबालकालादपि, प्रज्ञावत्स्वपि ये च बन्धुरतरा प्रापुः प्रसिद्धिं पराम् । श्रीवीरे गणधारिंगौतम इव श्रीहीरसूरौ गुरौ, ये राजद्विनयास्तदातनसुधाभानोः पटुकिसुधाम् ॥ ॥34॥sttrklkssnnvishaaljinaagmaajinaagmaadishaastrvgaahnklaakushlaadvitiiyaaH / श्रीसोमयुगविजयवाचकनामधेयास्ते सदगुणैरपि प्रैर्बुव्म्प्र्मेयाः॥ ॥ 35 ॥ किञ्च-ये वैरङ्गिकतादिकैर्वरगुणैः सम्प्राप्तसदगौरवाः, सवदियगिरः कलावपि युगे साम्नाय्जैनाग्माः। जजु श्रीवरदानरर्षिविबुधास्तच्छिष्यमुख्याश्च ये, किं तन्मूर्तिरिवापरेत्यभिमतास्तैस्तैर्गुणैधीमताम् ॥ ॥ 36 ॥ प्रज्ञागुणगुरुगेहं pribhaavitsuurishaastrvrttvaaH| श्रीआनन्दविजयविबुधपुङ्गवास्ते तृतीयास्तु॥ ॥ 37 ॥ अपिच-येऽद्वैतस्तृतयः कुशाग्रधिषणाः सल्लक्षणाम्भोधरा श्छन्दोऽलंकृतकिकाव्यवाङ्गमहान्यासइभृशं विश्रुताः । सिद्धान्तोपनिष्पकाशनपरा विज्ञावतंसायिता स्तत्तन्नूतनशास्त्रशुद्धिकरणे पारीणतां sNshritaaH॥ ॥ 38 // श्रीकल्याणविजयवरवाचकशिष्येषु मुख्यतां प्राप्ताः । श्रीलाभविजयविबुधास्ते तुर्वा इह भूद्युक्ताः॥ ॥ 39 ॥ एतेषां प्रतिभाविशेषविलसत्तीर्थे प्रथामागते, नानाशास्त्रविचारचारुसलिलापूर्णे च्तुर्न्नाम्पि। शास्त्र वाचकवाच्यदूषणमलान्मुक्ता सुवर्णाञ्चिता, सत्यश्रीरजनिष्ठ शिष्टजनताकाम्यैव वृत्ति क्नी॥ ॥ 40 ॥ श्रीमद्विक्रमभूपतोऽम्बरंगुणक्ष्माखण्डदाक्षायणी प्राणेशाङ्कितवत्सरे (1660)'तिरुचिरे पुस्स्येन्दुभूवास्रे। राधे शुद्धतिथौ तथा रस,मिते श्रीराजधन्ये पुरे, पार्वे श्रीविजयादिसेनसुगुरोः शुद्धा समग्राऽभवत् ॥ Page #547 -------------------------------------------------------------------------- ________________ 544 // 42 // // 41 // श्रीशान्तिचन्द्राभिधवाचकेन्द्रशिष्येष्वनेकेषु मणीयमानाः । ध्वस्तान्तरध्वान्तजिनेन्द्रचन्द्रराद्धान्तरम्यस्मृतिलब्धमानाः ॥ अस्यामनेकशो लिखनशुद्धिगणनादिविधिषु साहाय्यम् । गुरुभक्ताः कृतवन्तः श्रीमन्तस्तेजचन्द्रबुधाः ॥ दैवादिन्द्रातिथितां गतेष्विदंवृत्तिवृत्तिंसूत्रधारेषु । तन्मन्त्रिनिजमनीषाविशेषमिव वीक्षितुं व्यक्तम् ॥ तेषामन्तषदामखिलशिष्यसमुदायमुख्यतां दधताम् । गुरुकार्ये धुर्वाणां पण्डितवरत्नचन्द्राणाम् ॥ श्रीतपगणपूर्वागिरिसुरैः श्रीविजयसेनसूरिवरैः । निजहस्तेन वितीर्णा प्रवर्त्तनायै प्रसादपरैः । / बहुभिश्च सम्मतेयं कृता तदा विदितसमयतत्वार्थे । श्री विजयदेवसूरि श्रीवाचकमुख्यगीतार्थै ॥ रत्नानीव प्रमेयानि, नानाशास्त्रखनीनि चेत् । भूयांसि लिप्सवो यूयं, विज्ञरत्नवणिग्वराः ॥ श्रीजम्बूद्वीपप्रज्ञप्तेरुपाङ्गस्य सविस्तरा । प्रमेयरत्नमञ्जूषा, वृत्तिरेषा तदेक्ष्यताम् ॥ युग्मम् । श्री शान्तिचन्द्रवाचकशिष्यवरो विबुधरत्नचन्द्रगणि । अस्य बह्लादर्शानलीलिखद् भक्तियुक्तमनाः ॥ वाच्यमाना श्रूयमाणा, गीतार्थै श्रावकोत्तमैः । शोद्यमाना लेख्यमाना जीयासुस्ते चिरं भुवि । / तच्छिष्यो धनचन्द्रः स्फुरदुरुधीर्लिपिकाविधिवितन्द्रः । अकरोत्प्रथमादर्श सूत्रार्थविवेचने चतुरः ॥ ॥ 43 ॥ 118811 118411 // 46 // // 47 // // 48 // // 49 // // 50 // // 51 // जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् 7/ *** भाग : 12 18 सप्तमंउपाङ्गं 'जम्बूद्वीपप्रज्ञप्ति समाप्तम् Page #548 -------------------------------------------------------------------------- ________________ " [1] भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन "आगम साहित्यमां प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओनेपंचम गणधर श्री सुधर्मा स्वामी । चौद पूर्वधर श्री भबाहु स्वामी देश पूर्वधर श्री शाभवसूरि । (अनामी) सर्वे श्रत थवीर महर्षिओ देववाचक गणि श्री श्यामाचार्य देवर्ध्विगणि क्षमाश्रमण जिनभद्र गणि क्षमाश्रमण संघदासगणि सिद्धसेन गणि जिनदास गणि महत्तर अगम्यसिंह सूरि शीलांकाचार्य अभयदेवसूरि मलयगिरिसूरि क्षेमकीर्तिसूरि हरिभद्रसूरि आर्यरक्षित सूरि (?) द्रोणाचार्य चंद्र सूरि वादिवेताल शांतिचंद्र