________________
वक्षस्कारः-४
३५३
सरिसनामया देवा रायहाणीओ दक्खिणेणंति । कहिणं भंते ! महाविदेहे वासे देवकुरानामंकुरा पन्नता? गो० ! मंदरस्स पव्वयस्स दाहिणेणं निसहस्स वासहरपव्वयस उत्तरेणं विज्जुप्पहस्स वक्खारपव्वयस्स पुरथिमेणं सोमनसवक्खारपव्वयस्स पञ्चत्थिमेणं एत्थ णं महाविदेहे वासे देवकुरानामंकुरा प० पाईणपडीणायया उदीणदाहिणविच्छिण्णा इक्कारसजोअणसहस्साइंअट्ठ यबायालेजोअणसएदुन्निअएगूणवीसइभाएजोअणस्स विक्खम्भेणंजहाउत्तरकुराए वत्तब्बया जाव अणुसज्जमाणा पम्हगंधा मिअगंधा अममा सहा तेतली सणिचारीति ६।
.'कहिणं भंते!' इत्यादि, क्व भदन्त! महाविदेहे वर्षे देवकुरवो नाम कुरवः प्रज्ञप्ताः?, गौतम! मन्दरगिरेर्दक्षिणतोनिषधानेरुत्तरतो विद्युप्रभवक्षस्काराने रुतकोणस्थगजदन्ताकारगिरेः पूर्वतः सौमनसवक्षस्काराद्रेः पश्चिमायां अत्रान्तरे देवकुरवो नाम कुरवः प्रज्ञप्ताः, शेषं प्राग्वत्, इमाश्चोत्तरकुरूणां यमलजातका इवेति तदतिदेशमाह-यथोत्तरकुरूमां वक्तव्यता, कियङ्करमित्याह-यावदनुसञ्जन्तः-सन्तानेनानुवर्तमानाः सन्ति, वर्तमाननिर्देशः कालत्रयेऽप्येतेषांसत्ताप्रतिपादनार्थं, आह-के तेइत्याह-पद्मगन्धाः १ मृगगन्धा २ अममाः ३ सहाः ४ तेजस्तलिनः ५ शनैश्चारिणः ६, एते मनुष्यजातिभेदाः, एतदवयाख्यानं प्राक् सुषमषमावर्णनतो ज्ञेयं । अथैतासूत्तरकुरुतुल्यवक्तव्यत्वेन यमकाविव चित्रविचित्रकूटौ पर्वतौ स्थानतः पृच्छति।
मू. (१८१) कहिणं भंते ! देवकुराए चित्तविचित्तकूडानाम दुवे पव्वया प०?, गो०!, निसहस्स वासहरपव्वयस्स उत्तरिल्लाओ चरिमंताओ अट्ठचोत्तीसे जोअणसएचत्तारि असत्तमाए जोअणस्स अबाहाएसीओआएमहानईए पुरथिमपञ्चत्थिमेणंउभओकूले एत्थणंचित्तविचित्तकूडा नाम दुवे पव्वया पं०, एवं जच्चेव जमगपव्वयाणं सच्चेव, एएसिं रायहाणीओ दक्खिणेणंति।
वृ. 'कहिणं भंते! देवकुराए चित्तविचित्तकूडा' इत्यादि, व्यक्तं, नवरंएवं-उक्तन्यायेन यैवयमकपर्वतयोर्वक्तव्यता इतिशेषः सैवैतयोश्चित्रविचित्रकूटयोः एतदधिपतिचित्रविचित्रदेवयो राजधान्यौ दक्षिणेनेति, अथ हृदपञ्चकस्वरूपमाह____ मू. (१८२) कहि णं भंते ! देवकुराए २ निसढदहे नामं दहे पन्नत्ते ?, गो० ! तेसिं चित्तविचित्तकूडाणंपव्वयाणं उत्तरिल्लाओ चरिमंताओअट्ठचोत्तीसेजोअणसए चत्तारि असत्तभाए जोअणस्स अबाहाए सीओआए महानईए बहुमज्झदेसभाए एत्थ णं निसहद्दहे नामं दहे प०
एवं जच्चेव नीलवंतउत्तरकुरुचंदेरावयमालवंताणं वत्तया सच्चेव निसहदेवकुरुसुलसविज्जुप्पभाणं नेअव्वा,रायहाणीओ दक्खिणेणंति ।
वृ. 'कहिण मित्यादि, एवमुक्तालापकानुसारेणयैव नीलवदुत्तरकुरुचन्द्ररावतमाल्यवतां पञ्चानां द्रहाणां उत्तरकुरुषु वक्तव्या सैव निषधदेवकुरुसूरसुलसविद्युत्भनामकानां नेतव्या, एतदीयाधिपसुराणां राजधान्यो मेरुतो दक्षिणेनेति शेषः ।
अथैतासु जम्बूपीठतुल्यं वृक्षपीठं कास्तीति पृच्छन्नाह
मू. (१८३) कहि णं भंते ! देवकुराए २ कूडसामलिपेढे नामं पेढे पन्नते?, गोअमा मंदरस्स पव्वयस्स दाहिणपञ्चत्थिमेणं निसहस्स वासहरपव्वयस्स उत्तरेणं विजुप्पभस्स वक्खार - पव्वयस्स पुरथिमेणं सीओआए महानईए पञ्चत्थिमेमंदेवकुरुपञ्चत्थिमद्धस्स बहुमज्झदेसभार [13] 23
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org