________________
३५२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१७८ मू. (१७८) कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे सोमनसे नामं वक्खारपव्वए पन्नते ?, गो० निसहस्स वासहरपव्वयस्स उत्तरेणं मंदरस्स पव्वयस्स दाहिणपुरस्थिमेणं मंगलावईविजयस्स पञ्चत्थिमेणं देवकुराए पुरथिमेणं एत्थणंजंबुद्दीवे २ महाविदेहे वासे सोमनसे नामंवक्खारपव्वएपन्नत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जहा मालवंते वक्खारपव्वए तहा नवरं सव्वरययामए अच्छे जाव पडिरूवे।
निसहवासहरपव्ययंतेणंचत्तारिजोअणसयाइंउद्धं उच्चत्तेणंचत्तारिगाउअसयाइंउब्बेहेणं सेसंतहेवसव्वं नवरं अट्ठो से गोअमा! सोमनसेणं वक्खारपव्वए बहवे देवा य देवीओ असोमा सुमना सोमसे अ इत्थ देवे महिद्धीए जाव परिवसइ से एएणटेणं गोअमा! जाव निच्चे । सोमणसे वक्खारपव्वए कइ कूडा पं०?, गो०! सत्त कूडा पं०, तं०--
वृ. 'कहिणमित्यादि, क्व भदन्तेत्यादिप्रश्नःसुलभः, उत्तरसूत्रेनिषधस्य वर्षधरपर्वतस्य उत्तरस्यांमन्दरस्य पर्वतस्यपूर्वदक्षिणस्यां-अग्नेयकोणेमङ्गलावतीविजयस्यपश्चिमायांदेवकुरूणां पूर्वस्यां यावत् सौमनसो वक्षस्कारपर्वतः प्रज्ञप्तः इत्यादि सर्वं माल्यवदगजदन्तानुसारेण भाव्यं, यत्तुसप्रपञ्चंप्रथमं व्याख्यातेगन्धमादनेऽतिदेशयितव्ये माल्यवतोऽतिदेशनंतदस्यासनवर्तित्वेन सूत्रकारशैलीवैचित्र्यज्ञापनार्थं, नवरं सर्वात्मना रजतमयोऽयं माल्यवांस्तु नीलमणिमयः, अयं चनिषधवर्षधरपर्वतान्तेचत्वारियोजनशतान्यूर्वोच्चत्वेनचत्वारिगव्यतिशतान्युद्वेधेन माल्यवांस्तु नीलवत्समीपेइति विशेषः, अर्थेचविशेषमाह-'सेकेणटेण'मित्यादि, प्राग्वत्, भगवानाह-गौतम सौमनसवक्षस्कारपर्वते बहवे देवा देव्यश्च सौम्याः कायकुचेष्टाया अभावात् सुमनसोमनःकालुष्याभावात् परिवसन्ति, ततः सुमनसामयमावास इति सौमनसः, सौमनसनामा चात्र देवोमहर्द्धिकः परिवसतितेन तद्योगात् सौमनसइति, से एएणटेण मित्यादि, प्राग्वत्, 'सौमनसे' इति प्रायः सूत्रं व्यक्तं, नवरमेषां कूटानां पृच्छेति-प्रश्नसूत्ररूपा दिशि विदिशि च भणितव्या। मू. (१७९) सिद्धे १ सोमनसे २ विअबोद्धब्वे मंगलावईकूडे ३ ।
देवकुरू ४ विमल ५ कंचण ६ वसिट्टकूडे ७ अबोद्धव्वे ॥ वृ. 'कहिणं भंते ! सोमनसे वक्खारपव्वए सिद्धायणकूडे नामं कूडे पन्नत्ते' इत्यादिरूपा, यथा गन्धमादनस्य-प्रथमवक्षस्कारगिरेः सप्तानां कूटानादिग्विदिग्वक्तव्यता तथाऽत्रापि, अत्र चासन्नत्वेन प्रागतिदेशितोऽपि माल्वान्नवकूटाश्रयत्वेन कूटाधिकारे उपेक्षित इति, कूटानां दिग्विदिग्वक्तव्यता यथ-मेरोः प्रत्यासन्नंदक्षिणपूर्वस्यां दिशि सिद्धायतनकूटंतस्य दक्षिणपूर्वस्यां दिशि द्वितीयं सौमनसकूट, तस्यापि दक्षिणपूर्वस्यां दिशि तृतीयं मङ्गलावतीकूट, इमानि त्रीणि कूटानि विदिग्भावीनि मङ्गलावतीकूटस्य दक्षिणपूर्वस्या पञ्चमविमलकूटस्योत्तरस्यां चतुर्थं देवकुरुकूटं, तस्य दक्षिणतः पञ्चमं विमलकूटं, तस्यापि दक्षिणतः षष्ठं काञ्चनकूटं, अस्यापि च दक्षिणतो निषधस्योत्तरेण सप्तमंवासिष्ठकूट,सर्वाणिरत्नमयानि परिमाणतो हिमवत्कूटतुल्यानि प्रासादादिकं सर्वं तद्वत्, विमलकूटे सुवत्सा देवी काञ्चनकूटे वत्समित्रा अवशिष्टेषु कूटेषु कूटसशनामानो देवाः, तेषां राजधान्यो मेरोदक्षिणत इति । इदानीं देवकुरवः- ।
मू. (१८०) एवं सव्वे पञ्चसइआ कूडा, एएसि पुच्छा दिसिविदिसाए भाणिअव्वा जहा गंधमायणस्स, विमलकञ्चणकूडेसु नवरिं देवयाओ सुवच्छा वच्छमित्ता य अवसिढेसु कूडेसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org