सूरि मल्लधारी हेमचंद्रसूरि शांतिचंद्र उपाध्याय धर्मसागर उपाध्याय गुणरत्नसूरी । विजय विमलगणि वीरभद्र । ऋषिपाल । ब्रह्ममुनि तिलकसूरि सूत्र-निर्युक्ति - भाष्य -चूर्णि - वृत्ति -आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्ता । सर्वे श्रुतानुरागी पूज्य पुरुषोने ( आनंद सागरसूरिजी । चंद्रसागर सूरिजी । मुनि माणेक जिनविजयजी पुन्यविजयजी चतुरविजयजी जंबु विजयजी अमरमुनिजी कनैयालालजी लाभसागरसुरिजी आचार्य तुलसी चंपक सागरजी स्मरणांजलि बाबु धनपतसिंह पंबेचरदास pi0 जीवराजभाई पं. भगवानदास 50 रूपेन्द्रकुमार paM0 हीरालाल श्रुत प्रकाशक सर्वे संस्थाओ Page #549 -------------------------------------------------------------------------- ________________ क्रम [2] 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक आगमसूत्रनाम वृत्ति-कर्ता 1. आचार 2. सूत्रकृत 3. स्थान 4. समवाय 5. भगवती 6. ज्ञाताधर्मकथा 7. उपासकदशा 8. अन्तकृद्दशा 9. अनुत्तरोपपातिकदशा 10. प्रश्नव्याकरण 11. विपाकश्रुत 12. औपपातिक 13. राजप्रश्निय 14. जीवाजीवाभिगम 15. प्रज्ञापना 16. सूर्यप्रज्ञप्ति 17. चन्द्रप्रज्ञप्ति 18. जम्बूद्वीपप्रज्ञप्ति 19थी। निरयावलिका 23. (पञ्च उपाङ्ग) 24. चतुःशरण 25. आतुर प्रत्याख्यान 26. महाप्रत्याख्यान 27. भक्तपरिज्ञा 28. तन्दुल वैचारिक 29. संस्तारक 30. गच्छाचार 31. गणिविद्या मूल श्लोक प्रमाण 2554 शीलाङ्काचार्य 2100 |शीलाङ्काचार्य 3700 अभदेवसूरि 1667 अभयदेवसूरि 15751 अभयदेवसूरि 5450 अभयदेवसूरि 812 अभयदेवसूरि 900 अभयदेवसूरि 192 अभयदेवसूरि 1300 | अभयदेवसूर 1250 अभयदेवसूरि 1167 अभयदेवसूरि 2120 मलयगिरिसूरि 4700 मलयगिरिसूरि 7787 मलयगिरिसूरि 2296 मलयगिरिसूरि 2300 | मलयगिरिसूरि 4454 शान्तिचन्द्रौपाध्याय 1100 चन्द्रसूरि 80 विजयविमलयगणि 100 गुणरत्नसूरि ( अवचूरि) 176 आनन्दसागरसूरि (संस्कृतछाया) 215 | आनन्दसागरसूरि (संस्कृतछाया) 500 विजयविमलगणि 155 गुणरत्न सूरि (अवचूरि) 175 विजयविमलगणि 105 आनन्दसागरसूरि (संस्कृतछाया) वृत्ति श्लोकप्रमाण 12000 12850 14250 3575 18616 3800 800 400 100 5630 900 3125 3700 14000 16000 9000 9100 18000 600 (?) 200 (?) 150 176 215 (?) 500 110 1560 105 Page #550 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम 32. | देवेन्द्रस्तव 33. मरणसमाधि 34. निशीथ 35. बृहत्कल्प 36. व्यवहार 37. दशाश्रुतस्कन्ध 38. जीतकल्प 39. महानिशीथ 40. आवश्यक 41. | ओघनिर्युक्ति पिण्डनिर्युक्ति 42. | दशवैकालिक 43. उत्तराध्ययन 44. नन्दी 45. अनुयोगद्वार [3] वृत्ति-कर्ता 375 आनन्दसागरसूरि (संस्कृत छाया ) 837 आनन्दसागरसूरि (संस्कृत छाया) 821 जिनदासगणि (चूर्णि) सङ्घदासगणि (भाष्य ) * मूल श्लोक प्रमाण 473 मलयगिरि + क्षेमकीर्ति सङ्घदासगणि (भाष्य ) 373 मलयगिरि 4548 सङ्घदासगणि (भाष्य) 896 |- ? (चूर्ण) 130 सिद्धसेनगणि (चूर्णि) 130 |हरिभद्रसूरि नि. 1355 द्रोणाचार्य नि. 835 मलयगिरिसूरि 835 |हरिभद्रसूरि 2000 शांतिसूर 700 मलयगिरिरि 2000 मलधारीहेमचन्द्रसूरि * वृत्ति श्लोकप्रमाण 375 837 28000 7500 42600 7600 34000 6400 2225 9000 22000 (?) 7500 00000 7000 नोंध : (1) उक्त 45 सागम सूत्रोमां वर्तमान डाणे पहेला 1 थी 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24थी 33 प्रकीर्णकसूत्री u4थी u8 छेदसूत्रो, 40 थी 43 मूळसूत्रो, 44-45 चूलिकासूत्रो ना नाभे हाल प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जो के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) अत वृत्ति - जाहि 4 नोंध छे ते जभे रेल संपाहन भुषनी छे. ते सिवायनी पा वृत्ति - चूर्णि खाहि साहित्य मुद्रित } समुद्रित अवस्थामा हाल उपलब्ध छे 4. (4) गच्छाचार जने मरणसमाधि ना विकल्ये चंदावेज्झय भने वीरस्तव प्रकीर्णक आवे छे. सभे "आगमसुत्ताणि" मां भूज 3ये जने "bhAgamahIya"bhAM अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज