________________
૪૮૮
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२८० एकादशो निदाघः द्वादशो वनविरोह इति, अत्र सूर्यप्रज्ञप्तिवृत्तौ अभिनन्दितस्थाने अभिनन्दः वनविरोहस्थाने तुवनविरोधी इति । अथ प्रतिमासं कति पक्षा इतिप्रश्नयन्नाह
मू. (२८९) एगमेगस्स मंभंते! मासस्स कति पक्खा पन्नत्ता? गोअमा! दो पक्खा प० तं० बहुलपक्खे अ सुक्कपक्खे । एगमेगस्सणं भंते! पक्खस्स कइ दिवसा प० गो० पन्नरस दिवसा प०तं०-पडिवादिवसे बितिआदिवसे जाव पन्नरसीदिवसे, एतेसिणं भंते! पन्नरसण्हं दिवसाणं कइ नामधेज्जा प०गो० पन्नरस नामधेजा पतं०
वृ. 'एगमेगस्स'इत्यादि, एकैकस्य भदन्त! मासस्य कति पक्षाः प्रज्ञप्ताः?, गौतम! द्वौ पक्षौप्रज्ञप्ती, तद्यथा-कृष्णपक्षोयत्रध्रुवराहुःस्वविमानेनचन्द्रविमानमावृणोतितेनयोऽन्धकारबहुलः पक्षः स बहुलपक्षः शुक्लपक्षो यत्र स एव चन्द्रविमानमावृत्तं मुञ्चति तेन ज्योत्स्नाधवलिततया शुक्लः पक्षः स शुक्लपक्षः, द्वौ चकारौ तुल्य ताद्योतनार्थं तेन द्वावपि पक्षौ सध्शतिथिनामको सशसङ्ख्याको भवत इतिअथानयोर्दिवससङ्ख्यांपृच्छन्नाचष्टे 'एगमेगस्सण मित्यादि, एकैकस्य पक्षस्य कृष्णशुक्लान्यतरस्य भदन्त ! कति दिवसाः प्रज्ञप्ताः?, यद्यपि दिवसशब्दोऽहोरात्रे रूढस्तथापि सूर्यप्रकाशवतःकालविशेषस्यात्रग्रहणं, रात्रिविभागप्रश्नसूत्रस्याग्रेविधास्यमानत्वात्, गौतम ! पञ्चदश दिवसाः प्रज्ञप्ताः, एतच्च कर्ममासापेक्षया द्रष्टव्यं, तत्रैव पूर्णाना पञ्चदशानामहोरात्राणां सम्भवात्तद्यथा-प्रतिपद्दिवसः प्रतिपद्यते पक्षस्याद्यतयाइति प्रतिपत्प्रथमो दिवस इत्यर्थः, तथा द्वितीया द्वितीयो दिवसो यावत्करणात् तृतीया तृतीयो दिवस इत्यादिग्रहः अन्ते पञ्चदशी पञ्चदशो दिवसः, एतेषां भदन्त ! पञ्चदशानां दिवसानां कति! नामधेयानिप्रज्ञप्लानि?, गौतम! पञ्चदशनामधेयानि प्रज्ञप्तानि, तद्यथामू. (२९०) पुव्वंगे सिद्धमनोरमे अतत्तो मनोरहे चेव।
जसभद्दे अजसधरे छटेसव्वकामसमिद्धे अ॥ मू. (२९१) इंदमुद्धाभिसित्ते अ सोमनस धनंजए अबोद्धब्वे ॥
___ अत्थसिद्धे अभिजाए अचसणे सयंजए चेव॥ कृ-प्रथमः पूर्वाङ्गोद्वितीयः सिद्धमनोरमस्तृतीयः मनोहरःचतुर्थोयशोभद्रः पञ्चमोयशोधरः षष्ठः सर्वकामसमृद्धः सप्तमइन्द्रमूर्धाभिषिक्तोऽष्टमः सौमनसोनवमोधनञ्जयः दशमोऽर्थसिद्धः एकादशोऽभिजातो द्वादशोऽत्यशनः त्रयोदशः शतञ्जयः चतुर्दशोऽग्निवेश्म पञ्चदश उपशम इति दिवसानां भवन्ति नामधेयानि इति ।सम्प्रत्येषां दिवसानां पञ्चदश तिथीः पिपृच्छिषुराह
मू. (२९२) अग्गिवेसे उवसमे दिवसाणं होति नामधेजा ॥एतेसिणंभंते! पन्नरयसण्हं दिवसाणं कति तिही पन्नत्ता?, गो० ! पन्नरस तिही पन्नत्ता, तं०-नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी । पुनरवि नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी । पुनरवि नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पन्नरसी, एवं ते तिगुणा तिहीओ सव्वेसि दिवसाणंति । एगमेगस्स णं भंते ! पक्खस्स कइ राईओ पन्नत्ताओ?, गोअमा! पन्नरस राईओ पन्नत्ताओ, तं०-पडिवाराईजाव पन्नरसीराई, एआसि णं भंते ! पन्नरसण्हं राईणं कइ नामधेजा पन्नत्ता ?, गो० ! पन्नरस नामधेजा पन्नत्ता, तंजहा
वृ- 'एतेसि णमित्यादि, एथेषां-अनन्तरोक्तानां पञ्चदशानां दिवसानां भदन्त ! कति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org