________________
३५४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१८३
- एत्थ णं देवकुराए कुराए कूडसामली पेढे नाम पेढे पं०, एवं जच्चेव जम्बूए सुदंसणाए वत्तव्वया सच्चेव सामलीएवि भाणिअव्वा नामविहूणा गरुलदेवे रायहाणी दक्खिणेणं अवसिढे तं चेव जाव देवकुरू अ इत्थ देवे पलिओवमहिइए परिवसइ, से तेणटेणं गो० ! एवं वुचाइ देवकुरा २, अदुत्तरं च णं देवकुराए।
वृ. 'कहिण'मित्यादि, प्रश्नसूत्रप्राग्वत्, नवरंकूटाकारा-शिखराकारा शाल्मली तस्याः पीठं, उत्तरसूत्रे मन्दरस्य पर्वतस्य दक्षिणपश्चिमायां-नैऋतकोणे निषधस्योत्तरस्यां विद्युप्रभवक्षस्कारस्य पूर्वतः शीतोदाया महानद्याः पश्चिमायां देवकुरूणां शीतयोत्तकुरूणामिव शीतोदया द्विधाकृतानांपश्चिमार्द्धस्य बहुमध्यदेशभागेअत्र-प्रज्ञापक निर्दिष्टदेशे देवकुरुषु कूटशाल्मल्याः कूटशाल्मलीपीठंप्रज्ञप्तम्, एवमुक्तसूत्रानुसारेणयैवजम्ब्बाःसुदर्शनाया वक्तव्यता सैवशाल्मल्या अपि भणितव्या, अत्र विशेषमाह-नामभि: प्राग्व्यावर्णितैादशभिर्जम्बूनमभिर्विहीना, इह शाल्मली- नामानि न सन्तीत्यर्थः, तथा अनाध्तस्थाने गरुडदेवोऽत्र, गरुडो-गरुडजातीयो वेणुदेवनामा मतान्तरेण गरुडवेगनामा वा देवः, राजधान्यस्य मेरुतो दक्षिणस्यां, तथा सूत्रेऽनुक्तमपीदंबोध्यं-अस्यपीठं कूटानिचप्रासादभवनान्तरालवर्तीनिरजतमयानिजम्बूवृक्षस्य तु स्वर्णमयानि, अपिचायंशाल्मलीवृक्षोयदायदा वासुपर्णकुमाराधिपवेणुदेववेणुदालिक्रीडास्थानं, तथा चाह सूत्र कृताङ्गचूर्णिकृत्शाल्मलीवृक्षवक्तव्यतावसरे-“तत्थ वेणुदेवे वेणुदालीअवसई" तोर्हि तत् क्रीडास्थाण"मिति, अवशिष्ट तदेव-जम्बूप्रकरणप्रोक्तमेव यो विशेषः स दर्शित इत्यर्थः, कियत्पर्यन्तमित्याह-यावद्देवकुरुम्निा देवोऽत्र परिवसति, तेनार्थेन देवकुरवः, अथापरमित्यादि प्राग्वत्॥
अथ चतुर्थवक्षस्कारावसरः–'कहिणमित्यादि, सर्वं स्पष्टं,-माल्यवदतिदेशेन वाच्यत्वात् नवरमयंसर्वात्मना रक्तसुवर्णमयः, अथात्र कूटवक्तव्यता-माह-'विज्जुप्पभे'इत्यादि, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रेसिद्धायतनकूटं विद्युप्रभव-क्षस्कारनाम्ना कूटंदेवकुरुनाम्ना कूटपक्ष्मविजयकूटं कनककूटं सौवस्तिककूटंशीतोदाकूटं शतज्वलकूटं हरिनाम्नो दक्षिणश्रेण्यधिपविद्युत्कुमारेन्द्रस्य कूटहरिकूटं, उक्तमेवं संग्रह-गाथयाऽऽह-सिद्धेअविज्जुनामे' इत्यादि, एतानिहरिकूटा (दी) नि पञ्चशतिकानि ज्ञातव्यानि, एतेषां कूटानां।
मू. (१८४) कहि णं भंते ! जंबुद्दीवे २ महाविदेहे वासे विज्जुप्पभे नामं वक्खारपव्वए पन्नत्ते ?, गो० ! निसहस्स वासहरपव्वयस्स उत्तरेणं मन्दरस्स पव्वयस्स दाहिणपञ्चत्थिमेणं देवकुराए पञ्चत्थिमेणं हम्पहस्स विजयस्स पुरथिमेणं । एत्थ णं जंबुद्दीवे २ महाविदेहे वासे विज्जुप्पभे वक्खारपव्वएपं०, उत्तरदाहिणायए एवंजहा मालवंते नवरि सव्वतवणिज्जमए अच्छे जाव देवा आसयन्ति । विज्ञप्पभेणं भंते! वक्खारपव्वए कइ कूडापं०?, गो०! नव कूडा पं०, तं०-सिद्धाययनकूडे विज्जुप्पभकूडे देवकुरुकूडे पम्हकूडे कणगकूडे सोवत्थिअकूडे सीओआ। मू. (१८५) सिद्धे अविज्जुनामे देवकुरू पम्हकणगसोवत्थी।
सीओआय सयज्जहरिकूडे चेव बोद्धव्वे ॥ वृ. 'कहिणं भंते! विजुप्पभे वखारपब्वएसिद्धाययनकूडे नामंकूडे पन्नत्ते?' इत्येवंरूपायां पृच्छायां दिशो विदिशश्च ज्ञेयाः, यथायोगमवस्थित्याधारतया वाच्या इत्यर्थः, तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org