नीतत्त्व जेना विकल्प रूपे che e 16000 7732 5900 Page #551 -------------------------------------------------------------------------- ________________ पंघत्वनुं माथुं अमे "कामसुत्तमां संपादीत कर्युं छे. (5) गोष अने गि ए बंने निवृत्ति विकल्प छे. जे हाल मूळसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माणनी गाथाओ पण समाविष्ट थई छे. (9) चार प्रका सूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्रकी नी संस्कृत छाया उपलब्ध छे तेथी मूकी छे. निशीथ-तशा-नितत्त्व ए त्रणेनी जू इआपी छे. जेमां दशा अने नितत्त्व ए बंने उपरवृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशीथ उपर तो मात्र वीसमा उद्देशकनी ज वृत्ति नो उल्लेख मळे छे. ( वर्तमान काळे 45 आगममां उपलब्ध निविज्ञः - क्रम नियुक्तिश्लोकप्रमाण । क्रम । नियुक्तिश्लोकप्रमाण 9. कावा-निवृत्ति. 450 6. आवश्यक-नियुक्ति 2500 सूत्रकृत-नियुक्ति 265 _7. ओघनियुक्ति 1355 वृदत्प-निवृत्ति के - 8. पिण्डनियुक्ति 835 व्यवहार-नियुक्ति * 9. दशवैकालिक-नियुक्ति 1. | शाश्रुत-नियुक्ति । 80 ! 10. उत्तराध्ययन-नियुक्ति . 600 700 नोंध:(1) अहीं आपेल वस्तीव प्रमाण ए गाथा संख्या नथी. "32 अक्षरनो एक श्लोक' ए प्रमाणथी नोंधायेल सत्ता प्रमाण छे. (2) वृद्धत्त्व अने व्यवहार ए बंने सूत्रोनी विवित्त हाल भाष्य मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिवार महर्षि ए भाष्य उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) गोर अने शिष्यनिधित स्वतंत्र मूनाम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन काम-41 रूपे थयेल छे. (तेमज आ संपादनमां पण छे.) (4) बाकीनी छ निर्युक्तिमांथी दशाश्रुतस्क्रन्य निर्युक्ति उपर पूर्ण अने अन्य पांच निश्चित्त उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छे निधित्त स्पष्ट अलग जोई शकाय छे. (5) निविनकर्ता तरीके मद्रवदुस्वामी नो उल्लेख जोवा maLe che. Page #552 -------------------------------------------------------------------------- ________________ [5] गाथाप्रमाण 483 वर्तमान आणे 45.मागमभै Bavu भाष्यं |क्रम भाष्य । श्लोकप्रमाण। क्रम भाष्य निशीषभाष्य 7500 / 6. आवश्यकभाष्य * बृहत्कल्पभाष्य 7600 / 7. ओघनियुक्तिभाष्य * व्यवहारभाष्य 6400 8. पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । 3185 दशवैकालिकभाष्य * 5. | जीतकल्पभाष्य । 3125 10. | उत्तराध्ययनभाष्य (?) 322 46 63 नोंध:(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य न त सङ्घदासगणि छोवा 49॥y छे. अभा25 संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथै समाविष्ट थयुं छे. (2) पञ्चकल्पभाष्य सभा2आगमसुत्ताणि भाग-38 भांशात थयुं. (3) आवश्यकभाष्य भो ॥ प्रभार 483 सयुंभ 183 2॥5मूल्भास्स्य् 3 छ भने 3000 अन्य भाष्यनी छ. नो समावेश आवश्यक सूत्र-सटीकं मां ज्यो. छ. [13 विशेषावश्यक. भाष्य पूष4 प्रसि पयुं छे 5 त समय आवश्यकसूत्र- 52नुं भाष्य नथी भने अध्य यनो अनुसार नी मामा वृत्ति आदि पेटा विवरणो तो आवश्यक अने नीतत्व ए बंने उपर मळे छे. जेनो अत्रे उल्लेख अमे करेल नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेनी तनी वृत्ति भै थयो 4 छे. 50 तेनो पता विशेन. 5 अभीने मणेर नथी. [oghaniyukti 752 3000 sets प्रभार भाष्यनो ले नेवा मणे छ.] (5) उत्तराध्ययनभाष्यनी ॥था नियुक्तिमा मणी गयानु संमाय छ (?) (5) AAN अंग - उपांग - प्रकीर्णक * चूलिका में 35 आगम सूत्रो 752नो 5 मार्गनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि sva35 भाष्यगाथा सेवा भणे छे. (7) भाष्यकर्ता तरी मुध्य नाम सङ्घदासगणि मगेल छ. तभ04 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि no 59 bhane cha. 32&is bhaassyn| sal ajJAta ja che. Page #553 -------------------------------------------------------------------------- ________________ 161 krama 2225 ( वर्तमान aNe45मागममा 5905 चूर्णिः ) / चूर्णि श्लोकप्रमाण। क्रम । चूर्णि श्लोकप्रमाण । 1. आचार-चूर्णि 8300 9. दशाश्रुतस्कन्धचूर्णि 2. सूत्रकृत-चूर्णि 9900 10.| पञ्चकल्पचूर्णि 3275 | 3. भगवती-चूर्णि । 3114 | 11. जीतकल्पचूर्णि 1000 | 4. जीवाभिगम-चूर्णि 1500 12.] आवश्यकचूर्णि 18500 5. जंबूद्वीपप्रज्ञप्ति-चूर्णि 1879 | 13. दशवैकालिकचूर्णि 7000 6. निशीथचूर्णि 28000 14. | उत्तराध्ययनचूर्णि 5850 7. वृहत्कल्पचूर्णि 16000 15. | नन्दीचूर्णि 1500 8. व्यवहारचूर्णि 1200 | 16. अनुयोगदारचूर्णि 2265 नोंध:(1) 651. 16 चूर्णिमांथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भेज चूर्णि म्म्॥2॥ ॥ संपादनमां समावाई गयेल छे. (2) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात पूछ पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. दशवैकालिकनी भी मे चूर्णि अगत्स्यसिंहसूरिकृत छेतेनुप्राशन पूश्य श्री. पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे. हीरा 154ईय प्रनायित muM3 छ. भगवती चूर्णि तो भने छ, 54 प्रशीत 45 नथी. तेम4 वृहत्कल्प , व्यवहार, पञ्चकल्प मे स्ततो सभेछ 59 शीत. यानुं मां नथी. (5) चूर्णिकार तरी जिनदासगणिमहत्तरन्न म मुख्यत्वे संभपाय छे. 25 मते अमुक यूर्तिना कर्तानो स्पष्टोल्लेख मळतो नथी. "मागम-पंथांजा" यिन्त्यपालत" 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी बात 32ई रिन्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उप मागमा 652 माप्य नथी. एटले 3प आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध निर्युक्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं.' मारीत या भाष्य, Bis नियुक्ति सने स्यां चूर्न्निन्। मामा वर्तमान अगे सुव्यवस्थित पंचांगी मे मात्र आवश्यक सूत्रनी ॥y. 2 नंदीसूत्र भां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमा वगैरेनाले . Page #554 -------------------------------------------------------------------------- ________________ [7] 45 आगम अंतर्गत वर्तमान काळे उपलब्ध विभागो [सूचना :- अमे संपादीत करेल आलममुत्ताळि-सटी मां बेकी नंबरना पृष्ठो उपर जमणी बाजु बामसूत्र ना नाम पछी अंको Apela che. jemake 1/3/9/2/54 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके गावामां प्रथम अंक श्रुतन्यनो छे तेना विभाग रूपे बीजो अंक वृत्ता छे तेना पेटा विभाग रूपे त्रीजो अंक गध्ययन नो छे. तेना पेटा विभाग रूपे चोथो अंक उद्देश नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूनो छे. आ मूत्त गद्य के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छुटु लखाण छे अने गाथा/पद्य ने पघनी sTAIlathI II - II goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां (/) पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (/-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) आवार श्रुत न्य:/जूना/अध्ययन/उद्देश:/मूर्त पूना नामक पेटा विभाग बीजा श्वेतस्कन्ध मां ज छे. (र) मूत्रत (3) स्थान (4) समवाय श्रुतस्कन्धः/अध्ययनं/उद्देशकः /मूलं स्थानं/अध्ययनं/मूलं समवायः/मूलं (ब) भावती - शतन्/वन्:-संत शत/द्देश:/मूर्छा अहीं शतद्दना पेटा विभागमां be nAmo che. (1) van: (2) अंतर्गत' केमके शतज 21, 22, 23 मां शतळ ना पेटा विभागनुं नाम van: ja NAvela che. zataja विभागने अंतरशत्तज अथवा शतगतज नामथी ओळखावाय छे. 33,34,3,36,40 ना पेटा - - (6) ज्ञाताधर्मजया- श्रुत न्य:/वन्:/अध्ययन/मूर्त पहेला श्रुतत्त्व मां अध्ययन ज छे. बीजा श्रुतन्य नो पेटाविभाग van nAme che ane te वर्ल्ड ना पेटा विभागमां वन छे. (7) तपासवा- गध्ययन/मूर्छा (8) अन्नदशा- वन्:/अध्ययनं/मूर्त (1) अनुत्तरोपवाति वा-वन्:/ध्ययन/मूर्त (10) प्रनाव्या-द्वार/अध्यवर्त्त/मूर्त आश्रव अने संवत् एवा स्पष्ट बे भेद छे जेने आश्रवदार् अने संवरद्वार कह्या छे. (कोईक दर् ने बदले श्रुतत्वन्ध शब्द प्रयोग पण करे छे) (11) विपाश्रुत- श्रुतन्य:/अध्ययन/मूर्त (12) बौपपातिज- मूर्छा (13) राजप्रश्नीय- मूलं * Page #555 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं भाभाराममै सा अरुद् s अय सम भाटे प्रतिपत्तिः पछी में पेटविलास नोधनीय छे. 34 प्रतिपत्ति -3- नेरइय, तिरिक्खजोणिय, मनुष्य, देव मेवा र पेटविलो 5 . तथा तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं भेरीत स्पष्ट सब पाउआछे, मे रात भी प्रतिपत्ति ना उद्देशकः ननथाप पेटविलास प्रतिपत्तिः नामे 4 छे. प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं padana pe ciuni suis uddezakaH cha, suis dvAraM che 51 pada-28na pe Giui उद्देशकः अने तेना पेटा विभागमां काजे पण छे. (16) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (17) चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं साराम 16-17i प्राभृतप्राभृत ना पक्ष प्रतिपत्तिः नाम पे विलौन् छ. 50 उद्देशकः माह मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (19) निरयावलिका - अध्ययन/मूलं (20) कल्पवतंसिका - अध्ययन/मूलं (21) पुष्पिता - अध्ययन/मूलं (22) पुष्पचूलिका - अध्ययन/मूलं (23) वण्हिदशा - अध्ययन/मूलं भासमधी 27 निरयावलिकादि नामयी साडीवाभणे छतेने पानी पांय तरी सूत्रा भोगावेदाभा -1, निरयावलिका, 4-2 कल्पवतंसिका... 3 4आवा (24 थी 33) चतुःशरण (आदि दशेपयन्ना) मूलं .. (34) निशीथ - उद्देशकः/मूलं (35) बृहत्कल्प - उद्देशकः/मूलं (36) व्यवहार - उद्देशकः/मूलं (37) दशाश्रुतस्कन्ध - दशा/मूलं (38) जीतकल्प - मूलं (39) महानिशीथ - अध्ययनं/उद्देशकः/मूलं (40) आवश्यक - अध्ययनं/मूलं (41) ओघ/पिण्डनियुक्ति - मूलं (42) दशवैकालिक - अध्ययन/उद्देशकः/मूलं (43) उत्तराध्ययन - अध्ययनं//मूलं (44- 45) नन्दी-अनुयोगद्वार - मूलं Page #556 -------------------------------------------------------------------------- ________________ [9] | गाथा 47 अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम आगमसूत्र मूलं क्रम । आगमसूत्र । मूलं । गाथा आचार 552 । 147 | 24. | चतुःशरण सूत्रकृत 806 723 | 25. आतुरप्रत्याख्यान 71 / 70 स्थान 1010 169 | 26. | महाप्रत्याख्यानं 142 142 समवाय 383 93 | 27. | भक्तपरिज्ञा 172 172 भगवती 1087 114 / 28. तंदुलवैचारिक 161 | 139 6. / ज्ञाताधर्मकथा 241 57 | 29. . संस्तारक 133 / 133 उपासक दशा 73 13 / 30. गच्छाचार 137 / 137 अन्तकृद्दशा 62 12 | 31. | गणिविद्या अनुत्तरोपपातिक 4 | 32. | देवेन्द्रस्तव । 307 307 10. | प्रश्नव्याकरण 14 | 33. मरणसमाधि 664 | 664 11. (विपाकश्रुत 47 3 | 34. | निशीष 1420 12. औपपातिक 77 30 / 35. | बृहत्कल्प 215 13. राजप्रश्निय व्यवहार 285 14. जीवाभिगम 398 93 / 37. दशाश्रुतस्कन्ध 15. प्रज्ञापना 622 231 38. | जीतकल्प 103 | 103 सूर्यप्रज्ञप्ति । 214 । 103 | 39. | महानिशीथ । 1528 चन्द्रप्रज्ञप्ति 218 107 / 40. आवश्यक 18. जम्बूदीपप्रज्ञप्ति । 365 131 / 41. | ओघनियुक्ति 1165 1165 | निरयावलिका । 41. पिण्डनियुक्ति 712 / 712 20./ कल्पवतंसिका । 42. | दशवकालिक 540 | 515 पुष्पिता 11 2 | 43. उत्तराध्ययन 1731 / 1640 22. पुष्पचूलिका । 3 / 1 | 44. नन्दी 168 23.| वण्हिदशा । अनुयोगद्वार 350 | 141 114 92 / 21 119. 21 नों :- 63 गाथा संन्यानो समावेश मूलं भां 45deg4014 . ते मूल सिवायनी मग गाथा सम4वी नहीं. मूल शससभी सूत्र ने गाथा बने माटेनो मापेलो. संयुक्त अनुमछ. गाथा बघै4 संपानीमा सामान्य घरावती टोपाधी तेनी सस आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #557 -------------------------------------------------------------------------- ________________ [10]. [1o. [11] [12] [13] [14] [15. [1] - अमारा प्रकाशनो:अभिन्व् हेम लघुप्रक्रिया - 1 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - सप्ताङ्ग विवरणम् कुद्न्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रु वित्त निवृत्ति रो] : अभिनव जैन पञ्चाङ्ग - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य-12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 16 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे). समाधि मरण [विधि - सूत्र-पद्य- आराधना-मरणभेद-संग्रह] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह]. तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी [आवृत्ति - बे चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे श्री नवकारमंत्र नवलाख जप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार अभिनव जैन पंचांग - 204र सर्वप्रथम 13 विभागोमां] श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना आवृत्ति त्रण वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-2 तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 [18] [19]. [23]. [28] [31] [32] [33] [34] [35] Page #558 -------------------------------------------------------------------------- ________________ [11] [3] तत्वाथधिगम सूत्र अभिनव टीका - अध्याय-5 [37] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय[38] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-7 [38] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-8 [40] तत्वाशिम सूत्र ममिन -अध्याय-9 [41] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-10 प्रकाशन 1 थी 41 अभिनवकृत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढमं अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] बीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्थं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुत्तं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छटुं अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुत्तं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्ठमं अंगसुत्तं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूयं [आगमसुत्ताणि-11] एक्कारसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12] पढम उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13] बीअं उवंगसुत्तं [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14] तैयं उवंगसुत्तं [56] पन्नवणासुत्तं [आगमसुत्ताणि-15] चउत्थं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उवंगसुत्तं [58] चंदपन्नत्तिः [आगमसुत्ताणि-17 ] छठे उवंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तमं उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19] अठ्ठमं उचंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुत्ताणि-20] नवमं उवंगसुत्तं [62] पुफियाणं [आगमसुत्ताणि-21] दसमं उवंगसुत्तं [63] पुष्फचूलियाणं [आगमसुत्ताणि-22] एक्सरसमं उवंगसुत्तं [64] वण्हिदसाणं [आगमसुत्ताणि-23] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24 ] पढमं पईण्णगं [66] आउरपच्चक्खाणं [आगमसुत्ताणि-25] बीअं पईण्णगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27] चउत्यं पईण्णगं Page #559 -------------------------------------------------------------------------- ________________ [ 69 ] [ 70] तंदुलवेयालियं संथारगं [ 71] गच्छायार [72] चंदावेज्झयं [73] गणिविज्जा [74] देविंदत्थओ [ 75 ] मरणसमाहि [ 76 ] [77] [ 78 ] वीरत्थव निसीह बुहत्कप्पो ववहार [ 79] दसासुयक्खंधं [ 80 ] [ 81] जीयकप्पो [82] पंचकम्पभास [83] महानिसीहं [ 84 ] आवसरसयं [ 85] ओहनिजुत्ति [ 86] पिंडनित्ति [87] दसवेयालियं [88] उतरज्झयणं [89] नंदीसूयं [90] अनुओगदारं [12] [आगमसुत्ताणि-28] [आगमसुत्ताणि - 29 ] [आगमसुत्ताणि- 30/1] [आगमसुत्ताणि- 30 / 2 ] [आगमसुत्ताणि- 31] [आगमसुत्ताणि 32 ] [आगमसुत्ताणि- 33/1 ] [आगमसुत्ताणि-33 / 2 ] [आगमसुत्ताणि- 34 ] [आगमसुत्ताणि- 35 ] [आगमसुत्ताणि- 36 ] [आगमसुत्ताणि- 37 ] [आगमसुत्ताणि- 38/1 ] [आगमसुत्ताणि- 38 / 2 ] [आगमसुत्ताणि- 39 ] [आगमसुत्ताणि - 40 ] [आगमसुत्ताणि - 41/1 ] [आगमसुत्ताणि-41/2 ] [1] आयार - [2] सूयगड - [3] - - [4] समवाय[4] विवाहपशत्ति - [5] नायाधम्म हा - [1] उपासगहसा - [8] अंतगौहसा - गुजराती अनुवाद [e] अनुत्तरोपपातिहसा- गुभराती अनुवाद [100] पडावागरा गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद पंचमं पईण्णगं छपण्णगं सत्तमं पण्णगं- 1 सत्तमं पण्णगं - 2 अठ्ठ पण्णगं नवमं पण्णगं शुभराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद दसमं पईण्णगं- 9 दसमं पण्णगं - 2 [आगमसुत्ताणि 42 ] [आगमसुत्ताणि-43 ] [आगमसुत्ताणि-44 ] 1 [आगमसुत्ताणि-45 ] प्रकाशन 42 थी 90 आगमश्रुत प्रकाशने प्रगट करेल छे. पढमं छेयसुतं बीअं छेयसुत्तं तैयं छेयसुतं पंचमं छेयसुत्तं - 9 पंचमं छेयसुत्तं - 2 गुजराती अनुवाद [आगमदीप-1] पहेलुं अंगसूत्र बीजुं अंगसूत्र त्रीजुं अंगसूत्र चोथुं अंगसूत्र उत्थं छेयसुतं छठ्ठे छेयसुत्तं पढमं मूलसुतं बीअं मूलसुत्तं - 9 बीअं मूलसुत्तं - 2 तैयं मुलसुतं उत्थं मूल पढमा चूलिया बितिया चूलिया [आगमदीप-1] [आगमदीप-1] [आगमदीप-1] [आगमहीप 2] आगमदीप-3]. [आगमदीप-3] आगमदीप-3] [आगमहीप-3] गुभराती अनुवाद [आआगमद्दीप-3] पांचमुं अंगसूत्र छठ्ठुं अंगसूत्र सातमुं अंगसूत्र आठमुं अंगसूत्र नवमुं अंगसूत्र दशमुं अंगसूत्र Page #560 -------------------------------------------------------------------------- ________________ [13] [101] विवागसूय - [102] उववाईया [13] रायपूसेणिय - [14] जीवाजीवाभिगम - [15] पन्नवणासुर [10] सूरपन्नत्ति - [117] चंदपन्नति[18] जेबुद्दीवपन्नति - [19] निरयावलिया - [11] कंवडिसिया - [111] पुफिया - [112] पुष्कचूलिया - [113] वदिसा - [114] चउसरण - [115) आउरप्पच्चखाण - [11] महापच्चख्खाण - [117] भत्तपरिणा - [118] तंदुवेयालिय - [19] संथारग - [12] गच्छायार - [121] चंदाझय[12] गणिविआ[123] देविंदत्यओ - [124] वीरत्यव[125] निसीह - [12] बुहतकं - [127) ववहार- - [128] दसासुयफखंध - [19] जीयकप्पो - [13] महानिसीह - [131] आवय - [132] ओनिक्युत्ति - [133] पिडनिषुत्ति - [134 दसयालिय - गुजराती अनुवाद [आगमदीप-3] अगियारमुं अंगसूत्र गुजराती अनुवाद (आगमदीप-4] पहेलुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-4] बीजुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-4] त्रीजुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-4] चोथुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5] पाचमुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-5] छठ्ठ उपांगसूत्र गुजराती अनुवाद [आगमदीप-5 सातमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-5 आठमुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-5] नवमुं उपांगसूत्र गुजराती अनुवाद [आगमदीप-प दशमुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-5] अगियारमुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-5] बारमुं उपांगसूत्र गुजराती अनुवाद (आगमदीप-6] पहेलो पड्यो गुजराती अनुवाद [आगमदीप-] बीजो पड्यो गुजराती अनुवाद [आगमदीप-6] त्रीने पत्रो गुजराती अनुवाद [आगमदीप-6] चोथो पत्रो गुजराती अनुवाद [आगमदीप-] पांचमो पयज्ञो गुजराती अनुवाद (आगमदीप-6] छठ्ठो पायो गुजराती अनुवाद (आगमदीप-6] सातमो पयग्नो-1 गुजराती अनुवाद आइगमदीप-] सातमो पयग्नो-2 गुजराती अनुवाद [आगमदीप-] आठमो पयज्ञो गुजराती अनुवाद [आगमदीप-6] नवमो पड्यो गुजराती अनुवाद (आगमदीप- दशमो पयग्नो गुजराती अनुवाद (आगमदीप-6] पहेलुं छेदसूत्र गुजराती अनुवाद [आगमदीप-6] बीजुं छेदसूत्र गुजराती अनुवाद [आगमदीप-6] त्रीजुं छेदसूत्र गुजराती अनुवाद [आगमदीप-] चोथुं छेदसूत्र गुजराती अनुवाद (आगमदीप-] पांचमुं छेदसूत्र गुजराती अनुवाद [आगमदीप-6] छठ्ठ छेदसूत्र गुजराती अनुवाद [आगमदीप-7] पहेलुं मूलसुत्र गुजराती अनुवाद (आगमदीप-7] बीजुं मूलसुत्र-1 गुजराती अनुवाद [आगमदीप-7] बीजुं मूलसुत्र-2 गुजराती अनुवाद [आगमदीप-7] त्रीजुं मुलसूत्र Page #561 -------------------------------------------------------------------------- ________________ [14] [135] 6tta24jaya- gujarAtI अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [13] नंदीसुत्त - गुजराती अनुवाद (आगमदीप-7 पहेली चूलिका [137] अनुयोगद्वार - गुजराती अनुवाद [आगमदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [13] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [146] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [149] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [150] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं 'सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [160] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [162] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीक-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [163] Page #562 -------------------------------------------------------------------------- ________________ [15] तंदुल वैचारिक प्रकीर्णकसूत्रं सटीकं [167 ] [ 168 ] संस्तारकप्रकीर्णकसूत्रं सच्छायं [ 169 ] गच्छाचारप्रकीर्णकसूत्रं सटीकं [170 ] गणिविद्याप्रकीर्णकसूत्रं सच्छायं [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं [172 ] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं [ 173 ] निशीथछेदसूत्रं सटीकं [174 ] बृहत्कल्पछेदसूत्रं सटीकं [ 175] व्यवहारछेदसूत्रं सटीकं [176 ] दशाश्रुतस्कन्धछेदसूत्रं सटीकं [177 ] जीतकल्पछेदसूत्रं सटीकं [ 178 ] महानिशीथसूत्रं (मूलं ) [179] आवश्यकमूलसूत्रं सटीकं [180] ओघनियुक्तिमूलसूत्रं सटीकं [181] पिण्डनिर्युक्तिमूलसूत्रं सटीकं [182] दशवैकालिकमूलसूत्रं सटीकं [183] उत्तराध्ययनमूलसूत्रं सटीकं [184] नन्दी - चूलिकासूत्रं सटीक [185] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीक - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं-14 आगमसुत्ताणि सटीकं - 14 आगमसुत्ताणि सटीकं - 15-16-17 आगमसुत्ताणि सटीकं - 18-19-20 आगगम सुत्ताणि सटीकं - 21-22 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 23 आगमसुत्ताणि सटीकं - 24-25 आगम सुत्तामि सटीकं - 26 आगमसुत्ताणि सटीकं - 26 आगमसुत्ताणि सटीकं - 27 आगमसुत्ताणि सटीकं - 28-29 आगमसुत्ताणि सटीकं - 30 आगमसुत्ताणि सटीकं - 30 प्रकाशन 139 थी 185 आगमश्रुत प्रकाशने प्रगट करेल छे. -: संपर्ड स्थण :'आगम खाराधना डेन्द्र शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, व्हाई सेन्टर, खानपुर अमदावाद-1 Page #563 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" भाग 1 थी 30 नुं विवरा आगमसुत्ताणि भाग - 9 भाग-2 भाग-3 भाग-4 भाग - 5-6 भाग-7 भाग-8 भाग-9 भाग-10-11 भाग-12 भाग- 13 भाग-14 आयार सूत्रकृत स्थान भाग - 23 भाग - 24-25 भाग - 26 भाग- 27 भाग - 28-29 भाग - 30 समाविष्टा आगमाः समवाय भगवती ( अपरनाम व्याख्याप्रज्ञप्ति) भाग- 15-16-17 नीशीथ भाग - 18-19-20 बृहत्कल्प भाग - 21-22 व्यवहार ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण विपाकश्रुत, औपपातिक, राजप्रश्निय जीवाजीवाभिगम प्रज्ञापना सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति जम्बूद्वीपप्रज्ञप्ति निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वहिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ आवश्यक ओघनिर्युक्ति, पिण्डनिर्युक्ति दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार Page #564 -------------------------------------------------------------------------- ________________ भाष्य SAA Wale & Personal Use Only -